अग्निपुराणम्/अध्यायः १४५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















मालिनीनानामन्त्राः

ईश्वर उवाच
नानामन्त्रान् प्रवक्ष्यामि षोढान्यासपुरःसरम् ।१४५.००१
न्यासस्त्रिधा तु षोढा स्युः शाक्तशाम्भवयामलाः ॥१४५.००१
शाम्भवे शब्दराशिः षट्षोडशग्रन्थिरूपवान्[१] ।१४५.००२
त्रिविद्या तद्ग्रहो न्यासस्त्रितत्त्वात्माभिधानकः ॥१४५.००२
चतुर्थो वनमालायाः श्लोकद्वादशरूपवान् ।१४५.००३
पञ्चमो रत्नपञ्चात्मा नवात्मा षष्ठ ईरितः ॥१४५.००३
शाक्ते पक्षे च मालिन्यास्त्रिविद्यात्मा द्वितीयकः ।१४५.००४
अधोर्यष्टकरूपोऽन्यो द्वादशाङ्गश्चतुर्थकः ।१४५.००४
पञ्चमस्तु षडङ्गः स्याच्छक्तिश्चान्यास्त्रचण्डिका[२] ।१४५.००५
क्रीं ह्रौं क्लीं श्रीं क्रूं फट्त्रयं स्यात्तुर्याख्यं सर्वसाधकं[३] ॥१४५.००५
मालिन्या नादिकान्तं स्यात्नादिनी च शिखा स्मृता ।१४५.००६
अग्रसेनी[४] शिरसि स्यात्शिरोमालानिवृत्तिः शः ॥१४५.००६
ट शान्तिश्च शिरो भूयाच्चामुण्डा च त्रिनेत्रगा ।१४५.००७
ढ प्रियदृष्टिर्द्विनेत्रे च नासागा गुह्यशक्तिनी ॥१४५.००७
न नारायणी द्विकर्णे च दक्षकर्णे त मोहनौ ।१४५.००८
ज प्रज्ञा वामकर्नस्था वक्त्रे च वज्रिणी स्मृता ॥१४५.००८
क कराली दक्षदंष्ट्रा वामांसा ख कपालिनी ।१४५.००९
ग शिवा ऊर्ध्वदंष्ट्रा स्याद् घ घोरा वामदंष्ट्रिका ॥१४५.००९
उ शिखा दन्तविन्यासा ई माया जिह्वया स्मृता ।१४५.०१०
अ स्यान्नागेश्वरी वाचि व कण्ठे शिखिवाहिनी ॥१४५.०१०
भ भीषणी दक्षस्कन्धे वायुवेगा म वामके ।१४५.०११
डनामा दक्षबाहौ तु ढ वामे च विनायका ॥१४५.०११
प पूर्णिमा द्विहस्ते तु ओकाराद्यङ्गुलीयके ।१४५.०१२
अं दर्शनी वामाङ्गुल्य अः स्यात्सञ्जीवनी करे ॥१४५.०१२
ट कपालिनी कपालं शूलदण्डे त दीपनी ।१४५.०१३
त्रिशूले ज जयन्ती स्याद्वृद्धिर्यः साधनी[५] स्मृता ॥१४५.०१३
जीवे श परमाख्या स्याद् हः प्राणे चाम्बिका स्मृता ।१४५.०१४
दक्षस्तने छ शरीरा न वामे पूतना स्तने ॥१४५.०१४
अ स्तनक्षीरा आ मोटो लम्बोदर्युदरे च थ ।१४५.०१५
नाभौ संहारिका क्ष स्यान्महाकाली नितम्बम् ॥१४५.०१५
गुह्ये स कुसुममाला ष शुक्रे शुक्रदेविका ।१४५.०१६
उरुद्वये त तारास्यादज्ञाना दक्षजानुनि ॥१४५.०१६
