अग्निपुराणम्/अध्यायः ३४१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















नृत्यादावङ्गकर्म्मनिरूपणम्[सम्पाद्यताम्]


अग्निरुवाच
चेष्टाविशेषमप्यङ्गप्रत्यङ्गे कर्म्म चानयोः ।
शरीरारम्भमिच्छन्ति प्रायः पूर्व्वोऽवलाश्रयः ।। ३४१.१ ।।

लीला विलासो विच्छित्तिर्विभ्रमं किलकिञ्चितं ।
मोट्टायितं कुट्टमितं विव्वोको ललितन्तथा ।। ३४१.२ ।।

विकृतं क्रीड़ितं केलिरिति द्वादशधैव सः ।
लीलेष्टजनचेष्टानुकरणं संवृतक्षये ।। ३४१.३ ।।

विशेषान् दर्शयन् किञ्चिद्विलासः सद्भिरिष्यते ।
हसितक्रन्दितादीनां सङ्करः किलकिञ्चितं ।। ३४१.४ ।।

विकारः कोपि विव्वोको ललितं सौकुमार्य्यतः ।
शिरः पाणिरुपः पार्श्वङ्गटिरङ्‌घ्रिरिति क्रमात् ।। ३४१.५ ।।

अङ्गनि भ्रूलतादीनि प्रत्यङ्गान्यभिजानते ।
अड्गप्रत्यङ्गयोः कर्म्म प्रयलजनितं विना ।। ३४१.६ ।।

न प्रयोगः क्कचिन्मुख्यन्तिरश्चीनञ्च तत् क्कचिच् ।
आकम्पितं कम्पितञ्च१ धूतं विधूतमेव च ।। ३४१.७ ।।

परिवाहिनमाधूतमवधूतमथाचितं ।
निकुञ्चितं परवृत्तमुत्‌क्षिप्तञ्चाप्यधोगतम् ।। ३४१.८ ।।

ललितञ्चेति विज्ञेयं त्रयोदशविधं शिरः ।
भ्रूकर्म्म सप्तधा ज्ञेयं पातनं भ्रूकुटीमुखं ।। ३४१.९ ।।

दृष्टिस्त्रिधा रसस्थायिसञ्चारिप्रतिबन्धना ।
षट्‌त्रिंशद्‌भेदविधुरा रसजा तत्र चाष्टधा ।। ३४१.१० ।।

नवधा तारकाकर्म्म भ्रमणञ्चलनादिकं ।
षोढ़ा च नासिका ज्ञेया निश्वासो नवदा मतः ।। ३४१.११ ।।

षोढौष्ठकर्म्मकं पापं सप्तधा चिवुकक्रिया ।
कलुषादिमुखं षोढ़ा ग्रीवा नवविधा स्मृता ।। ३४१.१२ ।।

असंयुतः संयुतश्च भूम्ना हस्तः प्रमुच्यते ।
पताकस्त्रिपताकश्च तथा वै कर्त्तरीमुखः ।। ३४१.१३ ।।

अर्द्धचन्द्रोत्करालश्च शुक्तुण्डस्तथैव च ।
मुष्टिश्च शिखरश्चैव कपित्थः खेटकामुखः ।। ३४१.१४ ।।

सूच्यास्यः पद्मकोषो हि शिराः समृगशीर्षकाः ।
कांमूलकालपद्मौ च चतुरभ्रमरौ तथा ।। ३४१.१५ ।।

हंसास्यहंसपक्षौ च सन्दंशमुकुलौ तथा ।
उर्णनाभस्तात्रचूडश्चतुर्विंशतिरित्यमी ।। ३४१.१६ ।।

असंयुतकराः प्रोक्ताः संयुतास्तु त्रयोदश ।
अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ।। ३४१.१७ ।।

कटको वर्द्धमानश्चाप्यसङ्गो निषधस्तथा ।
दोलः पुष्पपुटश्चैव तथा मकर एव च ।। ३४१.१८ ।।

गजदन्तो वहिस्तम्भो वर्द्धमानोऽपरे कराः ।
उरः पञ्चविधं स्यात्तु आभुग्ननर्त्तनादिकम् ।। ३४१.१९ ।।

उदरन्दुरतिक्षामं खण्डं पूर्णमिति त्रिधा ।
पार्श्वयोः पञ्चकर्म्माणि जङ्घाकर्म च पञ्चवा ।। ३४१.२० ।।

अनेकधा पादकर्म्म नृत्यादौ नाटके स्मृतम् ।।

इत्यादिमहापुराणे आग्नेये नृत्यादावङ्गकर्म्मनिरूपणं नामएकचत्वारिंशदधिकत्रिशततमोऽध्यायः ।।