अग्निपुराणम्/अध्यायः २०२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















पुष्पाध्यायकथनं

अग्निरुवाच
पुष्पगन्धधूपदीपनैवेद्यैस्तुष्यते हरिः ।२०२.००१
पुष्पाणि देवयोग्यानि ह्ययोग्यानि वदामि ते ॥२०२.००१
पुष्पं श्रेष्ठं मालती च तमालो भुक्तिमुक्तिमान् ।२०२.००२
मल्लिका सर्वपापघ्नी यूथिका विष्णुलोकदा ॥२०२.००२
अतिमुक्तमयं तद्वत्पाटला विष्णुलोकदा ।२०२.००३
करवीरैर्विष्णुलोकी जवापुष्पैश्च पुण्यवान् ॥२०२.००३
पावन्तीकुब्जकाद्यैश्च तगरैर्विष्णुलोकभाक् ।२०२.००४
कर्णिकारैर्विष्णुलोकः करुण्ठैः पापनाशनं ॥२०२.००४
पद्मैश्च केतकीभिश्च कुन्दपुष्पैः परा गतिः ।२०२.००५
वाणपुष्पैर्वर्वराभिः कृष्णाभिर्हरिलोकभाक् ॥२०२.००५
अशोकैस्तिलकैस्तद्वदटरूषभवैस्तथा ।२०२.००६
मुक्तिभागी बिल्वपत्रैः शमीपत्रैः परा गतिः ॥२०२.००६
विष्णुलोकी भृङ्गराजैस्तमालस्य दलैस्तथा ।२०२.००७
तुलसी कृष्णगौराख्या कल्हारोत्पलकानि च ॥२०२.००७
पद्मं कोकनदं पुण्यं शताब्जमालया हरिः ।२०२.००८
नीपार्जुनकदम्बैश्च(१) वकुलैश्च सुगन्धिभिः ॥२०२.००८
किंशुकैर्मुनिपुष्पैस्तु गोकर्णैर्नागकर्णकैः ।२०२.००९
सन्ध्यापुष्पैर्बिल्वतकै रञ्जनीकेतकीभवैः(२) ॥२०२.००९
कुष्माण्डतिमिरोत्थैश्च कुशकाशशरोद्भवैः ।२०२.०१०
द्यूतादिभिर्मरुवकैः पत्रैरन्यैः सुगन्धिकैः ॥२०२.०१०
भुक्तिमुक्तिः पापहानिर्भक्त्या सर्वैस्तु तुष्यति ।२०२.०११
स्वर्णलक्षाधिकं पुष्पं माला कोटिगुणाधिका ॥२०२.०११
स्ववनेऽन्यवने पुष्पैस्त्रिगुणं वनजैः फलं(३) ।२०२.०१२
विशीर्णैर्नार्चयेद्विष्णुन्नाधिकाङ्गैर्न मोटितैः ॥२०२.०१२
काञ्चनारैस्तथोन्मत्तैर्गिरिकर्णिकया तथा ।२०२.०१३
टिप्पणी
१ मुक्तिभागो कदम्बैश्चेति ङ..
२ रजनीकेतकीभवैरिति ख.. , ङ.. , छ.. , ज.. च
३ जलजैः फलमिति ङ..

कुटजैः शाल्मलीयैश्च(१) शिरीषैर्नरकादिकं ॥२०२.०१३
सुगन्धैर्ब्रह्मपद्मैश्च(२) पुष्पैर्नीलोत्पलैर्हरिः(३) ।२०२.०१४
अर्कमन्दारधुस्तूरकुसुमैरर्च्यते हरः ॥२०२.०१४
कुटजैः कर्कटीपुष्पैः केतकीन्न शिवे ददेत् ।२०२.०१५
कुष्माण्डनिम्बसम्भूतं पैशाचं गन्धवर्जितं ॥२०२.०१५
अहिंसा इन्द्रियजयः(४) क्षान्तिर्ज्ञानं(५) दया श्रुतं ।२०२.०१६
भावाष्तपुष्पैः सम्पूज्य देवान् स्याद्भुक्तिमुक्तिभाक् ॥२०२.०१६
अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ।२०२.०१७
सर्वपुष्पं दया भूते पुष्पं शान्तिर्विशिष्यते ॥२०२.०१७
शमः पुष्पं तपः पुष्पं ध्यानं पुष्पं च सप्तमं ।२०२.०१८
सत्यञ्चैवाष्टमं पुष्पमेतैस्तुष्यति केशवः ॥२०२.०१८
एतैरेवाष्टभिः पुष्पैस्तुष्यत्येवार्चितो हरिः ।२०२.०१९
पुष्पान्तराणि सन्त्यत्र वाह्यानि मनुजोत्तम ॥२०२.०१९
भक्त्या दयान्वितैर्विष्णुः पूजितः परितुष्यति(६) ।२०२.०२०
वारुणं सलिलं पुष्पं सौम्यं घृतपयोदधि ॥२०२.०२०
प्राजापत्यं तथान्नादि आग्नेयं धूपदीपकं ।२०२.०२१
फलपुष्पादिकञ्चैव वानस्पत्यन्तु पञ्चमं ॥२०२.०२१
पार्थिवं कुशमूलाद्यं वायव्यं गन्धचन्दनं ।२०२.०२२
टिप्पणी
१ शाल्मलिजैश्चेति ख.. , ग.. , ङ.. च
२ सुगन्धैः पत्रपुष्पैश्चेति ङ..
३ पूज्यो नीलोत्पलैर्हरिरिति ख.. , ग.. , ङ.. , ज.. च
४ अहिंसा इन्द्रियययम इति ग..
५ क्षान्तिर्दानमिति ख..
६ अहिंसा प्रथमं पुष्पमित्यादिः, पूजितः परितुष्यति इत्यन्तः पाठः ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ट.. पुस्तकेषु नास्ति

श्रद्धाख्यं विष्णुपुष्पञ्च सर्वदा चाष्टपुष्पिकाः ॥२०२.०२२
आसनं मूर्तिपञ्चाङ्गं(१) विष्णुर्वा चाष्टपुष्पिकाः ।२०२.०२३
विष्णोस्तु वासुदेवाद्यैरीशानाद्यैः शिवस्य वा ॥२०२.०२३

इत्याग्नेये महापुराणे पुष्पाध्यायो नाम द्व्यधिकद्विशततमोऽध्यायः ॥
टिप्पणी
१ आसनं मूर्तिषोढाङ्गमिति ख..