"अग्निपुराणम्/अध्यायः २१५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{अग्निपुराणम्}}
{{अग्निपुराणम्}}

<poem><span style="font-size: 14pt; line-height: 170%">

अथ पञ्चदशाधिकद्विशततमोऽध्यायः
अथ पञ्चदशाधिकद्विशततमोऽध्यायः



सन्ध्याविधिः
सन्ध्याविधिः


अग्निरुवाच
<poem><span style="font-size: 14pt; line-height: 200%">अग्निरुवाच
ओङ्कारं यो विजानाति स योगी स हरिः पुमान् ।२१५.००१
ओङ्कारं यो विजानाति स योगी स हरिः पुमान् ।०१
ओङ्कारमभ्यसेत्तस्मान्मृन्मन्त्रसारन्तु सर्वदं ॥२१५.००१
ओङ्कारमभ्यसेत्तस्मान्मृन्मन्त्रसारन्तु सर्वदं ॥०१
सर्वमन्त्रप्रयोगेषु प्रणवः प्रथमः स्मृतः ।२१५.००२
सर्वमन्त्रप्रयोगेषु प्रणवः प्रथमः स्मृतः ।०२
तेन सम्परिपूर्णं यत्तत्पूर्णं कर्म नेतरत् ॥२१५.००२
तेन सम्परिपूर्णं यत्तत्पूर्णं कर्म नेतरत् ॥०२
ओङ्कारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः ।२१५.००३
ओङ्कारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः ।०३
त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणी मुखं ॥२१५.००३
त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणी मुखं ॥०३
योऽधीतेऽहन्यहन्येतास्त्रीणि वर्षाण्यतन्त्रितः ।२१५.००४
योऽधीतेऽहन्यहन्येतास्त्रीणि वर्षाण्यतन्त्रितः ।०४
स ब्रह्मपरमभ्येति वायुभूतः खमूर्तिमान् ॥२१५.००४
स ब्रह्मपरमभ्येति वायुभूतः खमूर्तिमान् ॥०४
एकाक्षरं परं ब्रह्म प्राणायामपरन्तपः ।२१५.००५
एकाक्षरं परं ब्रह्म प्राणायामपरन्तपः ।०५
सावित्र्यास्तु परन्नास्ति मौनात्सत्यं विशिष्यते ॥२१५.००५
सावित्र्यास्तु परन्नास्ति मौनात्सत्यं विशिष्यते ॥०५
सप्तावर्ता पापहरा दशभिः प्रापयेद्दिवं ।२१५.००६
सप्तावर्ता पापहरा दशभिः प्रापयेद्दिवं ।०६
विंशावर्ता तु सा देवी नयते हीश्वरालयं ॥२१५.००६
विंशावर्ता तु सा देवी नयते हीश्वरालयं ॥०६
अष्टोत्तरशतं जप्त्वा तीर्णः संसारसागरात् ।२१५.००७
अष्टोत्तरशतं जप्त्वा तीर्णः संसारसागरात् ।०७
रुद्रकुष्माण्डजप्येभ्यो गायत्री तु विशिष्यते ॥२१५.००७
रुद्रकुष्माण्डजप्येभ्यो गायत्री तु विशिष्यते ॥०७
न गायत्र्याः परञ्जप्यं न व्याहृतिसमं हुतं ।२१५.००८
न गायत्र्याः परञ्जप्यं न व्याहृतिसमं हुतं ।०८
गायत्र्याः पादमप्यर्धमृगर्धमृचमेव वा ॥२१५.००८
गायत्र्याः पादमप्यर्धमृगर्धमृचमेव वा ॥०८
ब्रह्महत्या सुरापानं सुवर्णस्तेयमेव च ।२१५.००९
