अग्निपुराणम्/अध्यायः ३००

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















ग्रहहृन्मन्त्रादिकम्[सम्पाद्यताम्]

अग्निरुवाच
ग्रहापहारमन्त्रादीन् वक्ष्ये ग्रहविमर्दनान् ।३००.००१
हर्षेच्छाभयशोकादिविरुद्धाशुचिभोजनात् ॥३००.००१
गुरुदेवादिकोपाच्च पञ्चोन्मादा भवन्त्यथ ।३००.००२
त्रिदोषजाः सन्निपाता आगन्तुरिति ते स्मृताः ॥३००.००२
देवादयो ग्रहा जाता रुद्रक्रोधादनेकधा ।३००.००३
सरित्सरस्तडागादौ शैलोपवनसेतुषु ॥३००.००३
नदीसङ्गे शून्यगृहे विलद्वार्येकवृक्षके ।३००.००४
ग्रहा गृह्णन्ति पुंसश्च श्रियः(१)[१] सुप्ताञ्च गर्भिणीम् ॥३००.००४
आसन्नपुष्पान्नग्नाञ्च ऋतुस्नानं करोति या ।३००.००५
अवमानं नृणां वैरं विघ्नं भाग्यविपर्ययः ॥३००.००५
देवतागुरुधर्मादिसदाचारादिलङ्घनम् ।३००.००६
पतनं शैलवृक्षादेर्विधुन्वन्मूर्धजं मुहुः ॥३००.००६
रुदन्नृत्यति रक्ताक्षो हूंरूपोऽनुग्रही नरः ।३००.००७
उद्विग्नः शूलदाहार्तः क्षुत्तृष्णार्तः शिरोर्तिमान् ॥३००.००७
देहि दहीति याचेत बलिकामग्रही नरः ।३००.००८
स्त्रीमालाभोगस्नानेच्छूरतिकामग्रही नरः ॥३००.००८
महासुदर्शनो व्योमव्यापी विटपनासिकः(१)[२] ।३००.००९
पातालनारसिंहाद्या चण्डीमन्त्रा ग्रहार्दनाः ॥३००.००९
पृश्नीहिङ्गुवचाचक्रशिरीषदयितम्परम् ।३००.०१०
पाशाङ्कुशधरं देवमक्षमालाकपालिनम् ॥३००.०१०
खट्टाङ्गाब्जादिशिक्तिञ्च दधानं चतुराननम् ।३००.०११
अन्तर्वाह्यादिखट्टाङ्गपद्मस्थं रविमण्डले ॥३००.०११
आदित्यादियुतं प्रार्च्य उदितेर्केऽर्घ्यकं ददेत् ।३००.०१२
श्वासविषाग्निविप्रकुण्डीहृल्लेखासकलो भृगुः ॥३००.०१२
अर्काय भूर्भुवःस्वश्च ज्वालिनीं कुलमुद्गरम् ।३००.०१३
पद्मासनोऽरुणो रक्तवस्त्रसद्युतिविश्वकः ॥३००.०१३
उदारः पद्मधृग्दोर्भ्यां सौम्यः सर्वाङ्गभूषितः ।३००.०१४
रक्ता हृदादयः सौम्या वरदाः पद्मधारिणः ॥३००.०१४
विद्युत्पुञ्जनिभं वस्त्रं श्वेतः सौम्योऽरुणः कुजः ।३००.०१५
बुधस्तद्वद्गुरुः पीतः शुक्लः शुक्रः शनैश्चरः ॥३००.०१५
कृष्णाङ्गारनिभो राहुर्धूम्रः केतुरुदाहृतः ।३००.०१६
वामोरुवामहस्तान्ते दक्षहस्ताभयप्रदा ॥३००.०१६
स्वनामाद्यन्तु वीजास्ते हस्तौ संशोध्य चास्त्रतः ।३००.०१७
अङ्गुष्ठादौ तले नेत्रे हृदाद्यं व्यापकं न्यसेत् ॥३००.०१७
