ब्रह्मसिद्धिः (मण्डनमिश्रः)

विकिस्रोतः तः
ब्रह्मसिद्धिः (मण्डनमिश्रः)
Mandana Misra
१९८४

Sri Garib Das Oriental Series No.-16


BRAHMASIDDHI

By ACHARYA MANDANAMISRA

With Commentary

By

SANKHAPANI



Edited with Introduction, Appendices and Indexes

By

Mahamahopadhyaya Vidya Vacaspati

Professor S. Kuppuswami Sastri

And a Forward by

Professor P. P. Subrahmanya Sastri





SRI SATGURU PUBLICATIONS

INDIA

Distributed by

Indian Books centre

Exporters of Indological Books

40/5, Shakti Nagar

Delhi-110007

(India)






Published by

Sri Satguru Publications

Indological & Oriental Publishers,

Ist Floor,

40/5, Shakti Nagar,

Delhi-110007 (India)


First Published : Madras 1937

Second Edition : Delhi 1984

Printed in India.

CONTENTS

PAGES
 
Foreward
v-xiii
… … … … … … …
Abbreviations
xiv-xvi
… … … … … … …
Preface
xvii-xix
… … … … … … …
Introduction
xxi-xxvi
… … … … … … …
Contents, in sanskrit of the text
1-11
… … … … …
Part 1 - Text
1-159
… … … … … … …
Apendix I
1-18
… … … … … … …
Do. II
19-36
… … … … … … …
Do. III
37-47
… … … … … … …
Do. IV
48-50
… … … … … … …
Do. V
51-60
… … … … … … …
Do. VI
61-78
… … … … … … …
Corrections and additions
 
Part II-Commentary
1-300
… … … … … … …
Appendix I
1-10
… … … … … … …

FOREWORD

In the course of the systematic search for rare and valuable manuscripts by the staff of the Library, a rare manuscript of the Brahmasiddhi was discovered as early as 1920, when Professor S. Kuppuswami Sastri was the Curator. The first instalment of the text was sent to the press as early as 1922. The publication was delayed so long by various circumstances. It is therefore a matter of some satisfaction that the work has at last been published as scholars all over the world have been enquiring after it ceaselessly for some time now.

In his learned introduction Mahamahopadhyaya S.Kuppuswami Sastri discusses at great length the scope and characteristic features of Siddhi Literature (Sec. I), Mandana and his relation to other philosophical writers Ind texts (Sec. 2). Mandana's place in and contribution to the history of Indian philosophy (Sec. 3) and the commentaries on the Brahmasiddhi (Sec. 4).

Our chief aim in writing this Foreword is to focus attention on some of the important issues raised in the learned introduction.

The Siddhi literature forms indeed a noteworthy feature in the history of the development of Advaita philosophy. But the name siddhi as a title to a class of works seems to go back even to early Buddhistic times. Besides Vasubandhu's Vijnaptimatrata- siddhi we are also aware of Dharmakirti's Bahyartha-siddhi and Santanantara-siddhi. Indeed the special name is carried on in Buddhistic works, later than Mandana, as in the Tattva-siddhi by Santaraksita and Jhana-siddhi by Indrabhuti. We have therefore to look in Buddhistic literature rather than in later Advaita manuals, not only for the earliest Siddhi works but also for its subsequent development, if indeed we desire to justify the title Siddi Literature

Regarding the relationship of Mandana and Suresvara Professor S. Kuppuswami Sastri has some very arresting remarks to offer. Tradition has always been consistent and unanimous on the identity of Mandanamisra and Suresvaracarya. When it was discovered that Suresvara went by an earlier name Visvarupacarya, it was accepted without question, with the suggestion that the grhasthasrama name of Suresvara should have been Visvarupacarya also.

The first challenge to this identity came from Prof. Hiriyanna of Mysore, who as early as 1923 drew attention to certain doctrinal divergences between Mandana and Suresvara as also to the Sringeri tradition referred to in the Guruvamsakavya wherein Mandana and Suresvara are referred to as separate individuals


1

Professor S Kuppuswami Sastri accepts Hiriyanna's position and reinforces it by an elaborate examination of the problem in section 2 of his Introduction.

It seems to us that the problem of identity cannot be so easily disposed of and admits of fuller investigation. The doctrinal differences, whatever they are, cannot unfailingly point to difference in personalities. All are agreed that Mandanamisra is at the end of a long line of pre-Sankara Advaita writers who represented the orthodox school of Advaita of the day. Sankara gave a new orientation to the same by freeing it from the shackles of its so-called friends the Mimamsakas and developing it in its purer and nobler aspect to subserve the dictum bliss is obtainable through knowledge alone. If it is conceded that the views of Mandana, in the works in which the author is referred to as Mandana, represent his views as an Advaitin of the pre- Sankara school which is largely an Advaita-cum-Mimamsa type the views of Mandana in the works in which the author is referred to as Suresvara should necessarily be slightly different as he has had the benefit of a thorough conversion at the hands of his guru Sankaracarya. After all, the doctrinal differences between Mandana and Suresvara are not so formidable and incompatible as not to be explained by the natural process of evolution of pre-sankarite, Sankarite and post-Sankarite ideals. Tradition has been unanimous that the Mimamsaka Mandana was converted by argument and reason to take to the order of sannyasin when he assumed the name of Suresvara. Such doctrinal differences as are characteristic of Sankara, form the special feature of the Naiskarmyasiddhi and no more'

Besides, Brahmasiddhi and Sambandhavartika an uncontested work of Suresvara, present certain common features which are compatible only if the authors of both are identical. A statement of parallel passages from the Brahma-Siddhi and the Sambandha vartika is attached to this Foreword.

Again in the earliest development of post-Sankara Advaita both its supporters and opponents depend on Mandanamisra’s exposition of Advaita as a standard exposition of Advaita. This is possible only on the assumption that the doctrinal differences between the Brahmasiddhi and the Sambandhavartika are not


१ Even more far-reaching doctrinal differences are clearly discernible in the works of one and the same author. An undoubted master of Advaita as the Sankara- bhagavatpadacharya condemns the sphotavada in unmistakable terms in his Brahma- sutra-Bhasya whilst he has accepted the same in what is presumably his earlier work, in his Bhasya on the Mandukyopanisad, when he says oidhanabhidheyayorekatvepi abhidhanapradhanyena nirdesah krtah, etc, p. 9 of Vol. V of Sankara’s works, st Vani Vilas Edition.

Compare also Sankara's Bhasya on the Kenopanisad on I-4 and Anandagiri's commentary thereon Sri Ramanujacarya quotes in his Sri Bhasya only Mandana as the Advaita proto type. Vacaspati's interpretation of the Sutra-Bhasya is based on the doctrines laid down by Mandana in his Brahmasiddhi. such as to consider these as opposed to each other but are only such as to supplement each other. In section 3 of his Introduction, when he attempts a tentative and comparative chronolcgy of the writers of the 7th and 8th centuries, it is significant tilat Professor Kuppuswami Sastri assigns Mandana to 615 to 695 A.D whereas he assigns Visvarupacarya (Suresvaracarya) to 620 to 700 A.D., thus making the latter an younger contemporary of the former by a mere five years. If both these lived so near to each other, it is impossible to imagine that he latter would incorporate in extense large extracts from the former, without any kind of acknowledgment, particularly when we are asked to believe that the two were opposed to each other doctrinally. [१]

We have shown how the doctrinal differences such as they are between Mandana and Suresvara are neither unnatural in the circumstances of the case nor wholly and fundamentally opposed to each other.

Indeed, Vyasacala narrates in detail in canto VII of his Sankaravijaya [२] the several stages in the conversion of Suresvara. On being converted into a sannyasin and after being instructed in the truths of the Advaita, Sankara called on him to write a Varttika on his Sutra-Bhasya, whereon the assembled pupils of both objected to Suresvara being commissioned to do such a task as he was not really converted, as he was an incurable karmatha and did not believe in sannyasa, and as he had driven away many sannyasins and would only find it an opportunity to reinterpret the Sutra-Bhasya to favour his own Mimamsaka ideals. We are told that Sankara was very much pained at this outburst of the assembled pupils and commissioned Visvarupa to write an independent treatise. And Visvarupa wrote the Naiskarmyasiddhi which gladdened the heart of his guru. When he saw that his guru was really pleased, Visvarupa said that he did not write his work for fame or profit or for flattery, but merely because he was convinced of the truths imparted to him by his guru and added that there was nothing incompatible in any one changing his doctrines when one felt convinced, even as human nature is not always consistent and it changes from boyhood to youth and youth to old age ; even so one changes doctrinally when he changes from a grhastha and becomes a sannyasin. Visvarupa appeals to sankara to believe in his true conversion and adds that though he had already written many works in various fields, his only desire thereafter was to serve at his guru's feet. Delighted at this frank confession Sankara ordered Visvarupa to write a Varttika on the


Yajussakha as it was his sakha and one on the Kanvasakha also as it was Visvarupa's sakha. It would thus be clear that the conversion of Visvarupa was real and that therefore the doctrinal differences between the Brahmasiddhi and the Naiskarmyasiddhi are not a bar to identity of authorship.

 The reference in the Guruvamsakavya alluded to by Professor Hiriyanna remains to be elucidated: In verses 44 to 60 of canto II there are specific references to the Grhastha Visvarupa who became Suresvara as a Sannyasin on the completion of his two vartikas on the Upanisad-Bhasyas. And in verses 47 to 50 in the same canto, there is a specific reference to the possibility of another Grhastha called Mandanamisra whom Sankara , met on his way before seeing Visvarupa. From this, Professor Hiriyanna concluded that Mandanamisra and Visvarupa alias Suresvara to be different. The author of the Guruvamsakavya Kasi Laksmana Sastri was a court Pandit attached to His Holiness Sri Saccidanandacandra who was the fourth predecessor of His Holiness Sri Narasimhabharati who died in I913 A.D. The manuscript of the Guruvamsakavya was placed in the hands of the proprietor of the Sri Vani Vilas Press by Sri Narasimhabharati who when he was asked regarding this apparent challenge to existing tradition which identified Mandanamisra with Suresvara explained graciously that in ancient days Mandana was merely an honorific title and that there was no contradiction as the references under question were to two independent personalities who were both known by the name of Mandana, one who was the Grhastha who had the benefit of Sankara's advice and lived and died as a Grhastha and the other, the famous Grhastha Visvarupa who later on became a Sannyasin and died as Suresvara. This in brief, is the solution offered by His Holiness Sri Narasimhabharati.

 And it seems to be consistent enough when Vidyaranya the author of the Samkṣepasankaradigvijaya states in VII-113 to 117 that the popular name of Mandanamiśra was Umveka and that he was also well known to all as Visvarūpa.

 Cidvilasa identifies Mandana and Sureśvara in unmistakable terms. In the eighteenth chapter of his Sankaravijayavilāṣa (Adyar Library manuscript) he says as follows:-

"Tato Mandanamiśrosau samutthayatibhaktitaḥ!
Pradakṣiṇatrayaṁ kṛtvä namaskrtya sahasraśaḥ!!
Dadau Mandanamiśraya sannyasaṁ jitaretase
surajyeşthämśajatatvat jnätva ta deśikottamaḥ il
sureśvaracarya iti mudabhikhyam adat tada.

 Vidyaranya quotes Vyasacala whom Govindanatha also quotes. Govindanatha's Sankaracãryacarita is now available in print with an introduction from N. D. Mehta, who discusses the relative merits of the several life-histories of Sankara. Govindanatha's work is refreshingly free from poetic fancies and gives the life-story of Sankara in a connected narrative form. He refers to Sankara's meeting Visvarupa on the advice of Kumarila and does not mention the meeting of Sankara with Mandana, the lifelong Grhastha, nor does he call Visvarupa by the name of Mandana.

 Vyasacala refers to the meeting of Sankara with the lifelong Grhastha Mandanamisra on his way to meet Visvarupa on the advice of Kumarila. It is evident that the author of the Guruvarmsakavya knew of Vyasacala's work as the language and mode of treatment in this and other places closely follow Vyasacala. But Vyasacala does not refer to Visvarupa either as Mandana or even as Suresvara.

 Earlier to all these and probably the earliest life-story of Sankara that we possess now is Anantanandagiri's Gurudigvijaya or Sankaravijaya, 'if we can place confidence in his statement that Sankara was his (paramaguru) preceptor's preceptor. He states in chapter 55 that Kumarila advised Sankara to engage in disputation his sister's husband (bhagini-bhrata) Mandanamisra (by name), who when convinced of the greatness of Sankara, embraced the Sannyasarama and was placed in charge of the Sringeri Mutt as Suresvara (Chap. 63).

 It will thus appear that the references in the Guruvamsakavya are to two different personalities, one, a Mandanamisra who was met by Sankara on his way to Visvarupa and who died as a Grhastha and the other to Visvarupa who became a Sannyasin and was conferred the title of Suresvara by Sankara and who was also known variously as Mandanamisra, Umbeka, Visvarupa and Suresvara.

 Of the two Mandanas the one who lived and died as a Grhastha and whom Sankara met first does not lay any claim to literary fame whilst the second Mandana alias Visvarupa is the reputed author of many works in various fields.

 From all this it will be clear that the problem is really more complicated than appears at first sight and that the case for setting aside tradition requires much stronger grounds than have been adduced so far.

GovT. ORIENTAL MANUSCRIPTS
P. P. SUBRAHMANYA
 
LIBRARY, MADRAS,
SASTRI
 
1th May 1937
Curator.
 

,

 Professor Kuppuswami Sastri's Paper on ’the Mandanamisra-Suresvara Equation’ published in the Annals of the B.O.R., vol.XVIII, Part II (1937) adds nothing to the

reference set forth in his Introduction and considered here .

Brahmasiddhi--Page and Li n.


1.47-24. अपरः कर्पः--भेदः परस्परानात्मस्वभावः ।
सद्वस्तुनः स्वभावःवस्तूनामभावप्रसङ्गः त्मकत्वप्रतिज्ञानात् ।

2 50-21, } अर्थक्रियाकृते भेदे रूपभेदो अ लभ्यते 7
22. दाहपाकविभागेन कृशानुर्न हि भेदवान् 7 ४

8. 56३, यथैव भिन्नशक्तीनामभेनं रूपमाश्रयः 9
तथा नानाक्रियाहेतु रूपं कि नाम्युपेयते १३

4. 18-24 ) अथ विवक्षितार्थत्वनिवृत्यै प्रार्यते विधिः 5
i77326. अर्थी ज्ञातव्य इत्युक्ते ज्ञेयः स्यान्नाविवक्षितः
तद्वतमधुपरंता शब्दना लोकवेदयोः
अविशिष्टस्तु वाक्यार्थ इत्युत्सर्गवती यतः R 6
दृष्टार्थत च स्वाध्यायविधेरत्र न भिद्यते
भवेदितरथा कृत्स्नः स विध्यथविवक्षितः
ज्ञानस्य पुरुषार्थत्वसिद्धये विधिरिष्यते
सर्वत्र पुरुषार्थत्वं विधेरिंत्यप्यपेशलम् ७
ज्ञयाभिध्याप्तितो यस्मान्न विज्ञानात्फलान्तरम्।
इष्यते मोक्ष इति चेत् साध्यतावच्युतेन सः ९

वा मानयोग्यत्वं सर्वं तच्च प्रमीयताम_॥ २ 51 ॥
तस्मिन् मित वतुसत्त्वं ॐ भवत्यागमगोचरः

6. 96— 8. न खलु प्रमाणान्तरसंभिन्नार्थमपि वचो न प्रमाणम्
प्रमाणमेव शप्तवाक्यम्

7. 96--16. एवं च प्रमाणान्तरसंभिन्नार्थत्वेऽपि वेदान्तवचसां न
प्रामाण्यव्याहतिः, आप्तमक्यवत् तथाहिता-
न्यपि ज्ञानलैवंत्रीिमविकलं स्वप्रकाशरूपमकौप्तिकें
काममवगमयंन्तु प्रमाणान्तरम् । तद्द्वारावार्थसिदि
राप्तवचनवत् ।

BPhadaranyakaRambandhavartika-Stanza.


1. 934. वस्तुन भेदरूपत्वे वस्वभावः प्रसज्यते ।

2. 967. दाहपाकप्रकाशादि भेदेऽप्यश्नेरभिन्नता ।
कार्यतोऽपि न भेदः स्याद्वस्वभेदव्यवस्थितेः ॥

3. 958. विभिन्न कार्यकर्ताणां शक्तीनां यद्वदाश्रयः।
न विरुद्धोऽग्निरेकोऽपि तद्वत्कार्येऽपि किं न ते ॥

4. 686. अविवक्षितनुयर्थमधात्र विधिरिष्यते ।
अयं ज्ञेयोऽर्थ इत्युक्तौ स्याद्विवक्षितधीर्यतः ॥

667. नैवमुत्सर्गतो यस्माच्छब्दानां लोकवेदयोः ।
विशिष्टायैकनिष्ठत्वं स्वनो न विधिहेतुतः ॥

868. अविशिष्टश्च वाक्यार्थस्तथा लौकिकवैदिक
वाक्ययोर्गम्यते यस्माद्विधिर्नातो विवक्षितः ।

671. मतं पुमर्थसिद्धयर्थे ज्ञानस्य विधिरिष्यते ।
फलस्य विंध्यधीनत्वादुपेक्षाफलतान्यथा ।

672. ज्ञेयव्याप्यतिरेकेण न विज्ञानफलान्तरम् ।
इष्यते कर्मवन्नानस्तदर्थे विधिकल्पना । ।

३. 705. यदापि मानयोग्यत्वं सर्वं । तच्च प्रतीयते ।
तदापि वस्तुपरत नागमस्य विहन्यते ॥

6. 706. मान्तरेणापिं संनद्धमर्थं वाक्यं प्रबोधयत् ।
मानतां न जहात्या जगत्याप्तवचां यथा ॥

7. 706. एवं च सति वेदान्न। यदि मानमलौकिकम् ।
प्रबाधयन्न विध्वस्तनिस्विलङ्केतगोचरम् ॥

710. कथं तेषाममानत्वं तदा। स्यादाप्तवाक्यवत् ।
अर्थसिद्धि मासिडों सिदैवेति न साध्यते ॥

Brahmasiddhi-Page and Line


8104-12तस्यैवमनुमेयत्वे कय शब्दैकगोचरः 80
तस्यापि शब्दपूर्वत्वादनुमानैकगोचरः
स्मान्न शब्दबोधोऽपि अनुमानपुरःसरः 81



9. 110–16. प्रामाण्यमस्य यत्रास्तु श्रुतेस्तत्र वृषा वयम्



111- 1. स च प्रमाणमेषेऽर्थे न यागादौ स्वशब्दके 87
“फिकेऽपूर्वसंसर्गः श्रोतुरत्यविधावपि



10 112 1 प्रतिपादनं संनिकर्षेण विलिष्टार्थपरता, न स्वार्थमात्र
प्रतिपत्तिपरता । तणाव सर्वपदार्थानिन्धन एव संसर्गः

B¢hadaranyakasambandhavrtika-Stanza.