ब्रह्महत्या सुरापानं सुवर्णस्तेयमेव च ।०९
गुरुदारागमश्चैव जप्येनैव पुनाति सा ॥२१५.००९
गुरुदारागमश्चैव जप्येनैव पुनाति सा ॥०९
पापे कृते तिलैर्होमो गायत्रीजप ईरितः ।२१५.०१०
पापे कृते तिलैर्होमो गायत्रीजप ईरितः ।१०
जप्त्वा सहस्रं गायत्र्या उपवासी स पापहा(१) ॥२१५.०१०
जप्त्वा सहस्रं गायत्र्या उपवासी स पापहा(१) ॥१०
गोघ्नः पितृघ्नो मातृघ्नो ब्रह्महा गुरुतल्पगः ।२१५.०११
गोघ्नः पितृघ्नो मातृघ्नो ब्रह्महा गुरुतल्पगः ।११
ब्रह्मघ्नः स्वर्णहारी च सुरापो लक्षजप्यतः ॥२१५.०११
ब्रह्मघ्नः स्वर्णहारी च सुरापो लक्षजप्यतः ॥११
शुध्यते वाथ वा स्नात्वा शतमन्तर्जले जपेत् ।२१५.०१२
शुध्यते वाथ वा स्नात्वा शतमन्तर्जले जपेत् ।१२
अपः शतेन पीत्वा तु गायत्र्याः पापहा भवेत् ॥२१५.०१२
अपः शतेन पीत्वा तु गायत्र्याः पापहा भवेत् ॥१२
शतं जप्ता तु गायत्री पापोपशमनी स्मृता ।२१५.०१३
शतं जप्ता तु गायत्री पापोपशमनी स्मृता ।१३
सहस्रं शप्ता सा देवी उपपातकनाशिनी ॥२१५.०१३
सहस्रं शप्ता सा देवी उपपातकनाशिनी ॥१३
अभीष्टदा कोटिजप्या देवत्वं राजतामियात् ।२१५.०१४
अभीष्टदा कोटिजप्या देवत्वं राजतामियात् ।१४
ओङ्कारं पूर्वमुच्चार्य भूर्भुवः स्वस्तथैव च ॥२१५.०१४
ओङ्कारं पूर्वमुच्चार्य भूर्भुवः स्वस्तथैव च ॥१४
गायत्री प्रणवश्चान्ते जपे चैवमुदाहृतं ।२१५.०१५
गायत्री प्रणवश्चान्ते जपे चैवमुदाहृतं ।१५
विश्वामित्र ऋषिच्छन्दो गायत्रं सविता तथा ॥२१५.०१५
विश्वामित्र ऋषिच्छन्दो गायत्रं सविता तथा ॥१५
देवतोपनये जप्ये विनियोगो हुते तथा ।२१५.०१६
देवतोपनये जप्ये विनियोगो हुते तथा ।१६
अग्निर्वायू रविर्विद्युत्यमो जलपतिर्गुरुः ॥२१५.०१६
अग्निर्वायू रविर्विद्युत्यमो जलपतिर्गुरुः ॥१६
पर्जन्य इन्द्रो गन्धर्वः पूषा च तदनन्तरं ।२१५.०१७
पर्जन्य इन्द्रो गन्धर्वः पूषा च तदनन्तरं ।१७
मित्रोऽथ वरुणस्त्वष्टा वसवो मरुतः शशी ॥२१५.०१७
मित्रोऽथ वरुणस्त्वष्टा वसवो मरुतः शशी ॥१७
अङ्गिरा विश्वनासत्यौ कस्तथा सर्वदेवताः ।२१५.०१८
अङ्गिरा विश्वनासत्यौ कस्तथा सर्वदेवताः ।१८
रुद्रो ब्रह्मा च विष्णुश्च क्रमशोऽक्षरदेवताः ॥२१५.०१८
रुद्रो ब्रह्मा च विष्णुश्च क्रमशोऽक्षरदेवताः ॥१८
गयत्र्या जपकाले तु कथिताः पापनाशनाः ।२१५.०१९
गयत्र्या जपकाले तु कथिताः पापनाशनाः ।१९
पादाङ्गुष्ठौ च गुल्फौ च नलकौ जानुनी तथा ॥२१५.०१९
पादाङ्गुष्ठौ च गुल्फौ च नलकौ जानुनी तथा ॥१९
जङ्घे शिश्रश्च वृषणौ कटिर्नाभिस्तथोदरं ।२१५.०२०
