अग्निपुराणम्/अध्यायः २७३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















सूर्य्यवंशकीर्त्तनम्[सम्पाद्यताम्]

अग्निरुवाच
सूर्य्यवंशं सोमवंशं राज्ञां वंशं वदामि ते ।
हरेर्ब्रह्मा पद्मगोऽभून्मरीचिर्ब्रह्मणाः सुतः ।। २७३.१ ।।

मरीचेः कश्यपस्तस्माद्विवस्वांस्तस्य पत्न्यपि ।
संज्ञा राज्ञी प्रभा तिस्रो राज्ञी रैवतपुत्रिका ।। २७३.२ ।।

रेवन्तं सुषुवे पुत्रं प्रभातञ्च चप्रभा रवेः ।
त्वाष्ट्री संज्ञा मनुं पुत्रं यमलौ यमुनां यमम् ।। २७३.३ ।।

छाया संज्ञा च सावर्णिं मनुं वैवस्वतं सुतम् ।
शनिञ्चि तपतीं विष्टिं संज्ञायाञ्चाश्विनौ पुनः ।। २७३.४ ।।

मनोर्वैवस्वतस्यासन् पुत्रा वे न च तत्समाः ।
इक्ष्वाकुश्चैव नाभागो धृष्टः शर्य्यातिरेव च ।। २७३.५ ।।

नरिष्यन्तस्तथा प्रांशुर्नाभागादिष्टसत्तमाः ।
करुषश्च पूषध्रश्च अयोध्यायां महाबलाः ।। २७३.६ ।।

कन्येला च मनोरासीद्‌बुधात्तस्यां पुरूरवाः ।
पुरूरवसमुत्पाद्य सेला सुद्युम्नताङ्गता ।। २७३.७ ।।

सुद्युम्नादुत्कलगयौ विनताश्वस्त्रयो नृपाः ।
उत्कलस्योत्कलं राष्ट्र विनताश्वस्य पश्चिमा ।। २७३.८ ।।

दिक्‌ सर्व्वा राजवर्य्यस्य गयस्य तु गयापुरी ।
वशिष्ठवाक्यात् सुद्युम्नः प्रतिष्ठानमवाप ह ।। २७३.९ ।।

तत् पुरूरवसे प्रादात्सुद्युम्नो राज्यमाप्य तु ।
नरिष्यतः शकाः पुत्रा नाभागस्य च वैष्णवः ।। २७३.१० ।।

अम्बरीषः प्रजापालो धार्ष्टकं धृष्टतः कुलम् ।
सुकल्गनर्त्तौ शर्य्यातेर्वैरोह्यानर्त्ततो नृपः ।। २७३.११ ।।

अनार्त्तविषयश्चासीत् पुरी चासीत् कुशस्थली ।
रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ।। २७३.१२ ।।

ज्येष्ठः पुत्रशतस्यासीद्राज्यं प्राप्य कुशस्थलीम् ।
स कन्यासहितः श्रुत्वा गान्धर्व्वं ब्रह्मणोऽन्तिके ।। २७३.१३ ।।

मुहूर्त्तभूतं देवस्य मर्त्ये बहुयुगं गतम् ।
आजगाम जवेनाथ स्वां पुरीं यादवैर्वृताम् ।। २७३.१४ ।।

कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् ।
भोजवृष्णयन्धकैर्गुप्तां वासुदेवपुरोगमैः ।। २७३.१५ ।।

रेवतीं बलदेवाय ददौ ज्ञात्वा ह्यनिन्दिताम ।
तपः सुमेरुशिखरे तप्त्वा विष्णवालयं गतः ।। २७३.१६ ।।

नाभागस्य च पुत्रौ द्वौ वैश्यौ ब्राह्मणातां गतौ ।
करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्म्मदाः ।। २७३.१७ ।।

शूद्रत्वञ्च पृषध्रोऽगाद्धिंसयित्वा गुरोश्च गाम् ।
मनुपुत्रादथेक्षआकोर्विकुक्षइर्देवराडभूत् ।। २७३.१८ ।।

विकुक्षेस्तु ककुत्स्थोऽभूत्तस्य पुत्रः सुयोधनः ।
तस्य पुत्रः पृथुर्न्नाम विश्वगश्वः पृथोः सुतः ।। २७३.१९ ।।

आयुस्तस्य च पुत्रोऽभुत्तस्य पुत्रः सुथोधनः ।
तस्य पुत्रः पृथुर्न्नाम विश्वगश्वः पृथोः सुतः ।। २७३.२० ।।

