अग्निपुराणम्/अध्यायः १९९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

अथैकोनशताधिकशततमोऽध्यायः

अग्निपुराणम्
















नानाव्रतानि

अग्निरुवाच
ऋतुव्रतान्त्यहं वक्ष्ये भुक्तिमुक्तिप्रदानि ते ।१९९.००१
इन्धनानि तु यो दद्याद्वर्षादिचतुरो ह्यृतून् ॥१९९.००१
घृतधेनुप्रदश्चान्ते ब्राह्मणोऽग्निव्रती भवेत् ।१९९.००२
कृत्वा मौनन्तु सन्ध्यायां मासान्ते घृतकुम्भदः ॥१९९.००२
तिलघण्टावस्त्रदाता सुखी सारस्वतव्रती(१)[१] ।१९९.००३
पञ्चामृतेन स्नपनं कृत्वाब्दं धेनुदो नृपः ॥१९९.००३
एकादश्यान्तु नक्ताशी चैत्रे भक्तं निवेदयेत् ।१९९.००४
हैमं विष्णोः पदं याति मासन्ते विष्णुसद्व्रती ॥१९९.००४
पायसाशी गोयुगदः श्रीभाग्देवीव्रती भवेत् ।१९९.००५
निवेद्य पितृदेवेभ्यो यो भुङ्क्ते स भवेन्नृपः ॥१९९.००५
वर्षव्रतानि चोक्तानि(२)[२] सङ्क्रान्तिव्रतकं वदे ।१९९.००६
सङ्क्रान्तौ स्वर्गलोकी स्याद्रात्रिजागरणान्नरः ॥१९९.००६
अमावास्यां तु सङ्क्रान्तौ शिवार्कयजनात्तथा ।१९९.००७
उत्तरे त्वयने चाज्यप्रस्थस्नानेन केशवे ॥१९९.००७
द्वात्रिंशत्पलमानेन सर्वपापैः प्रमुच्यते ।१९९.००८
घृतक्षीरादिना स्नाप्य प्राप्नोति विषुवादिषु ॥१९९.००८
स्त्रीणामुमाव्रतं श्रीदं तृतीयास्वष्टमीषु च ।१९९.००९
गौरीं महेश्वरं चापि यजेत्सौभाग्यमाप्नुयात् ॥१९९.००९
उमामहेश्वरौ प्रार्च्य अवियोगादि चाप्नुयात् ।१९९.०१०
मूलव्रतकरी स्त्री च उमेशव्रतकारिणी ॥१९९.०१०
सूर्यभक्ता तु या नारी ध्रुवं सा पुरुषो भवेत् ।१९९.०११

इत्याग्नेये महापुराणे नानाव्रतानि नाम एकोनशताधिकशततमोऽध्यायः ॥

  1. सुधीः सारस्वतव्रती इति ख.. , ग.. , घ.. , छ.. , ट.. च
  2. सर्वव्रतानि चोक्तानीति ख.. , छ.. , ज.. च