जङ्घे शिश्रश्च वृषणौ कटिर्नाभिस्तथोदरं ।२०
- - - -- - - -- - - -- - - -- - - - -- - - - -
- - - -- - - -- - - -- - - -- - - - -- - - - -
टिप्पणी
टिप्पणी
१ उपपातकपापहेति ग.. , घ.. , ङ.. च
१ उपपातकपापहेति ग.. , घ.. , ङ.. च
- - - -- - - -- - - -- - - -- - - - -- - - - -
- - - -- - - -- - - -- - - -- - - - -- - - - -
स्तनौ च हृदयं ग्रीवा मुखन्तालु च नासिके ॥२१५.०२०
स्तनौ च हृदयं ग्रीवा मुखन्तालु च नासिके ॥२०
चक्षुषी च भ्रुवोर्मध्यं ललाटं पूर्वमाननं ।२१५.०२१
चक्षुषी च भ्रुवोर्मध्यं ललाटं पूर्वमाननं ।२१
दक्षिणोत्तरपार्श्वे द्वे शिर आस्यमनुक्रमात् ॥२१५.०२१
दक्षिणोत्तरपार्श्वे द्वे शिर आस्यमनुक्रमात् ॥२१
पीतः श्यामश्च कपिलो मरकतोऽग्निसन्निभः ।२१५.०२२
पीतः श्यामश्च कपिलो मरकतोऽग्निसन्निभः ।२२
रुक्मविद्युद्धूम्रकृष्णरक्तगौरेन्द्रनीलभाः ॥२१५.०२२
रुक्मविद्युद्धूम्रकृष्णरक्तगौरेन्द्रनीलभाः ॥२२
स्फाटिकस्वर्णपाण्ड्वाभाः पद्मरागोऽखिलद्युतिः(१) ।२१५.०२३
स्फाटिकस्वर्णपाण्ड्वाभाः पद्मरागोऽखिलद्युतिः(१) ।२३
हेमधूम्ररक्तनीलरक्तकृष्णसुवर्णभाः ॥२१५.०२३
हेमधूम्ररक्तनीलरक्तकृष्णसुवर्णभाः ॥२३
शुक्लकृष्णपालाशाभा(२) गायत्र्या वर्णकाः क्रमात् ।२१५.०२४
शुक्लकृष्णपालाशाभा(२) गायत्र्या वर्णकाः क्रमात् ।२४
ध्यानकाले पापहरा हुतैषा सर्वकामदा ॥२१५.०२४
ध्यानकाले पापहरा हुतैषा सर्वकामदा ॥२४
गायत्र्या तु तिलैर्होमः सर्वपापप्रणाशनः ।२१५.०२५
गायत्र्या तु तिलैर्होमः सर्वपापप्रणाशनः ।२५
शान्तिकामो यवैः कुर्यादायुष्कामो घृतेन च ॥२१५.०२५
शान्तिकामो यवैः कुर्यादायुष्कामो घृतेन च ॥२५
सिद्धार्थकैः कर्मसिद्ध्यै पयसा ब्रह्मवर्चसे ।२१५.०२६
सिद्धार्थकैः कर्मसिद्ध्यै पयसा ब्रह्मवर्चसे ।२६
पुत्रकामस्तथा दध्ना धान्यकामस्तु शालिभिः ॥२१५.०२६
पुत्रकामस्तथा दध्ना धान्यकामस्तु शालिभिः ॥२६
क्षीरवृक्षसमिद्धिस्तु ग्रहपीडोपशान्तये ।२१५.०२७
क्षीरवृक्षसमिद्धिस्तु ग्रहपीडोपशान्तये ।२७
धनकामस्तथा बिल्वैः श्रीकामः कमलैस्तथा ॥२१५.०२७
धनकामस्तथा बिल्वैः श्रीकामः कमलैस्तथा ॥२७
आरोग्यकामो दूर्वाभिर्गुरूत्पाते स एव हि ।२१५.०२८
आरोग्यकामो दूर्वाभिर्गुरूत्पाते स एव हि ।२८
सौभाग्येच्छुर्गुग्गुलुना विद्यार्थी पायसेन च ॥२१५.०२८
सौभाग्येच्छुर्गुग्गुलुना विद्यार्थी पायसेन च ॥२८
अयुतेनोक्तसिद्धिः स्याल्लक्षेण मनसेप्सितं ।२१५.०२९