8 786 श्रोतृस्थकार्यलिङ्गत्वात्कथं शब्दैकगोचरः
787 तस्यापि शब्दपूर्वत्वादनुमानैकगोचरः
कस्मान्न शब्दबोधोऽपि अनुमानपुरःसरः
9 750 प्रामाण्यं चास्य यत्रेष्टं श्रुतेस्तत्रास्त्वनेन झिम्
761. क चेष्टमस्य मानत्वं न यागादौ खशब्दके
लैङ्गिकोऽपि न संसग विध्यायत्तः स्थितो यतः
विध्यभावे हि संसर्गः श्रोतुरत्यविधावपि
10. 754. तस्मात्सर्वपदार्थानामाकाङ्क्षायोग्यसंनिधेः ।
परस्पराभिसबन्धाद्विशिष्टार्थावबोधिता ॥

xii

Brahmasiddhi-Page and Line

. 8. 104-12. तस्यैवमनुमेयत्वे कथं शब्दैकगोचरः ॥ 80 ॥

          तस्यापि शब्दपूर्वत्वादनुमानैकगोचरः ।
          कस्मान्न शब्दबोधोऽपि अनुमानपुरःसरः ॥ 81 ॥

9. 110–16. प्रामाणमेषोर्थो न यग्क़्अस्तु श्रुतेस्तत्र वृषा वयम् ।

  111-1.  क च प्रम|षमेषेऽ न यागादौ स्वशब्दके ॥ 87 ॥
          लौकिकेऽपूर्वसंसर्गः श्रोतुरस्त्यविघावपि ।

10.112=1 प्रतिपादनं संनिकर्षेण विशिष्टार्थपरता, न स्वार्थमत्र

          प्रतिपतिपरता । तवाच सर्वपदार्थाकाशानिन-
न्धन एव संसर्गः ।

xiii

Brhadaranyakasambandhavartika-Stanza

8. 786. श्रेोतृस्थकार्यलिङ्गत्वात्कथं शब्दैकगोचरः ॥

  787. तस्यापि शब्दपूर्वत्वादनुमानैकगोचरः ।
       कस्मान्न शब्दबोधोऽपि अनुमानपुरःसरः ।

9. 750. प्रामाण्यं चास्य यत्रेष्टं श्रुतेस्तत्रास्त्वनेन किम् ।

  781. क चेष्टमस्य मानत्वं न यागादौ स्वशब्दके ।
       लैौकिकोऽपि न संसर्गो विध्यायत्तः स्थितो यतः ।
       विध्यमावे हि संसर्गः श्रोतुरस्त्यविधावपि ॥

10.754. तस्मात्सर्वपदार्थानामाकाङ्क्षायोग्यसंनिधेः ।

परस्पराभिसबन्धाद्विशिष्टार्थावबोधिता ।

LIST OF ABBREVIATIONS

A.B.S.

Advaitabrahmasiddhi

4:5

Br.

B

D.C.

1.S.

4pठhasiddhi.

4dvaitaratnaraksapa.

Aryamatasativardhani Press, Madras

Advaitasiddh .

Advaitabr

Advayasiddh .

pastarmbiyādbyātmapatala.

Balamanorama Press, Mylapore.

Bemares Sanskrit series.

Bhavaprakasa (commentary on

Bibliotheca Indica, Calcutta.

Brahmastra

Bombay Sanskrit and Prakrit Series.

Bombay Sanskrit Series.

Buddhist philosophy .

Descriptive

Catalogue

Gaekwad Oriental Series, Baroda.

Tattvamukta.

Mऽऽ .

LIST OF ABBREVIATIONS

J.O.R.M.

Katha

Kaus

Ka. S.S. Ks. S.

Kuml

Kurma,

L.Ca,

L.S. Mahi. Bhis.

Mahanini,

Mand. Kar

Mim. Su.

Mund

Mund-Bhi.

M.U.S.S.

Mys.Or.

Nai. S.

N.M.

N.M. Tar

Nrsimh. Utt.

N.S.P.

Nya. Mak.

Nya. Ra. Di

N. V. T. Tika

Pa. Vi.

Panini

Prasna.

Pr. S.

Pur. Suk

Rgv

Sa. Bha.

Sab. Bhis

S. Bh. T.

Sa. Dip..

Sam. S.

Sam.Kar.

Sa. Nit.

Sarv, V.S.S.S.

Sata. Brhmn.

S. B. N. T.

Sid. les. S

Sid. Tr.

Sid vir..

sph. S.

Sva. S. ... Sveta..

... Journal of oriental Research, Madras.

... Kathopanisad .

... Kausitakopanisad.

Kasi Sanskrit Series.

Ksanabhangasiddhi.

Kumbakonam

Kurmapurana.

Laghucandrika.

Laghusamgraha-Commentary on Brhadarnyakavankasara


Mahabhasya.

Mahanarayanopanisad.

Mandukyopanisatkariki.

Parvanmimitinstshtra.

. Mundakopanisad

Mundakopanisadbhisya .

Madras University Sanskrit Series.

Mysore Oriental Library Sanskrit Series.

.. Naiskarmyasiddhi.

Nyayamrta.

Nyayamrutatarangini.

. Nrsimhottaratapanyupanisad.

... Nirnayasagar Press, Bombay

Nyayamakaranda

Nyayaratnadipavali

.. Nyayavartikatatparyatiki

Pancapadikavivarana.

Astadhyayi

Prasnopanisad

Prabodhasiddhi

Purusasukta

Rgvedasamhita.

Samskarabhasya.

.. Purvamimamsabhsya by Sabara.

Sarasvati Bhavana Texts

...- .. Sastradipika,

Samksepasariraka.

Samkhyakarika.

Sabdanirnaya.

.. Sarvavedantasidhantasarasangraha

Satapathabrhamana.

Six Buddhist Nyaya tracts.

Siddhantalesasamgraha.

Siddhitraya.

... Mimamsaslokavartika.

sphotasiddhi

Svarajyasiddhi.

Svetasvataropanisad.

Sveta.

Ta. Dip. ... ... ...

Tait . ... ... . .. ..

Tait. Arap. ... ... ..

Tait. Brce. ... .. ... ...

Tait. Sah. .. ... ...

Tait. Vart, ... ... ...

Tant. Pr. ... ...

TatDip.. •• •

T. P. • • • • •

Tri. Cat. ..."• • •

T. S. S. • • • •

Usis. Si. ... ... ..

YE Pad. ... ... ...

vart, Sa . ... ... ... ...

ed. Kalpa• • ... • .

Vid. Suna. • ~

ibh. Vi. . ... ...

vidb. VB. • • • •

[ian. • • • • •

iv. Pra. Sah • • • •

V.S.S. •u • • • ..

ty. Vir. • .. • • •

Yoga. Bhas ... ...

vaga. St.

Tarkashdograhadipik .

Taittiriyapanised.

Taittirtyrapyeka.

Taittiriyabrahmapa

Taittiriyasahhita.

Taittiriyapanisadvertika.

Tantravrtika.

Tattvadipana.

Tattvapradipiki.

Tiennial Catalogue of Sanskrit Mss, in the Government Oriental Mess Library, Madras.

Trivandrum Sanskrit Series.

Vaisesikashtra.

Vakyapadiya.

varikara.

vedantakalpalatika.

Venk. P. Venkateswara Press, Bombay

Vidyasurabhi,

Vibhramariveka.

Vidhiviveka.

Vispupurpa.

n° ivarapaprakyasangraha.

vitiatiagaram Sanskrit Series.

Vyikarapav&rtika.

Yogashtrabhaya by Vyasa.

Y%gashtra

The Text of the Brahmasidd is based on the under

mentioned manuscripts

A. (SrItala) palm-leaf manuscript 2 I x 28 inches in size it consists of 184 leaves of 8-9 lines to a page of which Foll. I to 55 contain the text ; Foll. 56 to 84 contain the commentary thereon by SaikhapaniLeaves 3 to 16 are cut into two : Fol. I4 wants the right part. Leaves I2 to 7 are slightly cut. Leaf 48 is cut and wants the right part. Leaves 49 and 50 are cut into two. Leaf 5 is slightly cutThe manuscript was obtained on loan from the Naduvil Matham, Trichur, Cochin State. The text is complete and the commentary is incomplete. The manu- script is neither old nor recent and is slightly injured.

B. (SrItala) palm-leaf manuscript obtained on loan from Tekkattu Mana, Khumalanallur, Malabar District. It is 234 = } inches in size and consists of 22 leaves of 7-8 lines to a page The manuscript is old, mostly uninjured; but the manuscript is smoky and the border lines are difficult to readowing to blackness Leaf NoI is broken at the edges.

c. (Sritala) palm-leaf manuscript 57% «7% inches in size This was first copied for the Library but subsequently purchased from Payyur Patteri, Porkalam, Malabar District. It consists of 135 leaves of 8 lines to a pageIt is old and fragile. It contains 36 leaves of Vedanta Saptasat and 99 leaves of Brahmasiddhi in complete. (Vide R. Nos. 3250 and 3579 of the Tri. Catalogue of the Government Oriental Manuscripts LibraryMadras.)

II. The text of Saikhapani's commentary is based on the undermentioned manuscripts:

A. Paper manuscript o%x9x inches in size. Foll. 272. Lines 20 to a page. Devanagari script. Good condition. Bound in two volumes. Complete. This was transcribed for the Govern ment Oriental Manuscripts Library, Madras, from a palm-leaf manuscript obtained on loan from the Naduvil Matham, Trichur, Cochin State. (Vide R. 3251 of the Tri. Catalogue of the Government Oriental Manuscripts Library, Madras)

B. Palmleaf manuscript 2 x 238 inches in size. Foll. 28 Malayalam script. Slightly injured. Incomplete. Correctly written. This also was obtained on loan from the Naduvil Matham, Trichur, Cochin State. (Vide No. A. of the manuscript of the text mentioned above.) II. The following commentaries were used in editing the work (१) Abhiprayaprakaid by Citsukhamuni.-Paper manuscript ro76894 inches. Foll. I68. Lines 20 to a page. Devanagari scriptGood condition. Wants I3 leaves in the beginning; other wise complete. This was transcribed for the Government Orien tal Manuscripts Library, Madras, from a palm-leaf manuscript obtained on loan from the Naduvil Matham, Trichur, Cochin State and was collated with a palm-leaf manuscript obtained on loan from the same Matham. (Vide R. 3853 of the Tri, Catalogue of the Government Oriental Manuscripts LibraryMadras.)

(2) Bhua£uddy by Anandapurna alias Vidyasagara.-Paper nes 20 to manuscript inches in size. Foll. I60.a I038X9 page. Devanagari script. Good condition. Complete. This was transcribed for the Government Oriental Manuscripts Library, Madras, from a palm-leaf manuscript obtained on loan from the Sabhamatham, Kunnankulam, Cochin State, and also collated with a paper manuscript of the Asiatic Society of Bengal Calcutta, obtained through the late Mr. T. M. Tripathi of Bombay. (Vide R. 3967 of of the Tri. Catalogue the Government Oriental Manuscripts Library, Madras.)

IV. 'The Brahmasiddhi by Acarya Mandanamisra is a very rare, old and valuable work representing the closing period of the Pre Saikara phase of Advaita-Vedanta. It is one of the numerous rare and valuable manuscripts which, as Curator, of the Govern ment Oriental Manuscripts Library, MadrasI have had the good fortune of acquiring for the Library, through the special peri. butetic party, for acquisition of manuscripts, working under my control from September 94 to March 922. In spite of my best efforts, I have not till now been able to acquire anywhere a manuscript of Vacaspatimisra's Tattvasamiks, which is the oldest commentary on the Bralnuasiddhi hitherto known. Among the commentaries on the Brahmasiddh , which are described above as available in the Government Oriental Manuscripts Library, the manuscripts of the Abhiprayapralasika and the Bhama uda were found to have many gaps, and so, they have not been included in this edition, though they were frequently consulted The available manuscripts of Saikhapani's commentary having been found to be complete and free from lacunae, it has been completely incorporated in this publication as its second part All these commentators appear to have had access to Vacaspati. misra's Thttukashinish and Saikhapanis commentary, now pub lished, is copious and lucid, though it happens to be the latest. The text of the Brahmasiddhi is printed as part I, and Saikha. papi's commentary as part II. A complete table of contents is prefixed to part , immediately after the Introduction and six appendices of various kinds are appended to part , and one appendix is affixed to part I. These aidscovering 99 pages in all, are expected to serve as a critical apparatus, helpful in apply ing the methods of historical criticism to the study of Advaita literature. In part , the foot-notes give all the variants noted in the manuscripts of the text. All the materials contained in this publication are now made available in print for the first time. The text of the Brahnasiddha being generally too difficult to understand without the aid of a Rood commentary, it has been felt necessary to incorporate Saikhapapi's commentary in this publication.

V. I may express here my grateful acknowledgments,

() to the owners of the manuscripts in Malabar, mentioned above, for making their manuscripts accessible to the Government Oriental Manuscripts Library;

(2) to the late Mr. T. M. Tripathi of Bombay and to the authorities of the Asiatic Society of Bengal for making the Asiatic Society manuscript of Anandapurna's Bhandfddd accessible to

(3) to my friend and former studentMrS. K. Ramanatha Sastri of the Madras University Oriental Institutefor the valuable help, which he rendered in connection with this publication, when he was working as a member of the temporary staff of this Library;

(4) to MrV. Krishnamacharya, Senior Pandit, Government Oriental Manuscripts Library, Madrasfor the valuable help which he rendered in reading the proofs and in preparing the table of contents and appendice8; and

(5) to the members of the Sanskrit staff of the Government Oriental Manuscripts Library in general, and to the Government Pre, Madras, for their willing co-operation.

GovERNMENT ORIENTAL

MANUSCRIPTS LIBRARY,

MADRAS

Dected 2nd Spteher 935

KUPPUSWAMI SASTRI

Crator

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२१

SECTION

THE SIDDHI-LITERATURE.


सिद्धीनामिष्टनैष्कर्म्यब्रह्मगानामियं चिरात् ।
अद्वैतसिद्धिरधुना चतुर्थी समजायत ॥

This is the last of the epilogic verses which Śrī Madhusudanasarasvati has appended to his famous Advaita work called the Advaitasiddhi. Four great Advaitic works are referred to in this verse as bearing names, of which the word siddhi forms the latter member and the words Ista, Naişkarmya, Brahma and Advaita form respectively the former members. These four works are the Brahmasiddhi, the Naişkarmyasiddhi, the Istasiddhi and the Advaitasiddhi. Madhusudana-sarasvati flourished in the last three quarters of the seventeenth century; and his work-the Advaitasiddhi-is the latest of these four works and came to be written long after the other three siddhis-(cirāt samajāyata). Two other advaitic works bear similar names-viz., Advaita-brahmasiddhi and the Svarajyasiddhi. These six works, chiefly, may be taken to represent whatmay be called the Siddhi-literature of the advaita school. There are also some other works belonging to the Siddhi-literature such as the Vijnanamatrasiddhi or the Vijnaptimātratasiddhi by Vasubandhu, the Sphotasiddhi by Acarya Maṇḍana, the Sphotasiddhi by Bharatamiśra, the Apõhu-siddhi and Kşanabhanga-siddhi by Ratnakirti, the Prabodha-siddhi by Udayanacarya, the


Advayasiddhi [३] by Sridhara, and the Atma-siddhi,[४] Samvit-siddhi and Isvara-siddhi by Yamunacarya and Jñanottama's Jñanasiddhi.

 Of all these works of the Siddhi-literature, bearing names ending with the word siddhi, excepting Vasubandhu's Vijñānamatrasiddhi, the Brahma-siddhi is the earliest work and investigates and elucidates the true nature of the Advaitic Absolute called Brahman, after discussing and confuting the adverse views and arguments put forward by previous and contemporary thinkers. The term siddhi stands for conclusive ascertainment as a result of careful investigation; and it presupposes discussion of a polemical nature, in many cases. The six Advaita works of the Siddhi- literature are all of them comprehensive treatises dealing with the salient features of Advaita philosophy and laying special stress upon a particular topic or aspect of Advaitism. The Brahma- siddhi, as its name signifies, discusses and maintains the theme that the infinite Absolute is unsurpassed, illimitable bliss-the one reality having no beginning or end; the unconditioned consciousness; the Om of all speech; the immutable, trans-empirical all; the otherless perfection of security; the ruling spirit of all born beings--the Atman taught in the Upanişads: and kindred topics are also considered, such as the unsubstantiality of all difference, the true import of all the Vedantic texts, the means and nature of liberation and the nature of nescience and error. The Naişkarmya- siddhi by Sureśvara brings into prominence the antithesis between doing and knowing and emphatically makes clear how knowledge (jñana) transcends the sphere of action (Karman) and is the sole means of liberation. Vimuktatman, in his Ista-siddhi, discourses on Avidya, as the pivotal principle of Advaitism and discusses fully the chief theories of error which have been propounded by Indian Philosophers. Madhusudana-sarsvati applies himself vigorously, in his Advaita-siddhi, to the great task of confuting the cavils and criticisms advanced by the leading exponents of Dvaita-vědanta against the chief tenets of the Advaita system. The Advaita-brahmasiddhi by Sadananda and the Svarajya- siddhi by Gangadharendra-sarasvati are comparatively later and less important; and the former of these two works is similar to


the Advaita-siddhi and controverts in general, the dualistic,

pluralistic and non-vedic doctrines opposed to Advaitism, while the latter is a brief manual of Advaita ending with a poetic description of the Advaitic heaven as equivalent to Brahman realization or Kaivalya. If the Brahma-siddhi may be said to advert in particular to the doctrine of Brahmadvaita or Sattadvaita —that Brahman, as absolute existence (Sat) is the only reality, the Naiskarmya-siddhi may be said to release knowledge from the thraldom of action and to establish, that Brahman, as absolute consciousness (Cit), is the only reality ; the Ista-siddhi may be said to bring into prominence the view that Brahman is identical with Atman as absolute bliss (Ananda) and to elucidate the nature of the obscurative and perversive veil of nescience (Avidya), which an Advaitin is particularly solicitous to establish, and which is his Ista in this sense: and the Advaita-siddhi may be said to exhibit the full glory of the Advaitic Absolute in the Saccidananda synthesis, through a masterly exposition, in a polemical style, of Brahman as the only trans-phenomenal reality. Viewed in correlation with the opening sutra of the Brahma-mimamsa, the Brahmasiddhi may be said to devote itself mainly to the definition (Laksana) and testimony (Pramana) of Brahman referred to in the expression Brahma-jijnasa-the what of the Brahma-jijnasa; the Naiskarmya-siddhi may be regarded as paying particular attention to the meaning of the words Atha and Atah as understood by sankara-the how of the Brahma-jijnasa; the Ista-siddhi may be made out as dealing chiefly with the nature and cause of erroneous super-imposition (Adhyasa), according to Sankara—the why of the Brahma-jijnasa - adhyasa being the basic topic on which the Brahma-jijnasa hinges ; and the Advaita-siddhi sums up all the ideas coming under Brahma-jijnasa. It may also be pointed out here, that, while the Brahma-siddhi concerns itself mainly with the Ontology of Advaita, the Naiskarmya-siddhi with its ethology, and the Ista-sidhi with its epistemology, the Advaita-siddhi comprises all the aspects of the Advaita metaphysics.

The other works known to us in the Siddhi-literature are the Sphotasiddhis of Mandana and Bharatamisra, Ratnakirti's Apoha- siddhi and Ksanabhanga-siddhi, Udayana's Prabodhasiddhi, Sridhara’s Advayasiddli, Yamunacarya's Atmasiddhi, Isvarasiddhi and Samvit siddhi and Jnanottama's Jnanasiddhi. The two works bearing the name Sphotasiddhi, one by Mandana and the other by Bharatamisra, establish the Sphota doctrine of the absolute monism of


Vaiyakaranas like Bhartrhari, and seek to harmonise Bhartrhari's

Sabdadvaita with the Brahmadvaita of the Upanisads by equating the absolute one forming the noumenal substratum of the phenomenal world of speech, Sabda-brdhman -with Suddha- brahman, the Absolute one forming the noumenal substratum of the phenomenal world of objects signified by speech, the respective approaches in the two ways of realising the Absolute reality being laid out in the world of sounds (Subdpraphica) and in the world of objects (Arthaprapaica). The Apohasiddhi seeks to reduce all the generic attributes (Jati) connoted by words to what may be called the not-others phase of objects-their negative phase consisting in Anyapoha or difference from the rest; and the Kşanabhanga-siddhi maintains the Sauträntika doctrine of momentariness. The Prabodha-siddhi renders intelligible the various types of futile respondence (Jati) and vulnerable points (Nigrahasthana), which form the offensive armoury of Gautamīya dialectics. The Advaya-siddhi seems to elucidate Bhartrhari's monistic doctrine of Sabdadvaita. The true nature of the individual soul (Atman), the Supreme Lord (Isvara) and knowledge as distinct from object is explained from the standpoint of Visiştädvaita realism in the three siddhis (Siddhitraya) of Yamunacarya. The Jñanasiddhi presumably by Jñanottama, is an Advaita work explaining the nature and means of the true knowledge of the advaitic Brahman. Vědantaděśika's Sarvarthasiddhi, commentary on his own Visiṣṭādvaita treatise,called Tattvamuktākalāpa, may also be mentioned here, by the way along with Nyayasiddhi, a commentary on Salikanatha's Pra- karanapancika a Prabhākhara treatise.