मूलवीजैस्त्रिभिः प्राणध्यायकं न्यस्य साङ्गकम् ।३००.०१८
प्रक्षाल्य पात्रमस्त्रेण मूलेनापूर्य वारिणा ॥३००.०१८
गन्धपुष्पाक्षतं न्यस्य दूर्वामर्घ्यञ्च मन्त्रयेत् ।३००.०१९
आत्मानं तेन सम्प्रोक्ष्य पूजाद्रव्यञ्च वै ध्रुवम् ॥३००.०१९
प्रभूतं विमलं सारमाराध्यं परमं सुखम् ।३००.०२०
पीठाद्यान् कल्पयेदेतान् हृदा मध्ये विदिक्षु च ॥३००.०२०
पीठोपरि हृदा मध्ये दिक्षु चैव विदिक्षु च ।३००.०२१
पीठोपरि हृदाब्जञ्च केशवेष्वष्टशक्तयः ॥३००.०२१
वां दीप्तां वीं तथा सुक्ष्मां वुञ्जयां वूञ्च भाद्रिकां ।३००.०२२
वें विभूतीं वैं विमलां वोमसिघातविद्युताम् ॥३००.०२२
वौं सर्वतोमुखीं वं पीठं वः प्रार्च्य रविं यजेत् ।३००.०२३
आवाह्य दद्यात्पाद्यादि हृत्षडङ्गेन सुव्रत ॥३००.०२३
खकारौ दण्डिनौ चण्डौ मज्जा दशनसंयुता ।३००.०२४
मांसदीर्घा जरद्वायुहृदैतत्सर्वदं रवेः ॥३००.०२४
वह्नीशरक्षो मरुतां किक्षु पूज्या हृदादयः ।३००.०२५
स्वमन्त्रैः कर्णिकान्तस्था दिक्ष्वस्त्रं पुरतः सदृक् ॥३००.०२५
पूर्वादिदिक्षु सम्पूज्याश्चन्द्रज्ञगुरुभार्गवाः ।३००.०२६
नस्याञ्जनादि कुर्वीत साजमूत्रैर्ग्रहापहैः ॥३००.०२६
पाठापथ्यावचाशिग्रुसिन्धूव्योषैः पृथक्फलैः ।३००.०२७
अजाक्षीराढके पक्वसर्पिः सर्वग्रहान् हरेत् ॥३००.०२७
वृश्चिकालीफलीकुष्ठं लवणानि च शार्ङ्गकम् ।३००.०२८
अपस्मारविनाशाय तज्जलं त्वभिभोजयेत् ॥३००.०२८
विदारीकुशकाशेक्षुक्वाथजं पाययेत्पयः ।३००.०२९
द्रोणे सयष्टिकुष्माण्डरसे सर्पिश्च संस्कृतौ ॥३००.०२९
पञ्चगव्यं घृतं तद्वद्योगं ज्वरहरं शृणु ।३००.०३०
ओं भस्मास्त्राय विद्महे एकदंष्ट्राय धीमहि तन्नो ज्वरः प्रचोदयात्
कृष्णोषणनिशारास्नाद्राक्षातैलं गुडं लिहेत् ॥३००.०३०
श्वासवानथ वा भार्गीं सयष्टिमधुसर्पिषा ।३००.०३१
पाठा तिक्ता कणा भार्गी अथवा मधुना लिहेत् ॥३००.०३१
धात्री विश्वसिता कृष्णा मुस्ता खर्जूरमागधी ।३००.०३२
पिवरश्चेति हिक्काघ्नं तत्त्रयं मधुना लिहेत् ॥३००.०३२
कामली जीरमाण्डूकीनिशाधात्रीरसं पिवेत् ।३००.०३३
व्योषपद्मकत्रिफलाकिडङ्गदेवदारवः ।३००.०३३
रास्नाचूर्णं समं खण्डैर्जग्ध्वा कासहरं ध्रुवम् ॥३००.०३३

इत्याग्नेये महापुराणे ग्रहहृन्मन्त्रादिकं नाम नवनवत्यधिकद्विशततमोऽध्यायः ॥

  1. स्त्रिय इति ञ.. , ट.. च
  2. विपिटनासिक इति ञ..