अयुतेनोक्तसिद्धिः स्याल्लक्षेण मनसेप्सितं ।२९
कोट्या ब्रह्मबधान्मुक्तः कुलोद्धारी हरिर्भवेत् ॥२१५.०२९
कोट्या ब्रह्मबधान्मुक्तः कुलोद्धारी हरिर्भवेत् ॥२९
ग्रहयज्ञमुखो वापि होमोऽयुतमुखोऽर्थकृत् ।२१५.०३०
ग्रहयज्ञमुखो वापि होमोऽयुतमुखोऽर्थकृत् ।३०
- - - -- - - -- - - -- - - -- - - - -- - - - -
- - - -- - - -- - - -- - - -- - - - -- - - - -
टिप्पणी
टिप्पणी
पङ्क्तिः ७७: पङ्क्तिः ७३:
२ शुक्लपद्मपलाशाभेति ङ.. , ञ.. च
२ शुक्लपद्मपलाशाभेति ङ.. , ञ.. च
- - - -- - - -- - - -- - - -- - - - -- - - - -
- - - -- - - -- - - -- - - -- - - - -- - - - -
आवाहनञ्च गायत्र्यास्तत ओङ्कारमभ्यसेत् ॥२१५.०३०
आवाहनञ्च गायत्र्यास्तत ओङ्कारमभ्यसेत् ॥३०
स्मृत्वौङ्कारन्तु गायत्र्या निबध्नीयाच्छिखान्ततः ।२१५.०३१
स्मृत्वौङ्कारन्तु गायत्र्या निबध्नीयाच्छिखान्ततः ।३१
पुनराचम्य हृडयं नाभिं स्कन्धौ च संस्पृशेत् ॥२१५.०३१
पुनराचम्य हृडयं नाभिं स्कन्धौ च संस्पृशेत् ॥३१
प्रणवस्य ऋषिर्ब्रह्मा गायत्रीच्छन्द एव च ।२१५.०३२
प्रणवस्य ऋषिर्ब्रह्मा गायत्रीच्छन्द एव च ।३२
देवोऽग्निः परमात्मा स्याद्योगो वै सर्वकर्मसु ॥२१५.०३२
देवोऽग्निः परमात्मा स्याद्योगो वै सर्वकर्मसु ॥३२
शुक्ला चाग्निमुखी देव्या कात्यायनसगोत्रजा ।२१५.०३३
शुक्ला चाग्निमुखी देव्या कात्यायनसगोत्रजा ।३३
त्रैलोक्यवरणा दिव्या पृथिव्याधारसंयुता ॥२१५.०३३
त्रैलोक्यवरणा दिव्या पृथिव्याधारसंयुता ॥३३
अक्षरसूत्रधरा देवी पद्मासनगता शुभा ।२१५.०३४
अक्षरसूत्रधरा देवी पद्मासनगता शुभा ।३४
ओं तेजोऽसि महोऽसि बलमसि भ्राजोऽसि देवानान्धामनामासि ।
ओं तेजोऽसि महोऽसि बलमसि भ्राजोऽसि देवानान्धामनामासि ।
विश्वमसि विश्वायुः सर्वमसि सर्वायुः ओं अभि भूः
विश्वमसि विश्वायुः सर्वमसि सर्वायुः ओं अभि भूः
आगच्छ वरदे देवि जप्ये मे सन्निधौ भव ॥२१५.०३४
आगच्छ वरदे देवि जप्ये मे सन्निधौ भव ॥३४
व्याहृतीनान्तु सर्वासामृषिरेव प्रजापतिः ।२१५.०३५
व्याहृतीनान्तु सर्वासामृषिरेव प्रजापतिः ।३५
व्यस्ताश्चैव समस्ताश्च ब्राह्ममक्षरमोमिति ॥२१५.०३५
व्यस्ताश्चैव समस्ताश्च ब्राह्ममक्षरमोमिति ॥३५
विश्वामित्रो यमदग्निर्भरद्वाजोऽथ गोतमः ।२१५.०३६
विश्वामित्रो यमदग्निर्भरद्वाजोऽथ गोतमः ।३६
ऋषिरत्रिर्वशिष्ठश्च काश्यपश्च यथाक्रमं ॥२१५.०३६
ऋषिरत्रिर्वशिष्ठश्च काश्यपश्च यथाक्रमं ॥३६
अग्निर्वायू रविश्चैव वाक्पतिर्वरुणस्तथा ।२१५.०३७
