अग्निपुराणम्/अध्यायः २११

विकिस्रोतः तः
← अध्यायः २१० अग्निपुराणम्
अध्यायः २११
वेदव्यासः
अध्यायः २१२ →
अग्निपुराणम्

















अथैकादशाधिकद्विशततमोऽध्यायः


नानादानानि

अग्निरुवाच
एकाङ्गां दशगुर्दद्याद्दश दद्याच्च गोशती ।०१
शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते ॥०१
प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा ।०२
गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः ॥०२
गवां शतप्रदानेन मुच्यते नरकार्णवात् ।०३
दत्त्वा वत्सतरीं चैव स्वर्हलोके महीयते ॥०३
गोदानादायुरारोग्यसौभाग्यस्वर्गमाप्नुयात् ।०४
इन्द्रादिलोकपालानां या राजमहिषी शुभा ॥०४
महिषीदानमाहात्म्यादस्तु मे सर्वकामदा[१](१) ।०५
धर्मराजस्य साहाय्ये[२](२) यस्याः पुत्रः प्रतिष्ठितः ॥०५
महिषासुरस्य जननी या सास्तु वरदा मम ।०६
महिषीदानाच्च सौभाग्यं वृषदानाद्दिवं व्रजेत् ॥०६
संयुक्तहलपङ्क्त्याख्यं दानं सर्वफलप्रदं ।०७
पङ्क्तिर्दशहला प्रोक्ता दारुजा वृषसंयुता ॥०७
सौवर्णपट्टसन्नद्धान्दत्त्वा स्वर्गे महीयते ।०८
दशानां कपिलानां तु दत्तानां ज्येष्ठपुष्करे ॥०८
तत्फलञ्चाक्षयं प्रोक्तं[३](१) वृषभस्य तु मोक्षणे[४](२) ।०९
धर्मोऽसित्वञ्चतुष्पादश्चतस्रस्ते प्रिया इमाः ॥०९
नमो ब्रह्मण्यदेवेश पितृभूतर्षिपोषक ।१०
त्वयि मुक्तेऽक्षया लोका मम सन्तु निरामयाः ॥१०
मा मे ऋणोऽस्तु दैवत्यो[५](३) भौतः पैत्रोऽथ मानुषः ।११
धर्मस्त्वं त्वत्प्रपन्नस्य या गतिः सास्तु मे ध्रुवा ॥११
अङ्गयेच्चक्रशूलाभ्यां मन्त्रेणानेन चोत्सृजेत् ।१२
एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः ॥१२
मुच्यते प्रेतलोकात्तु षण्मासे चाव्दिकादिषु ।१३
दशहस्तेन कुण्डेन त्रिंशत्कुण्डान्निवर्तनं ॥१३
तान्येव दशविस्ताराद्गोचर्मे तत्प्रदोऽघभित्[६](४) ।१४
गोभूहिरण्यसंयुक्तं कृष्णाजिनन्तु योऽर्पयेत्[७](५) ॥१४
सर्वदुष्कृतकर्मापि सायुज्यं ब्रह्मणो व्रजेत् ।१५
भाजनन्तिलसम्पूर्णं मधुना पूर्णमेव च ॥१५
दद्यात्कृष्णतिलानाञ्च प्रस्थमेकञ्च मागधं ।१६
शय्यां दत्त्वा तु सगुणां[८](६) भुक्तिमुक्तिमवाप्नुयात् ॥१६
हैमीं प्रतिकृतिं कृत्वा दत्त्वा स्वर्गस्तथात्मनः ।१७
विपुलन्तु गृहं कृत्वा दत्त्वा स्याद्भुक्तिमुक्तिभाक् ॥१७
गृहं मठं सभां स्वर्गी दत्त्वा स्याच्च प्रतिश्रियं ।१८
दत्त्वा कृत्वा गोगृहञ्च निष्पापः स्वर्गमाप्नुयात् ॥१८
