अग्निपुराणम्/अध्यायः २१९
अभिषेकमन्त्राः।
पुष्कर उवाच
राज्देवाद्यभिषेकमन्त्रान्वक्ष्येऽघमर्द्दनान् ।
कुम्भात् कुशौदकैः सिञ्चेत्तेन सर्वं हि सिद्ध्यति ।। २१९.१ ।।
सुरास्त्वामभिषिञ्चन्तु ब्रह्माविष्णुमहेश्वराः ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।। २१९.२ ।।
भवन्तु विजयायैते इन्द्राद्या दशदिग्गताः ।
रुद्रो धर्मो मनुर्द्दक्षो रुचिः श्रद्धा च सर्वदा ।। २१९.३ ।।
भृगुरत्रिर्वचसिष्ठश्च सनकश्च सनन्दनः ।
सनत्कुमारोऽङ्गिराश्च पुलस्त्यः पुलहः क्रतुः ।। २१९.४ ।।
मरीचिः कश्यपः पान्तु प्रजेशाः पृथिवीपतिः ।
प्रभासुरा वर्हिषद अग्निष्वात्ताश्च पान्तु ते ।। २१९.५ ।।
ज्ञव्यादाश्चोपहूताश्च आज्यपाश्च सुकालिनः ।
अग्निभिश्चाभिषिञ्चन्तु लक्ष्म्याद्या धर्म्मवल्लभाः ।। २१९.६ ।।
आदित्याद्याः कश्यपस्य बहुपुत्रस्य१ वल्लभाः ।
कृशास्वस्याग्निपुत्रस्य भार्य्यश्चारिष्टनेमिनः ।। २१९.७ ।।
अशिवन्याद्याश्च चन्द्रस्य पुलहस्य२ तथा प्रियाः ।
भूता च कपिशा दंष्ट्री सुरसा सरसा दनुः ।। २१९.८ ।।
श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा ।
पत्न्यस्त्वामभिषञ्चन्तु अरुणश्चार्क्कसारथिः ।। २१९.९ ।।
आयतिर्न्नियतीरात्रिर्न्निद्रा लोकस्थितौ स्थिताः ।
उमा मेना शची पान्तु धूमोर्न्नानिर्ऋतिर्ज्जये ।। २१९.१० ।।
गौरी शिवा च ऋद्धिश्च वेला या चैव नड्वला ।
अशिक्नी च३ तथा ज्योत्मा देवपत्न्यो वनस्पतिः ।। २१९.११ ।।
महाकल्पश्च कल्पश्च मन्वन्तरयुगानि च ।
संवत्सराणि वर्षाणि पान्तु त्वामयनद्वयं ।। २१९.१२ ।।
ऋतवश्च तथा मासा पक्षा राञ्यहनी तथा ।
सन्ध्यातिथिमुहूर्त्तास्च कालस्यावयवाकृतिः ।। २१९.१३ ।।
सूर्य्याद्याश्च ग्रहाः पान्तु मनुः स्वायम्भुवादिकः ।
स्वायम्भुवः स्वारोचिष औत्तमिस्तामसी मनुः ।। २१९.१४ ।।
रैवतश्चाक्षुषः षष्ठो वैवस्वत इहेरितः ।
सावर्णो ब्रह्मपुत्रश्च धर्मपुत्रश्च रुद्रजः ।। २१९.१५ ।।
दक्षजो रौच्यभौत्यौ च मनवस्तु चतुर्द्दश ।
विश्वभुक् च विपश्चिच्च सुचित्तिश्च शिखो विभुः ।। २१९.१६ ।।
मनोजचवस्तथौजस्वी बलिरद्भुतशान्तयः ।
वृषश्च ऋतधामा च दिवस्पृक् कविरिन्द्रकः ।। २१९.१७ ।।
रेवन्तश्च कुमारश्च तथा वत्सविनायकः ।
वीरभद्रश्च नन्दो च विश्वकर्मा पुरोजव ।। २१९.१८ ।।
एने त्वामभिषिञ्चन्तु सुरमुख्याः समागताः ।
नासत्यौ देवभिषजौ ध्रुवाद्या वसवोऽष्ट च ।। २१९.१९ ।।
दशा चाङ्गिरसो वेदास्त्वाभिषिञ्चन्तु सिद्धये ।
आत्माह्यायुर्मनो दक्षो मदः प्राणस्तथैव च ।। २१९.२० ।।
हरिष्मांश्च गरिष्ठश्च ऋतः सत्यश्च पान्तु वः ।
क्रतुर्द्दक्षो वसुः सत्यः कालकामो धुरिर्जये ।। २१९.२१ ।।
पुरूरवा माद्रवाश्च विश्वेदेवाश्च रोचनः ।
अह्गारकाद्याः सूर्य्यस्त्वान्निर्ऋतिश्च तथा यमः ।। २१९.२२ ।।
अजैकपादहिर्व्रध्रो धूमकेतुश्च रुद्रजाः४ ।
भरतश्च तथा मृत्युः च याजनोऽभ्युशनास्तथा ।। २१९.२३ ।।
भवनो भावनः पान्तु स्वजन्यः स्वजनस्तथा५ ।
