अग्निपुराणम्/अध्यायः १०७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

स्वायम्भुवसर्गः

अग्निरुवाच[१](४)
वक्ष्ये भुवनकोषञ्च पृथ्वीद्वीपादिलक्षणं ।१०७.००१
अग्निध्रश्चाग्निबाहुश्च वपुष्मान्द्युतिमांस्तथा ॥१०७.००१
मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च[२](५) ।१०७.००२
ज्योतिष्मान् दशमस्तेषां सत्यनामा सुतोऽभवत् ॥१०७.००२
प्रियव्रतसुताः ख्याताः सप्तद्वीपान्ददौ पिता ।१०७.००३
जम्बुद्वीपमथाग्नीध्रे प्लक्षं मेधातिथेर्ददौ ॥१०७.००३
वपुष्मते शाल्मलञ्च ज्योतिष्मते कुशाह्वयं ।१०७.००४
क्रौञ्चद्वीपं द्युतिमते शाकं भव्याय दत्तवान् ॥१०७.००४
पुष्करं सवनायादादग्नीध्रेऽदात्सुते शतं[३](१) ।१०७.००५
जम्बूद्वीपं पिता लक्षं नाभेर्दत्तं हिमाह्वयं ॥१०७.००५
हेमकूटं किम्पुरुषे हरिवर्षाय नैषधं ।१०७.००६
इलावृते मेरुमध्ये रम्ये नीलाचलश्रितं[४](२) ॥१०७.००६
हिरण्वते श्वेतवर्षं कुरूंस्तु कुरवे ददौ ।१०७.००७
भद्राश्वाय च भद्राश्वं केतुमालाय पश्चिमं ॥१०७.००७
मेरोः प्रियव्रतः पुत्रानभिषिच्य ययौ वनं ।१०७.००८
शालग्रामे तपस्तप्त्वा ययौ विष्णोर्लयं नृपः ॥१०७.००८
यानि कुम्पुरुषाद्यानि ह्यष्टवर्षाणि सत्तम ।१०७.००९
तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्ययत्नतः ॥१०७.००९
जरामृत्युभयं नास्ति धर्माधर्मौ युगादिकं ।१०७.०१०
नाधमं मध्यमन्तुल्या हिमाद्देशात्तु नाभितः[५](३) ॥१०७.०१०
ऋषभो मेरुदेव्याञ्च ऋषभाद्भरतोऽभवत् ।१०७.०११
ऋषभो दत्तश्रीः पुत्रे शालग्रामे हरिङ्गतः ॥१०७.०११
भरताद्भारतं वर्षं भरतात्सुमतिस्त्वभूत्[६](४) ।१०७.०१२
भरतो दत्तलक्ष्मीकः शालग्रामे हरिं गतः ॥१०७.०१२
स योगी योगप्रस्तावे[७](१) वक्ष्ये तच्चरितं पुनः ।१०७.०१३
सुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत[८](२) ॥१०७.०१३
परमेष्ठी ततस्तस्मात्प्रतीहारस्तदन्वयः ।१०७.०१४
प्रतीहारात्प्रतीहर्ता प्रतिहर्तुर्भुवस्ततः ॥१०७.०१४
उद्गीतोथ च प्रस्तारो विभुः प्रस्तारतः सुतः[९](३) ।१०७.०१५
पृथुश्चैव ततो नक्तो नक्तस्यापि गयः सुतः ॥१०७.०१५
नरो गयस्य तनयः तत्पुत्रोऽभूद्विराट्ततः ।१०७.०१६
तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत ॥१०७.०१६
महान्तस्तत्सुतश्चाभून्मनस्यस्तस्य चात्मजः ।१०७.०१७
त्वष्टा त्वष्टुश्च विरजा[१०](४)रजस्तस्याप्यभूत्सुतः ॥१०७.०१७
सत्यजिद्रजसस्तस्य जज्ञे पुत्रशतं मुने ।१०७.०१८
विश्वज्योतिःप्रधानास्ते भारतन्तैर्विवर्धितं ॥१०७.०१८
कृतत्रेतादिसर्गेण सर्गः स्वायम्भुवः स्मृतः ।१०७.०१९

इत्याग्नेये महापुराणे स्वायम्भुवः सर्गो नाम सप्ताधिकशततमोऽध्यायः ॥

  1. ईश्वर उवाचेति ख.. , छ.. च
  2. सवनः क्षय एव च इति क..
  3. सुतेभ्य उ इति ख.. , छ.. च
  4. रम्येनीलाचलाश्रियमिति ख.. , ङ.. , झ.. च । रम्यं नीलाचले स्थितमिति घ..
  5. हिमाद्देशान्तनाभित इति छ
  6. सुमतिस्तत इति ग.
  7. योगप्रस्तारे इति ग.. , ज.. , झ.. च
  8. इन्द्रद्युम्नोभ्यजायतेति ख.. , छ.. च
  9. प्रतीहारादित्यादिः, प्रस्तारतः सुत इत्यन्तः पाठो झ.. पुस्तके नास्ति
  10. दुष्टादुष्टश्च विरजा इति ख..