अग्निपुराणम्/अध्यायः ३५१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















सुब्‌विभक्तिसिद्धरूपम्[सम्पाद्यताम्]

स्कन्द उवाच
विभक्तिसिद्धरूपञ्च कात्यायन वदामि ते ।
द्वे विभक्ती सुप्तिङश्च सुपः सप्त विभक्तयः ।। ३५१.१ ।।

सु औजसिति प्रथमा अमौट्‌शसो द्वितीया ।
टाभ्यां बिसिति तृतीया ङभ्यांभ्यसश्चतुर्थ्यपि ।। ३५१.२ ।।

ङसिभ्यांभ्यसः पञ्चमी स्यात्ङसोसामिति षष्ठ्यपि ।
ङिओस्तुबिति सप्तमी स्यात् स्युः प्रातिपदिकात्पराः ।। ३५१.३ ।।

द्विविधं प्रातिपदिकं ह्यजन्तञ्च हलन्तकं ।
प्रत्येकं त्रिविधं तत् स्यात् पुमांस्त्री च नपुंसकं ।। ३५१.४ ।।

दर्श्यन्ते नायकास्तेषामनुक्तानाञ्च वीर्य्यतः ।
वृक्षः सर्व्वोऽथ पूर्व्वश्च प्रथमश्च द्वितीयकः ।। ३५१.५ ।।

तृतीयः खण्डपा वह्निः सखापतिरहर्पतिः ।
पटुर्नीर्ग्रामणीन्द्रश्च खलबूर्म्मित्रभूः स्वभूः ।। ३५१.६ ।।

सुश्रीः सुधीः पिता भ्राता ना कर्त्ता क्रोष्टुनप्तृकौ ।
सुरा रा गौस्तथा द्यौर्ग्लौः स्वरान्ताः पुंसि नायकाः ।। ३५१.७ ।।

सुवाक् त्वक् पृषत् सम्राट् जन्मभाक् च अवेदपि ।
आपो मरुद्भवन् दीव्यन् भवांश्च मघवान् पिवन् ।। ३५१.८ ।।

भगवानघवानर्व्वान्वह्निमत् सर्व्ववित्सुपृत् ।
सुसोमा कुण्डी राजा च श्वा युवा मघवा तथा ।। ३५१.९ ।।

पूषा सुकर्म्मा यज्वा च सुवर्म्मा च सुधर्म्मणा ।
अर्य्यमा वृत्रहा पन्थाः सुककुदादिपञ्च च ।। ३५१.१० ।।

प्रशान् सुतांश्च पञ्चाद्याः सुगीः सुराः सुपूरपि ।
चन्द्रमाः सुवचाः श्रेयान् विद्वांश्चोशनसा सह ।। ३५१.११ ।।

पेचिवान् गौरवानड्‌वान् गोधुङ्‌मित्रद्रुहौ श्वलिट् ।
स्त्रियां जाया जरा बाला एड़का सहो वृद्धया ।। ३५१.१२ ।।

क्षात्रिया बहुराजा च बहुदा माऽथ बालिका ।
माया कौमुदगन्धा च सर्व्वा पूर्व्वा सहान्यया ।। ३५१.१३ ।।

द्वितीया च तृतीया च बुद्धिः स्त्रो श्रोर्न्नदी सुधीः ।
भवन्ती चैव दीव्यन्ती भाती भान्ती च यान्त्यपि ।। ३५१.१४ ।।

श्रृण्वती तुदती कर्त्री तुदन्ती कुर्वती मही ।
रुन्धती क्रीड़ती दान्ती पालयन्ती सुराण्यपि ।। ३५१.१५ ।।

गौरी पुत्रवती नीश्च वधूर्द्देवतया भुवा ।
तिस्रो द्वे कति वर्षाभूः स्वसा माता वरा च गौः ।। ३५१.१६ ।।

नौर्वाक्त्वक्त्वक्प्राच्यवाचीति तिरश्ची समुदीच्यपि ।
शरद्विद्युत् सरिद्योषित् अग्निवित् सस्पदा दृशत् ।। ३५१.१७ ।।

यैषा सा वेदवित्संवित् बह्वी राज्ञी त्वया मया ।
सीमा पञ्चादयो राजी धूः पूश्चैव दिशा गिरा ।। ३५१.१८ ।।