क्रतुश्रवाश्च मूर्द्धा च याजनोऽभ्युशनास्तथा ।। २१९.२४ ।।
प्रसवश्चांव्ययश्चैव दक्षश्च भृगवः सुराः ।
मनोऽनुमन्त प्राणश्च नवीपानस्च वीर्य्यवान् ।। २१९.२५ ।।
वीतिहोत्रो नयः साध्यो हंसी नारायणोऽवतु ।
विभुश्चैव देवश्रेष्ठा जगद्धिता ।। २१९.२६ ।।
धाता मित्रोऽर्यमा पूषा शक्रोऽथ वरुणो भगः ।
त्वष्टा विवस्वान् सविता विष्णुर्द्धादश भास्कराः ।। २१९.२७ ।।
एकज्योतिश्च द्विज्योतिस्त्रिश्चतुर्ज्योतिरेव च ।
एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः ।। २१९.२८ ।।
इन्द्रश्य मेत्यादिशतु ततः प्रतिमकृत्तथा ।
मितश्च सम्मितश्चैव अमितश्च महाबलः ।। २१९.२९ ।।
ऋतजित् सत्यकजिच्चैव सुषेणः सेनजित्तथा ।
अतिमित्रोऽनुमित्रश्य पुरुमित्रोऽपराजितः ।। २१९.३० ।।
ऋतश्च ऋतवाग् धाता विधाता६ धारणो ध्रुवः ।
विधारणो महातेजा वासवस्य परः सखा ।। २१९.३१ ।।
ईदृक्षश्चाप्यदृक्षश्च७ एतादृगमिताशनः ।
क्रीडितश्च सदृक्षश्च सरभश्च महातपाः ।। २१९.३२ ।।
धर्त्ता धुर्य्यो धुरिर्भीम अभिमुक्तः क्षपात्सह८ ।
धृतिर्व्वसुरनाधृष्यो९ रामः कामो जयो विराट् ।। २१९.३३ ।।
देवा एकोनपञ्चाशन्मरुतस्त्वामवन्तु ते ।
चित्राङ्गदश्चित्ररथः चित्रसेनश्च वै कलिः ।। २१९.३४ ।।
उर्णायुरुग्रसेनश्च धृतराष्ट्रश्च नन्दकः ।
हाहा हूहूर्नारदश्च विश्वावसुश्च तुम्बुरुः ।। २१९.३५ ।।
एते त्वामभिषिञ्चन्तु गन्धर्वा विजयाय ते ।
पान्तु ते कुरुपा मुख्या दिव्याश्चाप्सरसाङ्गणाः ।। २१९.३६ ।।
अनवद्या सुकेशी च मेनकाः सह जन्यया१० ।
क्रतुस्थ्ला घृताची च विश्वाची पुञ्चिकस्थ्ला ।। २१९.३७ ।।
प्रम्लोचा चोर्व्वशी रम्भा पञ्चचूडा तिलोत्तमा ।
चित्रलेशा लक्ष्मणा च पुण्डरीका च वारुणी ।। २१९.३८ ।।
प्रह्लादो विरोचनोऽथ बलिर्व्वाणोऽथ तत्सुताः ।
एते चान्येऽभिषिञ्चन्तु दानवा राक्षसास्तथा ।। २१९.३९ ।।
हेतिश्चैव प्रहेतिश्च विद्युत्स्फुर्जथुरग्रकाः ।
यक्षः पद्मश्च मकरः कच्छपश्च निधिर्जये ।। २१९.४० ।।
पिङ्ग्यक्षो द्युतिमांश्चैव पुष्पवन्तो जयावहः ।
शङ्खः पद्मश्च मकरः कच्छपश्च निधिर्जये ।। २१९.४१ ।।
पिशाचा उद्र्ध्वकेशाद्या भूता भूम्यादिवासिनः ।
महाकालं पुरस्कृत्य नरसिंहञ्च मातरः ।। २१९.४२ ।।
गुहः स्कन्दो विशाखस्त्वान्नैगमेयोऽभिषिञ्चतु ।
डाकिन्यो याश्च योगिन्यः खेचरा भूचराश्च याः ।। २१९.४३ ।।
गरुडश्चारुणः पान्तु सम्पातिप्रमुखाः खगाः ।
अनन्ताद्या महानागा शेषवामुकितक्षकाः ।। २१९.४४ ।।
ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ।
शङ्खः कर्कोटकश्चैव धृतराष्ट्रो धनञ्जयः ।। २१९.४५ ।।
कुमुदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः ।
सुप्रतीकोऽञ्चनो नागाः पान्तु त्वां सर्व्वतः सदाः ।। २१९.४६ ।।
पैतामहस्तथा हंसो वृषभः शङ्करस्य च ।
दुर्गासिंहश्च चपान्तु त्वां यमस्य महिषस्तथा ।। २१९.४७ ।।
उच्चैःश्रवास्चाश्वपतिस्तथा धन्वन्तरिः सदा ।
कौस्तुभः शङ्खराकजश्च वज्रं शूलञ्च चक्रकं ।। २१९.४८ ।।
