अग्निपुराणम्/अध्यायः २२६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















राजधर्माः[सम्पाद्यताम्]

पुष्कर उवाच
स्वमेव कर्म दैवाख्यं विद्धि देहान्तराजितं ।
तस्मात् पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ।। २२६.१ ।।

प्रतिकूलं तथा दैवं पौरुषेण विहन्यते ।
सात्त्विकात् कर्म्मणः पूर्वात् सिद्धिः स्यात्पौरुषं विना ।। २२६.२ ।।

पौरुषं दैवसम्पत्त्या काले फलति भार्गव ।
दैवं पुरुषकारश्च द्वयं पुंसः फलावहं ।। २२६.३ ।।

कृषेर्वृष्टिसमायोगात् काले स्युः फलसिद्धयः ।
सधर्म्मं पौरुषं कुर्यान्नालसो न च दैववान् ।। २२६.४ ।।

सामादिभिरुपायैस्तु सर्वे सिद्ध्यन्त्युपक्रमाः ।
साम चोपप्रदानञ्च चभेददण्डौ तथापरौ ।। २२६.५ ।।

मायोपेक्षेन्द्रजालञ्च उपायाः सप्त ताञ्च्छृणु ।
द्विविधं काथितं साम तथ्यञ्चातत्यमेव च ।। २२६.६ ।।

तत्राप्यतथ्यं साधूनामाक्रोशायैव जायते ।
महाकुलीना ह्यृजवो धर्मनित्या जितेन्द्रियाः ।। २२६.७ ।।

सामसाध्या अतथ्यैश्च गृह्यन्ते राक्षसा अपि ।
तथा तदुपकाराणां कृतानाञ्चैव वर्णनं ।। २२६.८ ।।

परस्परन्तु ये द्विष्टाः क्रुद्धभीतावमानिताः ।
तेषाम्भेदं प्रयुञ्जीत परमं दर्शंयेद्भयं१ ।। २२६.९ ।।

आत्मीयान् दर्शयेदाशां येन दोषेण बिभ्यति ।
परास्तेनैव ते भेद्या रक्ष्यो वै ज्ञातिभेदकः ।। २२६.१० ।।

सामन्तकोषो वाह्यस्तु मन्त्रामात्यात्मजादिकः२ ।
अन्तःकोषञ्चोपशाम्यं कुर्वन् शत्रोश्च तं जयेत् ।। २२६.११ ।।

उपायश्रेष्ठं दानं स्याद्दानादुभयलोकभाक् ।
न सोऽस्ति नाम दानेन वशगो यो न जायते ।। २२६.१२ ।।

दानवानेव शक्नोति संहतान् भेदितुं परान् ।
त्रयासाध्यं साधयेत्तं दण्डेन च कृतेन च ।। २२६.१३ ।।

दण्डे सर्वं स्थितं दण्डो नाशयेद् दुष्प्रणीकृतः ।
अदण्ड्यान् दण्डयन्नस्येद्दण्ड्यान् राजाप्यदण्डयन् ।। २२६.१४ ।।

देवदैत्योरगनराः सिद्धा भूताः पतत्रिणः ।
उत्क्रमेयुः स्वमर्यादां यदि दण्डान् न पालयेत् ।। २२६.१५ ।।

यस्माददान्तान् दमयत्यदण्ड्यान्दण्डयत्यपि ।
दमनाद्दम्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ।। २२६.१६ ।।

तेजसा दुर्न्निरीक्ष्यो हि राजा भास्करवत्ततः।
लोकप्रसादं गच्छेत दर्शनाच्चन्द्रवत्ततः ।। २२६.१७ ।।

जगद्व्याप्नोति वै चारैरतो राजा समीरणः ।
दोषनिग्रहकारित्वाद्राजा वैवस्वतः प्रभुः ।। २२६.१८ ।।

यदा दहति दुर्बुद्धिं तदा भवति पावकः ।
यदा दानं द्विजातिभ्या दद्यात् तस्माद्धनेश्वरः ।। २२६.१९ ।।

धनधाराप्रवर्षित्वाद्देवादौ वरुणः स्मृतः ।
क्षमया धारयंल्लोकान् पार्यिवः पार्थिवो भवेत् ।। २२६.२० ।।

उत्साहमन्त्रशक्त्याद्यै रक्षेद्यस्माद्धरिस्ततः ।।

इत्यादिमहापुराणे आग्नेये सामाद्युपायो नाम षड्विशत्वधिकद्विशततमोऽध्यायः ।