अग्निपुराणम्/अध्यायः २७१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















वेदशाखादिकीर्तनम्[सम्पाद्यताम्]

पुष्कर उवाच
सर्वानुग्राहका मन्त्राश्चतुर्वर्गप्रसाधकाः ।२७१.००१
ऋगथर्व तथा साम यजुः संख्या तु लक्षकं ॥२७१.००१
भेदः साङ्ख्यायनश्चैक आश्वलायनो द्वितीयकः ।२७१.००२
शतानि दश मन्त्राणां ब्राह्मणा द्विसहस्रकं ॥२७१.००२
ऋग्वेदो हि प्रमाणेन स्मृतो द्वैपायनादिभिः ।२७१.००३
एकोनिद्विसहस्रन्तु मन्त्राणां यजुषस्तथा ॥२७१.००३
शतानि दश विप्राणां षडशीतिश्च शाखिकाः ।२७१.००४
काण्वमाध्यन्दिनी संज्ञा कठी माध्यकठी तथा ॥२७१.००४
मैत्रायणी च संज्ञा च तैत्तिरीयाभिधानिका ।२७१.००५
वैशम्पायनिकेत्याद्याः शाखा यजुषि संस्थिताः ॥२७१.००५
साम्नः कौथुमसंज्ञैका द्वितीयाथर्वणायनी ।२७१.००६
गानान्यपि च चत्वारि वेद आरण्यकन्तथा ॥२७१.००६
उक्था ऊहचतुर्थञ्च मन्त्रा नवसहस्रकाः ।२७१.००७
सचतुःशतकाश्चैव ब्रह्मसङ्घटकाः स्मृताः ॥२७१.००७
पञ्चविंशतिरेवात्र साममानं प्रकीर्तितं ।२७१.००८
सुमन्तुर्जाजलिश्चैव श्लोकायनिरथर्वके ॥२७१.००८
शौनकः पिप्पलादश्च मुञ्जकेशादयोऽपरे ।२७१.००९
मन्त्राणामयुतं षष्टिशतञ्चोपनिषच्छतं ॥२७१.००९
व्यासरूपी स भगवान् शाखाभेदाद्यकारयत् ।२७१.०१०
शाखाभेदादयो विष्णुरितिहासः पुराणकं ॥२७१.०१०
प्राप्य व्यासात्पुराणादि सूतो वै लोमहर्षणः ।२७१.०११
सुमतिश्चाग्निवर्चाश्च मित्रयुःशिंशपायनः ॥२७१.०११
कृतव्रतोथ सावर्णिः षट्शिष्यास्तस्य चाभवन् ।२७१.०१२
शांशपायनादयश्चक्रुः(१) पुराणानान्तु संहिताः ॥२७१.०१२
ब्राह्मादीनि पुराणानि हरिविद्या दशाष्ट च ।२७१.०१३
महापुराणे ह्याग्नेये विद्यारूपो हरिः स्थितः ॥२७१.०१३
सप्रपञ्चो निष्प्रपञ्चो मूर्तामूर्तस्वरूपधृक् ।२७१.०१४
तं ज्ञात्वाभ्यर्च्य संस्तूय भुक्तिमुक्तिमवाप्नुयात् ॥२७१.०१४
विष्णुर्जिष्णुर्भविष्णुश्च अग्निसूर्यादिरूपवान् ।२७१.०१५
अग्निरूपेण देवादेर्मुखं विष्णुः परा गतिः ॥२७१.०१५
वेदेषु सपुराणेषु यज्ञमूर्तिश्च गीयते ।२७१.०१६
आग्नेयाख्यं पुराणन्तु रूपं विष्णोर्महत्तरं ॥२७१.०१६
आग्नेयाख्यपुराणस्य कर्ता श्रोता जनार्दनः ।२७१.०१७
तस्मात्पुराणमाग्नेयं सर्ववेदमयं महत् ॥२७१.०१७
सर्वविद्यामयं पुण्यं सर्वज्ञानमयं वरम्(२) ।२७१.०१८
सर्वात्म हरिरूपं हि पठतां शृण्वतां नृणां ॥२७१.०१८
विद्यार्थिनाञ्च विद्यादमर्थिनां श्रीधनप्रदम्(३) ।२७१.०१९
राज्यार्थिनां राज्यदञ्च धर्मदं धर्मकामिनाम् ॥२७१.०१९
स्वर्गार्थिनां स्वर्गदञ्च पुत्रदं पुत्रकामिनां ।२७१.०२०
गवादिकामिनाङ्गोदं ग्रामदं ग्रामकामिनां ॥२७१.०२०
टिप्पणी
१ शिंशपायनादयश्चक्रुरिति ख ..
२ परमिति ञ ..
३ श्रीबलप्रदमिति ञ
कामार्थिनां कामदञ्च सर्वसौभाग्यसम्प्रदम् ।२७१.०२१
गुणकीर्तिप्रदन्नॄणां जयदञ्जयकामिनाम् ॥२७१.०२१
सर्वेप्सूनां सर्वदन्तु मुक्तिदं मुक्तिकामिनां ।२७१.०२२
पापघ्नं पापकर्तॄणामाग्नेयं हि पुराणकम् ॥२७१.०२२
इत्याग्नेये महापुराणे वेदशाखादिकीर्तिनं नाम एकसप्तत्यधिकद्विशततमोऽध्यायः


