अग्निपुराणम्/अध्यायः ८९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















एकतत्त्वदीक्षाकथनम्[सम्पाद्यताम्]

ईश्वर उवाच
अथैकतात्त्विकी दीक्षा लघुत्वादुपदिश्यते ।
सूत्रबन्धादि कुर्व्वीत यथायोगं निजात्मना ।। १ ।।

कालाग्न्यादिशिवान्तानि तत्त्वानि परिभावयेत्।
समतत्त्वे समग्राणि सूत्रे मणिगणानिव ।। २ ।।

आवाह्य शिवतत्त्वादि गर्भाधानादि पूर्ववत्।
मूलेन किन्तु कुर्व्वीत सर्व्वशुल्कसमर्पणं ।। ३ ।।

प्रददीत ततः पूर्णां तत्त्वव्रातोपगर्भितां।
एकयैव यया शिष्यो निर्व्वाणमधिगच्छति ।। ४ ।।

योजनायै शिवे चान्यां स्थिरत्वापादनाय च।
दत्वा पूर्णां प्रकुर्वीत शिवकुम्भाभिषेचनं ।। ५ ।।

इत्यादिमहापुराणे आग्नेये एकतत्त्वादीक्षाकथनं नाम ऊननवतितमोऽध्यायः।