SECTION II.
THE AUTHOR OF THE BRAHMASIDDHI-HIS RELATION TO
OTHER PHILOSOPHICAL WRITERS AND TEXTS.

 Mandanamiśra is the author of the Brahmasiddhi. In the colophons of this and other works written by him and in the philosophical works of other authors, who refer to him, he is


1 This is but a conjectural description of Hěläraja's Advaitasiddhi, Manuscripts of this work are not known to be available anywhere.
18 (a) Mannscripts of this work are not known to be available anywhere. This is referred to in the Nayanaprasadini, a commentary on Citsukha's Tattvapradipika by Pratyaksvarüpa bhagavat as one of the works written by Citsukha's teachers, presumably Jandiiama. (N.S.P.T.P., p. 385.) 14 (8) No. 76 Mys. S.S.-1933. 16(e) This is an incomplete manuscript described under R. No. 3647-Tr. Cat. S. Más., Vol. IV-C. 1 (d) Ch.S.S. No. 17. described as Acarya Mandanamisra, rtman Mandanamisra, Mahamahopadhyaya Mandanamisra, Arya Mandana or Mandana. In none of these works, Mandanamisra is mentioned as a disciple of Kumarilabhatta otherwise known as Bhattapada, the renowned Vartikakara of Karma-mimasa, or as a disciple of Sri Bhagavatpada Sankara, the renowned Acarya of the Advaita School of Vedanta, or as identical with Suresvaracarya, the renowned Vartikakara of Sankara's Bhasya on the Taittiriya and Brhadaranyaka Updisads, who is referred to in some works under the name of Visvarupacarya" and who was one of the four, famous, direct, Sannyasin-disciples of Sankara. There is, however, an old and generally accepted tradition that Mandana was one of the eminent philosophical writers, who received instruction from Kumarilabhatta, such as Prabhakara and Bhattomveka. There is also a comparatively recent tradition, which supports the general belief that Mandanamisra was one of the disciples of Kumarilabhatta and equates him with Suresvaracarya. Whether Mandanamisra, the author of the Brahmasiddhi, is identical with Suresvaracarya the author of the Naiskarmyasiddhi and the Vartikas on the Brhadaranyakabhasya and the Taittiriyakabhasya is the first question to be considered here.

This question relating to the Mandana-Suresvara equation is of as great importance in the evolution of the Advaita system, as in the history of Advaita literature. In my youth, when I was studying the recognised classics of Advaita literature under my Acarya-the late Sri Brahmendra Sarasvati, according to the traditional method, as also in the earlier years of my Professorial career, I took the Mandana-Sursvara equation for granted, as several other scholars did then, and do even to-day. My belief in this equation received its first shock, when I was studying Mandanamisra's Brahmasiddhi in manuscript in the years 1921-22, with a view to bringing out a critical edition of the work. In the year 1923, to the April issue of the Royal Asiatic society Journal of Great Britain and Ireland, my esteemed friend and colleague-Professor M. Hiriyanna of Mysore, contributed a short article on Suresvara and Mandanamisra, in which he drew attention to three noteworthy points of doctrinal divergence between Mandana and Suresvara, which he gathered from certain advaita works like the Samksepasaariraka, the Leghucandrika and the Brhadararnyakavartika; and these three doctrinal distinctions have reference to Mandanamisra's views regarding the locus of


A ! See Viv, Pra. San V.S.S., p. 92 ; Brhad. Var. Part II, P. 64०were r०3 quoted under the name of tba25a Also see Parbara a ०iya B.S.P.S., Vol. I, Part I, P. 57; Brhad. Var, Part I, verse 97 quoted under the name of playa

J.RA.S. 498, April; and 1924 January Avidya, the Bhävädvaita and the special value of meditation (Upāsanā) in transmuting the Brahman-knowledge arising from the maha-vakyas into Brahman-realisation. Professor Hiriyanna referred also in this article to a tradition preserved at Sringeri, and embodied in a poem called Guru-vamsa-kavya, according to which Mandana should be differentiated from Sureśvara. The. least that may be said about the valuable evidence adduced by Professor Hiriyanna in this article is that it is sufficient to compel a careful investigation of the Mandana-Sureśvara equation. A careful study of Mandanamiśra's Brahmasiddhi in comparison with his other known works, all of which are now available in print, and with the known works of Sureśvara and Samkara and in the light of the works of Vacaspatimiśra, Vimuktatman, Prakaśatman, Anandabodha, Prakaṭarthakara, Citsukha, Amalananda, Anandagiri, Vidyaranya, Madhusudanasarasvati, Brahmanandasarasvati and several others representing the Advaita system and a careful consideration of the references to Mandana contained in certain important works of the Mimamsa, Nyaya, Dvaita-vědanta and other systems have made it possible to assemble here several data of overwhelming cumulative weight, which would be quite sufficient to kill the common belief in the Mandana-Sureśvara equation, and to exhibit Mandana and Sureśvara as two different individuals, maintaining strikingly divergent views within the purview of Advaitism. These data are set forth below:

I. Mandana maintains the Sphōtavada and Sabdadvaita of Bhartrhari, in an elaborate manner, in his Sphota-siddhi ¹9 and easily reads it into the Advaita-siddhanta in his amplification of the word 'akşaram' in the opening verses of the Brahmasiddhi. Mandana's attitude towards Sabdadvaita is much more than favoable; it is respectful. But Samkara completely differs from Mandana in this respect, and criticises, and entirely discards the Sphota doctrine of Bhartrhari. Sureśvara, who closely follows Samkara, completely ignores the Sphöta-doctrine. While Mandana maintains, in his Brahmasiddhi", that the Upanisadic texts "Om iti Brahma, om it idamsarvam" should be understood as establishing the identity of Pranava with Brahman and as supporting the Sabdadvaita doctrine, Sureśvara, following Samkara, interprets the same text as teaching the meditation on Pranava as Brahman and as merely commending Pranava. Advaitins like Vimuktatman, who follow Sureśvara in many respects, assume


Sph, S-M.U.S.S. No. 6-1931-See verse 36 and the concluding portion of the commentary Gopalika on that verse. Br, Sid., Part I, p. 17, lines 8 to 20. Tai-Värt, pp. 31-32, verses 37 to 42. an attitude which is worse than adverse-is positively derisive towards Sabdadvaita. In fact, Vimuktatman sneers at the Sabdadvaita as a travesty of Advaita and places it on a par with Jar-monism (ghatadvaita).

 2. In his exposition of the nature of erroneous cognition, in the Brahmasiddhi and Vibhramaviveka, Mandana gives a prominent and honoured place to the Bhaṭṭa theory of viparitakhyāti or anyathakhyati, which is the same as the Nyaya theory of anyathākhyāti, with a slight variation. He maintains that this theory is sound, and when the nature of the object of erroneous cognition is examined, this theory has to be reduced inevitably to a form in which it becomes hardly distinguishable from the anirvacaniyakhyati of the Advaitins. In 'Mandana's opinion the anyathākhyāti or viparitakhyati of the Bhaṭṭas should, for all practical purposes. be accepted by the Advaitins. It may be easily surmised, that Vacaspatimiśra, who follows Mandana, in many details, in the exposition of the Advaita doctrine, should necessarily have followed the latter very closely in his commentary on the Brahmasiddhi-- Tattvasamikṣā, in maintaining the soundness of anyathākhyāti; and this is perhaps the reason why people generally came to believe that Vacaspatimiśra was in favour of anyathākhyāti, though he was really anxious to establish the anirvacanīyakhyati in his Bhāmatī, as observed by Amalananda. Surēśvara, on the other hand, has no good word to say about anyathakhyāti, and refutes it in a cavalierly manner.  3. In his Brahmasiddhi, Maṇḍana recognises two kinds of nescience (avidya)-viz: non-apprehension (agrahana) and mis- apprehension (anyathāgrahaṇa), and points out how the akhyati doctrine of the Prabhakaras runs counter to the well-established distinction between the two kinds of nescience. Maṇḍana also utilises this distinction in explaining the purpose of meditation in his scheme of the attainment of the final liberating realisation of Brahman and considers meditation necessary for completely


35 I.S. G.O.S. LXV, p. 176. " “तस्मादात्माद्वैतमेव सिध्यति, न शब्दाद्वैतं घटाद्वैतं वेति सिद्धम् । Bra. Sid., p. 136 to 150, Part I. 34 Vibh, Vi, verses 46, 57, 62-M.L.J., p. 1932.

    • Bra, Sid., p. 9, lines 11 to 20, Part I. Vibh. Vi., verses 35 and 36.

38 Kalpataru-N.S. P. 1917-20, page 24. 66 स्वरूपेण मरीच्यम्भो मृषा वाचस्पतेर्मतम् । अन्यथाख्यातिरिष्टास्येत्यन्यथा बगूहुर्जनाः । " 37 Brhad. Vär,. Part II, p. 484, verses 285 to 288; and p. 524, verses 453 Bra. Sid. p. 149-verse 167 and line 23-Part I. removing the second variety of nescience and for converting the first indirect knowledge of Brahman (Parökṣajñana) into the direct Brahman-realisation (Aparökşa-brahma-sākṣätkara). By the way, it may be noted here that Vacaspati also speaks of two kinds of Avidya in the opening verse of his Bhamati. Sureśvara scents danger in the recognition of two kinds of nescience, specifically refers to Mandana's view regarding avidyadvaividhya, and argues against it by urging certain reasons.

 4. Mandana definitely argues in favour of the view that Jiva (the individual soul) should be regarded as the seat or the locus (Aśraya) of nescience (Avidya), which obscures the true nature of Brahman and thus has Brahman as its object (visaya). Sureśvara sets his face wholly against any kind of differentiation between the aśraya and vişaya of avidya and maintains that Brahman itself is both the aśraya and vişaya. The disagreement between Mandana and Sureśvara on this matter served as the basis of the two different views regarding the locus and object of nescience, which are associated in later Advaitic tradition with what came to be known as Vacaspati's school and Vivaraṇakāra's (Prakaśātman's) school. By the way, it may be observed here that most of the distinctive features of the Vacaspati-school have their roots in Mandana's views as set forth in the Brahmasiddhi and most of the distinctive features of the Vivarana-school are derived from Sureśvara's views as set forth in the Vārtikas and the Naişkarmyasiddhi.

 5. The Upanişadic texts like "Tattvamasi " reveal the identity of Brahman with Atman and give rise to the true knowledge of the One Absolute Real. The knowledge which arises from such texts, however, according to Mandana, is indirect and mediate (parokşa) and necessarily involves relation in some manner (samsrsta-visaya), like any other cognition arising from a valid verbal testimony (sabda-prama). Mandana maintains that such in direct knowledge of Brahman should pass through the furnace of meditation (Upasana) before the detractive and recessive elements of relation and mediacy could be removed from it, and before it could be


"Bra. Sid., p. 35, Part I. se Bhimati, verse i. 64 अनिर्वाच्याविद्याद्वितयसचिवस्य प्रभवतो विवर्ता यस्यैते वियदनिलतेजोऽभवनयः 1 Brhad. Vär., Part II, p. 1065, verse 199. as Bra. Sid., pp. 10 and 11, Part I. Nai, S., pp. 105-106, Brhad. vär, Part I, pp. 55 to 58, verses 175 to 182; Part II, .p. 675 to 677, verses 1215 to 1227. a Bra. Sid., p. 35, lines 1 to 8, 25; p. 134, p. 159, lines 10 to 13, Part I. refined into the pure, efficient and direct realisation of the Absolute Real (Brahmavidya or Brahmasaksatkara). It is only this direct realisation which springs from meditation based upon the indirect knowledge arising from the Upanisadic texts, that is capable of bringing about liberation (mukti). Mandana is thus seen to maintain what is known in Advaitic literature as the doctrine of prasamkhyana. Consistently with this view, Mandana interprets the text ’विज्ञाय प्रज्ञां कुर्वीत ।’ in his Brahmasiddhi. Vacaspati adopts Mandana's view regarding the relation between Prasamkhyana and Brahmasakshtkara and Amalananda specifically ascribes this view to Vacaspati, and says that Vacaspati understands the expression Scriptural realisation (Sastradrsti)," as used by Badarayana, to mean exactly what Mandana understands to be Brahman-realisation springing from Prasamkhyana-the true knowledge which arises from meditation on the true import of the mahavakyas (sastrarthadhyanja prama) and that this view is supported by Badarayapa in the Brahmasutra – 'Api ca samradhane pratyaksanumanabhyam ". It may be said, by the way, that this is one of the instances in which vacaspati is made responsible by later Advaitins for a view which was originally put forward by Mandana, and only revived and read into Samskara's system at a later stage by Vacaspati among the commentators on Sarkara's Brahmasutrabhasya. In his Naiskarmyasiddhi and Vartikas ; suresvara severely criticises this view with an unmistakable animus that is characteristic of an avowed opponent, and emphatically maintains the position that direct Brahman-realisation (Brahmaparoksajnana) springs from the Upanisadic Sabda-the mahavakyas, and meditation, however useful it may be, is not the cause which effectuates the liberating realisation. He repudiates also the Nyaya view that Sabda can generate only an indirect cognition having a relational content. Relying upon the well known illustration of the ten men, who counted only nine, each



Bra, Sid, p. 54, Part I

alphtaru-AX.S.S. ¥97P. 48.

अपि संराधने सूत्राच्छास्त्रार्थध्यानजा प्रमा ।

शास्त्रदृष्टिर्मता तां तु वेत्ति वाचस्पतिः परम् ॥

| Bra. S6-3--24 Nati, s, p. , verse -67; pp. 59 to 16, werses III, 88 to 93; pp. 5 to 77 , verses III, 23 to . Brbad var, Part I, PP. as to 33 verse 878 t० &49, Part III, PP89 to 1873verses 796 to 96. 'Bhad.vir, Part III, PP. 89 t० ¥854, eaea99 to &by ind eine 8to eta eq. Mait.s., PP. 46 to 49, eae I 64 to 7; B¢bad. Var, Part I, PP. 64-6 en 296 to 16. leaving out himself, and of the tenth among them, who was thus unable to realise himself as the tenth, actually realising his identity as the tenth directiy from the statement "Thou art the tenth ", which revealed his identity as the tenth, Suresvara argues that Sabdain certain special cases, is capable of producing an immediate cognition with a non-relational content. In this con nection, in referring to Mandana's view and similar views and refuting them, Suresvara uses in his Vartika, sneering and ironical expressions, with reference to Mandana and such of his contem poraries and predecessors as happened to agree with Mandana and describes those thinkers as "pedantic wiseacres” (pantan Haryah), profoundly conversant with recondite principles” (arbhiraryayourdinah), “complacent in their determination of the sense of the Veda” (Vadarthatiscitaa k), and "courageous and great Mimarisakas” (mahamimamsaka dhirah). In a similar context in the Naikar yasiddhi, Suresvara sets forth and refutes the views of Brahmadatta and Mandana in respect of the causal relation between Brahman-realisation and the Upanisadic Sabda ; and in this context, Suresvara says that these philosophers take their stand haughtily on the strength of their own tradition and say what they say in this matter (suesaipradayabalamasambhad adhub+). It is clear from the context that the phrase-suashipradayabald mhstanbhat--is intended to be applied to both of the views that are clubbed together in the same paragraphas forming the subject of refutation in verse 67 of chapter I, in the Natiskarnya sidd. In order to understand clearly the bearing of these Sanskrit phrases as applied to Mandana by Suresvara, on the contrast between these two Advaitins, it would be necessary to remember that Mandana's exposition of the Advaita doctrine was based mainly on a pre-Samkara phase of it, while Suresvaras exposition of that doctrine was entirely dependent upon its Sankara phase. The significance of the expression "hird as applied to Mapdana may be understood fully, if it is remembered that the spirit of philosophical accommodation which Mandana exhibits the towards Naiyayikasin respect of the nature of the cognition arising from Sabad and which his supporters and impartial critics would describe as the sweet reasonableness of a

non-partisan is derided by Suresvara as amounting to
• . Fr, Part III, P. 859, verse 796, see also Anandagiri's a34ard to this

"e + मण्डनादीनां तडाख्यामुत्थापयति---अन्ये त्विति ।

  • B¢hed. Var, Pt III, P. 1854 vene 8to.
  • Broad. Var, Part III, P . 864, webe76.
  • B¢dVar, see II, p. 1866 , e &gt.
  • Nh s, P. K. philosophical cowardice. It is worthy of notice here that

Madhusudanasarasvat, when he refers to Mandana's view about the mediate character of the knowledge that arises from the Upanisadic Sabda, frankly describes Mandana and others who agree with him as (acil thriagbhyd biblyatah) philosophical cowards afraid of the drikas."

6. Mandana's interpretation of the fa0asya text " " uidyaji chuidyah ca is entirely different from Sankara's interpretation of it as given in his Isloasyabhaya or his bhaya on Gaudapada's Madhyankarikas and from Suresvara's inter pretation of it as given in the Byriadarayaaaaartika.६० Mandana explains this mantra in two ways; in his first explanation 5 ", the first half is taken to refer to the association of auidya and oidya as the means and the end (upaybpyabharat sahite) and the second half states the fact that, when a person removes his autdy by aidya, his selfrealisation follows; and in his second explana. tion, the first half refers to the fact that argidya never exists without avidya and there is no difference in the meaning conveyed by the second half. According to Mandana, the word brlyw in the mantra means duidya ; the liberating knowledgewhich is called oidya, is nothing but the ever-revealed, all-revealing and eternal consciousness (which is identical with Brauma or Atman); the appearances of guidya are all dependent upon the eternal self. luminous light called Brahma ; auidya is non-atman and has got a bad phase in the multifarious cognitions of difference and a good pltase in the understanding of the truth from textual teachings (framanua), the investigation of the truth in the light of reason (manand) and repeatedcontemplation upon the truth (dhyamabhyasa) the bad phase of auidya is the artyu, which is removed by the good phase of it consisting in romap4wanana and dhyambhyaa, and the knower of the truth thus remains what he has always really been, the eternal, free, selfluminous Absolute. Mandana

uotes this matra as a textual authority supporting his statement
७ ved. Kalpa, S. Bh. T. No. 3-Benars=1920, P. 68, ine 6.

4 16a-t. 4b 16. Bha, 11

अविद्यया कर्मणा अग्निहोत्रादिना, मृणं’ स्वाभाविकं कर्म ज्ञानं च मृत्युशब्दवाच्यमुमयम्, तीर्वा अतिक्रम्य, विद्यया देवताज्ञानेन, अमृतं देवतात्मभावमश्नुते प्राप्नोति । तद्यमुप्तमुच्यते यद्देवतात्मगमनम्।'

• MApd. kar. 329 and the Bhiya ०a it. • Brhad Vir, Part II, PP. 779-78o, were 64 to 766.

a Bra sid.P. 13, lines7 to 1. Part .

