अग्निपुराणम्/अध्यायः २२८

विकिस्रोतः तः
अग्निपुराणम्
















युद्धयात्रा[सम्पाद्यताम्]

पुष्कर उवाच
यदा मन्येत नृपतिराक्रन्देन बलीयसा ।
पार्ष्णिग्राहोऽभिभूतो मे तदा यात्रां प्रयोजयेत् ।। २२८.१ ।।

पुष्टा योधा भृता भृत्याः प्रभूतञ्च बलं मम ।
मूलरक्षासमर्थोऽस्मि तैर्गत्वा१ शिविरे व्रजेत् ।। २२८.२ ।।

शत्रोर्वा व्यसने यायात् दैवाद्यैः पीडितं परं ।
भूकम्पो यान्दिशं याति याञ्च केतुर्व्यदूषयत् ।। २२८.३ ।।

विद्विष्टनाशकं सैन्यं सम्भूतान्तःप्रकोपनं२ ।
शरीरस्फुरणे धन्ये तथा सुस्वप्नदर्शने ।। २२८.४ ।।

निमित्ते शकुने धन्ये जाते शत्रुपुरं व्रजेत् ।
पदातिनागबहुलां सेनां प्रावृषि योजयेत् ।। २२८.५ ।।

हेमन्ते शिशिरे चैव रथवाजिसमाकुलां ।
चतुरङ्गबलोपेतां वसन्ते वा शरनमुखे३ ।। २२८.६ ।।

सेना पदातिबहुला शत्रून् जयति सर्वदा ।
अङ्गदक्षिणभागे तु शस्तं प्रस्फुरणं भवेत् ।। २२८.७ ।।

न शस्तन्तु तथा वामे पृष्ठस्य हृदयस्य च ।
लाञ्छनं पिटकञ्चैव विज्ञेयं स्फुरणं तथा ।। २२८.८ ।।


विपर्य्ययेणाभिहितं सव्ये स्त्रीणां शुभं भवेत् ।

इत्यादिमहापुराणे आग्नेये यात्रा नाम अष्टाविंशत्यधिकद्विशततमोऽध्यायः ।