वामे स्यादौ क्रियाशक्तिरो गायत्री च जङ्घगा ।१४५.०१७
ओ सावित्री वामजङ्घा दक्षे दो दोहनी पदे ॥१४५.०१७
फ फेत्कारी वामपादे नवात्मा मालिनी मनुः ।१४५.०१८
अ श्रीकण्ठः शिखायां स्यादावक्त्रे स्यादनन्तकः ॥१४५.०१८
इ सूक्ष्मो दक्षनेत्रे स्यादी त्रिमूर्तिस्तु वामके ।१४५.०१९
उ दक्षकर्णेऽमरौश ऊ कर्णेर्घांशकोऽपरे ॥१४५.०१९
ऋ भावभूतिर्नासाग्रे वामनासा तिथीश ऋ ।१४५.०२०
ळ स्थाणुर्दक्षगण्डे स्याद्वामगण्डे हरश्च ॡ ॥१४५.०२०
कटीशो दन्तपङ्क्तावे भूतीशश्चोर्ध्वदन्त ऐ ।१४५.०२१
सद्योजात ओ अधरे ऊर्ध्वौष्ठेऽनुग्रहीश औ ॥१४५.०२१
अं क्रूरो घाटकायां स्यादः महासेनजिह्वया ।१४५.०२२
क क्रोधीशो दक्षस्कन्धे खश्चण्डीशश्च बाहुषु ॥१४५.०२२
पञ्चान्तकः कूर्परे गो घ शिखी दक्षकङ्कणे ।१४५.०२३
ङ एकपादश्चाङ्गुल्यो तामस्कन्धे च कूर्मकः ॥१४५.०२३
छ एकनेत्रो बाहौ स्याच्चतुर्वक्त्रो ज कूर्परे ।१४५.०२४
झ राजसः कङ्कणगः ञः सर्वकामदोऽङ्गुली ॥१४५.०२४
ट सोमेशो नितम्बे स्याद्दक्ष ऊरुर्ठ लाङ्गली ।१४५.०२५
ड दारुको दक्षजानौ जङ्घा ढोऽर्धजलेश्वरः ॥१४५.०२५
ण उमाकान्तकोऽङ्गुल्यस्त आषाढो नितम्बके ।१४५.०२६
थ दण्डी वाम ऊरौ स्याद्द भिदो वामजानुनि ॥१४५.०२६
ध मीनो वामजङ्घायान्न मेषश्चरणाङ्गुली ।१४५.०२७
प लोहितो दक्षकुक्षौ फ शिखी वामकुक्षिगः ॥१४५.०२७
ब गलण्डः पृष्ठवंशे भो नाभौ च द्विरण्डकः ।१४५.०२८
म महाकालो हृदये य वाणीशस्त्वविस्मृतः[६] ॥१४५.०२८
र रक्ते स्याद्भुजङ्गेशो ल पिनाकी च मांसके ।१४५.०२९
व खड्गीशः स्वात्मनि स्याद्बकश्चास्थिनि शः स्मृतः ॥१४५.०२९
ष श्वेतश्चैव मज्जायां स भृगुः शुक्रधातुके ।१४५.०३०
प्राणे ह नकुलीशः स्यात्क्ष संवर्तश्च कोषगः ॥१४५.०३०
रुद्रशक्तीः प्रपूज्य ह्रीं बीजेनाखिलमाप्नुयात् ॥३१॥१४५.०३१

इत्याग्नेये महापुराणे मालिनीमन्त्रादिन्यासो नाम पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥
टिप्पणी
१ य वाणीशस्तु विस्तृत इति ञ..



  1. षोडशप्रतिरूपवानिति झ..
  2. १ शक्तिः स्याद्या विवर्णिका इति ज.. । शक्तिश्चान्या त्रिखण्डिकेति ञ..
  3. फटत्रयं स्यात्तर्युद्धे सर्वसाद्धकमिति ख.. , छ.. च
  4. खश्वसनीति ख.. , छ.. च
  5. पावनीति ज.. , ञ.. च
  6. य वाणीशस्तु विस्तृत इति ञ..