श्रावन्ताद् वृहदश्वोऽभूत कुबलाश्वस्ततो नृपः ।
धुन्धुमारत्वमगमद्‌धुन्धोर्न्नाम्ना च वै पुरा ।। २७३.२१ ।।

धुन्धुमारास्त्रयो भूपा दृढ़ाश्वो दण्ड एव च ।
कपिलोऽथ दृढ़ाश्वात्तु हर्य्यश्वश्च चप्रमोदकः ।। २७३.२२ ।।

हर्यश्वाच्च निकुम्भोऽभूत् संहताश्वो निकुम्भतः ।
 अकृशाश्वश्च संहताश्वसुतावुभौ ।। २७३.२३ ।।

युवनाश्वो रणाश्वस्य मान्धाता युवनाश्वतः ।
मान्धातुः पुरुकुत्सोऽभून्मुचुकुन्दो द्वितीयकः ।। २७३.२४ ।।

पुरुकुत्सादसस्युश्च सम्भूतो नर्मदाभवः ।
सम्भूतस्य सुधन्वाऽभूत्त्रिधन्वाथ सुधन्वनः ।। २७३.२५ ।।

त्रिधन्वनस्तु तरुणस्तस्य सत्यव्रतः सुतः ।
सत्यव्रतात्सत्यरथो हरिश्चन्द्रश्च तत्‌ सुतः ।। २७३.२६ ।।

हरिश्चन्द्राद्रोहिताश्वो रोहिताश्वाद्‌वृकोऽभवत् ।
वृकाद्वाहुश्च वाहोश्च सगरस्तस्य च प्रिया ।। २७३.२७ ।।

प्रबा षष्टिसहस्राणां सुतानां जननी ह्यऽभूत् ।
तुष्टादौर्वान्नृपादेकं भानुमत्यसमञ्जसम् ।। २७३.२८ ।।

खनन्तः पृथिवीं दग्धा विष्णुना बहुसागराः ।
असमञ्जसोंऽशुमांश्च दिलीपोंऽशुमतोऽभवत् ।। २७३.२९ ।।

भगीरथो दिलीपात्तु येन गङ्गावतारिता ।
भगीरथात्तु नाभागो नाभागादम्बरीषकः ।। २७३.३० ।।

सिन्धुद्वीपोऽम्बरीषात्तु श्रुतायुस्तत्सुतः स्मृतः ।
श्रुतायोर्ऋतपर्णोऽभूत्तस्य कल्माषपादकः ।। २७३.३१ ।।

कल्माषाङ्‌घ्रेः सर्व्वकर्म्मा ह्यनरण्यस्ततोऽभवत् ।
अनरण्यात्तु निघ्नोऽथ अनमित्रस्ततो रघुः ।। २७३.३२ ।।

रघोरभूद्दिलीपस्तु दिलीपाच्चाप्यजो नृपः ।
दीर्घवाहुरजात् कालस्त्वजापालस्ततोऽभवत् ।। २७३.३३ ।।

तथा दशरथो जातस्तस्य पुत्रचतुष्टयम् ।
नारायणात्मकाः सर्वे रामस्तस्याग्रजोऽभवत् ।। २७३.३४ ।।

रावणान्तकरो राजा ह्ययोध्यायां रघूत्तमः ।
वाल्मीकिर्यस्य चरितं चक्रे तन्नारदश्रवात् ।। २७३.३४ ।।

रावणान्तकरो राजा ह्ययोध्यायां रघूत्तमः ।
वाल्मीकिर्यस्य चरितं चक्रे तन्नारदश्रवात् ।। २७३.३५ ।।

रामपुत्रौ कुशलवौ सीतायां कुलवर्द्धनौ ।
अतिथिश्च कुशाज्जज्ञे निषधस्तस्य चात्मजः ।। २७३.३६ ।।

निषधात्तु नलो जज्ञे नभोऽजायत वै नलात् ।
नभसः पुण्डरीकोऽभूत् सुधन्वा च ततोऽभवत् ।। २७३.३७ ।।

सुधन्वनो देवानीको ह्यहीनाश्वश्च तुत्सुतः ।
अहीनाश्वात् सहस्राश्वश्चन्द्रालोकस्ततोऽभवत् ।। २७३.३८ ।।

चन्द्रावलोकतस्तारापीड़ोऽस्माच्चन्द्रपर्वतः ।
चन्द्रगिरेर्भानुरथः श्रुतायुस्तस्य चात्मजः ।।

इक्षाकुवंशप्रभवाः सूर्य्यवंशधराः स्मृताः ।। २७३.३९ ।।

इत्यादिमहापुराणे आग्नेये सूर्य्यवंशकीर्त्तनं नाम त्रिसप्तत्यधिकद्विशततमोऽध्यायः ।।