अग्निपुराणम्/अध्यायः २४४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















स्त्रीलक्षणम्[सम्पाद्यताम्]

समुद्र उवाच
शस्ता स्त्री चारुसर्वाङ्गी मत्तमातङ्गगामिनी ।
गुरूरुजघना या च मत्तपारावतेक्षणा ।। २४४.१ ।।

सुनीलकेशी तन्वङ्गी विलोमाऱङ्गी मनोहरा ।
समभूमिस्पृशौ पादौ संहतौ च तथा स्तनौ ।। २४४.२ ।।

नाभिः प्रदक्षिणावर्त्ता गुह्यमश्वत्थपत्रवत् ।
गुल्फौ निगूढौ मध्येन नाभिरङ्गुष्ठमानिका ।। २४४.३ ।।

जठरन्न प्रलम्बञ्च चरोमरूक्षा न शोभना ।
नर्क्षवृक्षनदीनाम्नी न सदा कलहप्रिया ।। २४४.४ ।।

न लोलुपा न दुर्भाषा शुभा देवादिपूजीता ।
गण्डैर्म्मघूकपुष्पाभैर्न शिराला न लोमशा ।। २४४.५ ।।

न संहतभ्रूकुटिला पतिप्राणा पतिप्रिया ।
अलक्षणापि लक्षण्या यत्राकारस्ततो गुणाः।। २४४.६ ।।

भुवङ्कनिष्ठिका यस्या न स्पृशेन्मृत्युरेव सा ।

इत्यादिमहापुराणे आग्नेये स्त्रीलक्षणं नाम चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ।।