अग्निपुराणम्/अध्यायः १२६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १२५ अग्निपुराणम्
अध्यायः १२६
वेदव्यासः
अध्यायः १२७ →

नक्षत्रनिर्णयः

ईश्वर उवाच
वक्ष्याम्यृक्षात्मकं पिण्डं शुभाशुभविबुद्धये ।
यस्मिन्नृक्षे भवेत्सूर्यस्तदादौ त्रीणि मूर्धनि(१)[१] ॥०१
एकम्मुखे द्वयन्नेत्रे हस्तपादे चतुष्टयं ।
हृदि पञ्च सुते जानौ आयुर्बुद्धिं विचिन्तयेत् ॥०२
शिरस्थे तु भवेद्राज्यं पिण्डतो वक्त्रयोगतः ।
नेत्रयोः कान्तसौभाग्यं हृदये द्रव्यसङ्ग्रहः ॥०३
हस्ते धृतं तस्करत्वङ्गतासुरध्वगः(२)[२] पदे ।
कुम्भाष्टके भानि लिख्य(३)[३] सूर्यकुम्भस्तु रिक्तकः ॥०४
अशुभः सूर्यकुम्भः स्याच्छुभः पूर्वादिसंस्थितः ।
फणिराहुं(४)[४] प्रवक्ष्यामि जयाजयविवेकदं ॥०५
अष्टाविंशांल्लिखेद्विन्दून् पुनर्भाज्यस्त्रिभिस्त्रिभिः ।
अथ ऋक्षाणि चत्वारि रेखास्तत्रैव दापयेत् ॥०६
यस्मिन्नृक्षे स्थितो राहुस्तदृक्षं फणिमूर्धनि(५)[५]
तदादि विन्यसेद्भानि सप्तविंशक्रमेण तु ॥०७
वक्त्रे सप्तगते ऋक्षे म्रियते सर्व आहवे ।
स्कन्धे भङ्गं विजानीयात्सप्तमेषु च मध्यतः ॥०८
उदरस्थेन(१)[६] पूजा च जयश्चैवात्मनस्तथा ।
कटिदेशे स्थिते योधे आहवे हरते परान् ॥०९
पुच्छस्थितेन कीर्तिः स्याद्राहुदृष्टे च भे मृतिः ।
पुनरन्यं प्रवक्ष्यामि रविराहुबलन्तव ॥१०
रविः शुक्रो बुधश्चैव सोमः सौरिर्गुरुस्तथा(२)[७]
लोहितः सैंहिकश्चैव एते यामार्धभागिनः ॥११
सौरिं रविञ्च राहुञ्च कृत्वा यत्नेन पृष्ठतः ।
स जयेत्सैन्यसङ्घातं द्यूतमध्वानमाहवं ॥१२
रोहिणी चोत्तरास्तिस्रो मृगः पञ्च स्थिराणि हि ।
अश्विनी रेवती स्वाती धनिष्ठा शततारका ॥१३
क्षिप्राणि पञ्चभान्येव यात्रार्थी चैव(३)[८] योजयेत् ।
अनुराधाहस्तमूलं मृगः पुष्यं पुनर्वसुः ॥१४
सर्वकार्येषु चैतानि ज्येष्ठा चित्रा विशाखया ।
पूर्वास्तिस्रोऽग्निर्भरणी मघार्द्राश्लेषदारुणाः ॥१५
स्थावरेषु स्थिरं ह्यृक्षं यात्रायां क्षिप्रमुत्तमं ।
सौभाग्यार्थे मृदून्येव उग्रेषूग्रन्तु कारयेत् ॥१६
दारुणे दारुणं कुर्याद्वक्ष्ये चाधोमुखादिकं ।
कृत्तिका भरण्याश्लेषा विशाखा पितृनैर्ऋतम् ॥१७
पूर्वात्रयमधोवक्त्रं कर्म चाधोमुखञ्चरेत्(१)[९]
एषु कूपतडागादि विद्याकर्म भिषक्क्रिया ॥१८
स्थापनन्नौकाभूपादिविधानं(२)[१०] खननन्तथा ।
रेवती चाश्विनी चित्रा हस्ता स्वाती पुनर्वसुः ॥१९
अनुराधा मृगो ज्येष्ठा नव वै पार्श्वतोमुखाः ।
एषु राज्याभिषेकञ्च पट्टबन्धङ्गजाश्वयोः ॥२०
आरामगृहप्रासादं प्राकारं क्षेत्रतोरणं ।
ध्वजचिह्नपताकाश्च(३)[११] सर्वानेतांश्च कारयेत् ॥२१
द्वादशी सूर्यदग्धा तु चन्द्रेणैकादशी तथा ।
भौमेन दशमी दग्धा तृतीया वै बुधेन च ॥२२
षष्टी च गुरुणा दग्धा द्वितीया भृगुणा तथा ।
सप्तमी सूर्यपुत्रेण त्रिपुष्करमथो वदे ॥२३
द्वितीया द्वादशी चैव सप्तमी वै तृतीयया(४)[१२]
रविर्भौमस्तथा(५)[१३] शौरिः षडेतास्तु त्रिपुष्कराः(६)[१४] ॥२४
विशाखा कृत्तिका चैव उत्तरे द्वे पुनर्वसुः ।
पूर्वभाद्रपदा चैव षडेते तु त्रिपुष्कराः ॥२५
लाभो हानिर्जयो वृद्धिः पुत्रजन्म तथैव च ।
नष्टं भ्रष्टं विनष्टं वा तत्सर्वन्त्रिगुणं(७)[१५] भवेत् ॥२६
अश्विनी भरणी चैव अश्लेषा पुष्यमेव च ।
स्वातिश्चैव विशाखा च श्रवणं सप्तमं पुनः ॥२७
एतानि दृढचक्षूंषि पश्यन्ति च दिशो दश ।
यात्रासु दूरगस्यापि आगमः पुण्यगोचरे ॥२८
आषाढे रेवती चित्रा केकराणि पुनर्वसुः ।
एषु पञ्चसु ऋक्षेषु(१)[१६] निर्गतस्यागमो भवेत् ॥२९
कृत्तिका रोहिणी सौम्यं फल्गुनी च मघा तथा ।
मूलं ज्येष्ठानुराधा च धनिष्ठा शततारकाः ॥३०
पूर्वभाद्रपदा चैव चिपिटानि च तानि हि(२)[१७]
अध्वानं व्रजमानस्य पुनरेवागमो भवेत् ॥३१
हस्त उत्तरभाद्रश्च आर्द्राषाढा तथैव च ।
नष्टार्थाश्चैव दृश्यन्ते सङ्ग्रामो नैव विद्यते ॥३२
पुनर्वक्ष्यामि गण्डान्तमृक्षमध्ये यथा स्थितम् ।
रेवत्यन्ते चतुर्नाडी(३)[१८] अश्विन्यादिचतुष्टयम् ॥३३
उभयोर्याममात्रन्तु वर्जयेत्तत्प्रयत्नतः ।
अश्लेषान्ते मघादौ तु घटिकानां चतुष्टयम् ॥३४
द्वितीयं गण्डमाख्यातं तृतीयं भैरवि शृणु ।
ज्येष्ठाभमूलयोर्मध्ये उग्ररूपन्तु यामकम् ॥३५
न कुर्याच्छुभकर्माणि यदीच्छेदात्मजीवितं ।
दारके जातकाले च(१)[१९] म्रियेते पितृमातरो ॥३६

