अग्निपुराणम्/अध्यायः ३२२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















पाशुपतशान्तिः[सम्पाद्यताम्]

ईश्वर उवाच
वक्ष्ये पाशुपतास्त्रेण शान्तिजापादि पूर्व्वतः ।
पादतः पूर्व्वनाशो हि फडन्तं चापदादिनुत् ।। ३२२.१ ।।

ओं नमो भगवते महापाशुपताय अतुलबलवीर्य्यपराक्रमाय त्रिपञ्चनयनाय नानारूपाय नानाप्रहरणोग्यताय सर्व्वाङ्गरक्ताय भिन्नाञ्जनचयप्रख्याय श्मशानवेतालप्रियाय सर्वविघ्ननिकृन्तरताय सर्व्वसिद्धिप्रदाय भक्तानुकम्पिने असंख्यवक्त्रभुजपादाय तस्मिन्‌सिद्धाय वेतालवित्रासिने शाकिनीक्षोभजनकाय व्याधिनिग्रहकारिणे पापभञ्जनाय सूर्य्यसोमाग्निनेत्राय विष्णुकवचाय खङ्गवज्रहस्ताय यमदण्डवरुणपाशाय रुद्रशूलाय ज्वलज्जिह्वाय सर्व्वरोगविद्रावणाय ग्रहनिग्रहकारिणे दुष्टनागक्षयकारिणे ओं कृष्णपिङ्गलाय फट् । हूंकारास्त्राय फट् । वज्रहस्ताय फट् । शक्तये फट् । दण्डाय फट् । यमाय फट् । खड्गाय फट् । वारुणाय फट् । पाशाय फट् । ध्वजाय फट् । अङ्कुशाय फट् । गदायै फट् । कुवेशय फट् । त्रिशूलाय फट् । मुद्‌गराय फट् । चक्राय फट् । पद्माय फट् । नागास्त्राय फट् । ईशानाय फट् । खेटकास्त्राय फट् । मुण्डास्त्राय फट् । कङ्गालास्त्राय फट् । पिच्छिकास्त्राय फट् । क्षुरिकाश्त्राय फट् । ब्रह्मास्त्राय फट् । शक्त्यस्त्राय फट् । गणास्त्राय फट् । पिलिपिच्छास्त्राय फट् । गन्धर्वास्त्राय फट् । मूर्व्वास्त्राय फट् । दक्षिणास्त्राय फट् । वामास्त्राय फट् । पश्चिमास्त्राय फट् । मन्त्रास्त्राय फट् । शाकिन्यस्त्राय फट् । योगिन्यस्त्राय फट् । दण्डास्त्राय फट् । महादण्डाश्त्राय फट् । नानास्त्राय फट् । शिवास्त्राय फट् । ईशानास्त्राय फट् । पुरुषास्त्राय फट् । अघोरास्त्राय फट् । सद्योजातास्त्राय फट् । हृदयास्त्राय फट् । महास्त्राय फट् । गरुड़ास्त्राय फट् । राक्षसास्त्रोय फट् । दानवास्त्राय फट् । क्षौं नरसिंहास्त्राय फट् । त्वष्ट्रस्त्राय फट् । सर्व्वास्त्राय फट् । नः फट् । वः फट् । पः फट् । फः फट् ।मः फट् । श्री फट् । फेः फट् । भूः फट् । भुवः फट् । स्वः फट् । महः फट् ।
जनः फट् । तपः फट् । सर्व्वलोक फट् । सर्व्वपाताल फट् । सर्वतत्त्व फट् । सर्वप्राण फट् । सर्वनाड़ी फट् । सर्वकारण फट् । सर्वदेव फट् । ह्रीँ फट् । श्रीँ फट् । हूँ फट् । स्रुँ फट् । स्वां फट् । लां फट् । वैराग्याय फट् । कामास्त्राय फट् । स्रुँ फट् । स्वां फट् । लां फट् । वैराग्याय फट् । मायास्त्राय फट् । कामास्त्राय फट् ।

क्षेत्रपालास्त्राय फट् । हूँकारास्त्राय फट् । भास्करास्त्राय फट् । चन्द्रास्त्राय फट् । क्षेत्रपालास्त्राय फट् । हूँकारास्त्राय फट् । भास्करास्त्राय फट् । चन्द्रास्त्राय फट् । विघ्नेस्वरास्त्राय फट् । गौं गां फट् । स्त्रौं स्त्रौ फट् । भ्रामय भ्रामय फट् । संतापय संतापय फट् । छादय छादय फट् । उन्मूलय फट् । त्रासय फट् । सञ्जीवय सञ्जीवय फट् । विद्रावय विद्रावय फट् । सर्व्यदुरितं नाशय नाशय फट् ।

सकृदावर्त्तनादेव सर्वविघ्नान् विनाशयेत् ।
शतावर्त्तेन चोत्पातान्रणादौ विजयो भवेत् ।। ३२२.२ ।।

घृतगुग्गुलुहोमाच्चह्साध्यानपि साधयेत् ।
पठनास्सर्वशान्तिः स्याच्छस्त्रापाशुपतस्य च ।। ३२२.३ ।।

इत्यादिमहापुराणे आग्नेये पाशुपतशान्तिर्नाम द्वाविंशत्यधिकत्रिशततमोऽध्यायः ।।