  • Bra. Sid., P. 43, 1ine Ir to r8, Part I. x

1eaving out himself, and of the tenth among them, who was thus unable to realise himself as the tenth, actually realising his identity as the tenth directly from the statement “Thou art the tenth ', which revealed his identity as the tenth, Sure5vara argues that Sabda, in certain special cases, is capable of producing a n immediate cognition with a non-relational content. In this con nection, in referring to Mandama's view and similar views and refuting them, Sureswara uses in his Wartika, sneering and ironical expressions, with reference to Mandama and such of his contem poraries and predecessors as happened to agree with Mapgama and describes those thinkers as “pedantic wiseacres ' (22 47: imary *), “profoundly conversant with recondite principles ' (gamabhraryayuru८dia! *), “commplacent in their determination of the sense of the Veda (7dathari:5८ital *), and “courageous and great MImaisakas" (mahammaihsaka dhirah *). In a similar context in the Wari$277y0siddhi, Sure5vara sets forth and refutes the views of Brahmadata and Mangana in respect of the causa] relation between Brahman-realisation and the Upanisadic Sabda and in this context, Sure5vara says that these philosophers take their standhaughtily on the strength of their owrn tradition and say what they say in this matter (ऽ200547i:Pradayabalau0947abhad alha4*) It is clear from the context that the phrase-ऽ00547ipradayabal८ 01starbhat-is intended to be applied to both of the views that are clubbed together in the same paragraph, as forming the subject of refutation in verse 67 of chapter I, in the Waiऽ८armay0 ऽddha. In order to understand clearly the bearing of these Sanskrit phrases as applied to Mangama by Sureswara, on the contrast between these two Advaitins, it would be necessary to remember that Mapama's exposition of the Advaita doctrine was based mainly on a pre-5arikara phase of it, while Sureswara' exposition of that doctrine was entirely dependent upon its 5arikara phase. The significance of the expression “dhtraः ' as applied to Mandama may be understoodfully, if it is remembered that the spirit of philosophical accommodation which Mandama exhibits towards the Naiyayikas, in respect of the nature of the ०nition arising from Sabda and which his supporters and impartial critics would describe as the sweet reasonablemess of a non-partisan Advaitin, is derided by Sure5vara as amounting to were * मण्डनादीनां तञ्चाख्यामुत्थापयति--अन्ये त्विति ।

  • INTRODUCTION

philosophical cowardice. It is worthy of notice here that Madhus0damasarasvat, when he refers to Mandama's view about the mediate character of the knowledge that arises from the Upanisadic Sabda, frankly describes Mandana and others who agree with him as (*४८it tariablyठ biblyata "") “ philosophical 6. Mandama's interpretation of the 15audऽy0 text *" “ outdyiः is entirely different from Sarlkara's interpretation of it as given in his 1504ऽya-blasya * or his blassy0 and from Sureswara's inter pretation of it as given in the Bladara१yak८ruarti८. * Mandama explaims this 712atra in two ways; in his first explanation ', the first half is taken to refer to the association of artidya and vidya as half states the fact that, when a person removes his ८uidya by ८rudy, his self-realisation follows; and in his second *explana tion, the first half refers to the fact that auidya never exists without avidya and there is no difference in the meaning conveyed by the second half. According to Mangama, the word "r?ty2 in the 18278tra means ८uidy८ ; the liberating knowledge, which is called 0idy, is nothing, but the ever-revealed, all-revealing and eternal consciousness (which is identical with B7८h:17101 or 47107); the appearances of auidya are all dependent upon the eternal self 1uminous 1ight called Bral:174ar ; ८uidya is non-atman and has got a bad phase in the multifarious cognitions of difference and a good pitase in the understanding of the truth from textual teachings 5,202006), the investigation of the truth in the light of reason (r८20102) and repeated contemplation upon the truth (dhyarably७८) the bad phase of auidya is the 7trty2, which is removed by the • ved. Kalpa, S. Bh. T. No. 3-Benare७- and the knower of the truth thus remains what he has always really been, the eternal, free, self-luminous Absolute. Mandama uotes this 7tartra as a textual authority supporting his statement 192०, p. 68, line 6 59

  • Bhad Wr, Part [[, pp. 779-78७, verses 1764 t० 1766.
  • Bra Sid, p. 13, 1ines 7 t० 11, Part 1
  • Bra. Sid, p. 13, 1ine 11 to 18, Part 1

आविद्यया कर्मणा अन्निहोत्रादिना, मृत्युं ' स्वाभाविकं कर्म ज्ञानं च मृत्युशब्दवाच्यमुभयम् , तीत्व अतिक्रम्य, विद्यया देवताज्ञानेन, अमृतं देवतात्मभावमश्नुते प्राप्तोति । तद्यमृतमुच्यते यद्दवतात्मगमनम् ।

        • that the good phase of auidya removes its bad phase and then

passes away. Saikara takes the word awidya in this matra to mean the scriptural rites like agnihotra,” “आrtyyy in the sense of "natural activities and knowledge ”(soabhadrikain Burma jihaica), pidya ” in the sense of “the knowledge of the particular deity" duatjace), and the resultant arta as amounting to becoming that particular deity ” (duatat nlabduct). Suresvara's interpretation of this mantra proceeds on entirely different lines. He is anxious that it should be so interpreted as not to give any handle to those Vedantins who advocate the combination of karma and jiana in some manner tana-arma-samuccaya) as the means of liberation He seems to scent some danger even in Sankara's interpretation, for the reason that Sarikara is prepared to take the first half of the patrajwith the two cakaras and the word sadha, in the natural sense of samuccayan, though the combination intended to be con. veyed, according to Sarikara, is that of aduatajiana and astriya karaha and not that of Atmajiira and KarnaMandana's interpretation of this antra is not accepted by Suresvara, for the reason that, according to Mandana, the avidya that is the means of removing auidyaadmits of being accommodated to the combina tion of Atmajima with Burma in a manner which would be unacceptable either to Samkaraor to Suresvara. As a result of this attitude, Suresvara gives a highly laboured interpretation of this matra, taking the words widya and guidya in the first half in the sense of fastriyakarna and seibhaeikhkarma and understanding the sametwo words in the second half in an entirely different way, as denoting Brahnajiana and astroyakarxa respectively, the word arty in the second half being taken to denote what the word auidya in the first half stands for. He also wishes that the two ८ders and the word sala in the first half should be understood as not referring to samuccaya in any mannerbut merely as amount ing to a co-mention *" of two ival factors, even that, not of any kind of jana and are but of ko kinds of arma. Thus,

Suresvara Squeezes out of this antra the sense that "anyone who
६: Brhad.va, Part II, p. 79verses 1765 and 1766.

" B¢hd. yat Part I,. 779, verse 76=Anandagiri says here :-

अविद्यया मृत्युमित्यत्र विहिताकरणं निषिद्धसेवा च मृत्युःतडे उवान्; ग्निहोत्रादि शास्त्रीयं कर्म विद्यां चेत्यत्र विद्या ; एतेनाविद्यये त्यपि व्याख्यातम्, तस्य बीशुद्धिद्वारा तडेतुत्वात्; अशास्त्रीयं स्वाभा विी फ़र्म मृत्युशब्वोक्तम् अपिद्यां चेत्यविषा, तत्कार्यत्वात्; निवर्य निवर्वक भावेन च तयोः सहोक्तिरित्यर्थः । understands the contrast between the scriptural activities as the inhibitors (nicartaka) and natural activities as the inhibited (hi0artya), attains Brahman-realisation and liberation in due course, after inhibiting. the natural activities by scriptural activities." None can miss here the striking contrast between Mandana's interpretation of this mantra and Suresvara's interpreta tion of it

7. Mandana's evaluation of kara in relation to the liberating realisation of Brahman (vidya) and his attitude towards the stage in religious life, which is called sanyasa and is characterised by a complete renunciation of Baraexhibit certain features of striking contrast, whencompared with the views of Sankara and Suresvara concerning the value of Karna and sainyasa. Mandana notices, in his Bahasiddli, see theories 5 put forward by contemporary and earlier thinkers with reference to the question of the associa. tion of karma and jana in the scheme of discipline leading to liberation. These seven. theories are:-that all the injunctions in the ritualistic portion of the Veda are divertive in their purpose and tend to turn men away from natural activities in the direction of the meditative activity enjoined for the realisation of Atma that all these injunctions relating to Barna are intended to kill desires through a process of enjoyment and cloying and thus to prepare the way for the meditative activity leading to Atmodha that the performance of karma is necessary to discharge the three congenital debts (tratraya) whose liquidation is an indispensable qualification for Alhajinia: that the activities prescribed in the karananda are bi-functional in their character and have two distinct functions (saiyogaptthalua) by conducing to their respec tive fruits and also to the realisation of Atna , ; that all karma is intended to purify men and make them fit for Atmjuna ; that Airajiana should be regarded as a purificatory subsidiary to the agent, subserving the requirements of the various activities pre scribed in the karnada ; and that are and taxa are funda. mentally opposed to each other and have no interrelation what ever. Mandana accepts ॐ the fourth and the fifth among these theories and discards all the remaining fiveIn doing so, he clearly enunciates his own view about the interrelation of acrma and jang and is definitely in favour of a particular type of same caya. He is favourably disposed, in an equal degree, by to the fourth and fifth of these seven theoriesaiygorthdateaultsa and saiskrupasa. He is emphatically of the opinion that Agri

h%tra and such other obligatory rites form a highly valuable
as Bra. Sid., p. 26, line 24 to p• 28, line 7, Part I.

• Bra. Sid., p. 28, like 7 to p. 36, line ¥7, Part 1.

• Br, sld., p. 36, we +3 ५० 7, Part I accessory to the repeated contemplation (abhyasa) on the content of the verbal cognition (subd@jiano) arising from the mahakyas of the Upanisads, in bringing about the final manifestation (ablicya i) of the eternally self-luminous light of Anan, which amounts to what is called Brahmavidya ; that those who have chosen to enter the religious order of scinyasa can and do come 58 by Atman-realisation, exclusively through the tranquillising, self. effacing, soul-centered, non-possessive, contemplative discipline, without the performance of scriptural rites; and that the medita. tive discipline which brings about the manifestation of the pure Brahma-widya, when implemented 3 by the prescribed yajidas and such other ritesenables onepresumably a ghastha, to get at the final goal far more quickly than otherwise, when karma is not comprised in the means employed. In this connection, Mandana clearly advocates his own view regarding janakarasamuccaya, which consists not merely in the combination of repeated contem plation (abhyasa)—a special form of mental activity--with the indirect knowledge of the One Absolute Reality derived from the Upanisadic Sabda, but also in the association of that contem. plative discipline with the ritualistic discipline of the prescribed yujas and such other rites. It would be helpful in understanding Mandana's position in contrast with Suresvara's, to note here that Mandana quotes the Brahmashtra sarvapeksa ca yajhadisru. terasvavatॐ in support of his view of samuccaya and explains the illustrative expression asuaoat thus s":-“Though the goal may be reached by plodding on, without a horse, yet a horse is sought to be employed for gaining time or for avoiding inconvenience";and that Sankara, anxious as he is to avoid giving any handle to the advocates of samuccaya, gives deliberately a somewhat strained, though ingenious, interpretation of the phrase afeaoat in this

way AJust as a horse is employed in drawing a chariot and not
• Bra. Sid. p. 36, lines ¥8 to 2n, Part I
  • Bra. Sid, p. 36, line 2 top- 37, line 3Part I.

• Bra. Si, 3-4-246.

  • Bra. Sid., p. 37, lines 1 to 3.

एषोऽर्थः-“ यत्नेन दानेन इति श्रवणात् कर्मण्यपेक्ष्यन्ते विद्यायामभ्यासळम्यायामपि, ययान्तरेणाप्य ग्रामप्राप्तौ सिध्यन्त्यां शैत्रञ्च याशाय वारश्चऽपक्ष्यते ।

•Shtarao Bhiye on Bahn St. 3-+-26,

अश्ववदिति योग्यतानिदर्शनम् । यथा च योग्यतावशेनाधो न लाङ्गलकर्षणे युज्यते, रक्षचर्यायां तु युज्यते एवमाश्रमकर्माणि विद्यय फलसिद्धौ नापेक्ष्यन्ते उत्पत्तौ पापेक्ष्यन्ते । in an unsuitable work like ploughing, even so the prescribed rites like yajia are intended to serve the preliminary purpose of pre paring the mind by generating the desire to know (ovoidisa) and thus helping in bringing about Brahman-realization. Though there are certain minor differences && among the post-Sarikara Advaitins, like Vacaspatimisra and Prakasatman, about karma condu being cive to uiuidish or widyutpada, it may be safely said that both Samkara and Suresvara are definitely against the type of janka asamuccaya which Mandana advocates. Suresvara, as well as Sankara, would urge insistently that the whole function 63 of Karma is restricted to the preparatory stage and after purifying the mind and definitely orientating it in favour of true spiritual insight, all the prescribed religious activities like yajavanish like clouds dispersing at the end of the rainy season. Further, Mandana concedes, in a rather halting way, that it is quite per missible for a person to enter on the stage of sainyasa directly from the stage of Brahacrya and that, through exclusively abhyasa in association with Samma, dana and such other aids and without performing yajia and such other spiritual rites, a sainyasin reaches the final goal of vidya ; and according to Mandana, as a sainyasi can, at the best, plod on slowly to the final goal, while a person, who harnesses yaja in the service of ddhyasa, presumably a grihastha, gallops on very quickly to the final goal. Unlike Mandana, Suresvara and Sahkara are zealous pro pagandists of sainyasa and affirm emphatically && that saidyasa is indispensable for Brahman-realisation. This position is wholly

foreign to Mandana's Advaitism as embodied in his Brahmasiddhi
* sid-lev s-Benares-96pp. 4०2 to 4०8.

• Nai. s,, pp. 3० to 32, verses -46 t० 5,; Bhad. Var, Part I, PP. 98–99, verses 3a to 325 Part II, •6, verses 79 to 82; SA. Bhi ०: Bra. St. 3-4-3 and on 3-+-16; Bhad. Bb. Anandasame Press, PP. 4443PP. 657-698 and pp. 684 to 695.

a Br. sid. p. 36, lines 2 to 23 and p. 37, lines I to 3-Part I.

‘सत्यम्; तथाचोध्र्वरेतसां चाश्रमिणां विनापि तर्विशुद्धविद्योदय इष्यते, किं तु कालछतो विशेषः : साधनविशेषाडि सा क्षिप्रं क्षिप्रतरं च व्यज्यते; तदभावे चिरेण चिरतरेण च । तदुक्तम् –. सर्वापेक्षा च यज्ञादिश्रुतेरभवत्”। एषोऽर्थः -“यज्ञेन दानेन” इति श्रवणात् फर्मी- प्यपेक्ष्यन्ते विद्यायामभ्यासलभ्यायामपि, यथान्तरेणाप्यधं ग्रामप्राप्तौ सिध्य- न्त्यां शैक्षचायाशाय वावोऽपेक्ष्यते ।

1 Nai.s. venes, IV 7 to73; B¢h•d. VarPart IIP. 343, vene 260; Part , p. 1896ene 1;Pan III, P. 1857, verses c6 t० १० P. 74, vene oo to ac4 , p., ween and 9928 to 23a, pp. 1264-465: Brhad, Bhi. Anand., PP. 684 ० %g $ ®Mon Bra. So, 3-4-vand 3-4-7 and it follows, as a necessary corollary from Mandana's views in this matter, that the Advaitic scheme of discipline which is avail. able to a competent chastha is more efficient than that which a competent saysia can avail himself of, for the reason that the former may comprise ya¢jia and such other prescribed rites and the latter cannot

8. The doctrine of Jndamuki or fiberation in the living state' is upheld by Suresvara in a form = which does not come into any kind of conflict with Sankara's views. Mandana also supports the doctrine of Joanatés, but certain features of this doctrine as pro pounded by him come into direct conflict with Sankara's views in this matter. Brahman-realisation completely destroys the accumu lated arna of the past that has not yet fructified, and it prevents any future accumulation of karaBut there is a special type of the past eracalled prirabdha, which has fructified and begun to bear fruit; and this kind of r na, according to Sankara 89 , is a live force, which must be allowed to work itself out through its own inevitable workings even in the case of a jidia, who has realised himself to be Brahman. Such a jidni, free from unfructified karna and: living out only his fructified karma without being infuenced and bound by it, is called a jtuaamukta-one who is liberated and yet alive. Sankara maintains that there are numerous instances of high-souled jtuarmukas 1, like Apantarata mas reincarnated as Krsna-dvaipayana, Vasistha reincarnated as Maitravarupa, Sanatkumara reincarnated as Skanda, and Daksa ।। andNarada reincarnated in many a corporeal form; that they are all addrikas who are charged by the Lord with the privileged duty of rendering various forms of service in the worlds of men and gods, in accordance with the nature and strength of their firucti fied arna; and that, while such mannuktas are not in any way affected and bound-by the workings of their brarabdaand live continuously in the bliss of their spiritual realisation, their fructi fied karma may come to an end with the death of the body in which they have come by Brahman-realisation or it may lead to

their donding many other corporeal formscommissioned by
• Adi . S. PP. 196to goa Brhad. vi, Part II, pp. 35 to 74

Sed. pp. 30 to 134, Part I

" at . Ebt on Basa, 4-4-5 and 19 nd 3-3-3a .

1 S Bhaa Ban . S6, 3-3-32.

S Bh, bh Be . St , 3-3-52.

अपान्तरतमःप्रभृतयोऽपीश्वराः परमेश्वरेण तेषु तेष्वाधिकारेषु नियुक्ताः सन्तः सत्यपि सम्यग्दर्शने कैवश्यहेतावक्षीणकर्माणः यावदषि God to do many thingsbefore it comes to an end; thatin this manner, the force of the fructified karma is of varying strength in the case of different jiwannuktas, it cannot be stopped like the force of a discharged arrow 72 and it must spend itself out through its workings being experienced (bh%ga (s) in one embodied form or another ; that the iman nuktas who don many other corporeal forms remember distinctly all their previous incarnations and should be differentiated from those who are reborn and remember distinctly their previous birth (UJatisrarab); that the state of adiualya, which is entirely free from any possibility of living in the present or in any future body, is reached by a jtamukta only after a complete annihilation of his fructified karta through the experience of its workings (bhbgc; and that the stMithroji 75, referred to in the second chapter of the Bhagavadgita is the joinuta who has realised himself to be Brahman and continues to live in his corporeal form. Mandana's view in this matter exhibits a striking contrast in many respects. In discussing the question of the destruction of Ear ma by the realisation of Brahman (tattuadarsaa, Mandana holds that two views can possibly be put forward :-one view 78 being that Brahmanrealisation brings about the total annihilation of all, Aarmas, the fructified as well as the unfructified, and that it is immediately followed by the falling off of the body (dkhapata) and complete liberation from embodied existence (viddhakaialya); and the other view 77 being thatin some cases, even after realising Brahman, the body in which realisation is achieved does not fall of and persists for some time as a result of a trace of nescience (audya-saskard) persisting in the form of

prairahaha and that this condition is described as liberation in the
1A Se. Bhi. on Br, S6, 3-3-32 .

प्रवृत्तफलस्य तु कर्माशयस्य मुक्तंषोरिव वेगक्षयान्निवृत्तिः ।

Bha. on Brs. sh, 3-3-32

सकृस्प्रवृत्तमेव हि ते फलदानाय कर्माशयमतिवाहयन्तः ।

Bb6. ०n Bra. su, 3-3-3a

'खातन्त्र्येणैव गृहादिव गृहान्तरमन्यं देहं संचरन्तः स्वाधिकार निर्वर्तनाय अपरिमुषितस्मृतय एव देहेन्द्रियप्रकृतिवशित्वान्निर्माय देहान् युगपत् क्रमेण वा अधितिष्ठन्ति । न चैते जातिस्मरा इत्युच्यन्ते । त एवेते' इति स्मृतिप्रसिद्धः ।

S. Bht. on Gita, 2-54 to 1; and on Brast, 4-7-5.

Bra ,Sid., p. 3०, ines 7 t० 20, Part I.

Bra, Sid., P 13०, line 2 to p. 43a, line 5, Part 1. living state' Joanimukti (). The former of these two views rules out Jivanmulati, while the latter supports it. While Mandana indicates, in unmistakable terms, that the former view is perfectly logical and admits of being harmonised with all the frutis and stis dealing with nukti, he shows his definite preference for the latter view and elaborately explains and maintains it' . Unlike Gaikara, who rejects the former view as coming into confict with rtis and sortis, Mandana concedes that it may be maintained to be quite sound; and agreeably to this view, he interprets the Chandopa text & Tasya lauad ea cirah" as conveying the idea of quickness (sibrata) or total absence of delay in having nukti and supports his interpretation by secular illustrations like " Edzai H; cirai yat stato bhujanasya ca", (' This will be the only delay for me—that I bathe and eat and get ready ', the intention in such cases being to convey total absence of delay. The conflict between the description of 'sthitapraja ' in the second chapter of the Gita and the fornmer view which supports sadyanmukt is removed by Mandana, by taking the sthaitaprajia to be a highly advanced sadhaka who has closely approxi mated to realisation and is a waiting itand not a siddha who has realised Brahman and has annihilated all his nescience, In this connection, Mandana discards a Sahkara's interpreta- tion of the text " Tasya thoadua ciram,” according to which it should be understood to convey the delay that is caused in the

attainment of kadualya, together with its utmost imit, which
:5 Bre. Sid., p. 132. line 6,

‘सा चेयमबस्था जीवन्मुक्तिरितेि गीयते ।

• Ba sid., compare, P. 3०lines 1 t० १० with p. 3०, line at to p. 33, Part I.