पुष्कर उवाच
सर्वानुग्राहका मन्त्राश्चतुर्वर्गप्रसाधकाः ।
ऋगथर्व तथा साम यजुः संख्या तु लक्षकं ।। २७१.१ ।।

भेदः साङ्‌ख्यायनश्चैक आश्वलायनो द्वितीयकः ।
शतानि दश मन्त्राणां ब्राह्मणा द्विसहस्रकं ।। २७१.२ ।।

ऋग्वेदो हि प्रमाणेन स्मृतो द्वैपायनादिभिः ।
एकोनद्विसहस्रन्तु मन्त्राणआं यजुषस्तथा ।। २७१.३ ।।

शतानि दश विप्राणां षड़शीतिश्च शारिबकाः ।
काणअवमाध्यन्दिनी संज्ञा कठी माध्यकठीतथा ।। २७१.४ ।।

मैत्रायणी च संज्ञा च तैत्तिरीयाभिधानिका ।
वैशम्पायनिकेत्याद्याः शाखा यजुषि संस्थिताः ।। २७१.५ ।।

साम्नः कौथुमसंज्ञैका द्वितीयाथर्वणायनी ।
गानान्यपि च तत्वारि वेद आरण्यकन्तथा ।। २७१.६ ।।

उक्‌था ऊहचतुर्थश्च मन्त्रा नवसहस्रकाः ।
सचतुःशतकाश्चैव ब्ह्मसङ्घटकाः स्मृताः ।। २७१.७ ।।

पञ्चविंशतिरेवात्र साममान् प्रकीर्त्तितं ।
सुमन्तुर्जाजलिश्चैव श्लोकायनिरथर्व्वके ।। २७१.८ ।।

शौनकः पिप्पलादश्च मुञ्जकेशादयोऽपरे ।
मन्त्राणामयुतं षष्टशतञेचोपनिषच्छतं ।। २७१.९ ।।

व्यासरूपी स भगवान् शाखाभेदाद्यकारयत् ।
शाखाबेदादयो विष्णुरितिहासः पुराणकं ।। २७१.१० ।।

प्राप्य व्यासात् पुराणादि सूतो वै लोमहर्षणः ।
सुमतिश्चाग्निवर्च्चाश्च मित्रयुः शिंशपायनः ।। २७१.११ ।।

कृतव्रतोथ सावर्णिः षट़शिष्यास्तस्य चाभवन्।
शांशपायनादयश्चक्रुः१ पुराणानान्तु संहिताः ।। २७१.१२ ।।

ब्राह्मादीनि पुराणानि हरिविद्या दशाष्ट च ।
महापुराणे ह्याग्नेये विद्यारूपो हरिः त्थितः ।। २७१.१३ ।।

सप्रपञ्चो निष्प्रपञ्चो मूर्त्तामुर्त्तस्वरूपधृक् ।
तं ज्ञात्वाभ्यर्च्च्य संस्तूय भुक्तिमुक्तिमवाप्नुयात् ।। २७१.१४ ।।

विष्णुर्जिष्णुर्भविष्णुश्च अग्निसूर्य्यादिरूपवान् ।
अग्निरूपेण देवादेर्मुखं विष्णुः परा गतिः ।। २७१.१५ ।।

वेदेषु सपुराणेषु यज्ञमूर्त्तिश्च गीयते ।
आग्नेयाख्यं पुराणन्तु रूपं विष्णोर्महत्तरं ।। २७१.१६ ।।

आग्नेयाख्यपुराणस्य कर्त्ता श्रोता जनार्दनः ।
तस्मात्पुराणमाग्नेयं सर्ववेदमयं महत् ।। २७२.१७ ।।

सर्वविद्यामयं पुण्यं सर्वज्ञानमयं वरम्२ ।
सर्वात्म हरिरूपं हि पठतां श्रृण्वतां नृणां ।। २७२.१८ ।।

विद्यार्थिनाञअच विद्यादमर्थिनां श्रीधनप्रदम्३ ।
राज्यर्थिनां राज्यदञ्च धर्म्मदं धर्मकामिनाम् ।। २७२.१९ ।।

स्वर्गार्थिना स्वर्गदञ्च पुत्रदं पुत्रकामिनां ।
गवादिकामिनाङ्गोदं ग्रामदं ग्रामकामिनां ।। २७२.२० ।।

कामार्थिनां कामदञ्च सर्वसौभाग्यसम्पदम् ।
गुणकीर्त्तिप्रदं नॄणां जयदञ्जयकामिनाम् ।। २७२.२१ ।।

सर्वेप्सूनां सर्वदन्तु मुक्तिदं मुक्तिकामिनां ।
पापघ्नं पापाकर्तॄणामाग्नेयं हि पुराणकम् ।। २७२.२२ ।।

इत्यादिमहापुराणे आग्नेये वेदशाखादिकीर्त्तनं नाम एकसप्तत्यधिकद्विशततमोऽध्यायः ।।