अग्निपुराणम्/अध्यायः १२४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १२३ अग्निपुराणम्
अध्यायः १२४
वेदव्यासः
अध्यायः १२५ →

अथ चतुर्विंशत्यधिकशततमोऽध्यायः युद्धजयार्णवीयज्योतिःशास्त्रसारः

अग्निरुवाच
ज्योतिःशास्त्रादिसारञ्च वक्ष्ये युद्धजयार्णवे ।
विना मन्त्रोषधाद्यञ्च यथ्योमामीश्वरोऽब्रवीत्(१) ॥१
देव्युवाच
देवैर्जिता दानवाश्च(२) येनोपायेन तद्वद ।
शुभाशुभविवेकाद्यं ज्ञानं युद्धजयार्णवं ॥२
ईश्वर उवाच
मूलदेवेच्चया जाता शक्तिः पञ्चादशाक्षरा ।
चराचरं ततो जातं यामाराध्याखिलार्थवित्(३) ॥३
मन्त्रपीठं प्रवक्ष्यामि पञ्चमन्त्रसमुद्भवं ।
ते मन्त्राः सर्वमन्त्राणां जीविते मरणे स्थिताः ॥४
ऋग्यजुःसामाथर्वाख्यदेवमन्त्राः क्रमेण ते ।
सद्योजातादयो मन्त्रा ब्रह्मा विष्णुश्च रुद्रकः ॥५
ईशः सप्तशिखा देवाः शक्राद्याः पञ्च च स्वराः ।
अ+इ+उ+ए+ओ कलाश्च मूलं ब्रह्मेति कीर्तितं ॥६
काष्ठमध्ये तथा वह्निरप्रवृद्धो न दृश्यते ।
विद्यमाना तथा देहे शिवशक्तिर्न दृश्यते ॥७
आदौ शक्तिः समुत्पन्ना ओङ्कारस्वरभूषिता ।
ततो बिन्दुर्महादेवि एकारेण व्यवस्थितः ॥८
- - - - - - -- - -- - - - - - - - --
टिप्पणी
१ ईश्वरोऽवदतिति घ..
२ दानवाद्या इति ज..
३ यामाराध्याखिलात्मविदिति ख.. , ग.. च
- - - - - - -- - -- - - - - - - - --
जातो नाद उकारस्तु नदते हृदि संस्थितः ।
अर्धचन्द्र इकारस्तु मोक्षमार्गस्य बोधकः ॥९
अकारो व्यक्त उत्पन्नो भोगमोक्षप्रदः परः(१) ।
अकार ऐश्वरे भूमिर्निवृत्तिश्च कला स्मृता ॥१०
गन्धो नबीजः प्राणाख्य इडाशक्तिः स्थिरा स्मृता ।
इकारश्च प्रतिष्ठाख्यो रसो पालश्च पिङ्गला ॥११
क्रूरा शक्तिरीबीजः स्याद्धरबीजोऽग्निरूपवान् ।
विद्या समाना गान्धारी शक्तिश्च दहनी स्मृता ॥१२
प्रशान्तिर्वार्युपस्पृशो यश्चोदानश्चला क्रिया ।
ओङ्कारः शान्त्यतीताख्यः खशब्दयूथपाणिनः ॥१३

मंगल बुध गुरु शुक्र शनि

पञ्च वर्गाः स्वरा जाताः कुजज्ञगुरुभार्गवाः ।
शनिः क्रमादकाराद्याः ककाराद्यास्त्वधः स्थिताः ॥१४
एतन्मूलमतः सर्वं ज्ञायते सचराचरं ।
विद्यापीठं प्रवक्ष्यामि प्रणवः शिव ईरितः ॥१५
उमा सोमः स्वयं शक्तिर्वामा ज्येष्ठा च रौद्र्यपि ।
ब्रह्मा विष्णुः क्रमाद्रुद्रो गुणाः सर्गादयस्त्रयः ॥१६
रत्ननाडीत्रयञ्चैव(२) स्थूलः सूक्ष्मः परोऽपरः ।
चिन्तयेच्छ्वेतवर्णन्तं मुञ्चमानं परामृतं ॥१७
प्लव्यमानं यथात्मानं चिन्तयेत्तं दिवानिशं ।
अजरत्वं भवेद्देवि शिवत्वमुपगच्छति(३) ॥१८
- - - - -- - - -- - -- - -- - - -- - -
टिप्पणी
१ भोगमोक्षप्रदः शुभ इति ज..
२ बहुनाडीत्रयञ्चैवेति क.. , ङ.. च
३ शिवत्वमधिगच्छतीति ज..
- - - - - - -- - -- - - - - - - - --
अङ्गुष्ठादौ न्यसेदङ्गान्नेत्रं मध्येऽथ देहके ।
मृत्युञयं ततः प्रार्च्य रणादौ विजयी भवेत् ॥१९
शून्यो निरालयः शब्दः स्पर्शं तिर्यङ्नतं स्पृशेत् ।
रूपस्योर्ध्वगतिः प्रोक्ता जलस्याधः समाश्रिता ॥२०
सर्वस्थानविनिर्मुक्तो गन्धो मध्ये च मूलकं ।
नाभिमूले(१) स्थितं कन्दं शिवरूपन्तु मण्डितं ॥२१
शक्तिव्यूहेन सोमोऽर्को हरिस्तत्र व्यवस्थितः ।
दशवायुसमोपेतं पञ्चतन्मात्रमण्डितं ॥२२
कालानलसमाकारं प्रस्फुरन्तं शिवात्मकं ।
तज्जीवं जीवलोकस्य(२) स्थावरस्य चरस्य च ॥२३
तस्मिन्नष्टे(३) मृतं मन्ये मन्त्रपीठेऽनिलात्मकम् ॥२४॥२४

इत्याग्नेये महापुराणे युद्धजयार्णवे ज्योतिःशास्त्रसारो नाम चतुर्विंशत्यधिकशततमोऽध्यायः ॥