यममाहिषदानात्तु निष्पापः स्वर्गमाप्नुयात् ।१९
ब्रह्मा हरो हरिर्देवैर्मध्ये च यमदूतकः ॥१९
पाशी[९](१) तस्य शिरश्छित्त्वा तं दद्यात्स्वर्गभाग्भवेत् ।२०
त्रिमुखाख्यमिदं दानं गृहीत्वा तु द्विजोऽघभाक् ॥२०
चक्रं रूप्यमयं कृत्वा के धृत्वा तत्प्रदापयेत् ।२१
हेमयुक्तं द्विजायैतत्कालचक्रमिदम्महत् ॥२१
आत्मतुल्यन्तु यो लौहं ददेन्न नरकं व्रजेत् ।२२
पञ्चाशत्पलसंयुक्तं लौहदण्डं तु योऽर्पयेत् ॥२२
वस्त्रेणाच्छाद्य विप्राय यमदण्डो न विद्यते ।२३
मूलं फलादि वा द्रव्यं संहतं वाथ चैकशः ॥२३
मृत्युज्जयं समुद्दिश्य दद्यादायुर्विवर्धये ।२४
पुमान् कृष्णतिलैः कार्यो रौप्यदन्तः सुवर्णदृक् ॥२४
खड्गोद्यतकरो दीर्घो जवाकुसुममण्डलः ।२५
रक्ताम्वरधरः स्रग्वी शङ्कमालाविभूषितः ॥२५
उपानद्युगयुक्ताङ्घ्रिः कृष्णकम्बलपार्श्वकः ।२६
गृहीतमांसपिण्डश्च वामे वै कालपूरुषः ॥२६
सम्पूज्य तञ्च गन्धाद्यैः[१०](२) ब्राह्मणायोपपादयेत् ।२७
मरणव्याधिहीनः स्याद्राजराजेश्वरो भवेत् ॥२७
गोवृषौ तु द्विजे दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ।२८
रेवन्ताधिष्ठितञ्चाश्वं हैमं दत्त्वा न मृत्युभाक् ॥२८
घण्टादिपूर्णमप्येकं दत्त्वा स्याद्भुक्तिमुक्तिभाक् ।२९
सर्वान् कामानवाप्नोति यः प्रयच्छति काञ्चनं ॥२९
सुवर्णे दीयमाने तु रजतं दक्षिणेष्यते ।३०
अन्येषामपि दानानां सुवर्णं[११](१) दक्षिणा स्मृता ॥३०
सुवर्णं रजतं ताम्रं तण्डुलं धान्यमेव च ।३१
नित्यश्राद्धं देवपूजा सर्वमेतददक्षिणं ॥३१
रजतं दक्षिणा पित्रे धर्मकामार्थसाधनं ।३२
सुवर्णं रजतं ताम्रं मणिमुक्तावसूनि च ॥३२
सर्वमेतन्महाप्राज्ञो ददाति वसुधान्ददत् ।३३
पितॄंश्च पितृलोकस्थान् देवस्थाने च देवताः ॥३३
सन्तर्पयति शान्तात्मा यो ददाति वसुन्धराम् ।३४
खर्वटं खेटकं वापि ग्रामं वा शस्यशालिनं ॥३४
निवर्तनशतं वापि तदर्धं वा गृहादिकं ।३५
अपि गोचर्ममात्राम्बा दत्त्वोर्वीं सर्वभाग्भवेत् ॥३५
तैलविन्दुर्यथा चाप्सु प्रसर्पेद्भूगतं तथा ।३६
सर्वेषामेवदानानमेकजन्मानुगं फलं ॥३६
हाटकक्षितिगौरीणां सप्तजन्मानुगं फलं ।३७
त्रिसप्तकुलमुद्धृत्य कन्यादो ब्रह्मलोकभाक् ॥३७
गजं सदक्षिणं दत्त्वा निर्मलः स्वर्गभाग्भवेत् ।३८
अश्वं दत्त्वायुरारोग्यसौभाग्यस्वर्गमाप्नुयात् ॥३८
दासीं दत्त्वा द्विजेन्द्राय अप्सरोलोकमाप्नुयात् ।३९
दत्त्वा ताम्रमयीं स्थालीं पलानां पञ्चभिः शतैः ॥३९