नन्दकोऽस्त्राणि रक्षन्तु धर्म्मश्च व्यवसायकः ।
चित्रगुप्तश्च दण्डश्च पिङ्गलो मृत्युकालकौ ।। २१९.४९ ।।
बालखिल्यादिमुनयो व्यासवाल्मीकिमुख्यकाः ।
पृथुदिलीपो भरतो दुष्यन्तः चक्रजिद्वली११ ।। २१९.५० ।।
मल्लः ककुत्स्थश्चानेन युवनाश्वो जयद्रथः ।
मान्धाता मुचुकुन्दश्च पान्तु त्वाञ्च पुरूरवाः ।। २१९.५१ ।।
वास्तुदेवाः पञ्चविंशत्तत्त्वानि विजयाय ते ।
रुक्मभौमः शिलाभौमः पातालो नीलमूर्त्तिकः१२ ।। २१९.५२ ।।
पीतरक्तः क्षितिश्चैव श्वेतभौमो रसातलं ।
भूर्ल्लोकोऽथ भुवर्मुख्या जम्बूद्वीपादयः श्रिये ।। २१९.५३ ।।
उत्तराः कुरवः पान्तु रम्या हिरण्यकस्तथा१३ ।
भद्राश्व केतुमालश्च वर्षश्चैव वलाहकः ।। २१९.५४ ।।
हरिवर्षः किम्पुरुष इन्द्रद्वीपः कशेरुमान् ।
ताम्रवर्णो गभस्तिमान् नागद्वीपश्च सौम्यकः ।। २१९.५५ ।।
गन्धर्वो वरुणो यश्च नवमः पान्तु राज्यदाः ।
हिमवान् हेमकूटश्च निषधो नील एव च ।। २१९.५६ ।।
श्वेतश्च श्रृङ्गवान् मेरुर्माल्यवान् गन्धमादनः ।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवान् गिरिः ।। २१९.५७ ।।
विन्ध्यश्च पारिपात्रश्च गिरयः शान्तिदास्तु ते ।
ऋग्वेदाद्याः षडङ्गानि इतिहासपुराणकं ।। २१९.५८ ।।
आयुर्वेदश्च गन्धर्व्वधनुर्वेदोपवेदकाः ।
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः ।। २१९.५९ ।।
छन्दोगानि च वेदाश्च मीमांसा म्यायविस्तारः ।
धर्म्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्दंश ।। २१९.६० ।।
साङ्ख्यं योगः पाशुपतं वेदा वै पञ्चरात्रकं ।
कृतान्तपञ्चकं ह्येतद् गायत्री च शिवा तथा ।। २१९.६१ ।।
दुर्गा विद्या च गान्धारी पान्तु त्वां शान्तिदाश्च ते ।
लवणेक्षुरासर्पिर्दधिदुग्धजलाब्धयः ।। २१९.६२ ।।
चत्वारः सागराः पान्तु तीर्थानि विविधानि च ।
पुष्करश्च प्रयागश्च प्रभासो नैमिषः परः ।। २१९.६३ ।।
गयशीर्षो ब्रह्मशिरस्तीर्थमुत्तरमानसं ।
कालोदको नन्दिकुण्डस्तीर्थं पञ्चनदस्तथा ।। २१९.६४ ।।
भृगुतीर्थं प्रबासञ्च तथा चामरकण्टकं ।
जम्बुमार्गश्च विमलः कपिलस्य तथाश्रमः ।। २१९.६५ ।।
गङ्गाद्वारकुशावर्त्तौ विन्ध्यको नीलपर्वतः ।
वराहषर्वतश्चैव तीर्थङ्कणखलं तथा ।। २१९.६६ ।।
कालञ्चरश्च केदारो रुद्रकोटिस्तथैव च ।
वाराणसी महातीर्थं वदर्य्याश्रम एव च ।। २१९.६७ ।।
द्वारका श्रीगिरिस्तीर्थं तीर्थञ्च पुरुषोत्तमः ।
शालग्रामोथ वाराहः सिन्धुसागरसङ्गमः ।। २१९.६८ ।।
फल्गुतीर्थं विन्दुसरः करवीराश्रमस्तथा ।
नद्यो गङ्गासरस्वत्यः शतद्रुर्गण्डकी तथा ।। २१९.६९ ।।
अच्छोदा च विपाशा च वितस्ता देविका नदी ।
कावेरी वरुणा चैव निश्चिरा गोमती नदी ।। २१९.७० ।।
पारा चर्मण्वती रूपा मन्दाकिनी महानदी ।
तापी पयोष्णी वेणा च गौरी वैतरणी तथा ।। २१९.७१ ।।
वोदावरी भीमरथी तुङ्गभद्रा प्रणी तथा ।
चन्द्रभागा शिवा गौरी अभिषिञ्चन्तु पान्तु वः१४ ।। २१९.७२ ।।
इत्यादिमहापुराणे आग्नेये अभिषेकमन्त्रा नामोनविंशत्यधिक द्विशततमोऽध्यायः ।