  • Br. Sid., p. 3०, lines 7 to 16, Part I.

• Ba. Sid., P. 3०, lines f7 to 9.

स्थितप्रज्ञस्तावन्न विगलितनिखिलाविद्यः सिद्धःकिं तु साधक युवावस्थाविंशयं प्राप्तः स्यातः ।

  • Bra. Sid., p. 3०, lines 7 to 16.

न हीयं श्रुतिश्चिरकालताविशिष्टं देहपातावधिं मुक्तेराइ, किं तु क्षिप्तताम् x = x अन्यथा ‘ताबदेव' इति न वाच्यं स्यात् , चिरम्' इत्येव ब्रूयात् ‘तावदेव’ इति तु वचनात् कैप्रयपरता गम्यते ; अतः क्षिप्रैव मुक्तिः; न तु प्रतीक्षणीयमस्ति ; देहपातप्रतीक्षाि तु तत्र नान्तरीय कत्वाद्भवत्येव । अथव चिरत्वमनूद्य देहपातावधित्वमत्रोच्यते; अन्यथा चिर वेऽवधिविशेषे चोच्यमाने वाक्यं द्यत ।

७.S.Bhen Chand, 6–4 consists in the falling off of the body or bodies caused by the fructified karna; and according to Vacaspatimisra's Blamati, as interpreted by Amalananda, Mandana, when he says that the shitapraja of the Gita is a highly advanced sadhaka, and not siddha, should be understood as criticising a Sankara's view that the description of sthitapraja in the Git should be taken to refer to a Juanta and to support the doctrine of Jivaluati. While Mapdana feels constrained to recognise the soundness of the doctrine of sandbmulti, he prefers to acceptuamuki in those cases in which the body persists even after realisation, owing to the persistence of a trace of aidya (goidyasatiskara). In Mandana's opinion, the doctrine of toannati can be harmonised with frutis and simurtis in a more satisfactory manner than the doctrine of sadyfructi; the Cridbya text "Tasya tavad ea ciram ^ should be taken to convey only the limit of hepata with reference to the delay (citratocwhich must necessarily be recognised in the case of Jican 4tas; the Gita texts describing a stataraja may be taken to refer to a ) Jioannukta; the trace of autdya (auidyasaskara) that survives in the case of a Joannukta becomes exceedingly attenuated and is entirely powerless e to cause any physical experience (bhaga) of a binding character, though it contributes to the semblance of boga; a Jrvanmukta's body and physical environment have really sloughed of et through his realisation, though they have not yet completely perished and they bear the same relation to him as a east-of slough to the snake to which it once belonged; and a Juantua comes by aimalaya on the destruction of is present body, in which he achieved Brahman-realisation. While, thus, main: taining the latter of the two views regarding mykti and accepting Joannueti, Mandana sets his face wholly against Sankara's view

that the force of prarabdha cannot be impeded and must be allowed
* Kalpataru, N.S.P., pp. 958 and 99.

भाष्ये स्थितप्रज्ञलक्षणनिर्देशो जीवन्मुक्तिसाधक उक्तः; तत्र स्थितप्रज्ञः साधको न सांक्षात्कारवानिति मण्डनमिश्नरुक्तं दूषणमुद्धरति स्थितप्रज्ञश्रेति ।

  • (d) Bra. Sid., Part I, p. 3, line 6 to p. 3, line

• Bn. Sid., Part I, P. 13, line 2 to p. 439, ine 1,

  • Basid., Part I, p. 3, lines r to 3

• Brn, Sld. Part I, p. 32; lines 9 to 14,

येन हि कर्मणा यच्छरीरमारब्धं, तत्रैव तद्विपाकचेषाभांसः । xxx तस्मादनारब्धकार्याणामलङ्कधवृत्तित्वादारब्धकार्यसैकारक्षयस्य । वेहपातादवगमद्विदुषः पतितेऽस्मिन् शरीरे कैवल्यमवयंशावि । Imay be remodered in English by the expression (215-171071iऽ7. Accord ing to this view, there is only one absolute reality of a positive 1ike “4duity07४, ' and teach the negation of the world (#7420)८blळ04) as the great truth of Advaitism, which can be learnt only from Vedantic texts and not from any other source; the realisation of Brahman as the only absolute reality brings about the removal of nescience (auidyariurt); the negation of the world and the removal of mescience are negative realities and do not come into confict with the monism of Advaita, which excludes only a second positive reality (6h400) and is quite compatible with the recognition of a negative reality other than Brahman, in the form of Pra92८bhau in view of the necessity for recognising 'such negative realities, the scope of the Advaita doctrine should be restricted to positive entities other than Brahman and should not be understood as excluding certain negative realities.; and the aduata taught by the Vedanta texts reduces itself, in this manner 20at८, this view is contrasted sharply with the uncompromising type of strict aduita, which excludes thoroughly the reality of every category, positive as well as negative, other than Brahman and Dwaita classics, associates bl८uaduita anywhere in his Bral71asiddhi, a.'careful scrutiny of that work in the light of the references in later Vedantic works to to support bl404duita and maintain it as a sound doctrine quite in harmony with the trend of the Vedanta, more especially with the anti-dualistic texts in negative form. In the Bral7:40-Ka22 * the course of the statement of an objection and, while refuting the objection, implicitly accepts the reasonablemess of blau८dualita If this were all that could be gathered from the Brah74asiddha concerning bl८04d07it८, it would not be unfair to say that the text of that work does not adequately warrant the specific ascription

of bhauduat८ to Mandama in Vedantic tradition. In some places
1 A.S.N.S. P., 1917, p. 467, 1ines [०, and 16; A. Rat. Ra. N.S.P. 1917, p. 18,

1ine 4, p. 22, 1ine 2; L. Ca. N.S.P. 197, p. 326, 1ines r2 to 23; Gu. Ca. No. 75

  • N.M. Kumb. Pari, , p. 198, 1ine , Par, 4, p. 1, 1ine 4.
  • Bra. Sid, Part I, p. 4, para. 2 to p. 6, line 6
  • Br. Sid, Part 1, p. 119, verse r०6; and p. 121, 1ast 1ine in the Brahmasiddhi, Mandana equates the removal of nescience

(acidyaniortti) with Brahman-realization (oidya); and this would appear to militate against the ascription of bidudioaita to Mandana and one may justly wonder how his name came to be so prominently associated with this viewHowever, there should be no difficulty in seeing that Mandana sets forth and maintains in unmistakable terms, the bhavadvaita view, in the Siddhi-kanda of the Brahmaasiddhi, where he points out that the total negation of the world (propicabhaa) is the absolutely irreducible minimum of truth that could be exclusively attributed to Upanisadic teach. ings, having due regard to the fact that Brahman, in some manner or other, is presented in all kinds of cognition. % Brahmananda sarasvat explicates, amplifies and vindicates Mangana's 8amadioarita as set forth in the Siddhikanda of the Brahmasiddhi. He points out that Mandana should be taken to hold that the total negation of the world (praphicabhaud) and the destruction of nescience (avidyaahoise) are the only two negations which should be recognized to be real (tdittorian, in the sense that they are not annulled by Brahman-realisation, that the negation of the world involved in the conception of its unreality has a type of existence (satta) which is superior to that of the world, and that the recognition of the reality of praphicabhata and aniyodhDaisa does not come into any kind of conflict with the conception of apita as bhavadoarita. The full significance of the bhaddita view is brought out clearly in the alternative expression abhaudd 3aita which is sometimes used by the Dvaitins in their criticism of the Advaita doctrine. Mandana's name has come to be promi nently associated with bhangadhaitanynot so much for the reason that he considers doidyadhwaiis to be a real factor, as for the marked manner in which he stresses the reality of prapackabhboa in the concluding part of his Brahtasiddhi and emphatically declares it to form the final and the otherdus8-4nascertainable (fruitaranadigatcimport of Vedantic texts. While Map¢ana s prepared to reduce auidymiurt to a positive form by equating

  • with widahe points out that these two are coeval and
indistinguishable realities and is clearly solicitous of preserving
* Be Sid., Part X, P. 57.

प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाषते

किं तर्हि शब्देन प्रतिपाद्यते प्रपञ्चभावः

LCA AS Pew, p; 396, linea to 43,

a M. Kumb, p, rgs; and chapter 4 line 3; A.M. tuy .

8. + P. . . Kumbp. 1.

की ESt, are , p+ > me a t७ . the negative character of auidyainfort in his endeavour to reconcile its reality with the Advaita doctrine. In respect of prapadbhada, he would frankly treat it as an irreducible negative reality, present as such alongside the absolute Brahma and forming the main theme of non-dualistic Vedantic texts. There is thus discernible in the text of the Brahmansiddimore particularly in the Siddhanta, ample ground for taking bhavadorita to be a distinctive feature of Mandana's contribution to Advaita, A careful consideration of Mandana's bhavaduata in comparison with what Suresvaracarya has said in his works with reference to krapayabhata and abidyantivrtti would disclose a striking divergence, and in some places, an irreconcilable - opposition between the views of Mandana and Suresvara in regard to bhavadoita, Madhusudanasarasvati draws pointed attention, in his Vedantakalpalatika , to the uncompromising antagonism which Suresvara has shown to bhavadvaita in the Bhadrayaaaudrtika One of the Vartika texts quoted in this connection in the Vedanthalphati%a="Nabhatanisthdryatrapi isdhah anyta$ar८ " is understood by Madhusudanasarasvatr 0 to refute the view that brupdficabhana should be taken to be an irreducible negative reality present alongside the absolute Brahman; and in fact one may go a step further and find in this Vartika text "nabhuanish yatrapi ” a direct protest against Mandana's text-"Praphicasya pravilyak subtna pratipadyadue ”which forms the main basis of bhoadoarita. By the way, it may be useful to consider here the attitude towards bhaoadoarita of the Advaitinswho came after Mandana and Suresvara. Vimuktatman, the author of the 1ssia, may be taken to have accepted Mandana's bhauddoarita or Shivata, as Madhusudanasarasvat 10a suggests, for all practical purposes and the Istasiddhi puts forward two views " about the nature of avidyahirtti, one view treating it as a fi indenable something (pathicampradra)entiruarantiyan, in the sense that it cannot be said to be absolutely existent (at), or absolutely non-existent (aasat) or both or aroucalya as the equivalent of being removable by valid knowledge Ununniuartyn); and second piec reducing it to Brahman-knowledge (Vidy४) or the pure, absolute Soul (atman). Anandabodha D does not vacillate between these two views as Vimuktatman does and maintains, in his Nyayamakaranda, the former of these two views and discards

the latter; and perhaps this is why the view that arithydrivrtti is a
९ Vedalp, s. BhT. No3, Benare-r980, pp. 26 to 28.

to v€dalp, p. 28, lines 6 to 8.

vdalp, p. 26, lines 3 to 9.

| I.5.G.o.s. LXVp. 85, p. A to 86Ine a ;andchapter VIII.

1Ay-, Chow, s.s. God, pp. 355 to 35} nd p. 35, nea a to 5. fifth indefinable something (vacanaprakara) is attributed by Appayyadrksita 92 to Anandabbdha in a specific manner. Citsukha De, in his Tattvapradipidnotices the view of Vimuktatman and Anandabodha, criticises them and holds that Advaita in the strict sense of the term, makes it necessary to equate Adityaniurti with the absolute Athman realised as such ("Nirttirand idhya jiattoहैrbpalakitah " 10). Madhusudana. sarasvat and Brahmanandasarasvat, while, in their polemics with Dvaitins, they seriously maintain the perfect tenability s of the heododria view, in the form in which Mandana put itforward as well as in the slightly modified form in which Vimuktatman and Anandabodha adopted it, point ' out in the constructive parts of their works that it is but an accommodation to the dualistic leanings caused by the Nyaya-Vaisesika obsessions relating to the category of negation (atyantabhata and dhvaise) and that Citsukha's view embodied in the text "Nivrttir ta dhasya XXXX" should be regarded as decisive andthoroughly in accord with Advaita in the strict senseIt may be safely stated herethat, in the whole range of Advaita literature before Citsukha, none could be said to have so frankly maintained the soundness of s-nonuism (bhaddedita) or on-ens-dualism (abhaaduaita) as Mandana did in the concluding part of his work in connection with the exposition of his text. " Praphicasya pradrilayal Sabama breadyate; and none could be said to have so uncompromi singly repudiated this view of Mandana as Suresvara did in the Brihuddrayaaartika, in the observation-" Nabhawanishonyatra. pi idhah mutaasaar." It must also be noted in this connection that Ramatirtha y, in his commentary on the Saikspagiriraha states specifically that it is Mandana's view that the idha

piyas (negative non-dualistic texts) should be taken to
a sid, les. S. Benare, gr6, p. 499 to zoo, line =

T.P.N.S.P. , p. 38, 1ne s; and p. 383, line 3

I.P.H.S.P., p. 382, lines 9 and so

as See fob•9.

A.S.S. P. 199p. 46 line 16 "वस्तुतस्वविद्यानिवृत्तेः पञ्चमप्रकारत्वं भावाहैतं चनम्युपगम प्राकृतम् । ये तु प ते तु मन्दबुद्धव्युत्पादन इति न।

4. C. A.s. P. 97p. 28, nes 9 3.

s.schond, s.s. ०. 83,P. 37. teach prapadabhaud as reality, independently of the affirmative Vedantic texts (uidaudyas) referring to Brahman or that the latter texts should be taken to be subsidiary to the former. Sarvajia. tmamuni and Ramatirtha understand this to be Mandana's view, presumably because it is clearly deducible from Mandana's observations about the import of non-dualistic negative texts in the Brahmasiddhi. In this context, it is also pointed out in the Sapakarraka" that Mandana's interpretation of the Nidha payas obviates the need for having recourse to lased (secondary significative force) in the explanation of the meaning of Advaita texts.

Yo. Mandana's attitude towards Sankara, as far as it can be made out from his Branasiddhi, is that of a self-confident and self-complacent Advaitic teacher towards a rival Advaitic teacher, holding divergent views on certain questions; whereas Surasvara's attitude towards Samkara is, as frankly admitted by Suresvara himself, that of a devoted disciple to his Godlike master. One of the striking features of Mandana's Brahmasiddhi is that it is based chiefly on the basic texts of the Vedanta system-the Upanisads, the Bhagavad¢t and the Brahrashtras; while Survara's Vartika and the Niskarnya-siddhi are admittedly based on and intimately connected with Sankara's bhdas and other Advaitic works. In the exposition of the Advaita doctrine, Mandana does not own any special allegiance to any Advaita teacher and plays the role of a perfectly independent and self-reliant teacher of Advaita.

In the Brahanasiddh, there is absolutely no pp instance at all in
1 11 Sed. St-Anand, s.s. N०.83, chapter I, versen a० to a52 .

In the text of the Brahma asidhiPart I; page , the line

अध्यारोपापवादाभ्यां निष्प्रपद्ये प्रपञ्चयते ।

is found quoted, This line is found in the samudantasidatasarasagala

(95), which is attributed by some *cholars to Sankara; and the authenticity of this ork can be and has been challenged on very good grounds. In all the editions of Sahara's Bharya on the Bhagavadgit८, in the course of the commentary on verse 3,

chapter 13, Saha quote the line / अध्यारोपापवादाभ्यां extract from an earlier work, in this way =

तथाहि संप्रदायविदां वचनम् - अध्यारोपापवादाभ्यां निष्प्रपञ्च अपध्यते।

It is obvious, thereforethat the line अध्यारोपापवादाभ्यां

quoted by Mandana in the Brain arid¢hi, whi not taken from any of Sahas worta. Perhapsthis line was taken, both by Mandana and Baikata, from eiry-Sundara pfndya's Vardiafrom which Sankara has quoted three verses at the end of the Saskas- sayadawaabase. (See J.O.R.M., vol. , P. 2 to5) which Mandana seeks to support his view with a quotation or extract from Sankara's works; while he quotes a verse from Gaudapada's Mic¢ngyadrika " in one place, and is inclined to strengthen his Advaitic views by quoting Bhartrhari. There are unmistakable internal evidences in the Brahmasiddhi, showing that the antithesis between karma and jamat, which is maintained by Sankara by an elaborate process of reasoning and an over अhelming weight of scriptural authority, is wholly unacceptable to Mandana and repudiated by him without any reservation. In The Bhakad of the Brahahsiddha, Mandana summarises and criticises Sankara's view about the antithesis between karma and juna, rejects this view and gives his own verdict in favour of a certain type of janakarma-sanccaya, in which kar na, in the form of Agridtra and such other sacrifices or at least in the form of meditation (prasadikhyana), has an important place and function in the final stage of the causal scheme necessary to bring about Brahman-realisation. A careful comparison of Sakara's remarks"% on Barma and jana in his Catsstribhasya with Manda. na's criticism of Sankara's position regarding the antithesis of }iana and kara, as also with the relevant portions of Suresvara's Nikaranyasiddhi g and Vartike Pe and of vacaspatimisra's

BMinnate would compel a critical student of these works to
Bra: ia., Part I, p, 5०, line 3 and 4; Mind-kar 1

Be sid., Part I. p. 46, line a ; V.pad¢3-2rt See Bra. Sid., Part I, p 3, line ४ to the end of p. 34, for a full statement of Khas new ; ।ee p. 3 to p. 36, bid; for Maniana's criticism of Khan'vie See commentary on Bra. Sid: Abhi, Pa. (R. No3893TY. C. s. Mrs, in the Govt. of Mrs. Lib), P.

'तदेवं वाक्यार्थज्ञानमात्रादेव कृतकृत्यतेति मन्यमानानां मतमुपन्यस्य लाभिमतं ज्ञानकर्मणोः संबन्धमवतारयति--अत्रोच्यत इति

see also commentary on broa. Sid : Bhi. Su., R. No. 3967, TC. c. s. Mx, in the G. O. Man. Lib., p. 90

तदेवं वाक्यार्थज्ञानमात्रान्मोक्षमिच्छतां मनमुपन्यस्य चाभिमतं ज्ञान कर्मणोः समुचयमवतारयितुमाह -अत्रोच्यत इति ।

- Ba st. Bh. ... 9 PP. 5 ० ०; PP 3 to 16, line & to p. 19 5

स xt. S, P. 3, 4, 49; P. 38, H, gense 6 ; pp. 46 to 43, III, varser 64 to 7०. m Bhad . Pi, Part I, crse 357, 4 १५ ;2nd see footnote 4, 44 , 45 4nd 44. 11

३८, N.., P 97, P5, 4nes 3 to 54, line } P. 58, lines 1 to 4. Here, st bald be pemembered that yeaspatimista summaribes Mandanas rideMatau stated A core of the Brasanidhi referred to in footnote 5, upra and incorporate thuhowalpa, which would be sefuted before Saha i¢byte is aintained. in evictimita as ea into ane 7 to 4 on p. 58 of his Ba ati flmost the e>y ord of addina in the Balast2d , in lines 3 to 45 ०f p 35 and in new &ad sof p. a And line = of p. :conclude that Mandana's statement of Samkara's view on karma and jhang, as parapaks, in the Brahmando of the Brahmasid dhi, was intended by Mandana himself to be understood as a direct epitome of what all Sankara hadobserved on this subject in his Catwssztribai$w and such intention was unambiguously indi. cated by Mandana through the significant manner in which he wove into the closing part of the procupaksa portion of his own text, two | of the unforgettable sentences extracted from the end of Sankara's Sa ldkaalhaya; that the Nariskarnyasiddha was deliberately designed by Suresvara, acting at the instance 13A of his great master Samkara, to be a clear and effective counter blast to Mandana's attitude towards Jhankarmasamuccaya; and that Vacaspatimisra, who wrote the Bhima after writing the Tattousamika and who had been deeply steeped in Mandana's Brachanasidhi when he proceeded to interpret Sankara's Brahma shtrabhaya, felt constrained to draw attention to the pronounced divergence between Sankara and Mandana in respect of karma and jana, by introducing a certain portions of Sankara's text as implying a refutation of Mandana's views and by weaving relevant extracts as from the Brahmusiddhi into the prapaka pcrtions of the Bhimati, although Vacaspati would prefer to retain as much as possible of his heritage from Mandana and to read it into Sankara's exposition of Advaita. In the interpretation of the text of the Upanisands and the Brahmashtras, Mandana adopts an indepen dent line and has no hesitation to deviate from Sankara's bhasyas, where he finds such deviation necessary to maintain his own views. Attention has already been drawn to the differences noticeable in Mandana's interpretation of the frutis On t; Brachana vijaya Praja karuita Vidyah ८uidya ca" as compared with the interpretation of these texts by Samkara and by his loyal and devoted disciple, Suresvara. Again,

pointed attention has already been drawn 's to the divergence
०७० Compare Bra. Sid. part I, P. 34, lines go to 23, with lines and 3 and ned to

3 on page 15% and linea 8 and 9on p. 52 in the Bra. Sa. Bhi, N.S., P. 499.