अग्निर्वायू रविश्चैव वाक्पतिर्वरुणस्तथा ।३७
इन्द्रो विष्णुर्व्याहृतीनां दैवतानि यथाक्रमं ॥२१५.०३७
इन्द्रो विष्णुर्व्याहृतीनां दैवतानि यथाक्रमं ॥३७
गायत्र्यष्टिगनुष्टुप्च वृहती पङ्क्तिरेव च ।२१५.०३८
गायत्र्यष्टिगनुष्टुप्च वृहती पङ्क्तिरेव च ।३८
त्रिष्टुप्च जगती चेति छन्दांस्याहुरनुक्तामात् ॥२१५.०३८
त्रिष्टुप्च जगती चेति छन्दांस्याहुरनुक्तामात् ॥३८
विनियोगे व्याहृतीनां प्राणायामे च होमके ।२१५.०३९
विनियोगे व्याहृतीनां प्राणायामे च होमके ।३९
आपोहिष्ठेत्यृचा चापान्द्रुपदादीति वा स्मृता(१) ॥२१५.०३९
आपोहिष्ठेत्यृचा चापान्द्रुपदादीति वा स्मृता(१) ॥३९
- - - -- - - -- - - -- - - -- - - - -- - - - -
- - - -- - - -- - - -- - - -- - - - -- - - - -
टिप्पणी
टिप्पणी
१ द्रुपदादीनि वाप्यृचा इति ङ.. , ज.. , ञ.. च
१ द्रुपदादीनि वाप्यृचा इति ङ.. , ज.. , ञ.. च
- - - -- - - -- - - -- - - -- - - - -- - - - -
- - - -- - - -- - - -- - - -- - - - -- - - - -
तथा हिरण्यवर्णाभिः पावमानीभिरन्ततः ।२१५.०४०
तथा हिरण्यवर्णाभिः पावमानीभिरन्ततः ।४०
विप्रुषोऽष्टौ क्षिपेदूर्ध्वमाजन्मकृतपापजित् ॥२१५.०४०
विप्रुषोऽष्टौ क्षिपेदूर्ध्वमाजन्मकृतपापजित् ॥४०
अन्तर्जले ऋतञ्चेति उपेत्त्रिरघमर्षणं ।२१५.०४१
अन्तर्जले ऋतञ्चेति उपेत्त्रिरघमर्षणं ।४१
आपोहिष्ठेत्यृचोऽस्याश्च सिन्धुद्वीप ऋषिः स्मृतः ॥२१५.०४१
आपोहिष्ठेत्यृचोऽस्याश्च सिन्धुद्वीप ऋषिः स्मृतः ॥४१
ब्रह्मस्नानाय छन्दोऽस्य गायत्री देवता जलं ।२१५.०४२
ब्रह्मस्नानाय छन्दोऽस्य गायत्री देवता जलं ।४२
मार्जने विनियोगस्य हयावभृथके क्रतोः ॥२१५.०४२
मार्जने विनियोगस्य हयावभृथके क्रतोः ॥४२
अघमर्षणसूक्तस्य ऋषिरेवाघमर्षणं ।२१५.०४३
अघमर्षणसूक्तस्य ऋषिरेवाघमर्षणं ।४३
अनुष्टुप्च भवेच्छन्दो भाववृत्तस्तु दैवतं ॥२१५.०४३
अनुष्टुप्च भवेच्छन्दो भाववृत्तस्तु दैवतं ॥४३
आपीज्योरीरस इति गायत्र्यास्तु शिरः स्मृतं ।२१५.०४४
आपीज्योरीरस इति गायत्र्यास्तु शिरः स्मृतं ।४४
ऋषिः प्रजापतिस्तस्य छन्दोहीनं यजुर्यतः ॥२१५.०४४
ऋषिः प्रजापतिस्तस्य छन्दोहीनं यजुर्यतः ॥४४
ब्रह्माग्निवायुसूर्याश्च देवताः परिकीर्तिताः ।२१५.०४५
ब्रह्माग्निवायुसूर्याश्च देवताः परिकीर्तिताः ।४५
प्राणरोधात्तु वायुः स्याद्वायोरग्निश्च जायते ॥२१५.०४५
प्राणरोधात्तु वायुः स्याद्वायोरग्निश्च जायते ॥४५
अग्नेरापस्ततः शुद्धिस्ततश्चाचमनञ्चरेत् ।२१५.०४६
