अग्निपुराणम्/अध्यायः २३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















पूजाविधिकथनम्[सम्पाद्यताम्]

नारद उवाच
चक्ष्ये पूजाविधिं विप्रा यत कृत्वा सर्वमाप्नुयात्।
प्रक्षालिताङ्‌घ्निराचम्य वाग्यतः कृतसक्षकः ।। १ ।।

प्राङ्‌मुखः स्वस्तिकं बद्‌ध्वा पद्माद्यपरमेव च।
यं वीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकम् ।। २ ।।

विशेषयेदशेषन्तु ध्यायेत् कायात्तु कल्मषम्।
क्षौं हृत्‌पङ्कजमध्यस्थं वीजं ते जोनिधिं स्मरन् ।। ३ ।।

अधोद्धर्वतिर्यग्‌गाभिस्तु ज्वालाभिः कल्प्रषं दहेत्।
शशाङ्काकृतिवद्ध्यायेदम्बरस्थं सुधाम्बुभिः ।। ४ ।।

हत्पद्माव्यापिभिर्द्देहं स्वकमाप्लावयेत्सुधीः ।
सुसुम्नायोनिमार्गेण सर्वनाडीविसर्प्पिभिः ।। ५ ।।

शोधयित्वा न्यसेत्तत्त्वं करसुद्धिरथास्त्रकम्।
व्यापकं हस्तयोरदौ दक्षिणाङ्गुष्ठतोङ्गकम् ।। ६ ।।

मूलं देहे द्वादशाङ्गं न्यसेन्मन्त्रैर्द्विषट्‌ककैः।
हृदयं च शिरश्चैव शिखा वर्म्मास्त्रलोचने ।। ७ ।।

उदरं च तथा पृष्ठं बाहुरुजानुपादकं।
मुद्रां दत्त्वा स्मरेद् विष्णुं जप्त्वाष्टशतमर्च्चयेत् ।। ८ ।।

वामे तु वर्द्धनीं न्यस्य पूजाद्रव्यं तु दक्षिणे।
प्रक्षाल्यास्त्रेण चार्घ्येण गन्धपुष्पान्विते न्यसेत् ।। ९ ।।

चैतन्यं सर्व्वगं ज्योतिरष्टजप्तेन वारिणा।
फडन्तेन तु संसिच्य हस्ते ध्यात्वा हरिं परे ।। १० ।।

धर्मं ज्ञानं च वैराग्यमैश्वर्य्यं वह्निदिङमुखाः।
अधर्मादीनि गात्राणि पूर्वादौ योगपीठके ।। ११ ।।

कूर्मं पीठे ह्यनन्तञ्च यमं सूर्य्यादिमण्डलम्।
विमलाद्याः केशरस्थानुग्रहा कर्णिकास्थिता ।। १२ ।।

पूर्वं स्वहृदये ध्यात्वा आवाह्यार्च्चैच्च मण्डले।
अर्घ्यं पाद्यं तथा चामं मधुपर्क्कं पुनश्च तत् ।। १३ ।।

स्नानं वस्त्रोपवीतञ्च भूषणं गन्धपुष्पकम्।
धूपदीपनैवेद्यानि पुण्डरीकाक्षविद्यया ।। १४ ।।

यजेदङ्गानि पूर्वादौ द्वारि पूर्वे परेण्डजम्।
दक्षे चक्रं गदां सौम्ये कोणे शङ्खं धनुर्न्यसेत् ।। १५ ।।

देवस्य वामतो दक्षे चेषुधी खड्‌गमेव च।
वामे चर्म्म श्रियं पुष्टिं वामेग्रतो न्यसेत् ।। १६ ।।

वनमालाञ्च श्रीवत्सकौस्तुभौ दिक्‌पतीन्वहिः।
स्वमन्त्रैः पूजयेत् सर्वान् विष्णुरर्घोवसानतः।। १७ ।।

व्यस्तेन च समस्तेन अङ्गैर्वीजेन वै यजेत्।
जप्त्वा प्रदक्षिणीकृत्य स्तुत्वार्घ्यञ्च समर्प्य च ।। १८ ।।

हृदये विन्यसेद्ध्यात्वा अहं ब्रह्मा हरिस्त्विति।
आगच्छावाहने योज्यं क्षमस्वेति विसर्ज्जने ।। १९ ।।

एवमष्टाक्षाराद्यैश्च पूजां कृत्वा विमुक्तिभाक्।
एकमूर्त्त्यर्च्चनं प्रोक्तं नवव्यूहार्च्चनं श्रृणु ।। २० ।।

अङ्गुष्ठकद्वये न्यस्य वासुदेवं बलादिकान्।
तर्ज्जन्यादौ शरीरेथ शिरोललाटवक्त्रके ।। २१ ।।

हृन्नाभिगुह्यजान्वङ्‌घ्रौ मध्ये पूर्वादिकं यजेत् ।
एकपीठं नवव्यूहं नवपीठञ्च पूर्ववत् ।। २२ ।।

नवाव्जे नवमूर्त्त्या च नवव्यूहञ्च पूर्ववत्।
इष्टं मध्ये ततः स्थाने वासुदेवञ्च पूजयेत् ।। २३ ।।

इत्यादिमहापुराणे आग्नेये आदिमूर्त्यादिपूजाविधिर्नाम त्रयोविंशोऽध्यायः।