अग्निपुराणम्/अध्यायः २७२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















दानादिमाहात्म्यम्[सम्पाद्यताम्]

पुष्कर उवाच
ब्रह्मणाभिहितं पूर्व्वं यावन्मान्नं मरीचये ।
लक्षार्द्धार्द्धन्तु तद्‌ब्राह्मं लिखित्वा सम्प्रदाप्येत् ।। २७२.१ ।।

वैशाख्याम्पौर्णमास्याञ्च स्वर्गार्थी जलधेनुमत् ।
पाद्मं द्वादशसाहस्रं ज्येष्ठे दद्याच्च धेनुमत् ।। २७२.२ ।।

वराहकल्पवृत्तान्तमधिकृत्य पराशरः ।
त्रयोविंशतिसाहस्रं वैष्णवं प्राह चार्पयेत् ।। २७२.३ ।।

जलधेनुमदापाढ्यां विष्णोः पदमवाप्नुयात् ।
चतुर्दशसहस्राणि वायवीयं हरिप्रियं ।। २७२.४ ।।

श्वेतकल्पप्रसङ्गेन घर्म्मान् वायुरिहाब्रवीत् ।
दद्याल्लिखित्वा तद्विप्रे श्रावण्यां गुड़धेनुमत् ।। २७२.५ ।।

यत्राधिकृत्य गायत्रीं कीर्त्त्यते धर्म्मविस्तरः ।
वृत्रासुरबधोपेतं तद्भागवतमुच्यते ।। २७२.६ ।।

सारस्वतस्य कल्पस्य प्रोष्ठपद्यन्तु तद्ददेत् ।
अष्टादशसहस्राणि हेमसिंहसमन्वितं ।। २७२.७ ।।

यत्राह नारदो धर्म्मान् वृहत्कल्पाश्रितानिह ।
पञ्चविंशसहस्राणि नारदीयं तदुच्यते ।। २७२.८ ।।

सधेनुञ्चाश्विने दद्यात्सिद्धिमात्यन्तिकीं लभेत् ।
यत्राधिकृत्य शत्रूनान्दर्माधर्मविचारणा ।। २७२.९ ।।

कार्त्तिक्यां नवसाहस्रं मार्कण्डेयमथार्पयेत् ।
अग्निना यद्वशिष्ठाय प्रोक्तञ्चाग्नेयमेव तत् ।। २७२.१० ।।

लिखित्वा पुस्तकं दद्यान्मार्गशीष्यां स सर्वदः ।
द्वादशैव सहस्राणि सर्वविद्यावबोधनं१ ।। २७२.११ ।।

चतुर्दशसहस्राणि भविष्यं सूर्य्यसम्भवं ।
भवस्तु मनवे प्राह दद्यात् पौष्यां गुड़ादिमत् ।। २७२.१२ ।।

सावर्णिना नारदाय ब्रह्मवैवर्त्तमीरितं ।
रथान्तरस्य वृत्तान्तमष्टादशसहस्रकं ।। २७२.१३ ।।

माघ्यान्दद्याद्वराहस्य चरितं ब्रह्मवैवर्त्तमीरितं ।
रथान्तरस्य वृत्तान्तमष्टादशसहस्रकं ।। २७२.१४ ।।

आग्येयकल्पे लल्लिङ्गमेकादशसहस्रकम् ।
तद्दत्वा शिवमाप्नोति फाल्गुन्यां तिलधेनुमत् ।। २७२.१५ ।।

चतुर्द्दशशहस्राणि वाराहं विष्णुणेरितम् ।
भूयौ वराहचरितं मानवस्य प्रवृत्तितः ।। २७२.१६ ।।

सहेमगरुड़ञ्चैत्र्यां पदमाप्नोति वैष्णवम् ।
चतुरशीतिसाहस्रं स्कान्दं स्कन्देरितं महत् ।। २७२.१७ ।।

अधिकृत्य सधर्म्मांश्च कल्पे तत्पुरुषेऽर्पयेत्।
वामनं दशसाहस्रं धौमकल्पे हरेः कथा ।। २७२.१८ ।।

दद्यात् शरदि विषुवे धर्मार्थादिनिवोधनम् ।
कूर्मञअचाष्टसहस्रञ्च कूर्मोक्तञ्च रसातले ।। २७२.१९ ।।

इन्द्रद्युम्नप्रसङ्गेन दद्यात्तद्धेमकूर्मवत् ।
त्रयोदशसहस्राणि मात्स्यं कल्पादितोऽब्रवीत् ।। २७२.२० ।।

मत्स्यो हि मनवे दद्याद्विषुवे हेममत्स्यवत् ।
गारुड़ञ्चाष्टसाहस्रं विष्णूक्तन्तार्क्षकल्पके ।। २७२.२१ ।।

विश्वाण्डाद्‌गरुड़ोत्पत्तिं तद्दद्याद्धेमहंसवत् ।
ब्रह्मा ब्रह्माण्डमाहात्म्यमधिकृत्याब्रवीत्तु ।। २७२.२२ ।।

तच्च द्वादशसाहस्रं ब्हह्माण्डं तद्‌द्विजेऽर्पयेत् ।
भारते पर्वसमाप्तौ वस्त्रगन्धस्रगादिभिः ।। २७२.२२ ।।

वाचकं पूजयेदादौ भोजयेत् पायसैर्द्विजान् ।
गोभूग्रामसुवर्णादि दद्यात्पर्वणि पर्वणि ।। २७२.२३ ।।

समाप्ते बारते विप्रं संहितापुस्तकान्यजेत् ।
शुभे देशे निवेश्याथ क्षौमवस्त्रादिनावृतान् ।। २७२.२५ ।।

नरनारायणऔ पूज्यौ पुस्तकाः कुसुमादिभिः ।
गोऽन्नभूहेम दत्वाथ भोजयित्वा क्षमापयेत् ।। २७२.२६ ।।

महादानानि देयानि रत्नानि विविधानि च ।
मासकौ द्वौ त्रयश्चैव मासे मासे प्रदापयेत् ।। २७२.२७ ।।

अयनादौ श्रवकस्य दानमादौ विधीयते ।
श्रीतृभिः सकलैः कार्य्यं श्रावके पूजनं द्विज ।। २७२.२८ ।।

इतिहासपुराणानां पुस्तकानि प्रयच्छति ।
पूजयित्वायुरारोग्यं स्वर्गमोक्षमवाप्नुयात् ।। २७२.२९ ।।

इत्यादिमहापुराणे आग्नेये दानादिमाहात्म्यं नाम द्विसप्तत्यधिकद्विशततमोऽध्यायः ।।