अग्निपुराणम्/अध्यायः ३६७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















सामान्यनामलिङ्गानि[सम्पाद्यताम्]

अग्निरुवाच
सामान्यान्यऽथ वक्ष्यामि नामलिङ्गानि तच्छृणु ।
सुकृती पुण्यवान् धन्यो महेच्छस्तु महाशयः ।। ३६७.१ ।।

प्रवीणनिपुणाभिज्ञविज्ञविज्ञनिष्णातशिक्षिताः ।
स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे ।। ३६७.२ ।।

कृती कृतज्ञः कुशल आसक्तोद्युक्त उत्सुकः ।
इभ्य आढ्यः परिवृढो ह्यधिभूर्नायकोऽधिपः ।। ३६७.३ ।।

लक्ष्मीवान् लक्ष्मणः श्रीलः स्वतन्त्रः स्वैर्य्यऽपावृतः ।
खलपूः स्याद्धहुकरो दीर्घसूत्रश्चिरक्रियः ।। ३६७.४ ।।

जाल्मोऽसमीक्ष्यकारी स्यात् कुण्ठो मन्दः क्रियासु यः ।
कर्म्मशूरः कर्म्मठः स्याद्भक्षको घस्मरोऽद्मरः ।। ३६७.५ ।।

लोलुपो गर्घ्लो गृध्नुर्विनीतप्रश्रितौ तथा ।
धृष्टे धृष्णुर्वियातश्च निभृतः प्रतिबान्विते ।। ३६७.६ ।।

प्रगल्भो भीरुको भीरुर्वन्दारुरभिवादके ।
भूष्णुर्भविष्णुर्भविता ज्ञाता विदुरविन्दुकौ ।। ३६७.७ ।।

मत्तशौण्डोत्कटक्षीवाश्चण्डस्त्वत्यन्तकोपनः ।
देवानञ्चति देवद्र्यङ् विश्वद्र्यङ् विश्वगञ्चति ।। ३६७.८ ।।

यः सहाञ्चति स सध्र्यङ् स तिर्य्यङ् यस्तिरोऽञ्चति ।
वाचोयुक्तिः पटुर्वाग्मी वावदूकश्च वक्तरि ।। ३६७.९ ।।

स्याज्जल्पकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् ।
अपध्वस्तो धिक्‌कृतः स्याद्‌ बद्धे कीलितसंयतौ ।। ३६७.१० ।।

वरणः शब्दनो नान्दीवादी नान्दीकरः समाः ।
व्यसनार्त्तोपरक्तौ द्वौ बद्धे कीलितसंयतौ ।। ३६७.११ ।।

विहस्तव्याकुलौ तुल्यौ नृशंसक्रूरघातुकाः ।
पापो धूर्त्तो वञ्चकः स्यान्मूर्खे वैदेहवालिशौ ।। ३६७.१२ ।।

कदर्य्ये कृपणक्षुद्रौ मार्गणो याचकार्थिनौ ।
अहङ्कारवानहंयुः स्याच्छुभंयुस्तु शुभान्वितः ।। ३६७.१३ ।।

कात्तं मनोरमं रुच्यं हृद्याभीष्टे ह्यभीप्सिते ।
असारं फल्गु शून्यं वै मुख्यवर्य्यवरेण्यकाः ।। ३६७.१४ ।।

श्रेयान् श्रेष्ठः पुष्कलः स्यात्प्राग्र्याग्र्यग्रीयमग्रिमं ।
वड्रोरु विपुलं पीनपीव्नी तु स्थूलपीवरे ।। ३६७.१५ ।।

स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशन्तनु ।
मात्राकुटीलवकणा भूयिष्ठं पुरुहं पुरु ।। ३६७.१६ ।।

अखण्डं पूर्णसकलमुपकण्ठान्तिकाभितः ।
समीपे सन्निदाभ्यासौ नेदिष्ठं सुसमीपकं ।। ३६७.१७ ।।

सुदूरे तु दविष्ठं स्याद्‌वृत्तं निस्तलवर्तुले ।
उच्चप्रांशून्नतोदग्रा ध्रुवो नित्यः सनातनः ।। ३६७.१८ ।।

आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि ।
चञ्चलं चरलञ्चैव कठोरं जठरं दृढ़ं ।। ३६७.१९ ।।

प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः ।
एकतानोऽन्न्यवृत्तिरुच्चण्डमविलम्बितं ।। ३६७.२० ।।

उच्चावचं नैकभेदं सम्बाधकलिलं तथा ।
तिमितं स्तिमितं क्लिन्नमभियोगस्त्वभिग्रहः ।। ३६७.२१ ।।

स्फतिर्वृद्धौ प्रथा ख्यातौ समाहारः समुच्चयः ।
अपहारस्त्वपचयो विहारस्तु परिक्रमः ।। ३६७.२२ ।।

प्रत्याहार उपादानं निर्द्धारोऽब्यवकर्षणं ।
विघ्नोऽन्तरायः प्रत्यूहः स्यादास्या त्वासना स्थितिः ।। ३६७.२३ ।।

सन्निधिः सन्निकर्षः स्यात्संक्रमो दुर्गसञ्चरः ।
उपलम्भस्त्वनुभवः प्रत्यादेशो निराकृतिः ।। ३६७.२४ ।।

परिरम्भः परिष्वङ्गः संश्लेष उपगूहनं ।
अनुमा पक्षहेत्वाद्यैडिम्बे भ्रमरविप्लवौ ।। ३६७.२५ ।।

असन्निकृष्टार्थज्ञानं शब्दाद्धि शाब्दमीरितं ।
सादृश्यदर्शनात्तुल्ये बुद्धिः स्यादुपमानकं ।। ३६७.२६ ।।

काय्य दृष्ट्वा विना नस्यादर्थापत्तिः परार्थधीः ।
प्रतियोगिन्यऽगृहीते भुवि नास्तीत्यभावकः ।।

इत्यादिनाम लिङ्गो हि हरिरुक्तो नृबुद्धये ।। ३६७.२७ ।।

इत्यादिमहापुराणे आग्नेये सामान्यनामलिङ्गानि नाम सप्तषष्ट्यधिकत्रिशततमोऽध्याययः ॥