अग्निपुराणम्/अध्यायः ४९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















मत्स्यादिसक्षणवर्णनम्[सम्पाद्यताम्]

भगवानुवाच
दशावतारं मत्स्यादिलक्षणं प्रवदामि ते।
मत्स्याकारस्तु मत्स्यः स्यात् कूर्मः कूर्म्माकृतिर्भवेत् ।। १ ।।

नराङ्गो वाथ कर्त्तव्यौ भूवराहौ गदादिभृत्।
दक्षिणे वामके शङ्‌खं लक्ष्मीर्वा पद्ममेव वा ।। २ ।।

श्रीर्वामकूर्प्परस्था तु क्ष्मानन्तौ चरणानुगौ।
वराहस्थापनाद्राज्यं भवाब्धितरणं भवेत् ।। ३ ।।

नरसिंहो विवृत्तास्यो वामोरुक्षतदानवः ।
तद्वक्षो दारयन्माली स्फुरच्चक्रगदाधरः ।। ४ ।।

छत्री दण्डी वामनः स्यादथवा स्याच्चतुर्भुजः।
रामश्चापेषुहस्तः स्यात् खड्गी परसुनान्वितः ।। ५ ।।

रामश्चापी शरी खड्गी शङ्खी वा द्विभूजः स्मृतः।
गदालाङ्गलधारी च रामो वाथ चतुर्भुजः।। ६ ।।

वामोर्ध्वे लाङ्गलं दद्यादधः शङ्खं सुशोभनम्।
मुषलं दक्षिणोर्ध्वे तु चक्रञ्चाधः सुशोभनम् ।। ७ ।।

धनुस्तृणान्वितः कल्की म्लेच्छोत्सादकरोद्विजः।
अथवाश्वस्थितः खङ्गी शङ्खचक्रशरान्वितः ।। ८ ।।

लक्षणं वासुदेवादिनवकस्य वदामि ते।
दक्षिणोर्ध्वे गदा वामे वामोर्ध्वे चक्रमुत्तमम् ।। ९ ।।

ब्रह्मेशौ पार्श्वगौ नित्यं वासुदेवोस्ति पूर्ववत्।
शङ्खी स वरदो वाथ द्विभुजो वा चतुर्भुजः ।। १० ।।

लाङ्गली मुषली रामो गदापद्मधरः स्मृतः।
प्रद्युम्नो दक्षिणे वज्रं शङ्खं वामे धनुः करे ।। ११ ।।

गदानाभ्यावृतः ग्रीत्या प्रद्युम्नो वा धनुः शरी।
चतुर्भुजोनिरुद्धः स्यात्तथा नारायणो विभुः ।। १२ ।।

चतुर्मुखश्चतुर्व्वाहुर्ब्बृहज्जठरमण्डलः।
लम्बकूर्च्चे जटायुक्तो ब्रह्मा हंसाग्रवाहनः ।। १३ ।।

दक्षिणे चाक्षसूत्रञ्च स्रुवो वामे तु कुण्डिका।
आज्यस्थाली सरस्वती सावित्री वामदक्षिणे ।। १४ ।।

विष्णुरष्टभुजस्तार्क्षे करे खड्गस्तु दक्षिणे।
गदा शरश्च वरदो वामे कार्मुकखेटके ।। १५ ।।

चक्रशङ्खौ चतुर्बाहुर्न्नरसिंहश्चतुर्भुजः।
शङ्खचक्रधरो वापि विदारितमहासुरः ।। १६ ।।

चतुर्बाहुर्वराहस्तु शेषुः पाणितले धृतः।
धारयन् बाहुना पृथ्वीं वामेन कमलाधरः ।। १७ ।।

पादलग्ना धरा कार्य्या पदा लक्ष्मीर्व्यवस्थिता।
त्रैलोक्यमोहनस्तार्क्ष्ये अष्टवाहुस्तु दक्षिणे ।। १८ ।।

चक्रं खड्गं च मुषलं अङ्कुशं वामके करे।
शङ्कशार्ङ्गगदापाशान् पद्मवीणासमन्विते ।।१९ ।।

लक्ष्मीः सरस्वती कार्य्ये विश्वरूपोऽथ दक्षिणे।
मुद्गरं च तथा पाशं शक्तिशूलं शरं करे ।। २० ।।

वामे शङ्खञ्च शार्ङ्गञ्च गदां पाशं च तोमरम्।
लाङ्गलं परशुं दण्डं छुरिकां चर्म्मक्षेपणम् ।। २१ ।।

विंशद्‌बाहुश्चतुर्व्वक्त्रो दक्षिणस्थोथ वामके।
त्रिनेत्रो वामपार्श्वेन शयितो जलशाय्यपि ।। २२ ।।

श्रिया धृतैकचरणो विमलाद्याभिरीडितः।
नाभिपद्मचतुर्वक्त्रो हरिशङ्करको हरिः ।। २३ ।।

शूलर्ष्टिधारी दक्षे च गदाचक्रधरो पदे।
रुद्रकेशवलक्ष्माङ्गो गौरीलक्ष्मीसमन्वितः ।। २४ ।।

शङ्खचक्रगदावेदपाणिश्चाश्वशिरा हरिः।
वामपादो धृतः शेषे दक्षिणः कूर्म्मपृष्ठगः ।। २५ ।।

दत्तात्रेयो द्विबाहुः स्याद्वामोत्सङ्गे श्रिया सह।
विष्वक्‌सेनश्चक्रगदी हली शङ्खी हरेर्गणः ।। २६ ।।

इत्यादिमहापुराणे आग्नेये प्रतिमालक्षणं नाम ऊनपञ्चाशोऽध्यायः।