अग्नेरापस्ततः शुद्धिस्ततश्चाचमनञ्चरेत् ।४६
अन्तश्चरति भूतेषु गुहायां विश्वमूर्तिषु ॥२१५.०४६
अन्तश्चरति भूतेषु गुहायां विश्वमूर्तिषु ॥४६
तपोयज्ञवषट्कार आपो ज्योती रसोऽमृतं ।२१५.०४७
तपोयज्ञवषट्कार आपो ज्योती रसोऽमृतं ।४७
उदुत्यं जातवेदसमृषिः प्रष्कन्न उच्यते ॥२१५.०४७
उदुत्यं जातवेदसमृषिः प्रष्कन्न उच्यते ॥४७
गायत्रीच्छन्द आख्यातं सूर्यश्चैव तु दैवतम् ।२१५.०४८
गायत्रीच्छन्द आख्यातं सूर्यश्चैव तु दैवतम् ।४८
अतिरात्रे नियोगः स्यादग्नीषोमो नियोगकः ॥२१५.०४८
अतिरात्रे नियोगः स्यादग्नीषोमो नियोगकः ॥४८
चित्रं देवेति ऋचके ऋषिः कौत्स उदाहृतः ।२१५.०४९
चित्रं देवेति ऋचके ऋषिः कौत्स उदाहृतः ।४९
त्रिष्टुप्छन्दो दैवतञ्च सूर्योऽस्याः परिकीर्तितं ॥२१५.०४९
त्रिष्टुप्छन्दो दैवतञ्च सूर्योऽस्याः परिकीर्तितं ॥४९


इत्याग्नेये महापुराणे सन्ध्याविधिर्नाम पञ्चदशाधिकद्विशततमोऽध्यायः ॥
इत्याग्नेये महापुराणे सन्ध्याविधिर्नाम पञ्चदशाधिकद्विशततमोऽध्यायः ॥

११:३९, २० जनवरी २०२० इत्यस्य संस्करणं

अग्निपुराणम्
















अथ पञ्चदशाधिकद्विशततमोऽध्यायः

सन्ध्याविधिः

अग्निरुवाच
ओङ्कारं यो विजानाति स योगी स हरिः पुमान् ।०१
ओङ्कारमभ्यसेत्तस्मान्मृन्मन्त्रसारन्तु सर्वदं ॥०१
सर्वमन्त्रप्रयोगेषु प्रणवः प्रथमः स्मृतः ।०२
तेन सम्परिपूर्णं यत्तत्पूर्णं कर्म नेतरत् ॥०२
ओङ्कारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः ।०३
त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणी मुखं ॥०३
योऽधीतेऽहन्यहन्येतास्त्रीणि वर्षाण्यतन्त्रितः ।०४
स ब्रह्मपरमभ्येति वायुभूतः खमूर्तिमान् ॥०४
एकाक्षरं परं ब्रह्म प्राणायामपरन्तपः ।०५
सावित्र्यास्तु परन्नास्ति मौनात्सत्यं विशिष्यते ॥०५
सप्तावर्ता पापहरा दशभिः प्रापयेद्दिवं ।०६
विंशावर्ता तु सा देवी नयते हीश्वरालयं ॥०६
अष्टोत्तरशतं जप्त्वा तीर्णः संसारसागरात् ।०७
रुद्रकुष्माण्डजप्येभ्यो गायत्री तु विशिष्यते ॥०७
न गायत्र्याः परञ्जप्यं न व्याहृतिसमं हुतं ।०८
गायत्र्याः पादमप्यर्धमृगर्धमृचमेव वा ॥०८
ब्रह्महत्या सुरापानं सुवर्णस्तेयमेव च ।०९
गुरुदारागमश्चैव जप्येनैव पुनाति सा ॥०९
पापे कृते तिलैर्होमो गायत्रीजप ईरितः ।१०
जप्त्वा सहस्रं गायत्र्या उपवासी स पापहा(१) ॥१०
गोघ्नः पितृघ्नो मातृघ्नो ब्रह्महा गुरुतल्पगः ।११
ब्रह्मघ्नः स्वर्णहारी च सुरापो लक्षजप्यतः ॥११
