अग्निपुराणम्/अध्यायः ३३३

विकिस्रोतः तः
अग्निपुराणम्
















अर्द्धसमनिरूपणम्[सम्पाद्यताम्]

अग्निरुवाच
उपचित्रकं ससमनामथभोजभगामय ।
द्रूतमध्या ततभगागथोननजयाः स्मृताः ।। ३३३.१ ।।

वेगवती ससमगा भभभगोगथो स्मृता ।
रुद्रविस्तारस्तोसभगासमजागोगथा स्मृता ।। ३३३.२ ।।

रजसागोगथोद्रोणौ गोगौ वै केतुमत्यपि ।
आख्यानिकी ततजगागथोततजगागथ ।। ३३३.३ ।।

विपरीताख्यानिकी त्तौ जयगातौ जगोगथ ।
सौमलौ गथलभभावौ भवेद्धरिणवल्लभा ।। ३३३.४ ।।

लौवनौगाथनजजा यः स्यादपरक्रमं ।
पुष्पिता ननवयानजजावोगथो रजौ ।। ३३३.५ ।।

वोजथो जवजवागौ मूले पनमती शिखा ।
अष्टाविंशतिनागाभा त्रिशन्नागन्ततो युजि ।

खञ्जा तद्विपरीता स्यात् समवृत्तं प्रदर्श्यते ।। ३३३.६ ।।

इत्यादिमहापुराणे आग्नेये अर्द्धसमनिरूपणं नाम त्रयस्त्रिंशदधिकत्रिशततमोऽध्यायः ।।