अग्निपुराणम्/अध्यायः ७५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















अग्निस्थापनादिप्रतिष्ठाकथनम्[सम्पाद्यताम्]

ईश्वर उवाच
अर्घपात्रकरो यायादग्न्यागारं सुसंवृतः।
यागोपकरणं सर्वं दिव्यदृष्ट्या च कल्पयेत् ॥ १॥
उदङ्‌मुखः कुण्डमीक्षेत् प्रोक्षणं ताडनं कुशैः।
विदध्यादस्त्रमन्त्रेण वर्म्मणाभ्युक्षणं मतं ॥ २॥
खड्गेन खातमुद्धारं पूरणं समतामपि।
कुर्वीत वर्म्मणा सेकं कुट्टनन्तु शरात्मना ॥ ३॥
सम्मार्ज्जनं समालेपं कलारूपप्रकल्पनम्।
त्रिसूत्रीपरिधानं च वर्म्मणाभ्यर्च्चनं सदा ॥ ४॥
रेखात्रयमुदक् कुर्य्यादेकां पूर्वाननामधः।
कुशेन च शिवास्त्रेण यद्वा तासां विपर्य्ययः ॥ ५॥
वज्रीकरणमन्त्रेण हृदा दर्भेश्चतुष्पथम्।
अक्षपात्रन्ततनुत्रेण विन्यसेद्विष्टरं हृदा ॥ ६॥
हृदा वागीश्वरीं तत्र ईशमावाह्य पूजयेत्।
वह्निं सदाश्रयानीतं शुद्धपात्रोपरिस्थितम् ॥ ७॥
क्रव्यादांशंपरित्यज्य वीक्षणादिविशोधितम्।
औदर्य्यं चैन्दवं भौतं एकीकृत्यानलत्रयम् ॥ ८॥
ओं हूं वह्निचैतन्याय वह्निवीजेन विन्यसेत्।
संहितामन्त्रितं वह्नि धेनुमुद्रामृतीकृतम् ॥ ९॥
रक्षितं हेतिमन्त्रेण कवचेनावगुण्ठितम्।
पूजितन्त्रिः परिभ्राम्य कुण्डस्योद्‌र्ध्वं प्रदक्षिणम् ॥ १०॥
शिववीजमिति ध्यात्वा वागीशागर्भगोचरे।
वागीश्वरेण देवेन क्षिप्यमानं विभावयेत् ॥ ११॥
भूमिष्ठजानुको मन्त्री हृदात्मसम्मुखं क्षिपेत्।
ततोऽन्तस्थितवीजस्य नाभिदेशे समूहम् ॥ १२॥
सम्भृतिं परिधानस्य शौचमाचमनं हृदा।
गर्भाग्नेः पूजनं कृत्वा तद्रक्षार्थं शराणुना ॥ १३॥
वध्नीयाद्गर्भजं देव्याः ककङ्कणं पाणिपल्लवे।
गर्भाधानाय सम्पूज्य सद्योजातेन पावकम् ॥ १४॥
ततो हृदयमन्त्रेण जुहुयादाहुतित्रयम्।
पुंसवनाय वामेन तृतीये मासि पूजयेत् ॥ १५॥
आहुतित्रितयं दद्याच्छिरसाम्बुकणान्वितं।
सीमन्तोन्नयनं षष्ठे मासि सम्पूज्य रूपिणा ॥ १६॥
जुहुयादाहुतीस्तिस्त्रः शिखया शिखयैव तु।
वक्त्राङ्गकल्पनां कुर्य्याद्वक्त्रोद्‌घाटननिष्कृती ॥ १७॥
जातकर्म्मंनृकर्म्मभ्यां दशमे मासि पूर्ववत।
वह्नि सन्धुक्ष्य दर्भाद्यैः स्नानं गर्भमलापहं ॥ १८॥
सुवर्णबन्धनं देव्या कृतं ध्यात्वा हृदार्च्चयेत्।
सद्यः सूतकनाशाय प्रोक्षयेदस्त्रवारिणा ॥ १९॥
कुम्भन्तु वहिरस्त्रेण ताडयेद्वर्म्मणोक्षयेत्।
अस्त्रेणोत्तरपूर्व्वाग्रान्मेखलासु वहिः कुशान् ॥ २०॥
आस्थाप्य स्थापयेत्तेषु हृदा परिधिविस्तरं।
वक्ताणामस्त्रमन्त्रेण ततो नालापन्तुत्तये ॥ २१॥
समिधः पञ्च होतव्याः प्रान्ते मूले घृतप्लुताः।
ब्रह्माणं शङ्करं विष्णुमनन्तञ्च हृदार्च्चयेत् ॥ २२॥
दूर्वाक्षतैश्च पर्य्यन्तं परिधिस्थाननुक्रमात्।
इन्द्रादीशानपर्य्यन्तान्विष्टरस्थाननुक्रमात् ॥ २३॥
