अग्निपुराणम्/अध्यायः १५४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















अथ चतुःपञ्चाशदधिकशततमोऽध्यायः

विवाहः

पुष्कर उवाच
विप्रश्चतस्रो विन्देत भार्यास्तिस्रस्तु भूमिपः ।१५४.००१
द्वे च वैश्यो यथाकामं भार्यैकामपि चान्त्यजः ॥१५४.००१
धर्मकार्याणि सर्वाणि न कार्याण्यसवर्णया ।१५४.००२
पाणिर्ग्राह्यः सवर्णासु गृह्णीयात्क्सत्रिया शरं ॥१५४.००२
वैश्या प्रतीदमादद्याद्दशां वै चान्त्यजा तथा ।१५४.००३
सकृत्कन्या प्रदातव्या हरंस्तां चौरदण्डभाक् ॥१५४.००३
अपत्यविक्रयासक्ते निष्कृतिर्न विधीयते ।१५४.००४
कन्यादानं शचीयोगो(१) विवाहोऽथ चतुर्थिका ॥१५४.००४
टिप्पणी
१ सतीयोग इति ख.. , छ.. च

विवाहमेतत्कथितं नामकर्मचतुष्टयं ।१५४.००५
नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ ॥१५४.००५
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ।१५४.००६
मृते तु देवरे देयात्तदभावे यथेच्छया ॥१५४.००६
पूर्वात्रितयमाग्नेयं वायव्यं चोत्तरात्रयं ।१५४.००७
रोहिणौ चेति चरणे भगणः शस्यते सदा ॥१५४.००७
नैकगोत्रान्तु वरयेन्नैकार्षेयाञ्च भार्गव ।१५४.००८
पितृतः सप्तमादूर्ध्वं मातृतः पञ्चमात्तथा ॥१५४.००८
आहूय दानं ब्राह्मः स्यात्कुलशीलयुताय तु ।१५४.००९
पुरुषांस्तारयेत्तज्जो नित्यं कन्यप्रदानतः ॥१५४.००९
तथा गोमिथुनादानाद्विवाहस्त्वार्ष उच्यते ।१५४.०१०
प्रार्थिता दीयते यस्य प्राजापत्यः स धर्मकृत् ॥१५४.०१०
शुल्केन चासुरो मन्दो गान्धर्वो वरणान्मिथः ।१५४.०११
राक्षसो युद्धहरणात्पैशाचः कन्यकाच्छलात् ॥१५४.०११
वैवाहिकेऽह्नि(१) कुर्वीत कुम्भकारमृदा शुचीं ।१५४.०१२
जलाशये तु तां पूज्य वाद्याद्यैः(२) स्त्रीं गृहत्रयेत् ॥१५४.०१२
प्रशुप्ते केशवे नैव विवाहः कार्य एव हि ।१५४.०१३
पोषे चैत्रे कुजदिने रिक्ताविष्टितथो न च ॥१५४.०१३
न शुक्रजीवेऽस्तमिते न शशाङ्के ग्रहार्दिते ।१५४.०१४
अर्कार्कभौमयुक्ते भे व्यतीपातहते न हि ॥१५४.०१४
सोम्यं पित्र्यञ्च वायव्यं सावित्रं रोहिणी तथा ।१५४.०१५
टिप्पणी
१ वैवाहिकेब्दे इति घ.. , ङ.. , ञ.. , ट.. च
२ वाद्यौघैरिति ग.. , घ.. , ञ.. च
उत्तरात्रितयं मूलं मैत्रं पौष्णं विवाहभं ॥१५४.०१५
मानुषाख्यस्तथा लग्नो मानुषाख्यांशकः शुभः ।१५४.०१६
तृतीये च तथा षष्ठे दशमैकादशेऽष्टमे ॥१५४.०१६
अर्कार्किचन्दतनयाः प्रशस्ता न कुजोऽष्टमः ।१५४.०१७
सप्तान्त्याष्टमवर्गेषु शेषाः शस्ता ग्रहोत्तमाः ॥१५४.०१७
तेषामपि तथा मध्यात्षष्ठः शुक्रो न शस्यते ।१५४.०१८
वैवाहिके भे कर्तव्या तथैव च चतुर्थिका ॥१५४.०१८
न दातव्या ग्रहास्तत्र चतुराद्यास्तथैकगाः ।१५४.०१९
पर्ववर्जं स्त्रियं गच्छेत्सत्या दत्ता सदा रतिः ॥१५४.०१९

इत्याग्नेये महापुराणे विवाहो नाम सतुःपञ्चाशदधिकशततमोऽध्यायः ॥