अग्निपुराणम्/अध्यायः १८५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















अथ नवमीव्रतानि ॥

अग्निरुवाच


नवमीव्रतकं वक्ष्ये भुक्तिमुक्त्यादिसिद्धिदं ।
देवी पूज्याश्विने शुक्ले गौर्याख्यानवमीव्रतं ॥१८५.००१


पिष्टकाख्या तु नवमी पिष्टाशी देवपूजनात् ।
अष्टम्यामाश्विने शुक्ले कन्यार्कमूलभे यदा ॥१८५.००२


अघार्दना सर्वदा वै महती नवमी स्मृता ।
दुर्गा तु नवगेहस्था एकागारस्थिताथवा ॥१८५.००३


पूजिताष्टादशभुजा शेषाः षोडशसत्कराः ।
शेषाः षोडशहस्ताः स्युरञ्जनं डमरुं तथा ॥१८५.००४


रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चण्डा चण्डवती पूज्या चण्डरूपातिचण्डिका ॥१८५.००५


क्रमान्मध्ये चोग्रचण्डा दुर्गा महिषमर्दिनी ।
ओं दुर्गे दुर्गरक्षणि स्वाहा दशाक्षरो मन्त्रः ॥१८५.००६


दीर्घाकारादिमन्त्रादिर्नवनेत्रो नमोऽन्तकः ।
षड्भिः पदैर्नमःस्वधा वषट्कारहृदादिकं ॥१८५.००७


अङ्गुष्ठादिकनिष्ठान्तं न्यस्याङ्गानि जपेच्छिवां ।
एवं जपति यो गुह्यं नासौ केनापि बाध्यते ॥१८५.००८


कपालं खेटकं घण्टां दर्पणं तर्ज्जनीं धनुः ।
ध्वजं डमरुकं पाशं वामहस्तेषु बिभ्रतीम् ॥१८५.००९


शक्तिमुद्गरशूलानि वज्रं खड्गञ्च कुन्तकं ।
शङ्खं चक्रं शलाकां च आयुधानि च पूजयेत् ॥१८५.०१०


पशुञ्च काली कालीति जप्त्वा खड्गेन घातयेत् ।
कालि कालि वज्रेश्वरि लौहदण्डायै नमः ॥१८५.०११


तदुत्थं रुधिरं मांसं पूतनायै च नैर्ऋते ।
वायव्यां पापराक्षस्यै चरक्यै नम ईश्वरे ॥१८५.०१२


विदारिकायै चाग्नेय्यां महाकौशिकमग्नये ।
तस्याग्रतो नृपः स्नायाच्छत्रुं पिष्टमयं हरेत् ॥१८५.०१३


दद्यात्स्कन्दविशाखाभ्यां ब्राह्म्याद्या निशि ता यजेत् ।
जयन्ती मङ्गला काली भद्रकाली कपालिनी ॥१८५.०१४


दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते ।
देवीं पञ्चामृतैः स्नाप्य पूजयेच्चार्हणादिना ॥१८५.०१५


ध्वजादिरथयात्रादिबलिदानं वरादिकृत् ।१८५.०१६


इत्याग्नेये महापुराणे नवमीव्रतानि नाम पञ्चाशीत्यधिकशततमोऽध्यायः ॥