अर्धैस्तदर्धैरर्धैर्वा भुक्तिमुक्तिमवाप्नुयात्[१२](१) ।४०
शकटं वृषसंयुक्तं दत्त्वा यानेन नाकभाक् ॥४०
वस्त्रदानाल्लभेदायुरारोग्यं स्वर्गमक्षयं ।४१
धान्यगोधूमकलमयवादीन् स्वर्गभाग्ददत् ॥४१
आसनं तैजसं पात्रं लवणं गन्धचन्दनं ।४२
धूपं दीपञ्च ताम्वूलं लोहं रूप्यञ्च रत्नकं[१३](२) ॥४२
दिव्यानि नानाद्रव्याणि दत्त्वा स्याद्भुक्तिमुक्तिभाक् ।४३
तिलांश्च तिलपात्रञ्च दत्त्वा स्वर्गमवाप्नुयात् ॥४३
अन्नदानात्परं नास्ति न भूतं न भविष्यति ।४४
हस्त्यश्वरथदानानि दासीदासगृहाणि च ॥४४
अन्नदानस्य सर्वाणि कलां नार्हन्ति षोडशीं ।४५
कृत्वापि सुमहत्पापं यः पश्चादन्नदो भवेत् ॥४५
सर्वपापविनिर्मुक्तो लोकानाप्नोति चाक्षयान् ।४६
पानीयञ्च प्रपान्दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ॥४६
अग्निं काष्ठञ्च मार्गादौ दत्त्वा दीप्त्यादिमाप्नुयात्[१४](३) ।४७
देवगन्धर्वनारीभिर्विमाने सेव्यते दिवि ॥४७
घृतं तैकञ्च लवणं दत्त्वा सर्वमवाप्नुयात् ।४८
छत्रोपानहकाष्ठादि दत्त्वा स्वर्गे सुखी वसेत्[१५](१) ॥४८
प्रतिपत्तिथिमुख्येषु विष्कुम्भादिकयोगके ।४९
चैत्रादौ वत्सरादौ च अश्विन्यादौ हरिं हरं ॥४९
ब्रह्माणं लोकपालादीन् प्रार्च्य दानं महाफलं ।५०
वृक्षारामान् भोजनादीन्मार्गसंवाहनादिकान् ॥५०
पादाभ्यङ्गादिकं दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ।५१
त्रीणि तुल्यफलानीह गावः पृथ्वी सरस्वती ॥५१
व्राह्मीं सरस्वतीन्दत्त्वा निर्मलो ब्रह्मलोकभाक् ।५२
सप्तद्वीपमहीदः स ब्रह्मज्ञानं ददाति यः ॥५२
अभयं सर्वभूतेभ्यो यो दद्यात्सर्वभाङ्नरः ।५३
पुराणं भारतं वापि रामायणमथापि वा ॥५३
लिखित्वा पुस्तकं दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ।५४
वेदशास्त्रं नृत्यगीतं योऽध्यापयति नाकभाक् ॥५४
वित्तं दद्यादुपाध्याये छात्राणां भोजनादिकं ।५५
किमदत्तं भवेत्तेन धर्मकामादिदर्शिना ॥५५
वाजपेयसहस्रस्य सम्यग्दत्तस्य यत्फलं ।५६
तत्फलं सर्वमाप्नोति विद्यादानन्न संशयः ॥५६
शिवालये विष्णुगृहे सूर्यस्य भवने तथा ।५७
सर्वदानप्रदः स स्यात्पुस्तकं वाचयेत्तु यः ॥५७
त्रैलोक्ये चतुरो वर्णाश्चत्वारश्चाश्रमाः पृथक् ।५८
ब्रह्माद्या देवताः सर्वा विद्यादाने प्रतिष्ठताः ॥५८
विद्या कामदुघा धेनुर्विद्या चक्षुरनुत्तमं ।५९
उपवेदप्रदानेन गन्धर्वैः सह मोदते ॥५९
वेदाङ्गानाञ्च दानेन स्वर्गलोकमवाप्नुयात् ।६०
