अग्निपुराणम्/अध्यायः १३०

विकिस्रोतः तः
← अध्यायः १२९ अग्निपुराणम्
अध्यायः १३०
वेदव्यासः
अध्यायः १३१ →

घातचक्रं

ईश्वर उवाच
मण्डलानि प्रवक्ष्यामि चतुर्धा विजयाय हि ।१३०.००१
कृत्तिका च मघा पुष्यं पूर्वा चैव तु फल्गुनी ॥१३०.००१
विशाखा भरणी चैव पूर्वभाद्रपदा तथा ।१३०.००२
आग्नेयमण्डलं भद्रे तस्य वक्ष्यामि लक्षणं ॥१३०.००२
यद्यत्र चलते वायुर्वेष्टनं शशिसूर्ययोः ।१३०.००३
भूमिकम्पोऽथ निर्घातो ग्रहणं चन्द्रसूर्ययोः ॥१३०.००३
धूमज्वाला दिशां दाहः केतोश्चैव प्रदर्शनं ।१३०.००४
रक्तवृष्टिश्चोपतापः पाषाणपतनन्तथा ॥१३०.००४
नेत्ररोगोऽतिसारश्च अग्निश्च प्रबलो भवेत् ।१३०.००५
स्वल्पक्षीरास्तथा गावः स्वल्पपुष्पफला द्रुमाः ॥१३०.००५
विनाशश्चैव शस्यानां स्वल्पवृष्टिं विनिर्दिशेत् ।१३०.००६
चातुर्वर्णाः प्रपीड्यन्ते क्षुधार्ता अखिला नराः ॥१३०.००६
सैन्धवा यामुनाश्चैव गुर्जका भोजवाह्णिकाः ।१३०.००७
जालन्धरं च काश्मीरं सप्तमञ्चोत्तरापथम् ॥१३०.००७
देशाश्चैते विनश्यन्ति तस्मिन्नुत्पातदर्शने ।१३०.००८
हस्ता चित्रा मघा स्वाती मृगो वाथ पुनर्वसुः ॥१३०.००८
उत्तराफल्गुनी चैव अश्विनी च तथैव च ।१३०.००९
यदात्र भवते[१]किञ्चिद्वायव्यन्तं विनिर्दिशेत् ॥१३०.००९
नष्टधर्माः प्रजाः सर्वा हाहाभूता विचेतसः ।१३०.०१०
डाहलः कामरूपञ्च कलिङ्गः कोशलस्तथा ॥१३०.०१०
अयोध्या च अवन्ती च नश्यन्ते कोङ्कणान्ध्रकाः ।१३०.०११
अश्लेषा चैव मूलन्तु पूर्वाषाढा तथैव च ॥१३०.०११
रेवती वारुणं ह्यृक्षन्तथा भाद्रपदोत्तरा ।१३०.०१२
यदात्र चलते[२] किञ्चिद्वारुणं तं विनिर्दिशेत् ॥१३०.०१२
बहुक्षीरघृता गावो बहुपुष्पफला द्रुमाः ।१३०.०१३
आरोग्यं तत्र जायेत बहुशस्या च मेदिनी ॥१३०.०१३
धान्यानि च समर्घानि सुखिक्षं पार्थिव भवेत् ।१३०.०१४
प्परस्परं नरेन्द्राणां सङ्ग्रामो दारुणो भवेत् ॥१३०.०१४
ज्येष्ठा च रोहिणी चैव अनुराधा च वैष्णवम् ।१३०.०१५
धनिष्ठा चोत्तराषाढा अभिजित्सप्तमन्तथा ॥१३०.०१५
यदात्र शलते[३]किञ्चिन्माहेन्द्रं तं विनिर्दिशेत् ।१३०.०१६
प्रजाः समुदितास्तस्मिन् सर्वरोगविवर्जिताः ॥१३०.०१६
सन्धिं कुर्वन्ति राजानः सुभिक्षं पार्थिवं शुभम् ।१३०.०१७
ग्रामस्तु द्विविधो ज्ञेयो मुखपुच्छकरो महान् ॥१३०.०१७
चन्द्रो राहुस्तथादित्य एकराशौ यदि स्थितः[४] ।१३०.०१८
मुखग्रामस्तु विज्ञेयो यामित्रे पुच्छ उच्यते ॥१३०.०१८
भानोः पञ्चदशे ह्यृक्षे यदा चरति चन्द्रमाः ।१३०.०१९
तिथिच्छेदे[५] तु सम्प्राप्ते सोमग्रामं विनिर्दिशेत् ॥१३०.०१९

इत्याग्नेये महापुराणे युद्धजयार्णवे मण्डलं नाम त्रिंशदधिकशततमोऽध्यायः ॥

  1. यद्यत्र भ्वते इति ज..
  2. यदात्र लभते इति छ..
  3. यदात्र लभते इति छ..
  4. यथा स्थित इति ख.. , ग.. , घ.. , ङ.. , ज.. च । यदा स्थित इति ज.. , झ.. च
  5. तिथिभेदे इति झ..