अग्निपुराणम्/अध्यायः ६९

विकिस्रोतः तः
अग्निपुराणम्
















अथोनसप्ततितमोऽध्यायः

स्नानविधानं
अग्निरुवाच
ब्रह्मन् शृणु प्रवक्षामि स्नपनोत्सवविस्तरं ।०१
प्रासादस्याग्रतः कुम्भान्मण्डपे मण्डले न्यसेत् ॥०१
कुर्याद्ध्यानार्चनं होमं हरेरादौ च कर्मसु ।०२
सहस्रं वा शतं वापि होमयेत्पूर्णया सह ॥०२
स्नानद्रव्याण्यथाहृत्य कलशांश्चापि विन्यसेत् ।०३
अधिवास्य सूत्रकण्ठान् धारयेन्मण्डले घटान् ॥०३
चतुरस्रं पुरं कृत्वा रुद्रैस्तं प्रविभाज्येत्(१) ।०४
मध्येन तु चरुं स्थाप्य पार्श्वे पङ्क्तिं प्रमार्जयेत् ॥०४
शालिचूर्णादिनापूर्य पूर्वादिनवकेषु च ।०५
कुम्भमुद्रां ततो बध्वा घटं तत्रानयेद्बुधः ॥०५
पुण्डरीकाक्षमन्त्रेण दर्भांस्तांस्तु विसर्जयेत् ।०६
अद्भिः पूर्णं सर्वरत्नयुतं मध्ये न्यसेद्घटं ॥०६
यवव्रीहितिलांश्चैव नीवरान् श्यामकान् क्रमात् ।०७
कुलत्थमुद्गसिद्धार्थांस्तच्छुक्तानष्टदिक्षु च ॥०७
ऐन्द्रे तु नवके मध्ये घृतपूर्णं घटं न्यसेत् ।०८
पलाशाश्वत्थन्यग्रोधविल्वोदुम्बरशीर्षां ॥०८
जम्बूशमीकपित्थानां त्वक्कषायैर्घटाष्टकं ।०९
आग्नेयनवके मध्ये मधुपूर्णं घटं न्यसेत् ॥०९
गोशृङ्गनश्वगङ्गागजेन्द्रदशनेषु च ।१०
तीर्थक्षेत्रखलेष्वष्टौ मृत्तिकाः स्युर्घटाष्टके ॥१०
टिप्पणी
१ प्रविभावयेदिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः

याम्ये तु नवके मध्ये तिलतैलघटं न्यसेत् ।११
नारङ्गमथ जम्बीरं खर्जूरं मृद्विकां क्रमात् ॥११
नारिकेलं न्यसेत्पूगं दाडिमं पनसं फलं ।१२
नैर्ऋते नवके मध्ये क्षीरपूर्णं घटं न्यसेत् ॥१२
कुङ्कुमं नागपुष्पञ्च चम्पकं मालतीं क्रमात् ।१३
मल्लिकामथ पुन्नागं करवीरं महोत्पलं ॥१३
पुष्पाणि चाप्ये नवके मध्ये वै नारिकेलकम् ।१४
नादयेमथ सामुद्रं सारसं कौपमेव च ॥१४
वर्षजं हिमतोयञ्च नैर्झरङ्गाङ्गमेव च ।१५
उदकान्यथ वायव्ये नवके कदलीफलं ॥१५
सहदेवीं कुमारीं च सिंहीं व्याघ्रीं तथामृतां ।१६
विष्णुपर्णीं शतशिवां वचां दिव्यौषधीर्न्यसेत् ॥१६
पूर्वादौ सौम्यनवके मध्ये दधिघटं न्यसेत् ।१७
पत्रमेलां त्वचं कुष्ठं बालकं चन्दनद्वयं ॥१७
लतां कस्तूरिकां चैव कृष्णागुरुमनुक्रमात् ।१८
सिद्धद्रव्याणि पूर्वादौ शान्तितोयमथैकतः ॥१८
चन्द्रतारं क्रमाच्छुक्लं गिरिसारं त्रपु न्यसेत् ।१९
घनसारं(१) तथा शीर्षं पूर्वादौ रत्नमेव च ॥१९
घृतेनाभ्यर्ज्य चोद्वर्त्य स्नपयेन्मूलमन्त्रतः ।२०
गन्धाद्यैः पूजयेद्वह्नौ हुत्वा पूर्णाहुतिं चरेत् ॥२०
बलिञ्च सर्वभूतेभ्यो भोजयेद्दत्तदक्षिणः ।२१
देवैश्च मुनिभिर्भूपैर्देवं(२) संस्थाप्य चेश्वराः ॥२१
टिप्पणी
१ घोषसारमिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः
२ देवैश्च मुनिभिः सार्धमिति ङ, चिह्नितपुस्तकपाठः । दिव्यैश्च बलिभिर्धूपैर्देवमिति घ, चिह्नितपुस्तकपाठः

बभूवुः स्थापित्वेत्थं स्नपनोत्सवकं चरेत् ।२२
अष्टोत्तरसहस्रेण घटानां सर्वभाग्भवेत् ॥२२
यज्ञावभृथस्नानेन पूर्णसंस्नापनं कृतम् ।२३
गौरीलक्ष्मीविवाहादि चोत्सवं स्नानपूर्वकम् ॥२३

इत्यादिमहापुराणे आग्नेये यज्ञावभृतस्नानं नाम ऊनसप्ततितमोऽध्यायः ॥