अग्निपुराणम्/अध्यायः १७७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्

















अग्निरुवाच
द्वितीयाव्रतकं वक्ष्ये भुक्तिमुक्तिदायकं ।१७७.००१
पुष्पाहारी द्वितीयायामश्विनौ पूजयेत्सुरौ ॥१७७.००१
अब्दं स्वरूपसौभाग्यं स्वर्गभाग्जायते व्रती ।१७७.००२
कार्त्तिके शुक्तिपक्षस्य(१) द्वितीयायां यमं यजेत् ॥१७७.००२
अब्दमुपोषितः स्वर्गं गच्छेन्न नरकं व्रती ।१७७.००३
अशून्यशयनं वक्ष्ये अवैधव्यादिदायकं ॥१७७.००३
कृष्णपक्षे द्वितीयायां श्रावणास्य चरेदिदं ।१७७.००४
श्रीवत्सधारिन् श्रिकान्त श्रीधामन् श्रीपतेऽव्यय ॥१७७.००४
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदं ।१७७.००५
अग्नयी मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः ॥१७७.००५
पितरो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः ।१७७.००६
लक्ष्म्या वियुज्यते देवो न कदाशिद्यथा भवान् ॥१७७.००६
तथा कलत्रसम्बन्धो देव मा मे विभिद्यतां ।१७७.००७
लक्ष्म्या न शून्यं वरद यथा ते शयनं विभो ॥१७७.००७
शय्या ममाप्यशून्यास्तु तथैव मधुसूदन ।१७७.००८
लक्ष्मीं विष्णुं यजेदव्दं दद्याच्छय्यां फलानि च ॥१७७.००८
प्रतिमासं च सोमाय दद्यादर्घ्यं समन्त्रकं ।१७७.००९
- - -- - - - -
टिप्पणी
१ शुक्तपक्षे तु इति ग..

- - - - - -
गगनाङ्गणसन्दीप दुग्धाब्धिमथनोद्भव ॥१७७.००९
भाभासितादिगाभोग रामानुज नमोऽस्तु ते ।१७७.०१०
ओं श्रीं श्रीधराय नमः सोमात्मानं हरिं यजेत् ॥१७७.०१०
घं ढं भं हं श्रियै नमो दशरूपमहात्मने ।१७७.०११
घृतेन होमो नक्तञ्च शय्यां दद्याद्द्विजातये(१) ॥१७७.०११
दीपान्नभाजनैर्युक्तं छत्रोपानहमासनं ।१७७.०१२
सोदकुम्भञ्च प्रतिमां विप्रायाथ च पात्रकं(२) ॥१७७.०१२
पत्न्या य एवं कुरुते भुक्तिमुक्तिमवाप्नुयात् ।१७७.०१३
कान्तिव्रतं प्रवक्ष्यामि कार्त्तिकस्य सिते चरेत् ॥१७७.०१३
नक्तभोजी द्वितीयायां पूजयेद्बलकेशवौ ।१७७.०१४
वर्षं प्राप्नोति वै कान्तिमायुरारोग्यकादिकं ॥१७७.०१४
अथ विष्णुव्रतं वक्ष्ये मनोवाञ्छितदायकं ।१७७.०१५
पौषशुक्लद्वितीयादि कृत्वा दिनचतुष्टयं ॥१७७.०१५
पूर्वं सिद्धार्थकैः स्नानं ततः कृष्णतिलैः(३) स्मृतं ।१७७.०१६
वचया च तृतीयेऽह्नि सर्वौषध्या चतुर्थके ॥१७७.०१६
मुरामांषी वचा कुष्ठं शैलेयं रजनीद्वयं(४) ।१७७.०१७
सटी चम्पकमुस्तञ्च सर्वौषधिगणः स्मृतः ॥१७७.०१७
नाम्ना कृष्णाच्युतानन्त हृषीकेशेति पूजयेत् ।१७७.०१८
पादे नाभ्यां चक्षुषि च क्रमाच्छिरसि पुष्पकैः ॥१७७.०१८
शशिचन्द्रशशाङ्केन्दुसञ्ज्ञाभिश्चार्घ्यं इन्दवे ।१७७.०१९
नक्तं भुञ्जीत च नरो यावत्तिष्ठति चन्द्रमाः ॥१७७.०१९
- - - -- - - - - -
टिप्पणी
१ शय्यां दद्याद्द्वितीयके इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ट.. च
२ विप्रायाथ च पानकमिति घ.. , ञ.. च
३ शुक्ततिलैरिति ग..
४ पूर्वं सिद्धार्थकैरित्यादिः, रजनीद्वयमित्यन्तः पाठः झ.. पुस्तके नास्ति

- -- - - - - - -
षण्मासं पावनं चाब्दं प्राप्नुयात्सकलं व्रती ।१७७.०२०
एतद्व्रतं नृपैः स्त्रीभिः कृतं पूर्वं सुरादिभिः ॥१७७.०२०

इत्याग्नेये महापुराणे द्वितीयाव्रतानि नाम सप्तसप्तत्यधिकशततमोऽध्यायः ॥