चतस्रो विदुषी चैव केयं दिक् दृक् च तादृशो ।
असौ स्त्रियां नायकाश्च नायकाश्च नपुंसके ।। ३५१.१९ ।।

कुण्डं सर्वं सोमपञ्च दधि वारि खलप्वथ ।
मधु त्रपु कर्त्तृ भक्तृ अतिवक्तृ पयः पुरः ।। ३५१.२० ।।

प्राक्प्रत्यक् च तिर्य्यगुदक् जगद् जाग्रत्तथा सकृत् ।
सुसम्पच्च सुदण्डीह अहः किञ्चेदमित्यपि ।। ३५१.२१ ।।

षट्‌सर्पिः श्रेयश्चत्वारि अदोऽन्ये हीदृशाः परे ।
एतेब्यः प्रथमादयश्च स्युः प्रातिपदिकात्पराः ।। ३५१.२२ ।।

धातुप्रत्ययहीनं यत्स्यात् प्रातिपदिकन्तु तत् ।
प्रातिपदिकात् स्वलिङ्गार्थवचने प्रथमा भवेत् ।। ३५१.२३ ।।

सम्बोधने च प्रथमा उक्ते कर्म्मणि कर्त्तरि ।
कर्म्म यत् क्रियते तत्स्यात् द्वितीया कर्मणि स्मृता ।। ३५१.२४ ।।

क्रियते येन करणं कर्त्ता यश्च करोति सः ।
अनुक्ते तिङ्‌कृत्तद्धितैस्तृतीया करणे भवेत् ।। ३५१.२५ ।।

कारके कर्त्तरि च सा सम्प्रदाने चतुर्थ्यपि ।
यस्मै दित्सा धारयते सम्प्रदानं तदीरितं ।। ३५१.२६ ।।

अपादानं यतोऽपैति आदत्ते च भयं यतः ।
अपादाने पञ्चमी स्यात् स्वस्वाम्यादौ च षष्ठ्यपि ।। ३५१.२७ ।।

आधारो योऽधिकरणं विभक्तिस्तत्र सप्तमी ।
एकार्थे चैकवचनं द्व्यर्थे द्विवचनं भवेत् ।। ३५१.२८ ।।

बहुषु बहुवचनं सिद्धरूपाण्यथो वदे ।
वृक्षः सूर्य्योऽमबुवाहोऽर्क हेरवे हेद्विजातयः ।। ३५१.२९ ।।

विप्रौ गजान्महेन्द्रेण यमाब्यामनलैः कृतं ।
रामाय मुनिवर्य्याभ्यां केभ्यो धर्म्मात् हरौ रतिः ।। ३५१.३० ।।

शराब्यां पुस्तकेभ्यश्च अर्थस्येश्वरयोर्गतिः ।
बालानां सज्जने प्रीतिर्हंसयोः कमलेषु च ।। ३५१.३१ ।।

एवं काममहेशाद्याः शब्दा ज्ञेयाश्च वृक्षवत् ।
सर्वे विश्वे च सर्वस्मै सर्वस्मात्कतरो मतः ।। ३५१.३२ ।।

सर्वेषां स्वञ्च विश्वस्मिन् शेषं रूपञ्च वृक्षवत् ।
एवञ्चोभयकतरकतमान्यतरादयः ।। ३५१.३३ ।।

पूर्व्वे पूर्व्वाश्च पूर्वस्मै पूर्वस्मात् सुसमागतः ।
पूर्व्वो बुद्धिश्च पूर्वस्मिन् शेषरूपन्तु सर्ववत् ।। ३५१.३४ ।।

एवं परवराद्याश्च दक्षिणोत्तरकान्तराः ।
अपरऱश्चाधरो नेमाः प्रथमाः प्रथमेऽर्कवत् ।। ३५१.३५ ।।

एवं चरमायतया अल्पार्द्धा नेमआदयः ।
द्वितीयस्मै द्वितीयाय द्वितीयस्मात् द्वितीयकात् ।। ३५१.३६ ।।

द्वितीयस्मिन् द्वितीये च तृतीयश्च तथाऽर्क्कवत् ।
सोमपाः सोमपौ ज्ञेयौसोमपाः सोमपां ब्रज ।। ३५१.३७ ।।