शुध्यते वाथ वा स्नात्वा शतमन्तर्जले जपेत् ।१२
अपः शतेन पीत्वा तु गायत्र्याः पापहा भवेत् ॥१२
शतं जप्ता तु गायत्री पापोपशमनी स्मृता ।१३
सहस्रं शप्ता सा देवी उपपातकनाशिनी ॥१३
अभीष्टदा कोटिजप्या देवत्वं राजतामियात् ।१४
ओङ्कारं पूर्वमुच्चार्य भूर्भुवः स्वस्तथैव च ॥१४
गायत्री प्रणवश्चान्ते जपे चैवमुदाहृतं ।१५
विश्वामित्र ऋषिच्छन्दो गायत्रं सविता तथा ॥१५
देवतोपनये जप्ये विनियोगो हुते तथा ।१६
अग्निर्वायू रविर्विद्युत्यमो जलपतिर्गुरुः ॥१६
पर्जन्य इन्द्रो गन्धर्वः पूषा च तदनन्तरं ।१७
मित्रोऽथ वरुणस्त्वष्टा वसवो मरुतः शशी ॥१७
अङ्गिरा विश्वनासत्यौ कस्तथा सर्वदेवताः ।१८
रुद्रो ब्रह्मा च विष्णुश्च क्रमशोऽक्षरदेवताः ॥१८
गयत्र्या जपकाले तु कथिताः पापनाशनाः ।१९
पादाङ्गुष्ठौ च गुल्फौ च नलकौ जानुनी तथा ॥१९
जङ्घे शिश्रश्च वृषणौ कटिर्नाभिस्तथोदरं ।२०
- - - -- - - -- - - -- - - -- - - - -- - - - -
टिप्पणी
१ उपपातकपापहेति ग.. , घ.. , ङ.. च
- - - -- - - -- - - -- - - -- - - - -- - - - -
स्तनौ च हृदयं ग्रीवा मुखन्तालु च नासिके ॥२०
चक्षुषी च भ्रुवोर्मध्यं ललाटं पूर्वमाननं ।२१
दक्षिणोत्तरपार्श्वे द्वे शिर आस्यमनुक्रमात् ॥२१
पीतः श्यामश्च कपिलो मरकतोऽग्निसन्निभः ।२२
रुक्मविद्युद्धूम्रकृष्णरक्तगौरेन्द्रनीलभाः ॥२२
स्फाटिकस्वर्णपाण्ड्वाभाः पद्मरागोऽखिलद्युतिः(१) ।२३
हेमधूम्ररक्तनीलरक्तकृष्णसुवर्णभाः ॥२३
शुक्लकृष्णपालाशाभा(२) गायत्र्या वर्णकाः क्रमात् ।२४
ध्यानकाले पापहरा हुतैषा सर्वकामदा ॥२४
गायत्र्या तु तिलैर्होमः सर्वपापप्रणाशनः ।२५
शान्तिकामो यवैः कुर्यादायुष्कामो घृतेन च ॥२५
सिद्धार्थकैः कर्मसिद्ध्यै पयसा ब्रह्मवर्चसे ।२६
पुत्रकामस्तथा दध्ना धान्यकामस्तु शालिभिः ॥२६
क्षीरवृक्षसमिद्धिस्तु ग्रहपीडोपशान्तये ।२७
धनकामस्तथा बिल्वैः श्रीकामः कमलैस्तथा ॥२७
आरोग्यकामो दूर्वाभिर्गुरूत्पाते स एव हि ।२८
सौभाग्येच्छुर्गुग्गुलुना विद्यार्थी पायसेन च ॥२८
अयुतेनोक्तसिद्धिः स्याल्लक्षेण मनसेप्सितं ।२९
कोट्या ब्रह्मबधान्मुक्तः कुलोद्धारी हरिर्भवेत् ॥२९
ग्रहयज्ञमुखो वापि होमोऽयुतमुखोऽर्थकृत् ।३०
- - - -- - - -- - - -- - - -- - - - -- - - - -
टिप्पणी
१ पद्मरागोऽमलद्युतिरिति ख.. , छ.. , ज.. , ट.. च
२ शुक्लपद्मपलाशाभेति ङ.. , ञ.. च
- - - -- - - -- - - -- - - -- - - - -- - - - -
आवाहनञ्च गायत्र्यास्तत ओङ्कारमभ्यसेत् ॥३०