इत्याग्नेये महापुराणे नक्षत्रनिर्णयो नाम षड्विंशत्यधिकशततमोऽध्यायः ॥

  1. त्रीणि मस्तके इति ज..
  2. गतायुरध्वगः पदे इति ख..
  3. भानि लिखेदिति घ.. , ज.. च
  4. कालराहुमिति ङ.
  5. कालमूर्धनीति ङ.. , ज, च
  6. उदरस्थे चेति ख..
  7. कटिदेश इत्यादिः, सौरिर्गुरुस्तथेत्यन्तः पाठः घ.. पुस्तके नास्ति
  8. यात्राध्वनि चेति ख.. , घ.. च
  9. चाधोमुखं भवेदिति ख..
  10. नौकाद्यूतादिविधानमिति ग.. , घ.. , ङ.. च
  11. वज्रचिह्नपताकाश्चेति झ..
  12. तृतीयकेति ङ.. , ज.. च
  13. गुरुर्भौमस्तथेति क.. , ग.. , घ.. , ङ.. च
  14. षडेतास्त्रिषु पुष्करा इति क.. , ख.. , ङ.. , छ.. च
  15. तत्सर्वं द्विगुणमिति ख.. , छ.. च
  16. केकरेषु च ऋक्षेषु इति छ..
  17. चिपिटानि च भानि हि इति क.. , छ.. च
  18. रेवत्यन्ते चतुष्कन्तु इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
  19. जातके चापीति ख..