कीलालपौ सोमपश्च सोमपा सोमपे दद ।
सोमपाभ्यां सोमपाभ्यः सोमपः सोमपोः कुलं ।। ३५१.३८ ।।

एवं कीलालपाद्याः स्यु कविरग्निस्तथाऽरयः ।
हेकवे कविमग्नी तान् हरीन् सात्यकिना हृतं ।। ३५१.३९ ।।

रविभ्यां रविभिर्द्देहि वह्निये यः समागतः ।
अग्नेरग्न्योस्तथाग्नीनां कवौ कव्योः कविष्वऽथ ।। ३५१.४० ।।

एवं सुसृतिरभ्रान्तिः सुकीर्त्तिः सुधृतिस्तथा ।
सखा सखायौ सखायः हेसखे व्रज सप्ततिं ।। ३५१.४१ ।।

सखायञ्च स खायौ च सखीन् सख्या गतो दद ।
सख्ये सख्युश्च सख्यश्च सख्योः शेषः कवेरिव ।। ३५१.४२ ।।

पत्या पत्ये च पत्यश्च पत्युः पत्योस्तथाऽग्निवत् ।
द्वौ द्वौ द्वाभ्यां द्वाभ्यां द्वित्वाद्यर्थे द्वयोर्द्वयोः ।। ३५१.४३ ।।

त्रयस्त्रींश्च त्रिभिस्त्रिभ्यस्त्रयाणाञ्च त्रिषु क्रमात् ।
कविवत् कतिकतीति शेषं वहुवचनं स्मृतम् ।। ३५१.४४ ।।

नीनियौ च नियो हेनीः नियं नियौ नियो निया ।
नीभ्यां नीभिर्निये नीभ्यः नियान्नियि नियोस्तथा ।। ३५१.४५ ।।

सुश्रीः सुधीः प्रभृतयो ग्रामणीः पूजयेद्धरिं ।
ग्रामण्यौ ग्रामण्यो ग्रामण्यं ग्रामण्या ग्रामणीभिः ।। ३५१.४६ ।।

ग्रामण्यो ग्रामण्यामेवं सेनानीप्रमुखाः सुभूः ।
सुभुवौ च स्वयम्भुवः स्वयम्भुञ्च स्वयम्भुवः ।। ३५१.४७ ।।

स्वयम्भुवा स्वयम्भुवि एवं प्रतिभुवादयः ।
खलपूः खलप्वौ श्रेष्ठौ खलप्वञ्च खलप्वि च ।। ३५१.४८ ।।

एवं शरपूमुखाः स्युः क्रोष्टा क्रोष्टार ईरिताः ।
क्रोष्टूंश्च कोष्टुश्च कोष्टुना क्रोष्ट्रा क्रोष्टूनां कोष्टरीदृशं ।। ३५१.४९ ।।

पिता पितरौ पितरः हेपितः पितरौ शुभौ ।
पितॄन् पितुः पितुः पित्रोः पितॄणां पितरीदृशं ।। ३५१.५० ।।

एवं भ्राता च जामातृमुखा नॄणां नृणां तथा ।
कर्त्ता कर्त्तारौ कर्त्तॄश्च कर्त्तॄणां कर्त्तरीदृशं ।। ३५१.५१ ।।

पितृवच्चैवमुट्गाता स्वसा नप्त्रादयः स्मृताः ।
सुराः सुरायौ सुरायः नुरायाञ्च सुराय्यपि ।। ३५१.५२ ।।

गौः गावौ गाङ्गा गवा च गोर्गवोश्च गवां गवि ।
एव द्यौर्ग्लौश्चापि तथा स्वरान्ताः पुंसि नायकाः ।। ३५१.५३ ।।

सुवाक् सुवाचौ सुवाचा सुवाग्भ्याञ्च सुवाक्ष्वपि ।
एवं दिक्प्रमुखाः प्राङ्च प्राञ्चौ प्राञ्चञ्च भो व्रज ।। ३५१.५४ ।।

प्राग्‌भ्यां प्राग्भिः प्राचाञ्च प्राचि च प्राङ्‌सु प्राङ्सु प्राङ्श्वपि
एवं ह्युदङुदीची वा सम्यङ्क प्र्त्यकसमीच्यपि ।। ३५१.५५