अग्नेरभिमुखीभूतान् निजदिक्षु हृदार्च्चयेत्।
निवार्य्य विघ्नसङ्घातं बालकं पालयिष्यथ ॥ २४॥
शैवीमाज्ञामिमान्तेषां श्रावयेत्तदनन्तरम्।
गृहीत्वा स्रुक्‌स्रुवावूर्ध्ववदनाधोमुखैः क्रमात् ॥ २५॥
प्रताप्याग्नौ त्रिधा दर्भमूलमध्याग्रकैः स्पृशेत् ।
कुशस्पृष्टप्रदेशे तु आत्मविद्याशिवात्मकं ॥ २६॥
क्रमात्तत्त्वत्रयं न्यस्य हां हीं हूं सं रवैः क्रमात्।
स्रुचि शक्तिं स्रुवे शम्भुं विन्यस्य हृदयाणुना ॥ २७॥
त्रिसूत्रीवेष्टितग्रीवौ पूजितौ कुसुमादिभिः।
कुशानामुपरिष्टात्तौ स्थापयित्वा स्वदक्षिणे ॥ २८॥
गव्यमाज्यं समादाय वीक्षणादिविशोधितं।
स्वकां ब्रह्ममयीं मूर्त्ति सञ्चिन्त्यादाय तद्‌घृतं ॥ २९॥
कुण्डस्योर्ध्वं हृदावर्त्यं भ्रामयित्वाग्निगोचरे।
पुनर्व्विष्णुमयीं ध्यात्वा घृतमीशानगोचरे ॥ ३०॥
धृत्वादाय कुशाग्रेण स्वाहान्तं शिरसाणुना ।
जुहुयाद्विष्णवे विन्दुं रुद्ररूपमनन्तरं ॥ ३१॥
बावयन्निजमात्मानं नाभौ धृत्वा प्लवेत्ततः।
प्रादेशमात्रदर्भाभप्यामङ्गुष्ठानामिकाग्रकैः ॥ ३२॥
धृताभ्यां सम्मुखं वह्नेरस्त्रेणाप्लवमाचरेत्।
हृदात्मसम्मुखं तद्वत् कुर्यात् सम्प्लवनन्ततः ॥ ३३॥
हृदालब्धदग्धदर्भं शस्त्रक्षेपात् पवित्रयेत्।
दीप्तेनापरदर्भेण निवाह्यानेन दीपयेत् ॥ ३४॥
अस्त्रमन्त्रेण निर्द्दग्धं वह्नौ दर्भं पुनः क्षिपेत्।
क्षिप्त्वा घृते कृतग्रन्‌थिकुशं प्रादेशसम्मितं ॥ ३५॥
पक्षद्वयमिडादीनां त्रयं चाज्ये विभावयेत्।
क्रमाद्भागत्रयादाज्यं स्रुवेणादाय होमयेत् ॥ ३६॥
स्वेत्यग्नौ हा घृते भागं शेषमाज्यं क्षिपेत् क्रमात्।
ओं हां अग्नये स्वाहा। ओं हां सोमाय स्वाहा।
ओं हां अग्नीषोमाभ्यां स्वाहा।
उद्‌घाटनाय नेत्राणां अग्नेर्नेत्रत्रये भुखे ॥ ३७॥
स्रुवेण घृतपूर्णेन चतुर्थीमाहुतिं यजेत्।
ओं हां अग्नये स्विष्टकृते स्वाहा।
अभिमन्ञ्य षडङ्गेन बोधयेद्धेनुमुद्रया ॥ ३८॥
अवगुण्ठ्य तनुत्रेण रक्षेदाज्यं शराणुना ।
हृदाज्यविन्दुविक्षेपात् कुर्य्यादभ्युक्ष्य शोधनं ॥ ३९॥
वक्त्राभिघारसन्धानं वक्त्रैकीकरणं तथा।
ओं हां सद्योजाताय स्वाहा। ओं हां वामदेवाय स्वाहा।
ओं हां अघोराय स्वाहा।
ओं तत्‌पुरुषाय स्वाहा। ओं हां ईशानाय स्वाहा।
इत्येकैकघृताहुत्या कुर्य्याद्वक्त्राभिघारकम् ॥ ४०॥
औं हां सद्योजातवामदेवाभ्यां स्वाहा।
ओं हां वामदेवाघोराब्यां स्वाहा। ओं हां अघोरतत्‌पुरुषाभ्यां स्वाहा।
ओं हां तत्‌पुरुषेशानाब्यां स्वाहा।
इतीवक्त्रानुसन्धानं मन्त्रैरेभिः क्रमाच्चरेत्।
अग्नितो गतया वायुं निर्ऋतादिशिवान्तया ॥ ४१॥
बक्त्राणापेकतां कुर्य्यात् स्रुवेण घृतधारया।
ओं हां सद्योजातवामदेवाघोरतत्‌पुरुषेसानेभ्यः स्वारा।
इतीष्टवक्त्रे वक्त्राणामन्तर्भावस्तदाकृतिः ॥ ४२॥
ईशेन वह्निमभ्यर्च्य दत्वास्त्रेणाहुतित्रयम्।
