अग्निपुराणम्/अध्यायः १०६

विकिस्रोतः तः

नगरादिवास्तुः

ईश्वर उवाच
नगरादिकवास्तुश्च वक्ष्ये राज्यादिवृद्धये ।१०६.००१
योजनं योजनार्धं वा(५) तदर्थं स्थानमाश्रयेत् ॥१०६.००१
टिप्पणी
१ वनवासी मृतिर्धनमिति घ.. । धर्मः कलिश्चेत्यादिः, मृतिर्धनमित्यन्तः पाठो झ.. पुस्तके नास्ति
२ आयुः प्रावाह्यशस्यानीति ख.. , छ.. च
३ भोगं च पत्यं चेति ख.. , छ.. च
४ द्वारतः प्रोक्त इति घ..
५ भोजनार्धन्तदर्धं च इति घ.. , ङ.. च

अभ्यर्च्य वास्तु नगरं प्राकाराद्यन्तु कारयेत् ।१०६.००२
ईशादित्रिंशत्पदके पूर्वद्वारं च सूर्यके ॥१०६.००२
गन्धर्वाभ्यां(१) दक्षिणे स्याद्वारुण्ये पश्चिमे तथा ।१०६.००३
सौम्यद्वारं सौम्यपदे कार्या हट्टास्तु विस्तराः ॥१०६.००३
येनेभादि सुखं गच्छेत्कुर्याद्द्वारं तु षट्करं ।१०६.००४
छिन्नकर्णं विभिन्नञ्च चन्द्रार्धाभं पुरं न हि ॥१०६.००४
वज्रसूचीमुखं नेष्टं(२) सकृद्द्वित्रिसमागमं ।१०६.००५
चापाभं वज्रनागाभं(३) पुरारम्भे हि शान्तिकृत् ॥१०६.००५
प्रार्च्य विष्णु हरार्कादीन्नत्वा दद्याद्बलिं बली(४) ।१०६.००६
आग्नेये स्वर्णकर्मारान्(५) पुरस्य विनिवेशयेत् ॥१०६.००६
दक्षिणे नृत्यवृत्तीनां(६) वेश्यास्त्रीणां गृहाणि च ।१०६.००७
नटानाञ्चक्रिकादीनां(७) कैवर्तादेश्च नैर्ऋते ॥१०६.००७
रथानामायुधानाञ्च कृपाणाञ्च वारुणे ।१०६.००८
शौण्डिकाः कर्माधिकृता वायव्ये परिकर्मणः(८) ॥१०६.००८
ब्राह्मणा यतयः सिद्धाः पुण्यवन्तश्च चोत्तरे ।१०६.००९
फलाद्यादिविक्रयिण ईशाने च वणिग्जनाः ॥१०६.००९
पूर्वतश्च बलाध्यक्षा आग्नेये विविधं बलं ।१०६.०१०
स्त्रीणामादेशिनो दक्षे काण्डारान्नैर्ऋते न्यसेत् ॥१०६.०१०
पश्चिमे च महामात्यान् कोषपालांश्च कारुकान् ।१०६.०११
टिप्पणी
१ गन्धर्वाद्या इति ग.. , ज.. च
२ सूचीमुखं नष्टमिति झ.. , छ.. च
३ व्यायतं वज्रनासाभमिति घ.. । चापाभं चक्रनाभाभमिति ङ..
४ स्तुत्वा नत्वा बलिं बली इति ङ..
५ आग्नेये तु कर्मकारानिति ख..
६ दक्षिणे भृत्यधूर्तानामिति छ..
७ नटानां वाह्लिकादीनामिति ख.. , ज.. च
८ परिकर्मण इति छ.. , ज.. च

उत्तरे दण्डनाथांश्च नायकद्विजसङ्कुलान् ॥१०६.०११
पूर्वतः क्षत्रियान् दक्षे वैश्याञ्छून्द्रांश्च पश्चिमे ।१०६.०१२
दिक्षु वैद्यान् वाजिनश्च बलानि च चतुर्दिशं ॥१०६.०१२
पूर्वेण चरलिङ्ग्यादीञ्छ्मशानादीनि दक्षिणे ।१०६.०१३
पश्चिमे गोधनाद्यञ्च कृषिकर्तॄंस्तथोत्तरे ॥१०६.०१३
न्यसेन्म्लेच्छांश्च कोणेषु ग्रामादिषु तथा स्मृतिं(१) ।१०६.०१४
श्रियं वैश्रवणं द्वारि(२) पूर्वे तौ(३) पश्यतां श्रियं ॥१०६.०१४
देवादीनां पश्चिमतः पूर्वास्यानि गृहाणि हि ।१०६.०१५
पूर्वतः पश्चिमास्यानि दक्षिणे चोत्तराननान्(४) ॥१०६.०१५
नाकेशविष्ण्वादिधामानि रक्षार्थं नगरस्य च(५) ।१०६.०१६
निर्दैवतन्तु नगरग्रामदुर्गगृहादिकं ॥१०६.०१६
भुज्यते तत्पिशाचाद्यै रोगाद्यैः परिभूयते ।१०६.०१७
नगरादि सदैवं हि जयदं भुक्तिमुक्तिदं ॥१०६.०१७
पूर्वायां श्रीगृहं प्रोक्तमाग्नेय्यां वै महानसं ।१०६.०१८
शनयं दक्षिणस्यान्तु(७) नैर्ऋत्यामायुधाश्रयं ॥१०६.०१८
भोजनं पश्चिमायान्तु वायव्यां धान्यसङ्ग्रहः ।१०६.०१९
उत्तरे द्रव्यसंस्थानमैशान्यां देवतागृहं(८) ॥१०६.०१९
चतुःशालं त्रिशालं वा द्विशालं चैकशालकं ।१०६.०२०
चतुःशालगृहाणान्तु शालालिन्दकभेदतः(९) ॥१०६.०२०
टिप्पणी
१ तथा स्थितमिति ख.. , घ.. , ङ.. , छ.. च । यथास्थितमिति ज..
२ वैश्रवणं वापि इति ग..
३ पूर्वत इति ख..
४ दक्षिणे चोत्तरेण चेति ख.. , ग.. , घ.. च
५ नगरस्य हीति ख.. , छ.. च
६ रोगाद्यैरभिभूयते इति ज..
७ दक्षिणायां त्विति ग.. , घ.. , झ च
८ देवतालयमिति झ..
९ शालालिन्दप्रभेदत इति क..

शतद्वयन्तु जायन्ते पञ्चाशत्पञ्च तेष्वपि ।१०६.०२१
त्रिशालानि तु चत्वारि द्विशालानि तु पञ्चधा ॥१०६.०२१
एकशालानि चत्वारि एकालिन्दानि वच्मि च ।१०६.०२२
अष्टाविंशदलिन्दानि गृहाणि नगराणि च(१) ॥१०६.०२२
चतुर्भिः सप्रभिश्चैव पञ्चपञ्चाशदेव तु ।१०६.०२३
षडलिन्दानि विंशैव अष्टाभिर्विंश एव हि(२) ॥१०६.०२३
अष्टालिन्दं भवेदेवं(३) नगरादौ गृहाणि हि ।१०६.०२४

इत्यागेनेये महापुराणे नगरादिवास्तुर्नाम षडधिकशततमोऽध्यायः ॥