धर्मशास्त्रप्रदानेन धर्मेण सह मोदते ॥६०
सिद्धान्तानां प्रदानेन मोक्षमाप्नोत्यसंशयं ।६१
विद्यादानमवाप्नोति प्रदानात्पुस्तकस्य तु ॥६१
शास्त्राणि च पुराणानि दत्त्वा सर्वमवाप्नुयात् ।६२
शिष्यांश्च शिक्षयेद्यस्तु पुण्डलीकफलं लभेत् ॥६२
येन जीवति तद्दत्त्वा फलस्यान्तो न विद्यते ।६३
लोके स्रेष्ठतमं सर्वमात्मनश्चापि यत्प्रियं ॥६३
सर्वं पितॄणां दातव्यं तेषामेवाक्षयार्थिना ।६४
विष्णुं रुद्रं पद्मयोनिं देवीविघ्नेश्वरादिकान् ॥६४
पूजयित्वा प्रदद्याद्यः पूजाद्रव्यं स सर्वभाक् ।६५
देवालयं च प्रतिमां कारयत्सर्वमाप्नुयात् ॥६५
सम्मार्जनं चोपलेपं कुर्वन् स्यान्निर्मलः पुमान् ।६६
नानामण्डलकार्यग्रे मण्डलाधिपतिर्भवेत्[१६](१) ॥६६
गन्धं पुष्पं धूपदीपं नैवेद्यञ्च प्रदक्षिणं ।६७
घण्टाध्वजवितानञ्च प्रेक्षणं वाद्यगौतकं ॥६७
वस्त्रादिदत्त्वादेवाय भुक्तिमुक्तिमवाप्नुयात् ।६८
कस्तूरिकां शिह्लकञ्च श्रीखण्डमगुरून्तथा ॥६८
कर्पूरञ्च तथामुस्तं गुग्गुलुं विजयं ददेत् ।६९
घृतप्रस्थेन संस्थाप्य सङ्क्रान्त्यादौ स सर्वभाक् ॥६९
स्नानं पलशतं ज्ञेयमभ्यङ्गं पञ्चविंशतिः ।७०
पलानान्तु सहस्रेण महास्नानं प्रकीर्तितं ॥७०
दशापराधास्तोयेन क्षीरेण स्नापनाच्छतं ।७१
सहस्रं पयसा दध्ना घृतेनायुतमिष्यते ॥७१
दासीदासमलङ्कारं गोभूम्यश्वगजादिकं ।७२
देवाय दत्त्वा सौभाग्यं धनायुष्मान् व्रजेद्दिवं ॥७२

इत्याग्नेये महापुराणे नानादानानि नामैकादशाधिकद्विशततमोऽध्यायः ॥


  1. गवां शतप्रदानेनेत्यादिः, सर्वकामदा इत्यन्तः पाठः झ.पुस्तके नास्ति
  2. धर्मराजस्य माहात्म्ये इति ज..
  3. तत्फलं चाक्षयं स्याद्वै इति ट..
  4. वृषभस्य विमोक्षणे इति ख.. । वृषभस्य च मोक्षणादिति ज..
  5. दैवोऽथेति ख.. , छ.. च
  6. तत्प्रदोऽघनुदिति श.. । तत्प्रदोऽघजिदिति घ.. , ङ.. च
  7. यस्तु कृष्णाजिनं ददेदिति ट..
  8. दत्त्वोत्तमगुणामिति घ..
  9. पापो इति ख.. , छ.. , ज.. च
  10. सम्पूज्य वस्त्रगन्धाद्यैरिति ङ..
  11. हिरण्यमिति ट..
  12. ततोर्ध्वतस्तदर्धार्धैर्युक्तां भुक्तिमवाप्नुयातिति छ..
  13. धूपदीपञ्च नैवेद्यं ताम्वूलं लोहरत्नकमिति ख..
  14. दीप्ताग्निमाप्नुयादिति ङ..
  15. स्वर्गे महीयते इति ग.. । स्वर्गे सुखी भवेदेति घ.. , ङ.. च
  16. सम्मार्जनमित्यादिः मण्डलाधिपतिर्भवेदित्यन्तः पाठः ज.. पुस्तके नास्ति