कुर्यात् सर्व्वात्मना नाम शिवाग्निस्त्वं हुताशन ॥ ४३॥
हृदार्च्चितौ विसृष्टाग्नौ पितरौ विधिपूरणीं।
मूलेन वौषुडन्तेन दद्यात् पूर्णां यथाविधि ॥ ४४॥
ततो हृदम्बुजे साङ्गं ससेनं भासुरं परम् ।
यजेत् पूर्व्ववदावाह्य प्रार्थ्याज्ञान्तर्प्पयेच्छिवम् ॥ ४५॥
यागाग्निशिवयोः कृत्वा नाडीसन्धानमात्मना।
शक्त्या मूलाणुना होमं कुर्य्यादङ्गैर्द्दशांशतः ॥ ४६॥
घृतस्य कार्षिको होमः क्षीरस्य मधुनस्तथा।
शुक्तिमात्राहुतिर्द्दध्नः प्रसृतिः पायसस्य तु ॥ ४७॥
यथावत्‌ सर्व्वभक्षाणां लाजानां मुष्टिसम्मितम्।
खण्डत्रयन्तु मूलानां फ्लानां स्वप्रमाणतः ॥ ४८॥
ग्रासार्द्धंमात्रमन्नानां सूक्ष्माणि पञ्च होमयेत्।
इक्षोरापर्व्विकं मानं लतानामङ्गुलद्वयम् ॥ ४९॥
पुष्पं पत्रं स्वमानेन समिधां तु दसाङ्गुलम्।
चन्द्रचन्दनकाश्मीरकस्तूरीयक्षकर्द्दमान् ॥ ५०॥
कलायसम्मितानेतान् गुग्गुलुं वदरास्थिवत्।
कन्दानामष्टमं भागं जुहुयाद्विधिवत् परम् ॥ ५१॥
होमं निर्वर्त्तयेदेवं ब्रह्मवीजपदैस्ततः।
घृतेन स्रुचि पूर्णायां निधायाधोमुखं स्रुवम् ॥ ५२॥
स्रुगग्रे पुष्पमारोप्य पञ्चाद्वामेन पाणिना।
पुनः सव्येन तौ धृत्वा शङ्खसन्निभमुद्रया ॥ ५३॥
समुद्गतोऽर्द्धकायश्च समपादः समुत्थितः।
नाभौ तन्मृलमाधाय स्रुगग्रव्यग्रलोचनः ॥ ५४॥
ब्रह्मादिकारणात्यागाद्विनिः सृत्य सुषुम्‌णया ।
वामस्तनान्तमानीय तयोर्मूलमतन्द्रितः ॥ ५५॥
मूलमन्त्रमविस्पष्टं वौषडन्तं समुच्चरेत्।
तदग्नौ जुहुयादाज्यं यवसम्मितधारया ॥ ५६॥
आचामं चन्दनं दत्वा ताम्बूलप्रभृतीनपि।
भक्त्या तद्‌भूतिमावन्द्य विदध्यात्प्रणतिं परं ॥ ५७॥
ततो वह्णिं समब्यर्च्य फडन्तास्त्रेण संवरान्।
संहारमुद्रयाहृत्य क्षमस्वेत्यभिधाय च ॥ ५८॥
भासुरान् परिधीस्तांश्च पूरकेण हृदाऽणुना ।
श्रद्ध्या परयात्मीये स्थापयेत् हृदम्बुजे ॥ ५९॥
सर्वपाकाग्रमादाय कृत्वा मण्डलकद्वयम् ।
अन्तर्वहिर्बलिं दद्यादाग्नेय्यां कुण्डसन्निधौ ॥ ६०॥
ओं हां रुद्रेभ्यः स्वाहा पूर्वे मातृब्यो दक्षिणे तथा।
वारुणे हां गणेभ्यश्च स्वाहा तेभ्यस्त्वयं बलिः ॥ ६१॥
उत्तरे हाञ्च यक्षेभ्य ईशाने हां ग्रहेभ्य उ ।
अग्नौ हामसुरेभ्यस्च रक्षोब्यो नैर्ऋते बलिः ॥ ६२॥
वायव्ये हाञ्च नागेभ्यो नक्षत्रेभ्यश्च मध्यतः।
हां राशिभ्यः स्वाहा वह्नौ विश्वेभ्यो नैर्ऋते तथा ॥ ६३॥
वारुण्यां क्षेत्रपालाय अन्तर्बलिरुदाहृतः।
द्वितीये मण्डले वाह्ये इन्द्रायाग्नियमाय च ॥ ६४॥
नैर्ऋताय जलेशाय वायवे धनरक्षिणे।
ईशानाय च पूर्वादौ हीशाने ब्रह्मणे नमः ॥ ६५॥
नैर्ऋते विष्णवे स्वाहा वायसादेर्वहिर्बलिः।
बलिद्वयगतान्मन्त्रान् संहारमुद्रयाऽऽत्मनि ॥ ६६॥
इत्यादिमहापुराणे आग्नेये अग्निकार्य्यं नाम पञ्चसप्ततितमोऽध्यायः।