अग्निपुराणम्/अध्यायः ३३०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















छन्दःसारः[सम्पाद्यताम्]

अग्निरुवाच
पाद आपादपूरणे गायत्र्यो वसवः स्मृताः ।
जगत्या आदित्याः पादो विराजो दिश ईरिताः ।। ३३०.१ ।।

विष्णुतो रुद्राः पादः स्याच्छन्द एकादिपादकं ।
आद्यं चतुष्पाच्चतुर्मिस्त्रिपात् सप्ताक्षरैः क्कचित् ।। ३३०.२ ।।

सा गायत्री पदे नीवृत् तत्‌प्रतिष्ठादि षट् त्रिपात् ।
बधँमाना षड़ष्टाष्टा त्रिपात् षड् वसूभूवरैः ।। ३३०.३ ।।

गायत्री त्रिपदा नीवृत् नागी नवनवर्त्तुभिः ।
वाराही रसद्विरसा छम्दश्चाथ तृतीयकप् ।। ३३०.४ ।।

द्विषाद् द्वादशवस्वन्तैः त्रिपात्तु त्रैष्टभैः स्मृतम् ।
उष्णिक् छन्दोऽष्टवसुकैः पादैर्वेदे प्रकीर्त्तितः ।। ३३०.५ ।।

ककुबुष्णिगष्टसूर्य्यवस्वर्णा त्रिभिरेव सः ।
पुनरुष्णिक् सूर्य्यवसुवस्वर्णैश्च त्रिपाद्भवेत् ।। ३३०.६ ।।

परोष्णिक् परतस्तस्माच्चतुष्णदात् त्रिभिर्भवेत् ।
साष्टाक्षरैरनुष्टुप् स्यात् चतुष्पाच्च त्रिपात् क्कचित् ।। ३३०.७ ।।

अष्टार्कसूर्य्यवर्णैः स्यात् मध्येऽन्ते च क्कचिद्भवेत् ।
वृहतीजगत्यस्त्रवोगायत्र्याः पूर्व्वको यदि ।। ३३०.८ ।।
तृतीयः पथ्या भवति द्वितीयान्यं कुसारिणी ।
स्कन्धौ ग्रीवा क्रोष्टुके स्याद् यक्षे स्याद्वो वृहत्यपि ।। ३३०.९ ।।

उपरिष्टाद्‌ वृहत्यन्ते पुरस्ताद् वृहती पुनः ।
क्कचिन्नवकाश्चत्वारो दिग्विदिक्ष्वष्टवर्णिकाः ।। ३३०.१० ।।

महावृहती जागतैः स्यात् त्रिभिः सतो वृहत्यप्रि ।
भण्डिलः पङ्‌क्तिच्छन्दः स्यात् सूर्य्यार्काष्टाष्टवर्णकैः ।। ३३०.११ ।।

पूर्व्वौ वेदयुजौ सतः पङ्‌क्तिश्च विपरीतकौ ।
प्रस्तारपङक्तिः पुरतः पवादास्तारपङ्‌क्तिका ।। ३३०.१२ ।।

अक्षरपङ्‌क्तिः पञ्चकाश्चत्वारश्चाल्पशो द्वयं ।
पदपङ्‌क्तिः पञ्च भवेच्चतुषकं षट्‌ककत्रयेम् ।। ३३०.१३ ।।

षट्‌कपञ्चभिर्गायत्रैः षड्‌भिश्च जगती भवेत् ।
एकेन त्रिष्टुव्ज्योतिष्मती तथैव जगतोरिता ।। ३३०.१४ ।।

पुरस्ताज्जयोतिः प्रथमे मध्ये ज्योतिश्च मध्यतः ।
उपरिष्टाज्जोतिरन्त्यादेकस्मिन् पञ्चके तथा ।। ३३०.१५ ।।

भवेच्छन्दः शङ्कुमती षट्‌के छन्दः ककुद्मती ।
त्रिपादशिशुमध्या स्यात् सा पिपीलिकमध्यमा ।। ३३०.१६ ।।

विपरीता यवमध्या त्रिवृदेकेन वर्जिता ।
भूमिजैकेनाधिकेन द्विहीना च चिराद्भवेत् ।। ३३०.१७ ।।
स्वराट्‌स्याद्‌द्वाभ्यामधिकं सन्दिग्धो दैवतादितः ।
आदिपादान्निश्चयः स्याच्छन्दसां देवता क्रमात् ।। ३३०.१८ ।।

अग्निः सूर्य्यः शशी जीवो वरुणश्चन्द्र एव च ।
विश्वेदेवाश्च षड़ जाद्याः स्वराः षड़ जो वृषः क्रमात् ।। ३३०.१९ ।।

गान्धारो मध्यमश्चैव पञ्चमो धैवतस्तथा ।
निषादवर्णाः श्वेतश्च साहड्गश्च पिसड्गकः ।। ३३०.२० ।।

कृष्णो नीलो लोहितश्च गौरी गायत्रिमुख्यके ।
गोरोचनाभाः कृतयो ज्योतिश्छन्दो हि श्यामलं ।। ३३०.२१ ।।

अग्निर्वैश्यः काश्यपश्च गौतमाह्गिरसौ क्रमात् ।
भार्गवः कौशिकश्चैव वाशिष्ठो गोत्रमीरितं ।। ३३०.२२ ।।

इत्यादिमहापुराणे आग्नेये छन्दःसारो नाम त्रिशदधिकत्रिशततमोऽध्यायः ।।