Vid. sara. eom-on -Nai. S. (R, No. 3354T. C. S.Gort Or. Ma Lib.), P. 3 शङ्करभगवत्पूज्यपादरूपिणा माष्यकारेण सकृदुपवेशमात्रादेवापरो- झीछतत्रास्मतवः परमहंसपरिव्राजकश्रीसुरेश्वराचार्यो गुरुनियोमात् प्राणि नामुपकाराय शोकप्रबन्यरूण नैष्कर्येखि श्रीमच्छारीरकमकरणमुष निबबन्ध ।

See footnote t; supra

See footnote 19, up

See footnote 4,47,45, 53 and 4, up.

See footnote 6 and &and p of aupn between Mandana on the one hand and Sankara and Suresvara on the other, in the interpretation of the Sutra “Sarupaksh ca yjadisruthrayawat." A careful investigation of those sections of the Brahmasiddh , in which Mandana discusses the relation between jawa karma and and the nature of ligamukti, would make it clear that his commentators ge and Amalananda 'भ are right taking upon Sankara in him as aninmadverting 's views and rejecting them. It is clear in almost every section of Suresvara's Naikarasiddli and Vartike that he would consider it a sacrilege on his part or on the part of any other advaitin to treat Sarikara's views on certain questions in the nmanner in which Mandana has done. It should be remembered here that Suresvara avows it to be his chief task to interpret, amplify and vindicate the thoughts of his Divine Master Sankara, while Mandana plays the role of a perfectly independent advaitice teacher throughout his Brahsidha It is also noteworthy thatin the interpretation of what may be regarded as the pivotal aphorism of the Vedanta system "Tht 4 semanuay Mandana does not care to follow Sakara and wants us to take the word "*t" to indicate the difference between Dharma and Brahmaand the word'samazaya ' in the sense of the interrelation of the meanings of words Mandana's interpretation 3 of the oft-quoted Mundaka text "Voltaijmasmiscitart/.&rx is conmpletely at variance with Sankara's interpretation of the same text and bears testimony to the striking contrast between Mandana and Suresvara in respect of their attitude towards Sarikara. In the bhasya on the Munda. kopanisad, Sarikara takes 3 this nmantra-as referring to Jidamukas

who have renounced all karma and firmly stand on sainyisa and
99 Part II, p. 464, ins 9 to 24

मगवत्पादीयमतमुपन्यस्यति---ये त्विति । तदूषयति--तदिति ।समयपाल

ए, Kapataru, N.S.P.; PP. 958-959

भाष्ये स्थितप्रज्ञलक्षणनिर्देशो जीवन्मुक्तिसाधक उक्तः; तत्र स्थित- प्रज्ञः साधकं न साक्षात्कारवनिति एडनमिश्नरुक्तं दूषणमुद्धरति स्थितप्रज्ञ श्चेति ।

a Nai. s., p. 8, I, 5; pp. 20, 20, 205, IV, 74, 26 and 77, Brahd. VarParl । verse ; Part II, PP. Mor to o73 verses a t० 25.

i Bra. Sid, Part I, p. 55 line 8to re

तय च ततु समन्वयात्’ इति चोदनालक्षणाद्धर्मात् तुशब्देन विशेष्यं बल समन्वयगम्यमुक्तम् । समन्वयो हि पदार्थानां संसरों विनियोगः; ततो मल गम्यते न चोदनात इत्यर्थः ।

Bra. Sid. Part I, P. 3; lines 3 to 47.

and Bb, on 3-6. Brahman-realisation and become finally liberated in the sense that they realise themselves to be the absolute Brahman, the expression Brahmaldeh' being understood to be the absolute Brahman itself as lb%a and the plural number in that expression having reference to the apparent plurality of the adepts (sadhakas) before their ukti. Suresvara quotes 19a this Mundaka text in his Vartika and follows up Samkara's interpretation by pointing out that, according to this textentering into the order of sainyasa, in which all karma is renounced, is indispensable for Brahman. realisation. According to Sankara and Suresvara, Vedanta. eijiana' in the Mundaka text is the effective Brahman-realisation arising from the Muhamahyas of the Upanisads and sainyasayoga' is the sainyasarana itself, which is here described as yga in the sense of unshakable fixation in Brahman (coalabrahmanisha). Those who are familiar with the traditions of the Sankara school know well that this Mundaka text is usually cited as the distinc tive motto of the saidyashrama as conceived by Sankara and his followers and that this is solemnly chanted on all occasions when anything is piously offered in the name of Sailkara or of any of his pentifical representatives. Mandana, on the contrary, disso ciates this Mundaka text completely from the Sainyasakrama and explains it in a manner which would be characteristic of onewho refuses to believe in the supreme importance of that asrama According to him, > the expression Vodautatijiana refers only to the indirect verbal cognition of the truth arising from Vedanti texts and not to the direct and complete realisation resulting from constant meditation; the expression <Sainyasayagdt' refers, not to ainyasarana, but to the worshipful surrender of all actions and their results at the feet of God and constant meditation that all this is Brahman ; and that the expression fBrahmalbasy" refers to the non-eternal producible world presided over by God Breyman (karyadrainaldka) and does not refer to the absolute Brahman. Further, it may be deduced, as a very natural and perfectly logical corollary, from Mandanas criticism of Saikara's views on the relation of karma and jana, thatif Mandana should be asked to give his interpretation of the word fatha' in the first Brahastra, he would have no hesitation to say that feaths' should be taken in the sense of fafter investigating and understanding the nature of baring' (ker hubodhanentarant) and that one could hardly see any compelling necessity to take it in the sense of fafter equipping oneself with the fourfold scheme of preparatory means' (sadhana

catesayasarpattyundantaran. When considering Mandanas attitude towards Sankara in contrast with Suresvara's attitude
a B¢hdVar Part III, P¥a64, vene 2

See footnote f9०, supra towards him, Sarvajhatmamuni's verdict ॐ that Madaxa-prasthana is not Saikaraprasthala and is different to it, leaps up into one's view with added significance. II. In none of on the available authoritative works the advaita systemMandanamisra is identified with Suresvara, while, in many Vedartic works of the Advaita and Dvaita schools, Mangana and Survbara are distinguished as two different advaitinsAs already pointed out, there is sufficient evidence 5 to show that Suresvara himself criticises some of the views put forward by Mandana in his Brahmasiddi. Sarvajiatmamuni and the commentators' on the Sainkspafariraha differentiate Mandana from Suresvara and draw attention to the fact that the former's prasthana is different from Shinkaraprasthana, while the latter closely , follows Sarikara. Prakasatman, in his Wiuarava 3B and Sahdirayea, '$ 1 vindicates the views of Padmapada and Sures-

  • ra and criticises Mandana's views and where he quotes

Mandana with approval, he refers to him as the author ot the Brahasil and not as Suresvara. Anandabodha quotes extracts ** from the Brchua asiddh in many places in his Nyaya. Math.randy, accepts "" Mandana's views in some cases and criticises • them in cases where he prefers to adopt Suresvara's views; and Citsukha identifies all these eferences in his commenः tary 'k on the Myagdkarada, but nowhere identifies the author

of the Brahmasidd with the author of the Vrika. On the
16 sati. S. Anand, S.S. No83p. 555, verse Y74

जीवन्मुक्तिगतो यदाह भगवान् ससंप्रदायप्रभु
जीवाज्ञानवचस्तदीदृगुचितं पूर्वापरालोचनात् ।
अन्यत्रापि तथा बहुश्रुतवचः पूवापरालोचन
नेतव्यं परिहृत्य मण्डनवचस्तद्यन्यथा प्रस्थितम् ।

See footnotes 3x to 45 supra.

See footnote 34 supra

See the commentaries of Agricitpurushtama and Ranatirtha on Sath. 6. Anand. S.S. No. 83 p. 555, verse 74

Pa:Vi•viz. s.s. No. 5, p. ros, lines 4 and 5; see also the relevant portion of the T; Dip Ben. S.S., P. 359, lines 23-24A

SY-Nir: T.S.S., P. 7, vease .

Pa-Vi-Vi, S.S. No. 5, p. 34, lines t7-8.

  1. yAy. Mak•Ch. .S., P. 31, line 9; p. 234, lines 8-9; p. 236, Ine 4-5.

Setoothote 4, sup=

€pre Bra Sid, Far I, p. 3 with Nyi. Mak. Ch. s.s. pp. 338 to 351. So Ay ak, p. 323, then अnd 4, in which Mandal's riew is discarded.

"Citsukha's mmentary ०a Ny. Malk , pp. 23,134, 456, 29० and 291. contrary, Pratyaksvarupa, in his commentary on Citsukha's Tattoupradipid carefully differentiates Mandanamisra from suresvaracarya. Anandanubhava, a great sainyasin of the advaita school, who is presupposed by Citsukha in his Tattua pradipika and who is the author of an advaita treatise called Mayaranadipavali, 19 distinguishes Mandana and Suresvara in unmistakable terms 18 in that section of the Nyayaratadtpavali in which the saibhyasa of the Tridandi type advocated by Bhaskara and his followers is assigned to an inferior place and sainyasa in the strict sense of the term is maintained to be of the Ekadapt type, involving the total renunciation of all the vedic rites and of the two external symbols of Vedic rites—the sacred thread (Yajbpacita) and the tuft of hair on the crown (SYAhd). In this section of the Nyayaratnadipawali, Anandanubhava refers to visvarupa, Prabhakaraguru, Mandana, Vacaspati and Sucaritamibra as reputed and reliable exponents of vedic religion and as having signified their approval of the saidyasa of the Bhadaudi type. It is also stated in the same section of the same work that Visvarupa and Prabhakara themselves became Badang-sainyasisthat visvarupa expressed himself in favour of Ekadandi-saiyasa, in the smrti work 150 which he wrote when he was a grhastha and not subsequent to his becoming a Sainyasin, and that Visvarupa came to be known as Suresvara in his Sainyaasrana. It may also be clearly made out from this work that Mandana did not himself become a Sanyasin, though he was prepared to recognise Sastraic sanction "s" in favour of Badard-sainyas, while Bhatta-visvarupa

himself became a sainyasis of the Bhadand type. A reference
4 see Nayanaprasidini on T.P., p. 333, lines 5 and 6 and p. 34०, ine 8.

see T.P., P. 6; lines 3 and 4 and Nayanaprasउँdini thereon.

Nyबैं. RaDi. manuscript, R. No. 5505Tr. Cht. Govt. orl. Ma, Lib., Madram.

IS Nya. R. Di. Ms, p. 15१lines 6 to 8.

किंच प्रसिद्धप्रभावैर्विश्वरूपप्रमाकरमण्डनवाचस्पतिसुचरितमित्रैः शि ठाग्रणीभिः परिगृहीतस्य कथं वेषमोहाभ्यां विनापला.संभवः ।

Nys. Ra, Dr. Ma, p. 153, lines f9-2c ,

ननु विश्वरूपप्रभाकरौ भवस्पक्षपनितौ; तावप्येकदण्डिनौ ।

189 Ny. R. D. Ms, P. 54 , lines 2 to 6 .

गृहस्थावस्थायां विरचिते च विश्वरूपग्रन्थे दर्शितवाक्यपरिग्रहे दृश्यत । न चासौ प्रन्थः संन्यासिना विरचितः; तथाहि परिव्राजकाचार्य पुरेश्वरविरचितेति ग्रन्थे नाम लिरवेत् ; लिवितं तु भइक्षिधरूप विरचितेति । See footnote 65, pra. to Visvarupa's Balarida 15a would show that Anandanubhava is presumably having in his mind, in this connection, the strong advocacy by Visvarupa of the Bandhi-kainyasa in the lengthy discussion of this subject, which is appended to his commentary on verse 66 in the Praya5citta dhyaya of Yajianalyasirti Anandagiri, who wrote a commentary on Anandanubhava's Nyaya. atadiphali and also a commentary on Suresvara's Vartika, besides several other workshas no doubt whatever that Suresvara and Mandana are different persons and points out that Suresvara repudiates a Mandana's view in favour of prasadikhyina in the Brihadarayakaartika. Amalananda, in his Kalpatr4, 5A draw attention to the fact that Mandana, as an advaitin, criticises some of Sankara's views and assumes that Suresvara's Vartika z should be taken to elucidate Samkara's views and that Mandana and Suresvara were two different advaitins adopting different view points. Vidyaranya, in his Vidaranaprabyasagraha quotes Suresvara under the name Visparipaddrya, thereby clearly indi cating the identity of Visvarupa and Suresvara and refers to Mandana, 7 the author of Branasiddhi, as a distinct person. In his Vartiaasra, Vidyaranya refers to Brahmasiddhikara as a great writer 18 who had an insight into the spirit of the veda (Vedarahasycuit) and quotes the verse “ Sarvapratyaya vedy; va

from the Brahuasidhi in support of one of the alter native interpretations of the text that ad%s xt 2¢ti. It is clearfrom this portion of the Vartikasaraand the commentary thereon, called Legisagraha, that Vidyaranya and the commentator Mahesvaratrtha take Mandanamisra and Suresvara to be different persons. To avoid any possible misapprehension here, it would be necessary to observe that, according to Vidya. ranya's analysis in the artikasara Suresvara interprets the text athato add ti met in three ways in his Vartika; that the first interpretation avoids hasad and takes the negative text to express directly the negation of the world (prapaica); that the second interpretation has recourse to loksatta and takes the negative text to indirectly convey an afirmation of the identity of jua with Brahman ; that the third interpretation also

proceeds on the basis of lakad and presents the negative text
B1. Kri. Part II, T. S.s. No. LXXX, pp. 29 to 3

19 See footnote 4, supra.

See footnote 137, supra

Kalpataru, p. 92

Viv. १rn. sam . vi S.S. ०. 7, P. 94lines 9 to 1 1.

vty. Pra. Sad.wi, s.s. . 7, p. 24lines at to 4.

I A krt. S. Ch. S.s ., p. 573, lines 4, 5 and 6.

S. ०a virt. S.Ch. S.S., p. 573, lines 5 and 6.

२९ Yi Ch. .., PP. 574, 575, verses , 93,

S. SS573 82, 83, 8497 as conveying indirectly the identity of joa with Isoara ; and that the second interpretation is more satisfactory than the first and that the third is most satisfactory. It should also be noted that while there is some agreement between Suresvara and Mandana, as pointed out in the Vartikaasra, in the first of these three inter pretationsSuresvara's attitude is one of half-hearted acquies cence in it. Nonewho remembers Madhusudanasarasvati's remarks on Suresvara's opposition'8" to Mandana's bhdeadvaita, can miss in the Vartika portion setting forth the first interpretation, these facts:--that Suresvara expressly repudiates's the bhod dbaita implication in it by adducing the argument that the nisedha also comes within the scope of deadita and, as such, comes within the scope of duaitadisodha, while Mandana emphasises 16s the bhouldoarita implication here and accepts it as a position quite consistent with the conception of additabrahmant; and that Suresvara considers it safein the interest of adorita in the strict senseto discard the first interpretation which comes dangerously near Mandana's position and, after criticising Man¢ana's position, proceeds to set forth, in the Vartika, the second and third interpretations. From the way in which Appayyadrasita refers to artikakara 18A and BrahmasiddBara, 165 may be made out that he knows that the authors of the Vartia and the Brachanasidth are two different personsHow everin the Siddhantal26asaigraha, the first half of a verse from the Brahmasiddhi is found to be misquotedge as an extract from the Vartia and AcyutakrsnanandatIratha also , in his commentary on the Siddhantalsassigraha, assumes that the Vartikakara, Suresvara, is the author of this verse. It would be a mistake to suppose from this erroneous reference that Appayya. drksita believed Mandana to be identical with Suresvara; for Appayyadrasita wrote a complete commentary on the Kalpataru and must have been quite a ware that Amalananda assumed'%7 that the Brahmasidd was written subsequent to Sarikara's Bhasya on the Brahashitras and that Mandana criticised sankara's views on certain questions ; and Drksita must also have been aware that Suresvara's exposition of advaita doctrine was based entirely on Sankara's works, while Mandana's exposition of advaita doctrine did not follow Sankara's works and constituted

a different prasthana, as pointed out by Sarvajiatmamuni, in his
e! See footnotes I००, Yot, Yo, supra

BrhadVar, Part IIP. Yo25, verses t96 to 799.

10 see botnote 95 .

sid. 16Sah Benares, r9t6, p. 48, line67, 8.

sid. I>. . Benares, 96p. 498

sid, les. Sah. Ben, 916, P. 473, lines 5, 6, 7

See footnote 2, supra Saipafarirakara work with which Drksita was thoroughly familiares. This misquotation, therefore, has to be accounted for as one of the possible oversights, for which he seeks the indul. gence of his scholarly readers in the apologetic verselp at the end of the Siddhantal¢8asamigraha ; or the expression ityed . artiEdirudhah " 170 may be the result of some scribal corruption in the hanuscripts; or this expression has to be explained by understanding Drksita to mean that the idea contained in Mandana's text :s in agreement with Suresvara's views as expressed in his Vartika and any conflict with this idea would amount to confict with the Vartika. It may be noted here that the last explanation suggested above may be supported by a reference to VidyFranya's Vartikasara, and Vyasatirtha's Nyayirta,शरू which draw pointed attention to the agreement between Suresvara and Mandana in respect of the idea embodied in the line "Sarun pratyayab¢dy od Further, the Dvaita tradition, as recorded in Dvaita-afdanta works, clearly differentiates Man¢nna and Suresvara and this is quite evident from the manner in which Vyasatirtha quotes7 Mandana, in his Nyayamurta4, as holding a certain view in a previous sentenceand in the next sentence quotes Suresvara, as a different advaitic writer and as holding a very similar view. Madhusudana-sarasvati and Brahmananda sarasvatr nowhere equate Mandana with Suresvara and assume in all their works that Mandana and Suresvara were two dis tinct individuals. This is quite clear from the manner in which the Vadatakalpalatika quotes' : the Vartika and Brahmansiddha in successive sentences, as works by two different authors on Advaita and sets forth Suresvara's Vartika in sharp opposition' 78 to Mandana's bhavadoarita or Sadaurita. This is also clear from the way in which the Advaitasiddha, the Adoaritarataraksara's , the Laghuvandrika and the Gurugandrika refer to Map¢ana

and his views on advaita. It is also worthy of notice that
Sid eई. sai. Ben. , 96pp. 6, 7, 82, 7०, 339 and 340.

Sid 1eई Sai . Ben., 915concluding verse.

sd. Is said. Be .96, P. 43line 7.

Sid. les. Sain. Ben., 196, P. 473 ‘‘ इत्यादिवान्किविरोधः।” मmay be a seriba corruption of इत्यादिवचनविरोधः ।

See footnote 33.

nifyinrta. Kumb.vol. I, P. 63 fine 6t०१

See footnote 73.

ved kalpa, p. 12

V¢d kalpa, pp. 26 t० 28.