स्मृत्वौङ्कारन्तु गायत्र्या निबध्नीयाच्छिखान्ततः ।३१
पुनराचम्य हृडयं नाभिं स्कन्धौ च संस्पृशेत् ॥३१
प्रणवस्य ऋषिर्ब्रह्मा गायत्रीच्छन्द एव च ।३२
देवोऽग्निः परमात्मा स्याद्योगो वै सर्वकर्मसु ॥३२
शुक्ला चाग्निमुखी देव्या कात्यायनसगोत्रजा ।३३
त्रैलोक्यवरणा दिव्या पृथिव्याधारसंयुता ॥३३
अक्षरसूत्रधरा देवी पद्मासनगता शुभा ।३४
ओं तेजोऽसि महोऽसि बलमसि भ्राजोऽसि देवानान्धामनामासि ।
विश्वमसि विश्वायुः सर्वमसि सर्वायुः ओं अभि भूः
आगच्छ वरदे देवि जप्ये मे सन्निधौ भव ॥३४
व्याहृतीनान्तु सर्वासामृषिरेव प्रजापतिः ।३५
व्यस्ताश्चैव समस्ताश्च ब्राह्ममक्षरमोमिति ॥३५
विश्वामित्रो यमदग्निर्भरद्वाजोऽथ गोतमः ।३६
ऋषिरत्रिर्वशिष्ठश्च काश्यपश्च यथाक्रमं ॥३६
अग्निर्वायू रविश्चैव वाक्पतिर्वरुणस्तथा ।३७
इन्द्रो विष्णुर्व्याहृतीनां दैवतानि यथाक्रमं ॥३७
गायत्र्यष्टिगनुष्टुप्च वृहती पङ्क्तिरेव च ।३८
त्रिष्टुप्च जगती चेति छन्दांस्याहुरनुक्तामात् ॥३८
विनियोगे व्याहृतीनां प्राणायामे च होमके ।३९
आपोहिष्ठेत्यृचा चापान्द्रुपदादीति वा स्मृता(१) ॥३९
- - - -- - - -- - - -- - - -- - - - -- - - - -
टिप्पणी
१ द्रुपदादीनि वाप्यृचा इति ङ.. , ज.. , ञ.. च
- - - -- - - -- - - -- - - -- - - - -- - - - -
तथा हिरण्यवर्णाभिः पावमानीभिरन्ततः ।४०
विप्रुषोऽष्टौ क्षिपेदूर्ध्वमाजन्मकृतपापजित् ॥४०
अन्तर्जले ऋतञ्चेति उपेत्त्रिरघमर्षणं ।४१
आपोहिष्ठेत्यृचोऽस्याश्च सिन्धुद्वीप ऋषिः स्मृतः ॥४१
ब्रह्मस्नानाय छन्दोऽस्य गायत्री देवता जलं ।४२
मार्जने विनियोगस्य हयावभृथके क्रतोः ॥४२
अघमर्षणसूक्तस्य ऋषिरेवाघमर्षणं ।४३
अनुष्टुप्च भवेच्छन्दो भाववृत्तस्तु दैवतं ॥४३
आपीज्योरीरस इति गायत्र्यास्तु शिरः स्मृतं ।४४
ऋषिः प्रजापतिस्तस्य छन्दोहीनं यजुर्यतः ॥४४
ब्रह्माग्निवायुसूर्याश्च देवताः परिकीर्तिताः ।४५
प्राणरोधात्तु वायुः स्याद्वायोरग्निश्च जायते ॥४५
अग्नेरापस्ततः शुद्धिस्ततश्चाचमनञ्चरेत् ।४६
अन्तश्चरति भूतेषु गुहायां विश्वमूर्तिषु ॥४६
तपोयज्ञवषट्कार आपो ज्योती रसोऽमृतं ।४७
उदुत्यं जातवेदसमृषिः प्रष्कन्न उच्यते ॥४७
गायत्रीच्छन्द आख्यातं सूर्यश्चैव तु दैवतम् ।४८
अतिरात्रे नियोगः स्यादग्नीषोमो नियोगकः ॥४८
चित्रं देवेति ऋचके ऋषिः कौत्स उदाहृतः ।४९
त्रिष्टुप्छन्दो दैवतञ्च सूर्योऽस्याः परिकीर्तितं ॥४९

इत्याग्नेये महापुराणे सन्ध्याविधिर्नाम पञ्चदशाधिकद्विशततमोऽध्यायः ॥