अग्निपुराणम्/अध्यायः ९४
शिलाविन्यासविधानम्[सम्पाद्यताम्]
ईश्वर उवाच
ईशादिषु चरक्याद्याः पूर्ववत् पूजयेद्वहिः।
आहुतित्रितयं दद्यात् प्रतिदेवमनुक्रमात् ।। १ ।।
दत्वा भूतबलिं लग्ने शिलान्यासमनुक्रमात्।
मध्यशूत्रे न्यसेच्छक्तिं कुम्भञ्चानन्तमुत्तमं । २ ।।
नकारारूढमूलेन कुम्भेऽस्मिन् धारयेच्छिलां।
कुम्भानष्टौ सुभद्रादीन् दिक्षु पूर्वादिषु क्रमात् ।। ३ ।।
लोकपालाणुभिर्न्यस्य श्वभ्रेषु न्यस्तशक्तिषु।
शिलास्तेष्वथ नन्दाद्याः क्रमेण विनिवेशयेत् ।। ४ ।।
शम्बरैर्मूर्त्तिनाथानां यथा स्युर्भित्तिमध्यतः।
तासु धर्म्मादिकानष्टौ कोणात् कोणं विबागशः ।। ५ ।।
सुभद्रादिषु नन्दाद्याश्चतस्रोऽगन्यादिकोणगाः।
अजिताद्यास्च पूर्वादिजयादिष्वथ विन्यसेत् ।। ६ ।।
ब्रह्माणं चोपरि नस्य व्यापकं च महेश्वरं।
चिन्तयेदेषु चाधानं व्योमप्रासादमध्यगं ।। ७ ।।
बलिन्दत्त्वा जपेदस्त्रं विघ्नदोषनिवारणं ।
शिलापञ्चकपक्षेऽपि मनागुद्दिश्यते यथा ।। ८ ।।
मध्ये पूर्णशिलान्यासः सूभद्रकलशेऽर्द्धतः।
पद्मादिषु च नन्दाद्याः कोणेष्वगन्यादिषु क्रमात् ।। ९ ।।
मध्यभावे चतस्रोऽपि मातृवद्भावसम्मताः।
ओं पूर्णे त्वं महावद्ये सर्वसन्दोहलक्षणे ।। १० ।।
सर्वसम्पूर्णमेवात्र कुरुष्वाङिगिरसः सुते।
ओं नन्दे त्वं नन्दिनी पुंसां त्वामत्र स्थापयाम्यहं ।। ११ ।।
प्रासादे तिष्ठ सन्तृप्ता यावच्चन्द्रार्कतारकं।
आयुः कामं श्रियन्नन्दे देहि वासिष्ठि देहिनां ।। १२ ।।
अस्मिन् रक्षा सदा कार्य्या प्रासादे यत्नतस्त्वया।
ओं भद्रे त्वं सर्वदा भद्रं लोकानां कुरु काश्यपि ।। १३ ।।
आयुर्दा कामदा देवि श्रीप्रदा च सदा भव।
ओं जयेऽत्र सर्वदा देवि श्रीदाऽऽयुर्दा सदा भव ।। १४ ।।
ओं जयेऽत्र सर्वदा देवि तिष्ठ त्वं स्थापितामय ।
नित्यञ्जयाय भूत्यै च स्वामिनी भव भार्गवि ।। १५ ।।
ओं रिक्तेऽतिरिक्तदोषघ्ने सिद्धिमुक्तिप्रदे शुभे।
सर्वदा सर्वदेशस्थे तिष्ठास्मिन् विश्वरूपिणि ।। १६ ।।
गगनायतनन्ध्यात्वा तत्र तत्त्वात्रयं न्यसेत्।
प्रायश्चित्तन्ततो हुत्वा विधिना विसृजेन्मखं ।। १७ ।।
इत्यादिमहापुराणे आग्नेये शिलान्यासकथनं नाम चतुर्णवतितमोऽध्यायः ।