अग्निपुराणम्/अध्यायः ३६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















पवित्रारोपणविधानम्[सम्पाद्यताम्]

अग्निरुवाच
प्रातः स्नानं कृत्वा द्वारपालान्[१] प्रपूज्य च ।३६.००१
प्रविश्य गुप्ते देशे च समाकृष्याथ धारयेत् ॥३६.००१
पूर्वाधिवासितं द्रव्यं वस्त्राभरणगन्धकं ।३६.००२
निरस्य सर्वनिर्माल्यं देवं संस्थाप्य पूजयेत् ॥३६.००२
पञ्चामृतैः कषायैश्च शुद्धगन्धोदकैस्ततः ।३६.००३
पूर्वाधिवासितं दद्याद्वस्त्रं गन्धं च पुष्पकं ॥३६.००३
अग्नौ हुत्वा नित्यवच्च देवं सम्प्रार्थयेन्नमेत्[२] ।३६.००४
समर्प्य कर्म देवाय पूजां नैमित्तिकीं चरेत् ॥३६.००४
द्वारपालविष्णुकुम्भवर्धनीः प्रार्थयेद्धरिं ।३६.००५
अतो देवेति मन्त्रेण मूलमन्त्रेण कुम्भके ॥३६.००५
कृष्ण कृष्ण नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ।३६.००६
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ॥३६.००६
पवित्रकं कुरुध्वाद्य यन्मया दुष्कृतं कृतं ।३६.००७
शुद्धो भवाम्यहं देव त्वत्प्रसादात्सुरेश्वर ॥३६.००७
पवित्रञ्च हृदाद्यैस्तु आत्मानमभिषिच्य च ।३६.००८
विष्णुकुम्भञ्च सम्प्रोक्ष्य व्रजेद्देवसमीपतः ॥३६.००८
पवित्रमात्मने दद्याद्रक्षाबन्धं विसृज्य च[३] ।३६.००९
गृहाण ब्रह्मसूत्रञ्च यन्मया कल्पितं प्रभो ॥३६.००९
कर्मणां पूरणार्थाय यथा दोषो न मे भवेत् ।३६.०१०
द्वारपालासनगुरुमुख्यानाञ्च पवित्रकम् ॥३६.०१०
कनिष्टादि च देवाय वनमालाञ्च मूलतः ।३६.०११
हृदादिविश्वक्सेनान्ते पवित्राणि समर्पयेत् ॥३६.०११
वह्नौ हुत्वाग्निवर्तिभ्यो विष्ण्वादिभ्यः पवित्रकम् ।३६.०१२
प्रार्च्य पूर्णाहुतिं दद्यात्प्रायश्चित्ताय मूलतः ॥३६.०१२
अष्टोत्तरशतं वापि पञ्चोपनिषदैस्ततः ।३६.०१३
मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः ॥३६.०१३
इयं सांवत्सरी पूजा तवास्तु गरुडध्वज ।३६.०१४
वनमाला यथा देव कौस्तुभं सततं हृदि ॥३६.०१४
तद्वत्पवित्रतन्तूंश्च पूजां च हृदये वह[४] ।३६.०१५
कामतोऽकामतो वापि यत्कृतं नियमार्चने ॥३६.०१५
विधिना विघ्नलोपेन परिपूर्णं तदस्तु मे ।३६.०१६
प्रार्थ्य नत्वा क्षमाप्याथ पवित्रं मस्तकेऽर्पयेत् ॥३६.०१६
दत्वा बलिं दक्षिणाभिर्वैष्णवन्तोषयेद्गुरुं ।३६.०१७
विप्रान् भोजनवस्त्राद्यैर्दिवसं पक्षमेव वा ॥३६.०१७
पवित्रं स्नानकाले च अवतार्य समर्पयेत् ।३६.०१८
अनिवारितमन्नाद्यं दद्याद्भुङ्क्तेथ च स्वयं ॥३६.०१८
विसर्जनेऽह्नि सम्पूज्य पवित्राणि विसर्जयेत् ।३६.०१९
सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मम ॥३६.०१९
व्रज पवित्रकेदानीं विष्णुलोकं विसर्जितः ।३६.०२०
मध्ये सोमेशयोः प्रार्च्य विष्वक्सेनं हि तस्य च ॥३६.०२०
पवित्राणि समभ्यर्च्य ब्राह्मणाय समर्पयेत् ।३६.०२१
यावन्तस्तन्तवस्तस्मिन् पवित्रे परिकल्पिताः ॥३६.०२१
तावद्युगसहस्राणि विष्णुलोके महीयते ।३६.०२२
कुलानां शतमुद्धृत्य दश पूर्वान् दशापरान् ।३६.०२२
विष्णुलोकं तु संस्थाप्य स्वयं मुक्तिमवाप्नुयात् ॥३६.०२२

इत्यादिमहापुराणे आग्नेये विष्णुपवित्रारोहणं नाम षट्त्रिंशोऽध्यायः ॥

अथ सप्तत्रिंशोऽध्यायः


  1. लोकपालानिति ख, चिह्नितपुस्तकपाठः
  2. प्रार्थयेन्न्यसेदिति ग, चिह्नितपुस्तकपाठः
  3. रक्षाबन्धं विमुच्य चेति ख, चिह्नितपुस्तकपाठः । पवित्रं मूलतो दद्याद्रक्षार्थं तद्विसृज्य चेति ङ, चिह्नितपुस्तकपाठः
  4. पवित्रकं त्वञ्च पूजायां हृदये वहेति ङ, चिह्नितपुस्तकपाठः