अग्निपुराणम्/अध्यायः ६०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















वासुदेवप्रतिष्ठादिविधिः[सम्पाद्यताम्]

भगवानुवाच
पिण्डिकास्थापनार्थन्तु गर्भागारं तु सप्तधा।
विभजेद् ब्रह्मभागे तु प्रतिमां स्थापयेद् बुधः ।। १ ।।

देवमानुषपैशाचभागेषु न कदायन।
ब्रह्मभागं परित्यज्य किञ्चदाश्रित्य चाण्डज ।। २ ।।

देवमानुषभागाभ्यां स्थाप्या यत्नात्तुपिण्डिका ।
नपुंसकशिलायान्तु रत्नन्यासं समाचरेत् ।। ३ ।।

नारसिंहेन हुत्वाथ नत्नयासं च तेन वै।
व्रीहीन् सत्नांस्त्रिधातूँश्च लोहादींश्चन्दनादिकान् ।। ४ ।।

पूर्वादिनवगर्त्तेषु न्यसेन् मध्ये यथारुचि।
अथ चेन्द्रादिमन्त्रैश्च गर्त्तो गुग्‌गुलुनावृतः ।। ५ ।।

रत्नन्यासविधिं कृत्वा प्रतिमामालभेद्गुरुः।
सशलाकैर्द्दर्भपुञ्जैः सहदेवैः समन्वितैः ।। ६ ।।

सबाह्यन्तैश्च संस्कृत्य पञ्चगव्येन शोधयेत्।
प्रोक्षयेद्दर्भतोयेन नदीतीर्थोदकेन च ।। ७ ।।

होमार्थे स्थण्डिलं कुर्य्यात् सिकतामिः समन्ततः।
सार्द्धहस्तप्रमाणं तु चतुरस्रं सुशोभनम् ।। ८ ।।

अष्टदिक्षु यथान्यासं कलशानाप विन्यसेत्।
पूर्वाद्यानष्टवर्णेन अग्निमानीय संस्कृतम् ।। ९ ।।

त्वमग्नेद्युभिरिति गायत्र्या समिधो हुनेत्।
अष्टार्णेनाष्टशतकं आज्यं पूर्णा प्रदापयेत् ।। १० ।।

शान्त्युदकं आम्रपत्रैः मूलेन शतमन्त्रितम्।
सिञ्चेद्देवस्य तन्मूर्दिध्न श्रीश्च ते ह्यनया ऋचा ।। ११ ।।

ब्रह्मयानेन चोद्धृत्य उत्तिष्ठ ब्रह्मणस्पते।
तद्विष्णोरिति मन्त्रेण प्रासादाभिमुखं नयेत् ।। १२ ।।

शिविकायां हरिं स्थाप्य भ्रामयीत पुरादिकम्।
गीतवेदादिशब्दैश्च प्रासादद्वारि धारयेत् ।। १३ ।।

स्त्रीभिर्विप्रैर्मङ्गलाष्टघटै संस्नापयेद्धरिम्।
ततो गन्धादिनाभ्यर्च्य मूलमन्त्रेण देशिकः ।। १४ ।।

अतो देवेति वस्त्राद्यामष्टाङ्गार्घ्यं निवेद्य च।
स्थिरेलग्ने पिण्डिकायां देवस्य त्वेति धारयेत् ।। १५ ।।

ओं त्रेलोक्यविक्रान्ताय नमस्तेस्तु त्रिविक्रम।
संस्थाप्या पिण्डिकायान्तु स्थिरं कुर्य्याद्विचक्षणः ।। १६ ।।

ध्रुवा द्यौरिति मन्त्रेण विश्वतश्चक्षुरित्यपि।
पञ्चगव्येन संस्नाप्य क्षाल्य गन्धदकेन च ।। १७ ।।