A. A.s.P., tgtyp:38lines , a and r.

A. Rat Ra. As.P. . 497 P. 2 ibes 3० and 3.

EL. C. N.S.P.. 497, 2. 326, nes 3 to 23.

N, , .434 and 19०

GaC Mys. S.75Ppp. and 9t. the..sillahantadipad, the Sanbandhakta, the Sbdbinjee, the Abocyarthaprakai%a* and the Sarasaigrahas all these com. mentaries on the Sainkspasarraka, when commenting on the reference to Mandana by Sarva jatman in verse [74 of chapter II of the Sanskpasarraka, differentiate Mandana's advaitic pras. thana from Suresvara's prasthana in such a striking way that it would be impossible to equate Mandana with Suresvara. It would also be of great advantage to note here that Jianamrta, in his commentary on the Naiskarnyasiddha , called Vidyasurabhi, while criticising 168 Mandana's view that prasadikhyana brings about Brahman-realization and Sabda cannot and maintaining the soundness of Suresvara's view that sabda can and does bring it about, emphatically suggests 's that, though Mandana is a great Mimbisaka, his advaitasaipradaya, as emodied in Braha siddy, is not satsaipradaya (good and approved advaitic tradition), while Suresvara's advaitic tradition, based as it is on Sarikara's worksis satsapradaya. There are numerous works in Sanskrit purporting to give an account of Sarikara's life. They mix up in a hopelessly confused manner legendary and historical materials. It would be very unreasonable to base any conclusion on the statements contained in these workswithout adducing corroborative evidence from other and more reliable sources. The Government Oriental Manuscripts Library, Madras, contains over a dozen works in manuscript form, which purport to give an account of Sankara's life and some of which, like the Sakaravijaya ascribed to Vidyaranya and Sri Gठvindanatha's Saikaraaryacrita, are

available in print 80. A poem, called the Gurudaisakamya ',
190 visvaveda's commentary

MsR. . 558, Tri. cat. Govt. O+l. Mss. Lib, No 99 xdate. "मण्डनमिश्रस्य तु प्रस्थानान्तरत्वात्तदीयं वचो यथाश्रुतमेवास्तु ।

vedinanda's commentary M5R. No99Tri, Cat. Govt. Orl. Ass. Lib Madras. " अयमेव न्यायो वार्तिकादिषु नेतव्यः, परिहृत्य मण्डनवचः, तस्या- 28 न्यया प्रस्थतत्वात् ।

Anand, s.s.No83, P. 555.

Anand, s.s. No४5, p. 555

Haridas, S.S. No. 28, Ben, 1934, Chap. 2, p. 106.

M. R. No. 3354, Tr. Cat, Govt. orl. Mss. Lib., adras, p. 35०) ines 6 and 7.

D०. do. p. 35 do.

1 Sakariciryacaritre, 2 Mss. D.C. No. 42171 and D.C. No. 274; Safars. jaya vilas, MsD.C. N. 273; Sahiksépassikaravijaya, Ms D.C. No. 274 Aeiryadvadasaka, M. T. Cat. R. No. 46 (4); Acryadigvijaya, Ms, D.C. No. a38b ; 5adaravijay 4, Mss. 4 8-4-5, ०-५०-३, ७-20-8, 58-3-; Guruvijaya, Ms-%

19 5ailariciryacarita, by Govindanitha published by the Kerala Pablishin House, Trichur, Cochin state, 1926 ; Sankaravijaya attributed to Vidyalaya, Anand S:S. No. 4

Si vigi Vikas PresSrirangam a Trichinopoly. dealing with the life of Sahkara and his disciples and written by vidvadbalaka-kas-laksmanasastri, about the end of the 8th century, is available in print. The late MrT.S. Narayana Sastri, in his incomplete work on the age of Sarmkara, speaks " of ten Saikwravijayas and refers '192 2 also to certain other sources of information about Sankara and his disciples. Almost all these works refer to Mandana and Suresvara. Some of them 8 identify Mandana with Suresvara and the Sankaravijaya ( ascribed to Vidyaranya proceeds further to identify Suresvara with Visva. rupa, Mandana and Bhattomveka. Some others distinguish Mandana and Suresvara as two distinct individuals, the latter being known by the name of Visvarupa in his grihaslihorama. In one of these works, Mandana is referred to as Kumarila's sister's husband t. Another work i states that Mandana was living in Vidyalayadasa, identified with the place called Cijalacta4. Citsukha recordsin his Tattvapradipikaan old and reliable tradition that Bhattomyeka is identical with Bhavabhuti °8, the author of the Malatmadhava and other dramas. Almost all the traditions embodied in these works are unanimous in associating Mandana and Visvarupa with Kumarila as his pupils, in identify ing Visvarupa with Suresvara and ascribing to him the Miskarnyasidad and the Varticus on Sadikara's bhasyas on the Brhadaranyaka and Taittiriya Upanisads, and in not ascribing the Brasiddhi to Suresvara or Visvarupa. The traditions in these works, which come down to the level of pseudo-biographies containing more of legendary and less of historical material must be discarded as unreliable in so far as they come into conflict with the weighty internal evidences in authoritative Vedantic works, to which attention was drawn in the foregoing paragraphs. How unreliable the materials contained in the Sard karavijaya attributed to Vidyaranya are may be easily seen from the way in which Vidyaranya, in his Vivaraapranakyasaigraha and Vartikasara, differentiates Mandana, the author of the Brahmasiddh, from Suresvara, otherwise known as VisvarupA. carya and from the arguments adduced by some writers to show

the spurious "p character of the Sikarouijaya ascribed to
" The Age of Sathare, by T. S. Narayana Sastri, B.A., S.L., Thompon & co.

Madra1916Par I, chapter III, pp. 3 १od 3. P. 3

The Age of Sankar, by MrT. S. Narayana Sastri, Part I, chapter III, 34

See footnote t88 supra. M. 8-6 D.C. No. 438o.

Abhan, S.S. No. 22, Canto7, Peries 3 to 17

Gormvatsalaya, Sri Vat Vits Prese, Srirangao, Canto II, verses 43 t० 50,

See footnote ¥88, sup020-8.

See footnote Y&8, supra c-20-5 TD..S.P,.N495465and com, link8 to a . thereon.

The age of Satarby Mr. R. S. Niriyapa Sisti, Part I, chip. Im, pp. This to 159; J.O.R.M., Vol. I, 9. " 'Thesdayof Si Silkaranya, pp. Ao ad Aam. Vidyaranya. As a result of a careful consideration of the host of literary.evidences adduced in the foregoing paragraphs.from authoritative Vedantic littrature, beside the conflicting and eonfused. accounts of Mandana and Suresvara furnished in the pseudo-biographies above referred tothree important conclusions emerge:-firstlythat Mandana, the author of the Brahmasiddha was never a disciple of Sarikara, did not become a sainyasin, was not identical with Suresvara and represented an advaitic prasthana different from Satikaraprasthana; secondlythat Suresvara, who was known as Visvarupa in his hastharama, was a pupil of Kumarila when he was a chastha and came to be known by the name of Suresvara when he became a sainyasin anda disciple of Sankara ; that, in his Wrtika and Naiskarnyasiddhhe controverted many an advaitic doctrine expounded by Mandana. in his Brahmasiddhi ; and that Suresvara nowhere departed from his avowed allegiance to Saikkaraprasthana; and thirdlythat Mandana should have written his Brahmasiddhi after seeing Sankara's bhasyas, more particularly the Brahmanstrabhasa and that Suresvara should have written his Nariskaranyasiddhi mainly as a Shinkara counterblast to the Brahomasiddh probably in compliance with Sankara's desire. If the Mandaa-Sur%60ara equation looms large, at presentin the world of advaitic scholars and continues to hold sway over the belief of many of them, it is because they have not so far examined the grounds of this belief in the light of the internal evidence available in the Brahma sidad and a host of other advaitic works; and it may now be reasonably expected that, after the publication of Mandana's Brahmasiddh, scholars will see that Mandana and Suresvara are two distinct individualsIt may not be out of place to add here that, even in the midst of the scurrilous and blasphemous references to Sankara in the Madhva work, called 900 Manimanjari, one could find that.the correct tradition differentiating Manjana from Visvarupa is preserved.

SECTION III

MANDANA's PLACE IN THE HISTORY OF INDIAN PHILOSOPHY HIS CONTRIBUTION TO INDIAN PHILOSOPHY.

Mandana's date is not difficult to determineFrom the references *o considered in the previous section, it would be clear

that he was later than Bharthari and earlier than Saikanatha
Mangimijrt, by Aryanapandita, Canto VII, yease = 8 and 9,

|nurodietion, pp. vand 3); setAppendix v, p. 5x'aph s; seekjuी. mai, Mad . Univ. Skt.s. No. 3, pp. to and I and compare it with Br. Sid.,Part, PPःrs to t8;See Appendix III for quotations from Kimina's por set footnotes 83, 82, 88 and 5 to and that he must have been a younger contemporary of Kumarila and an elder contemporary of Sankara and Suresvara. In all probability, Mandana was a younger contemporary of Prabhakara for, while he quotes extracts from Prabhakara's Brhati 20A and criticises them, Prabhakara himself does not presbppose Mandana's works; but Salikanatha, one of Prabhakara's pupils and the most authoritative scholiast on Prabhakara's works, quotes extracts from Mandana's works and refutes Muduna's epS. The cumulative effect of the data assembled together in the article 90 on the date of Saikaracarya which appeared recently in the Journal of Oriental Research, Madras, compels a reconsideration of the date generally accepted for Sankara–788 to 820 A.D. -; and in the light of these data, it would be reasonable to assign Sankara's literary activity to the period–632 to 664 A.D. The following provisional scheme of dates is suggested for the philosophical writers, whose dates have a direct or indirect bear ing on the chronological position of Mandana in the history of Indian Philosophy ; and this scheme* relies upon Bharthari's date of death recorded by I-Tsing, as a landmark and takes duly into consideration all the evidences which may be gathered from relevant references Sastra-literature and from the traditions embodied in the various Saikaravijayas and similar works.

Gaudapa 520-690 A.D.

Govindhbhagwatpda: 560-669 A.D.

Dharmkiri : too-6० A.D.

Bharthari : 592-65 A.D.

Schara: 632.664 A.D.

Padmape: 65-705 A.I.

Virupa (Surtsvarictry०): 60-१०० A.D,

Kumarila : 60-66b A.D.

Prabhakara : 60-69० A.D.

Map¢ana : 65-695 A.D.

Bhadmv€ka (Bhavabhuti): 64075 AD

Salikanatha : 650-73%A.

This scheme may be taken to exhibit, in a fairly satisfactory manner, the chronological relation which Mandana bears to other leading advaitins and MImahsakas mentioned here, though the dates given are of a tentative character, Mandana holds a very high place in the history of Mimahs and Advaita. Among his contemporaries and successors, he is

recognized as a high authority on MImaisa "05 as represented by
9 and 75, 4 a compre Bra. Sid, Part I, pp. to 26 lines to 12 with Bhatt, Mad

Unitr.end) Sts. No. 3, PP. 32; and compare Vidhivika (Pandit-Benareo, 409, 3 and 4 h Brhai, Mad. Unir. StS. No3 P. 38, lines 3 to 5

see pp. 5 and 6; Biginalh, Mad. UnitSe. . No. PP. ७० add ar.

Date or $d Khternetry a and some of his predecessors," by T. R. Chintamani, J.O.R.., vol. I, 929 PP. 39 to 55.

see Nytyagia (Pandit-Benares) introductory verse 4, Ayyatnanta, Ch. SSPp , le ne,3, the Bhatta school, next in importance only to the greatest Acarya of the Bhatta school-Kumarilabhatta. Parthasarathimisra, one of the most authoritative exponents of Kumarilabhatta's views, in the course of his exposition of the signification of bid on the basis of Kumarila's vartika Abhidhabhawananahuh shows a great solicitude for reconciling ke his view with that of Mandana, though, in fact, Parthasarathi's view that the primary significative power of a wide (abhidha) turms out to be identical with the notivatory force (pravartana) constituting the meaning of a widhi-stands out in marked contrast with Mandana's view-that contributoriness to a desired end (isasadhanatod) is the notimatory for८८ (pravartana) constituting the meaning of a uid. The laboured reconciliation attempted by Parthasarathi between his view and Mandana's view in this connection is a clear indication of the profound influence which Mandana's views exercised in the sphere of the Bhatta literature. Not merely among the MImaisa. kas, but also in the world of Advaitins, Mandana is known as pro foundly conversant with the M{maisa-Sastra go (intisanismatc) and as fone who has mastered all the secrets of the Vedic culture 40% (vaamahasyahit. That salikanatha, one of Prabhakara's pupils, when he had to refute the addaitasiddhanta, chose to state i in the words go of Mandana's Brahmasiddh, and not in Ahe words of Sankara's biasyas and that, likewise, Jayantabhatta, who wrote his Nyayamajari shortly after 90 Vacaspatimisra's Tatparyatika and Anandavardhana's Dhoanyakoka, chose to review the advaita doctrine in the words "" of Mandana's Brahmasidd and not in the words of sankara. -may well be taken as good ground for the inference that, during the age of Saikara and for some centuries immediately following it, Mandana's authority on questions relating to the dogitasiddhanta was recognized to be at least as high and important as that of Saikara himself. Among the advaitins, who were avowed followers of the Saikaraprasthana, some७७ 1ike Suresvara, Vimuktatman, Sarvajiatman, Prakasatman and Anandanubhava, assume an attitude of frank opposition to Mandana, where they find him deviating from Saikara, though Prakasatman,s d the leading representative of the Vidarana school does not hesitate to seek Mandana's support in matters in which{{Rule}Nyiyaratnamili, Ch. S.S., P. 52last two lines to the end of p. 53.

See footnote r87.

See footnote 58.

See Appendix , pp. 5 and 52.

See Nyayanabbri, M., S.S. Ben, vol. VIII, P. 67, line 6, 9.48, lines 20 to 27 and P. 41, lines x and a .

See Nyigamafjiarit, in, s.s. Bed., V०L VIII, PP. 5a6 to .

see footnotes 4 to 45, , , 34 37, 8, :39 and See Aya-sa-d-dd. P. 6, line = 3 to the end of p. 17

see footnote 14०. Mandana agrees with Sarikara; Vacaspatimisra, in particular, among the earlier commentators on Sarikara's Brahimashtrabhaya reads Mandana's views "4'into Sankara's text wherever he finds it possible to do so and refers to those views as the prodpako" sought to be refuted, in several instances where Samkara's qbservations are irreconcilably opposed to them and several post-Shakara advaitins, like Anandabodha, Cituskha, Madhu- sudanasarasvati and Brahmananda, have given, in their worksan honoured place to Mandana as a great authority on Advaita. Mandana wrote three works on Mimamsa-the Mindsayera maid", the Bhahuahuitags and the Vidligiod, one work on the philosophy of language—the Sphdjasiddhivone work on Epistemology-the Vibrandioiced and one work on Advaita the Bradmaasiddh. In the MinhisauranasikaMandana epitomises, in brief aid terse anustubh versesthe siddhantas of each of the adhikaranas of Jaimini's sutras, according to Sabara vamin's bhasya. The Bhavanduuka is an exposition of the nature of the activatory force, called arthabharatain accordance with Kumarilabhatta's artika and differentiates it, as the signifi cation of the non-modal generic phase of verbal endings, called dhyata, from the meaning of the roots, after controverting the Vaiyakarapa view which includes dhood in the meaning of the roots. In the Vidariuka, which is the biggest of the Mrmahsa treatises written by Mandana, he makes his special contribution to the Mrmisa theory of interpretation of mandatory prcpositions (oidsand maintains, after an elaborate course of reasoning, that the motivatory force, called prabartaka, which is conveyed by mandatory suffixes, reduces itself to the form of *contributoriness toa desired end” (tistasadhanatud), the main thesis of the work being embodied in the oft-quoted verse;

"Paisa nlablyuplyctobt riyzspaya. pravartaland
Pravrttihttai dharmai can pravadatti pravartada"

The special value of Mandana's theory of widyartha consists in this—thatwhile it with sweet reasonableness, the , utilises a

most acceptable part of the old Nyaya theory of widyartha, it
14 Bb£mat N.S.P., p. 1, lines 2 and 3.

See footnote 19; and see Bhimati N.S.P., p. 959 ines and 3

see footnotes 9, 96, 104, o6, 107, 100, 177, 78, 179-18o.

Edited by DrGanganath Jha in the Ch. S.S. Genre

The Princess otWales; Saa Bhavana tets-Benea No. 6

The Pandit Benares.

Mad Uniosity SnslitSeriesNo6.

Made Odeotal Secies No. Y, M.E.J . PrecisMylapate.

The present edition of the Bahmiddhi.

Vidhive; the Pandit edition, D. a INTRODUCTION furnishes to the advaitin a very powerful argument by which be could easily disarm his MImarisaka opponent of the Bhatta as well as the Prabhakara school and render nugatory the Mimamsakas endeavour to show that the Upanisads would be purposeless unless their teachings could be subordinated to the injunctions of the Karma or Upasand sections of the Veda. After showing in his Vidhivina why istasidhawata should be recognised as the vidhyartha, Mandana finds it easy to show in his Brahminsidd that the Niyoga of the Prabhakaras would turn out to be an. unmeaning shibboleth, unless it comes to be equated w+ with stasidhamatna and thateven on the view that the validity of 5astras rests upon their bringing about a fruitful activity and not merely upon giving correct information about truth, the Upanisadic texts could be maintained to be purposeful and valid, inasmuch as they lead to the highest kind of praurtti sy in the form of meditation on the Absolute Brahman as the only reality, such 4busand being indispensable for transforming the indirect know ledge of Brahman arising from the Mahamakyas into direct Brahman realisation and such pravrtti being directed towards the highest end of human endeavour, viz., Brahman-realisation concomitant with complete liberation from bondage (maki. The Sphbasida is a spirited defence of the sphata theory of Vaiyakaranas, as expounded by Bhartrhari , and meets the objections advanced against the pda theory by Kumarilabhatta and Prabhakara. Mandana's view is that the siddhanta of the MImahsakas would in no manner be prejudiced by the acceptance of the sphota theory, but would gain immensely on the contrary, through that theory, by finding

its ultimate fulfilment in the absolute monism of eduita. Mandana uses rather strong language p in the second and concluding verses
A Bra, sid., Part 1, p. 15, lines 1 and 2 and 1 ines 3 to 5

Bra. Sid., Part I, p. 159, lines go to T 3.

sph. Sid., Mad. Univ skt. S. N०.6, verse . See commentary on the expression and see verse 36.

Sph. Sid, See verse 2, p

दुर्विदग्धैरवसिते दर्शने पदनाम् ।
यथागमं यथाप्रज्ञे न्यायलेशो निदर्यते ॥

and see p. 464.

सान्द्रविद्यातिमिरपटलाच्छादितान्तढ :ी ये
दृष्टि मन्दा वरमुनिमते कुर्वते साधमानम् ।
तेभ्योऽविद्यातिमिरपटलोष्ठेखिनी संहितेयं
स्पष्टन्यायैर्घटितसुमतिर्दर्शिता स्फोटसिद्धिः ।।

of his Sphasiddhi, in referring to the opponents of the sphota

theoryIn the second verse, he says that his object is to vindicate the sphota theory against the sneering attacks by some perverse and ill-bred scholars and in the concluding verse he describes such scholars as dull-witted persons whose inner vision has been obscured by the cataract of ignorance. These uncomplimentary references should notbe understood as including within their scope even Kumarilabhatta; for in that casethese references would militate against the tradition generally accepted by almost all the great Sastraic authors, that Mandanamisra was one of the senior pupils of Kumarilabhatta. There is nothing in any of Mandana's works to show that he was disrespectful to Ku narila and there is sufficient evidence to show that he had great regard १98 for Kuma. rila's views on points on which he agreed with him. it is a fact that Mandana criticises Kumarila's views in many places, but it should be remembered that he does not hesitate to criticise the views of any philosopher, however eminent he may bewhenever he finds good reason for an honest difference of opinion. A careful comparison gs of the earlier portions of the Sphotasidd with the relevant portions of the Brhati by Prabhakara would induce one to think that Mandana has in his mind Prabhakara's sneering remarks &0 against sphota theory and in fact, the learned com mentator on the Spidlasiddhi-Riputra-param¢Quara-is inclined to believe that Mandana is referring to Kumarila's pupils RA when he uses the phrase " duruidagdhairabaksipte". It should also be remembered here that, throughout his criticism of Brhatrhari's spita theory, Kumarila adopts a respectful and apologetic attitudenever uses any Sneering remark which may be brought under the category of anakspa and apologetically observes, As at the end of the criticism of sphota in the Sloadodrtikathat he has to discard the sphota theory as it would be incompatible with the realism of the M[marihsa-siddhanta, particularly in respect of the reality of Vedic texts.

