अग्निपुराणम्/अध्यायः १५३

विकिस्रोतः तः
अग्निपुराणम्
















ब्रह्मचर्याश्रमधर्मः

पुष्कर उवाच
धर्ममाश्रमिणां वक्ष्ये भुक्तिमुक्तिप्रदं शृणु ।१५३.००१
षोडशर्तुनिशा स्त्रीणामाद्यस्तिस्रस्तु गर्हिताः ॥१५३.००१
व्रजेद्युग्मासु पुत्रार्थी कर्माधानिकमिष्यते ।१५३.००२
गर्भस्य स्पष्टताज्ञाने सवनं स्पन्दनात्पुरा ॥१५३.००२
षष्ठेऽष्टमे वा सीमन्तं पुत्रीयं नामभं शुभं ।१५३.००३
अच्छिन्ननाड्यां कर्तव्यं जातकर्म विचक्षणैः ॥१५३.००३
अशौचे तु व्यतिक्रान्ते नामकर्म विधीयते ।१५३.००४
शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्रियस्य तु ॥१५३.००४
गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ।१५३.००५
xxxxx
बालं निवेदयेद्भर्त्रे तव पुत्रोऽयमित्युत ॥१५३.००६
यथाकुलन्तु चूडाकृद्ब्राह्मणस्योपनायनं ।१५३.००७
गर्भाष्टमेऽष्टमे वाब्दे गर्भादेकादशे नृपे ॥१५३.००७
गर्भात्तु द्वादशे वैश्ये षोडशाब्दादितो न हि ।१५३.००८
मुञ्जानां वल्कलानान्तु क्रमान्मौज्ज्याः प्रकीर्तिताः ॥१५३.००८
मार्गवैयाघ्रबास्तानि चर्माणि व्रतचारिणां ।१५३.००९
पर्णपिप्पलबिल्वानां क्रमाद्दण्डाः प्रकीर्तिताः ॥१५३.००९
केशदेशललाटास्यतुल्याः प्रोक्ताः क्रमेण तु ।१५३.०१०
अवक्राः सत्वचः सर्वे नाविप्लुष्टास्तु दण्डकाः ॥१५३.०१०
वासोपवीते कार्पासक्षौमोर्णानां यथाक्रमं ।१५३.०११
आदिमध्यावसानेषु भवच्छब्दोपलक्षितं ॥१५३.०११
प्रथमं तत्र भिक्षेत यत्र भिक्षा ध्रुवं भवेत् ।१५३.०१२
स्त्रीणाममन्त्रतस्तानि विवाहस्तु समन्त्रकः ॥१५३.०१२
उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः ।१५३.०१३
आचारमग्निकार्यं च सन्ध्योपासनमेव च ॥१५३.०१३
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।१५३.०१४
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः ॥१५३.०१४
सायं प्रातश्च जुहुयान्नामेध्यं व्यस्तहस्तकं ।१५३.०१५
मधु मांसं जनैः सार्धं गीतं नृत्यञ्च वै त्यजेत्(१) ॥१५३.०१५
टिप्पणी
१ नृत्यञ्च वर्जयेदिति ख.. , ग.. , घ.. , ङ.. , छ.. , ञ.. , ट.. च । सायं प्रातश्चेत्यादिः, नृत्यञ्च वै त्यजेदित्यन्तः पाठः ज.. पुस्तके नास्ति

हिंसां परापवादं च अश्लीलं च विशेषतः ।१५३.०१६
दण्डादि धारयेन्नष्टमप्सु क्षिप्त्वान्यधारणं ॥१५३.०१६
वेदस्वीकरणं कृत्वा स्रायाद्वै दत्तदक्षिणः ।१५३.०१७
नैष्ठिको ब्रह्मचारी वा देहान्तं निवसेद्गुरौ ॥१५३.०१७

इत्याग्नेये महापुराणे ब्रह्मचर्याश्रमो नाम त्रिपञ्चाशदधिकशततमोऽध्यायः ॥