तिर्य्यङ्‌तिरश्च सध्र्यङ् च विश्वद्र्यङ् पूर्ववत् स्मृताः ।
अदद्र्यङदमुयङ् स्यात् ततामुमुयङीरितः ।। ३५१.५६ ।।

अदद्र्यङदमुयङ् स्यात् तथामुमुयङीरितः ।
अदद्र्यञ्चो ह्यमुद्रीचः अदद्र्यग्‌भ्याञ्च पूर्व्ववत् ।। ३५१.५७ ।।

तत्त्वतृषि तत्त्वतृट्‌सु एवं काष्ठतड़ादयः ।
भिषक् भिषगब्यां भिषजि जन्मभागादयस्तथा ।। ३५१.५८ ।।

मरुत् मरुद्भ्यां मरुति एवं शत्रुजिदादयः ।
भवान् भवन्तौ भवतां भवंश्चैव भवत्यपि ।। ३५१.५९ ।।

महान्महान्तौ महतामेवं भगवदादयः ।
एवं मघवान्मघवन्तौ अग्निचिच्चाग्निचित्यपि ।। ३५१.६० ।।

अग्निचित्‌स्वेवमेवान्यत् वेदवित्त्ववित्त्वपि ।
वेदविदामेवमन्यत् यः समस्तेन सर्व्ववित् ।। ३५१.६१ ।।

राजा राजानौ राज्ञः रीज्ञि राजनि राजन् ।
यज्वा यज्वानस्तद्वत् करी दण्डी च दण्डिनी ।। ३५१.६२ ।।

पन्थाः पन्थानौ च पथः पथिम्भां पथि चेदृशम् ।
मन्था ऋभुक्षाः पश्याद्याः पञ्च पञ्च च पञ्चभिः ।। ३५१.६३ ।।

प्रतान् प्रतानौ प्रतान्भ्यां हेप्र्तांश्च सुशर्म्मणः ।
आपः अपः अद्भिरप्येवं प्रशांश्चैव प्रशाम्यपि ।। ३५१.६४ ।।

कः केन सर्व्ववत् केषु अयं चेमेइमान्नयः ।
अनेन चाभ्यामेभिश्च अस्मै चेभ्यः स्वमस्यच ।। ३५१.६५ ।।

अनयोरेषामेषु स्याच्चत्वारश्चतुरस्तथा ।
चतुर्णोञ्च चतुर्ष्वऽस्ति सुगीः श्रेष्ठः सुगिर्य्यपि ।। ३५१.६६ ।।

सुद्यौः सुदित्रौ सुद्युभ्यां विड्‌विषौ विट्सु यादृशः ।
यादृग्भ्याञ्चैव विड़भ्याञ्च षट् षट् षण्णाञ्च षट्‌स्वपि ।। ३५१.६७ ।।

सुवचाः सुवचसा च सुवचोभ्यामथेदृशम् ।
हे सुवचो हे उशनन् उशना वोशनस्यपि ।। ३५१.६८ ।।

पुरदंशा अनेहा हेविद्वन् विद्वांस उत्तमाः ।
विदुषे नमो विद्वद्‌भ्यां विद्वत्सु च वभुविवान् ।। ३५१.६९ ।।

एवञ्च पेचिवान् श्रेयान् श्रेयांसौ श्रेयसस्तथा ।
असौ अम् अमी श्रेष्ठा अमुं भमूनिहामुना ।। ३५१.७० ।।

अमीभिरमुस्मै वामुस्मादमुषथ्य वामुयोस्तथा ।
अमीषाममुस्मिन्नित्येवं गोधुक् गोधुग्मिरगतः ।। ३५१.७१ ।।

गोधुक्ष्वित्येवमन्येपि मित्रद्रुहो मित्रद्रुहा ।
मित्रध्रुग्भ्यां मित्रध्रुग्भिरेव चित्तद्रुहादयः ।। ३५१.७२ ।।

स्वलिट् स्वलिड्भ्यां स्वलिहि अनड्वाननडुत्सु च ।
अजन्ताश्च हलन्ताश्च पुंस्याथोऽथ स्त्रियां वदे ।। ३५१.७३ ।।

इत्यादिमहापुराणे आग्नेये व्याकरणे पुंलिङ्गशब्दसिद्धरूपं नामैकपञ्चासदधिकत्रिशततमोऽध्यायः ॥