अग्निपुराणम्/अध्यायः ६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















श्रीरामावतारवर्णनम्[सम्पाद्यताम्]

नारद उवाच
भरतेऽथ गते रामः पित्रादीनभ्यपूजयत् ।
राजा दशरथो राममुवाच शृणु राघव ॥६.००१
गुणानुरागाद्राज्ये त्वं प्रजाभिरभिषेचितः ।
मनसाहं प्रभाते ते यौवराज्यं ददामि ह ॥६.००२
रात्रौ त्वं सीतया सार्धं संयतः सुव्रतो भव ।
राज्ञश्च मन्त्रिणश्चाष्टौ सवसिष्ठास्तथाब्रुवन् ॥६.००३
सृष्टिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः(१) ।
अशोको धर्मपालश्च सुमन्त्रः सवसिष्ठकः(२) ॥६.००४
पित्रादिवचनं श्रुत्वा तथेत्युक्त्वा स राघवः ।
स्थितो देवार्चनं कृत्वा कौशल्यायै निवेद्य तत् ॥६.००५
राजोवाच वसिष्ठादीन् रामराज्याभिषेचने ।
सम्भारान् सम्भवन्तु स्म इत्युक्त्वा कैकेयीङ्गतः ॥६.००६
अयोध्यालङ्कृतिं दृष्ट्वा ज्ञात्वा रामाभिषेचनं ।
भविष्यतीत्याचचक्षे कैकेयीं मन्थरा सखी(३) ॥६.००७
पादौ गृहीत्वा रामेण कर्षिता सापराधतः ।
तेन वैरेण सा राम वनवासञ्च काङ्क्षति ॥६.००८
कैकेयि त्वं समुत्तिष्ठ रामराज्याभिषेचनं ।
मरणं तव पुत्रस्य मम ते नात्र संशयः ॥६.००९
कुब्जयोक्तञ्च तच्छ्रुत्वा एकमाभरणं ददौ ।
उवाच मे यथा रामस्तथा मे भरतः सुतः ॥६.०१०
उपायन्तु न पश्यामि भरतो येन राज्यभाक् ।
कैकेयीमब्रवीत्क्रुद्धा हारं त्यक्त्वाथ मन्थरा ॥६.०११
बालिशे रक्ष भरतमात्मानं माञ्च राघवात् ।
भविता राघवो राजा राघवस्य ततः सुतः ॥६.०१२
राजवंशस्तु कैकेयि भरतात्परिहास्यते ।
देवासुरे पुरा युद्धे शम्बरेण हताः सुराः ॥६.०१३
रात्रौ भर्ता गतस्तत्र रक्षितो विद्यया त्वया ।
वरद्वयन्तदा प्रादाद्याचेदानीं नृपञ्च तत् ॥६.०१४
रामस्य च वनेवासं नव वर्षाणि पञ्च च ।
यौवराज्यञ्च भरते तदिदानीं प्रदास्यति ॥६.०१५
प्रोत्साहिता कुब्जया सा अनर्थे चार्थदर्शिनी ।
उवाच सदुपायं मे कच्चित्तं(४) कारयिष्यति ॥६.०१६
क्रोधागारं प्रविष्टाथ पतिता भुवि मूर्छिता ।
द्विजादीनर्चयित्वाथ राजा दशरथस्तदा ॥६.०१७
ददर्श केकयीं रुष्टामुवाच कथमीदृशी ।
रोगार्ता किं भयोद्विग्ना किमिच्छसि करोमि तत् ॥६.०१८
येन रामेण हि विना न जीवामि मुहूर्तकम् ।
शपामि तेन कुर्यां वै वाञ्छितं तव सुन्दरि ॥६.०१९
सत्यं ब्रूहीति सोवाच नृपं मह्यं ददासि चेत् ।
वरद्वयं पूर्वदत्तं सत्यात्त्वं देहि मे नृप ॥६.०२०
चतुर्दशसमा रामो वने वसतु संयतः ।
सम्भारैरेभिरद्यैव भरतोत्राभिषेच्यताम् ॥६.०२१
विषं पीत्वा मरिष्यामि दास्यसि त्वं न चेन्नृप ।
तच्छ्रुत्वा मूर्छितो भूमौ वज्राहत इवापतत् ॥६.०२२
मुहूर्ताच्चेतनां प्राप्य कैकेयीमिदमब्रवीत् ।
किं कृतं तव रामेण मया वा पापनिश्चये ॥६.०२३
यन्मामेवं ब्रवीषि त्वं सर्वलोकाप्रियङ्करि ।
केवलं त्वत्प्रियं कृत्वा भविष्यामि सुनिन्दितः ॥६.०२४
या त्वं भार्या(५) कालरात्री भरतो नेदृशः सुतः ।
प्रशाधि विधवा राज्यं मृते मयि गते सुते ॥६.०२५
सत्यपाशनिबद्धस्तु राममाहूय चाब्रवीत् ।
कैकेय्या वञ्चितो राम राज्यं कुरु निगृह्य माम् ॥६.०२६
त्वया वने तु वस्तव्यं कैकेयीभरतो नृपः ।६.०२७
पितरञ्चैव कैकेयीं नमस्कृत्य प्रदक्षिणं ॥६.०२७
कृत्वा नत्वा च कौशल्यां समाश्वस्य सलक्ष्मणः ।
सीतया भार्यया सार्धं सरथः ससुमन्त्रकः ॥६.०२८
दत्वा दानानि विप्रेभ्यो दीनानाथेभ्य एव सः ।
