अग्निपुराणम्/अध्यायः २०७
Jump to navigation
Jump to search
कौमुदव्रतं
अग्निरुवाच
कौमुदाख्यं मयोक्तञ्च चरेदाश्वयुजे सिते ।२०७.००१
हरिं यजेत्मासमेकमेकादश्यामुपोषितः ॥२०७.००१
आश्विने शुक्लपक्षेहमेकाहारी हरिं जपन् ।२०७.००२
मासमेकं भुक्तिमुक्त्यै करिष्ये कौमुदं व्रतं ॥२०७.००२
उपोष्य विष्णुं द्वादश्यां यजेद्देवं विलिप्य च ।२०७.००३
चन्दनागुरुकाश्मीरैः कमलोत्पलपुष्पकैः ॥२०७.००३
कल्हारैर्वाथ मालत्या दीपं तैलेन वाग्यतः ।२०७.००४
अहोरात्रं च नैवेद्यं पायसापूपमोदकैः ॥२०७.००४
ओं नमो वासुदेवाय विज्ञाप्याथ क्षमापयेत् ।२०७.००५
भोजनादि(१) द्विजे दद्याद्यावद्देवः प्रबुद्ध्यते ॥२०७.००५
तावन्मासोपवासः स्यादधिकं फलमप्यतः ।२०७.००६
इत्याग्नेये महापुराणे कौमुदव्रतं नाम सप्ताधिकद्विशततमोऽध्यायः ॥
टिप्पणी
१ भोजनानि इति ग.. , ज.. च