पूजयेत् सकलीकृत्य साङ्गं सावरणं हरिम्।
ध्यायेत् स्वं तस्य मूर्त्तिन्तु पृथिवी त्स्य पीठिका ।। १८ ।।

कल्पयेकद्विग्रहं तस्य तैजसैः परमाणुभिः।
जीवमावाहयिष्यामि पञ्चविंशतितत्त्वगम् ।। १९ ।।

चैतन्यं परमानन्दं जाग्रत्‌स्वप्नविवर्जितम्।
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् ।। २० ।।

ब्रह्मादिस्तम्बपर्य्यन्तं हृदयेषु व्यवस्थितम्।
हृदयात् प्रतिमाविभ्बे स्थिरो भव परेश्वर ।। २१ ।।

सजीवं कुरु विम्बं त्वं ब्हह्म एकमेवाद्वितीयकम्।
सजीवीकरणं कृत्वा प्रणवेन निबोध्येत् ।। २२ ।।

ज्योतिर्ज्ञानं परं ब्रह्म एकमेवाद्वितीयकम्।
सजीवीकरणं कृत्वा प्रणवेन निबोधयेत् ।। २३ ।।

सान्निध्यकरणन्नाम हृदयं स्पृस्य वै जपेन्।
सूक्तन्तु पौरुषं ध्यायन् इदं गुह्यमनुं जपेत् ।। २४ ।।

नमस्तेस्तु सुरेशाय सन्तोषविभवात्नमे।
ज्ञानविज्ञानरूपाय ब्रह्मतेजोनुयायिने ।। २५ ।।

गुणातिक्रान्तवेशाय पुरुषाय भहात्मने।
अक्षयाय पुराणाय विष्णो सन्निहितो भव ।। २६ ।।

यच्च ते परमं तत्त्वं यच्च ज्ञानमयं वपुः।
तत् सर्वमेकतो लीनमस्मिन्देहे विबुध्यताम् ।। २७ ।।

आत्मानं सन्निधीकृत्य ब्रह्मादिपरिवारकान्।
स्वनाम्ना स्थापयेदन्यानायुधादीन् स्वमुद्रया ।। २८ ।।

यात्रावर्षादिकं दृष्ट्वा ज्ञेयः स्न्निहितो हरिः।
नत्वा स्तुत्वा स्तवाद्यैश्च जप्त्वा चाष्टाक्षरादिकम् ।। २९ ।।

चण्डप्रचण्डौ द्वारस्थौ निर्गत्याभ्यर्चयेद्‌गुरुः।
अग्निमण्डपमासाद्य गरुडं स्थाप्य पूजयेत् ।। ३० ।।

दिगीशान् दिशि देवाश्चं स्थाप्य सम्पूज्य देशिकः।
विश्वक्‌सेनं तु संस्थाप्य शङ्खचक्रादि पूजयेत् ।। ३१ ।।

सर्वपार्षदकेभ्यश्च बलिं भूतेभ्य अर्पयेत्।
ग्रामवस्त्रसुवर्णादि गुरवे दक्षिणां ददेत् ।। ३२ ।।

यागोपयोगिद्रव्याद्यमाचार्य्याय नरोर्पयेत्।
आचार्य्यादक्षिणार्द्धन्तु ऋत्विगभ्यो दक्षिणां ददेत् ।। ३३ ।।

अन्येब्यो दक्षिणां दद्याद्भोजयेद्‌ ब्राह्मणांस्ततः।
अवारितान् फलान् दद्याद्यजमानाय वैगुरुः ।। ३४ ।।

विष्णुं नयेत् प्रतिष्ठाता चात्मना सकलं कुलम ।
सर्वेषामेव देवानामेष साधारणो विधिः।
मूलमन्त्राः पृथक् तेषा शेषं कार्य्यं समानकम् ।। ३५ ।।

इत्यादिमहापुराणे आग्नेये वासुदेवप्रतिष्ठादिकथनं नाम षष्टितमोऽध्यायः।