मातृभिश्चैव विप्राद्यैः शोकार्तैर्निर्गतः पुरात् ॥६.०२९
उषित्वा तमसातीरे रात्रौ पौरान् विहाय च ।
प्रभाते तमपश्यन्तोऽयोध्यां ते पुनरागताः ॥६.०३०
रुदन् राजापि कौशल्या गृहमागात्सुदुःखितः ।
पौरा जना स्त्रियः सर्वा रुरुदू राजयोषितः ॥६.०३१
रामो रथस्थश्चीराढ्यः शृङ्गवेरपुरं ययौ ।
गुहेन पूजितस्तत्र इङ्गुदीमूलमाश्रितः(६) ॥६.०३२
लक्ष्मणः स गुहो रात्रौ चक्रतुर्जागरं हि तौ ।
सुमन्त्रं सरथं त्यक्त्वा प्रातर्नावाथ जाह्नवीं ॥६.०३३
रामलक्ष्मणसीताश्च तीर्णा आपुः प्रयागकम् ।
भरद्वाजं नमस्कृत्य चित्रकूटं गिरिं ययुः ॥६.०३४
वास्तुपूजान्ततः कृत्वा स्थिता मन्दाकिनीतटे ।
सीतायै दर्शयामास चित्रकूटञ्च राघवः ॥६.०३५
नखैर्विदारयन्तन्तां काकन्तच्चक्षुराक्षिपत् ।
ऐषिकास्त्रेण शरणं प्राप्तो देवान् विहायसः ॥६.०३६
रामे वनं गते राजा षष्ठेऽह्नि निशि चाब्रवीत् ।
कौशल्यां स कथां पौर्वां(७) यदज्ञानद्धतः पुरा ॥६.०३७
कौमारे शरयूतीरे यज्ञदत्तकुमारकः ।
शब्दभेदाच्च कुम्भेन शब्दं कुर्वंश्च तत्पिता ॥६.०३८
शशाप विलपन्मात्रा शोकं कृत्वा रुदन्मुहुः ।
पुत्रं विना मरिष्यावस्त्वं च शोकान्मरिष्यसि ॥६.०३९
पुत्रं विना स्मरन् शोकात्कौशल्ये मरणं मम ।
कथामुक्त्वाथ हा राममुक्त्वा राजा दिवङ्गतः ॥६.०४०
सुप्तं मत्त्वाथ कौशल्या सुप्ता शोकार्तमेव सा ।
सुप्रभाते गायनाश्च सूतमागधवन्दिनः ॥६.०४१
प्रबोधका बोधयन्ति न च बुध्यत्यसौ मृतः(८) ।
कौशल्या तं मृतं ज्ञात्वा हा हतास्मीति चाब्रवीत्(९) ॥६.०४२
नरा नार्योऽथ रुरुदुरानीतो भरतस्तदा ।
वशिष्ठाद्यैः सशत्रुघ्नः शीघ्रं राजगृहात्पुरीम् ॥६.०४३
दृष्ट्वा सशोकां कैकेयीं निन्दयामास दुःखितः ।
अकीर्तिः पातिता मूर्ध्नि कौशल्यां स प्रशस्य च ॥६.०४४
पितरन्तैलद्रोणिस्थं संस्कृत्य सरयूतटे ।
वशिष्ठाद्यैर्जनैरुक्तो राज्यं कुर्विति सोऽब्रवीत् ॥६.०४५
व्रजामि राममानेतुं रामो राजा मतो बली(१०) ।
शृङ्गवेरं प्रयागञ्च भरद्वाजेन भोजितः ॥६.०४६
नमस्कृत्य भरद्वाजं रामं लक्ष्मणमागतः ।
पिता स्वर्गं गतो राम अयोध्यायां नृपो भव ॥६.०४७
अहं वनं प्रयास्यामि त्वदादेशप्रतीक्षकः ।
रामः श्रुत्वा जलं दत्वा गृहीत्वा पादुके व्रज ॥६.०४८
राज्यायाहन्नयास्यामि(११) सत्याच्चीरजटाधरः ।
रामोक्तो भरतश्चायान्नन्दिग्रामे स्थितो बली ॥
त्यक्त्वायोध्यां पादुके ते पूज्य राज्यमपालयत् ॥६.०४९
इत्यादिमहापुराणे आग्नेये रामायणेऽयोध्याकाण्डवर्णनं नाम षष्ठोऽध्यायः ।।

टिप्पणी १ राज्यवर्धन इति ख, ग, घ चिह्नितपुस्तकत्रयपाठः २ सुमन्त्रश्च वशिष्ठक इति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः ३ मन्थरासती इति ख, ङ, चिह्नितपुस्तकद्वयपाठः मन्थरा सतीमिति ग, चिह्नितपुस्तकपाठः ४ कथितमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः ५ न त्वं भार्या इति ग, घ, छ, चिह्नितपुस्तकत्रयपाठः ६ संश्रित इति ग, घ, चिह्नितपुस्तकद्वयपाठः ७ पूर्वामिति ग, ङ, चिह्नितपुस्तकद्वयपाठः ८ नृप इति ङ, चिह्नितपुस्तकपाठः ९ चापतदिति ङ, चिह्नितपुस्तकपाठः १० यतो बली इति ख, ग, चिह्नितपुस्तकद्वयपाठः गतो बली इति ख, ङ, चिह्नितपुस्तकद्वयपाठः ११ नाहं राज्यं प्रयास्यामि इति ख, चिह्नितपुस्तकपाठः राज्यं नाहं प्रयास्यामि इति ङ, चिह्नितपुस्तकपाठः