अग्निपुराणम्/अध्यायः २९०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















अश्वशान्तिः[सम्पाद्यताम्]


शालिहोत्र उवाच
अश्वशान्तिं प्रवक्ष्यामि वाजिरोगविमर्द्दनीं ।
नित्यां नैमित्तिकीं काम्यां त्रिविधां श्रृणु सुश्रुत ।। २९०.१ ।।

शुभे दिने श्रीधरञ्च श्रियमुच्चैःश्रवाश्च तं ।
हयराजं समभ्यर्च्य सावित्रैर्जुहुयाद्घृतं ।। २९०.२ ।।

द्विजेभ्यो दक्षिणान्दद्यादश्ववृद्धिस्तथा भवेत् ।
अश्वयुक् शुक्लपक्षस्य पञ्चदश्याञ्च शान्तिकं ।। २९०.३ ।।

बहिः कुर्य्याद्विशेषेण नासत्यौ वरुणं यजेत् ।
समुल्लिख्य ततो देवीं शाखाभिः परिवारयेत् ।। २९०.४ ।।

घटान्सर्व्वरसैः पूर्णान् दिक्षु दद्यात्सवस्त्रकान् ।
यवाज्यं जुहुयात् प्रार्च्य यजेदश्वांश्च साश्विनान् ।। २९०.५ ।।

विप्रेभ्यो दक्षिणान्दद्यान्नैमित्तिकमतः श्रृणु ।
मकरादौ हयानाञ्च पद्मैर्विष्णुं श्रियं यजेत् ।। २९०.६ ।।

ब्रह्माणं शङ्करं सोममादित्यञ्च तथाश्विनौ ।
रेवन्तमुच्चैःश्रवसन्दिक्पालांश्च दलेष्वपि ।। २९०.७ ।।

प्रत्येकं पूर्णंकुम्भैश्च वेद्यान्तत्सौम्यतः स्थले ।
तिलाक्षताज्यसिद्धार्थान् देवतानां शतं शतं ।। २९०.८ ।।

उपोषितेन कर्त्तव्यं कर्म्म चाश्वरुजापहं ।। २९०.९ ।।

इत्यादिमहापुराणे आग्नेये अश्वशान्तिर्नाम नवत्यधिकद्विशततमोऽध्यायः ।।