Map¢ana's view on the nature of braha or erroneous cognition, from the advaitic standpoint, is set forth on pages I36-Iso of the niyoga-kanda of the Brahnasiddhi, partly'in verse and partly

in prose. Error or erroneous cognition, which is the central
A vbhramajiveta, M.L.J, Pes, Myxpore, Madras. See venes r26 and rt.

Compure Sphétaiddhi, PP. 1 to 3 with Bhatt45 and t46 (Mad. Univ. , pp. StS. Mos. 3 and 6

See Brant, p. 160 (. Unit. S.S.), p. 466.

१ तस्माद्विडम्बनैषा- ‘विवर्ततेऽर्घभावेन ' इति ।

Spanidhicommentary, p.8, Mad Univ s.s. No6.

Sikrisch. S.s., pp. So to 54 p: 5. problem of epistemologyis the main theme of another work by Mandana, called Vibhramadiuka, which may be said to be the metrical counter-part of pages I39-I50 of the Brahmasiddhi. The four chief theories of branua (khyativada), Atmaahyati, Asatkyati, hyati and Aayathakhyiti-are briefly stated and critically reviewed 98% in the Vibhramauubaa and the Bhatta theory of Viparitakhyati , »s which is practically the same as the Nyaya theory of anyathakhyati, is sought to be maintained. In his BrahmasidaiMandana maintains that the Bhatta theory of riparitakyaiti 288 should, for all practical purposes, be adequate even from the advaitic view-point and when the nature of the object of erroneous cognition is examined, this theory reduces itself to a form in which it is hardly distinguishable from the entire caniya khyati 287 of advaitins It would be very helpful to students of Indian epistemology to make, in this connection, a critical and comparative study of the various theories of brama (khyati v?da) propounded by the differ ent schools of Indian philosophy. There are five theories of brama viz., the theory of self-cpprehension (atmdhyati), the theory of 404 being's apprehension (asatkhvati), the theory of box-apprehension (khayati), the theory of misapprehension (cannyathayati), and the theory of ideab'e's apprehension (aniruacaniyahyati). The Yoga. cara school of Buddhismotherwise known as the Vijianavada school, explains erroneous cognition as consisting in the self ', which is identical with consciousness, externalising itself in the form of objects like silver ; all determinate cognitions of objects, according to the Yogacara subjectivists, are erroneous ; this theory of brama is called atmakhyativida (theory of se'/-apprehension). The Nihilistic school of Buddhists, otherwise known as the Madhya mika school, explains bhrama as consisting in the cognition of a non- being (asat) ; in the case of the erroneous cognition ‘this is silver', which arises where there is no silver, the object of the cognition is a non-being (asat) ; on the strength of experience, even non-being should be taken to admit of being cognized; this theory of brama is known as asatahyatiodde. The Prabhakara schoolof MImaisakas explains all cases of brama as cases of ow-upprehension. They contend that, in the cognition of silver where only nacre is seen two cognitions arise in fact, one cognition being the perception of nacre in the general way as this (ida) and not as possessing the

distinctive feature of nacreness, and the other cognition being the
Mad. OrS. No1, M.L.J. Press, Mylapore, Madras.

Vibh. Vi, M.L.J.P., 1932, verse 26

Bra. Sid., Part I, pp. 136 to 15०, lines 3 and 14.

s Do. p \5© liv INTRODUCTION recollection of silver previously cognized elsewhere. The recollec tion of silver in this case is not identified by the knower as recollection, but is cognized by him merely as cognition, since the object or recollection, viz., silver, is thought of merely as silver, stripped of its association with past time and the particular place where it was seen. The Prabhakaras describe such recollection by the phrase pra46/atattakasamaraja or frecollection of an object robbed of its that-ness In certain other cases of Bhrama like the conch is yellow' (prtah saikhah), the prabhakara theorist explains that two imperfect perceptions arise, one being the visual percep tion of a conch as such, its real colour being missed, and the other being the visual perception of the yellow colour of the bilious matter which causes jaundice (pittadravyaptima), the rela tion of the yellow colour to the bilious substance being missed. Thus in all cases of drama, two distinct cognitions-either a perception and a recollection or two perceptions--arise; their dis : tinction is missed; and the difference between objects comes to be missed for the time being; as a result of such non-discrimination, volitional decision (praurthi or yatha) leading to voluntary activity arises; a voluntary activity with a view to seizing the object of bhrama, such as silver, follows; the knower in such cases, acting on his knowledge, realises through his experience that his activity has become futile, as he finds only nacre on the particular spot and no silver at all; and in those cases, in view of the fact that the volitional decision (praortti) of the knower concerned leads to a futile activity, the cognitive antecedent of such a futile praort technically called branaIt will be seen that, while the Prabha. karas are prepared to give a place to the term bhrama in their vocabulary, they maintain that all experiences are valid (a+bhitik prath) and that the so-called cases of bhrama are only undiscrimi nated jumbles of cognitions whose objects also happen to be undiscriminated for the time being thaway; uisayayosca qu¢i cha branch). In other wordsaccording to the Prabhakaras to experience is to experience validly and to err in experience i। to experience imperfectly, though validly, the imperfection con. sisting merely in non-discrimination and not in misapprehension. The Bhattasfor ali practical purposes, adopt the Nyaya theory of bhrama, with this difference—that they describe a dhranna as oriparitankhyati or contrary experience; that they do not account for brand through extra-normal senserelation, and that the relation (sanisargobetween nacre and silverness (rajatata) or 'idam' and rajatam' (this and silver), in the case of the misapprehension of

nacre as silveris a non-being" (asat).
n see s, Dip. N.S.P, p. 58, lines4, 5 and 6. Among the Vedantins, those of the dualistic school (Dvaitinah)

maintain what they call their own version of amyathukhyati and contend thatin cases of erroneous experience like Suktirjata- bhrama, the silver which is presented in Marma is non-being out and-out (atyantasat) within the sphere of nacre, though it is real elsewhere, and the chief argument in support of this view is that the sublating cognition (tdhakapatiti), which arises later takes the form-f there was no silver at all here in the past ; it is not here nowand it will never be here in the future " (atra rgjata isit, ast, blhisyati), and it totally denies the existence of silver within the sphere of nacre in the past, the present and the future The Vedantins of the Viistadvaita school adopt the Prabha. kara theory of ८khyati with certain modifications and their version of dhyati is known as ')!00-upprehension cw upprecision of reality (chyatisticalitansetRiyati). Sri Ramanuja and his followers hold that the object of brama is always real and there is strictly speaking no invalid cognition at alIn the perception of nacre as silver, it is the silver which is included among the component parts of nacre that is seen. They assume that substances which are similar must have some counponent parts in common, that ilver is made up of parts of nacre and parts of silver and is called silver because the constituent parts represented by silver predominate ; that in the constitution of nacrelikewise, the pre . dominating part is represented by nacre and there is a small portion of silver ; and that this small portion of silver it is, that happens to be seen when nacre is seen as silver. Thus according to the school of Sri Ramanuja, a person who errs in cognition really blunders into a subtle truth, which under normal conditions, is missed or ignored.

A critical student of Indian philosophy would find reason to be dissatisfied with every one of these theories of brama. The non existent or non-being (cat) is an absolute zero and cannot be pre. sented in any experiencethough the Madhyamikas insist that we are helpless in the matter and have to recognise the possibility of asat being presented in experience on the strength of experience itself. The Yagacara idealist endeavours to improve upon the nothingistic explanation of the Madhyamikas by saying that con: sciousness comprises its configuration (shara vijayann), and in its externalized formit is presented in itself as its object. But one can easily see that this explanation involves a number of inconsistencies. The Nyaya realist realises that nothing but reality (sat) admits of being presented in experience; he explains that

error consists in confounding one reality with another reality and
Sri Bhaya, PP. 83 to r88 (X.S.P.)-49+6. complicates his theory by trying to bring the absent reality with

in the range -- of the senseorgan concerned through the extranormal relation (alamukhika samikararepresented by some form of cognition itself (doclakand pratyasatti). The Bhatta realists, while adopting the theory of anyuthaiyati, find it necessary to accommodate them- selves to the usatzyhiti theory, in holding that the saisarga element, in the apprehension of nacre as silver and in such other cases, is a non-being (asat). The Prabhakara realist sees the danger of com : promise with the asathyati on the one side, and on the other side sees how the Nyaya theory that one reality is present as another reality sadatarated grlyate) would inevitably (sadatarail reduce itself to a variety of asatalyati for the obvious reason that one reality never exists (is asat) in the form of another reality. In order to avoid all these difficulties the Prabhakara realist adopts the extreme theory of ayiti. Though this is the only theory which could be said to be perfectly consistent with realism, it is not adequate to account for the volitional decision (priortti) and the further activity that follows a bhrama. As Vacaspatimisra points out in his Tatparyantial 90 and Bhawati, in the q¥yltiedde, one could find as much justification in nonidentification (abled grahu, for the two cognitions in cases of birama appearing as two cognitive Units and consequently for the two objects in such cases appearing as different, as in non-discrimination (bhagraha), for the two cognitions and their two objects in such cases appear ing as one and the same; and as a result, if there should be voli tional decision in the direction of activity on the latter ground there should be voliticnal decision in the opposite direction of abstention on the former ground and the knower should hang between prauvrtti and hiert These difficulties, the advaitins endeavour to meet by propounding the theory of airpearan yolyti and explaining bhrama as experience of a relatively real object, which is neither absolute being(sat) nor absolute non-being (asil) nor both. According to the Advaitins, when nacre is seen as silver, for instance, what happens is this :-over the real sub stra tum (adhistland) represented by a nacre, or more correctly, nacre-delimited spirit (suatyamatchiacaitanya), the beginningless positive mist of nescience (andhibhavarpajana) happens to be thrown ; when the sense of sight comes into relation with nacre in a general way, the mist is partly dispelled by the cognitive modification of antalaurana, which takes the form this " (iddimdharvartti); the mist of nescience however, continues to veil

the nacreness of what is seen as this ” (idam), and reinforced
0 N.V.T. Tika, K.S.s. 24, p. 89.

A Bhima N.S.P., p. 28. by the the knower's mind and the similarity be. prepossessions of ween the object seen as "this " and silver, undergoes transforma. ons, with the result that silver comes into being also with the cognition silver of , which is but a cognitive modification of (datanuari nescience raitanyadhistituidya rajataripa rajatakarrettiript? can periomat¢) silver, which thus comes into being relative has reality; it is said to be auiroaca Hzya in the sense that it does not admit of being definitely describ ed as set (leing) or t (non-being) or both; and it is also said to be pratibhasika in the sense that it is coterminous with its presenta. tion in cognition. It will thus be seen that the advaitin's theory of bhrama regards it Is a cognitive complex consisting of two cognitive factors, one of them being a vrtti of antahkarapa and the other being a writi of aniaaAccordin« to this theorythe object of a bhrama is re in a relative sense and comes into being along with the brane nd lasts as along as the area lasts; and there is no need for aeommodation to thatkhyati or for any complication in the form of extra-normal (kAakia) senserelation. That the Advaitins have no particular animus against the advocates of ayuthalytivadi is evident from the way in which they are readily willink to accept the explanation of thubhyati in the case of what is as Abhikaborammar, where the object of bhrama hap known pens to be within the normal scope of the senseorgan, as for in: stance, in the erroneous perception of a crystal (sphatikan) as red coloured, when jupi (China rose) is seen to be in its vicinity. Such Indian philosophyas are capable of students of critically reviewing the five "theories"of bran yaivada) set forth here, would not find it difficult to conceive of an appropriate graph by means of which the epistemological interrelation of these theories Imay be exhibited and comprehended If one could imagine that epistemological thought starts with 4kutalyti as centre andin its endeavour to escape from it, swings forcibly between the two diametrical termini of । witnklyiti and analyanti, it would not be difficult to imagine that thought inevitably " such describes a com prehensive epistemological circle in the form of airunctiyahiyati, which easily accommodates itself to aviti in respect of the non discrimination of the two urttis constituting a bhrama and to , anyakady by complete surrender in the case of stpadikavbrand It would be quite appropriate to consider here the various views regarding the way in which the validity and invalidity of a cog nition, or truth and error, or praign and apranatya have to be accounted for and ascertained. The Naiyayikas hold that validity

and invalidity of cognitions are made out through extrinsiq
Advai-Pari ven. P., p. 11 considerations and are brought about by extrinsic circumstances.

In other wordsaccording to the Naiyayikas, validity invali . and dity cannot be said to be intrinsically made out (spatograya) or intrinsically brought suatjaya). Intrinsicality (socatastoo about () in respect of the knowledge of reality consists in reality being made out by every means by which the cognition having it is ascertained but not ascertained to be invalid. This definition of suatograiyata is expressed thus in the technical language of Nyaya :- "Pranayasya japta satastaani tadapramanyagrj Adrayaanaagrahakashnagrigrayatnam ". Whenever a person knows that he cognises and does not know for the moment that he errs, he also knows that he validly cognizes :-this is the content tion of the advocates of satigrahyata or the theory that validity is intrinsically made out. Thus, if a person could become aware of the existence of a cognition in him in a hundred ways without becoming aware that that cognition is erroneous and if in any one of those cases he becomes aware of the cognition only without becoming aware of its validity, the definition of matograhyatra would not hold good and the view that validity is made out extrinsically (paratigralya) has inevitably to be accepted. The Naiyayikas explain their position thus in regard to this question. A determinate cognition like this is silver " (idi rajaan) is called cyaasaya and it is presented first in the annoyanasaya (after cognition or consciousness of a cognition) which takes a form like this -- | cognize this silver" (ida rajataam jabi), and in this anyaasaya, the validity of the cognition referred to is not presented. If such royaasaya were to invariably take cogni sance of the validity of such vyaasiya, it would not be possible to account for the doubt which an inexperienced person feels regarding the validity of such vyanaslya. So, in such cases, the |validity of the tyanaslya *this is silver" should be ascertained through the practical result to which it leadsIf the voluntary decision and activity following such vyavasaya should turn out to be fruitful and if the knower should actually find himself in a posi tion to get the silver which he wanted, such vyaasiya (cognition) is recognized to be valid. The process of inference through which one's mind may pass in such cases is usually put in this form This cognition is valid, because it leads to a fruitful effort; any cognition that leads to a fruitful effort is valid, as another valid cognition already realized to be such in experience (ida in prash; sephalaprauritiianakatu! ; yadyal sphalaircuritijaxa that had prama; yatha pramantra). It should be borne in mind.

in this connection, that causing fruitful effort is, according to
Te. Dip, Bal. P., P. 359. Nyaya, the ground of inferring validity, while validity itself

consists in the cognition in question cognising a thing as possess. ing an attribute which it really hasIn that the Naiyड़yikas make the ascertainment of the truth of a cognition dependent upon its agreement with its expected workings or, in other words, with the consequences which are expected to arise from it in the experience of the active subject, their view would appear to be closely similar to that of the moderm pragmatist. Howeverthey do not lose sight of the fact that pragmatism is only a method of ascertaining truth, that this method itself presupposes truth whose nature has to be explained independently of agreement with practical work ings and that, if the truth presupposed by the pragmatic argument were itself to be ascertained pragmatically through inference, the fault of regressus ad in titan would inevitably follow. Having due regard to such difficultiesthe Naiyayikas define truth as consisting in correspondence with reality and thus combine their pragmatic theory with a theory which has much in common with what is known as the correspondence notion of truth in western philosophical iterature. The Nyaya definition of validity (bra stud) makes it clear that truth consists in correspondence with reality. The Naiyayikas also point out that, only in cases where a cognition leads to effort in practical experience or it happens to be progreat, it becomes necessary to ascertain the validity of such cognition in order to ensure unfaltering effort (i$kanpy: rawi; and thaton the first occasion of halting effort (sakapa wram), it is not necessary that the cognition leading to such effort should have been definitely madeout to be valid and it would do if such cognition should not have been definitely ascertained to be inved. It can be easily seen from this that there is no room for any fear of huestha (endless regression) or atmasraya self dependence) in the pragmatic method of inferring truth employed by the Naiyayikas. In respect of the question how validity and invalidity are brought about, the Nyaya theory is that they are brought about by certain extrinsic circumstances which, for the sake of convenience, are called gunas (good fe tures) and abias (defects); in other wordsthe Nyaya theorists maintain Maratastue (extrinsicality) in respect of the Atpatti (production) of validity and invalidity of a cognition as well as in respect of their jupti (knowledge). For instance, the validity of a perception is secured by the good feature () consisting in the adequacy of the contact between the sense-organ concerned and its object and its invalidity is the result of defects such as distance and some disease affecting the sense-organ It would be interesting to make here a comparative study of the epistemological theories put forward by other schools of Indian philosophy about the way in which uruth and error are inade out . The Sankhyas maintain that both validity and invalidity are intrinsically made out sense that it is by virtue in the of the reflection or proximity of the same cit (selfluminiou conscious. ness), that the existence of a cognitive writi and its validity or invalidity are illuminated. The Prabhakaras make no difference between uyanasaya and annoyanesaya and maintain thatin every cognition, the knower, the known object, and knowledge itself, along with its validity, are presented. They advocate the theory of intrinsicality (suatastapas), in so far as validity (ranato) is concerned; and there is no question of error (८pramazoain their theory, since they maintain that all experiences are valid (anubhatia raha. The Bhattas contend that cognition is to be inferred through its effect, called jitada or prhauty, which consists in what some of them describe as temporary luminosity (prakasa) arising in known objects and referred to in propositions like this is known (yai Hilital) and that, in such inference, the cognition which has caused jaatata and its validity are presented. The validity which is thus intrinsically made out be by a subsequent may stultified sublating cognition and thus, in the Bhatta theory, invalidity (prmatog) is extrinsically made out. The Bhattas are, therefore, to be taken to advocate swatasted in the case of validity and par:- tstoc in the case of invalidity. Murarimisra, who does not go the whole hog either as Prabhakara or as Bhatta, but who is undoubt edly a MImamsaka, recognises, like a Naiyayika, that a cognition (oyaasaya) is cognised by its cognition (), but after-ayeyaasayat maintains, unlike a Naiyayika, that the validity of yyadasya is also presented in the same anyumasaya. It will thus be see that Murarimisra is an advocate of the theory of the intrinsicality of validity (pramatoa stat€yata. The Bauddhason the other handhold that all determinate knowledge (scrikalpnac)in so far as one is conscious of it, is erroneous (aprana) and its apramoa is intrinsically made out; while, through inference, the validity promatoe) of indeterminate cognition (niruitalpaka) is extrinsically made out. Buddhists the theory The thus advocate of extrinsi. cality (parathastacupaksa) in regar to validity and intrinsicality (solatastoopso) in to invalidityto regard . According the Advaitins, the validity of a cognition made in is intrinsically out the sense that the witnessing inner spirit (sdasicaitanya) which illuminates the valid cognitive writi, also illuminates its validity pronaug) and the invalidity (apranator) of a cognitive ti is inferree extrinsically, through the resultant effort futile. becoming In order to evaluate adequately the diferent theories of braz• dua and arnatha set forth here, is necessary to note that the Naiyayikas would answer in the airmativethe question Is error possible in realism'--and would explain the possibi- lity of error by showing how a real substantive () and a 25€sya real attribute (prakara) may be erroneously correlated when they are presented in cognition and thus save realisrn itself from being ruined by conceding the possibility of error. The Prabhakara realists think that any concession of the possibj lity of error (brama) would spell the ruin of realism and insist that all experiences are valid (a+bh?tih praka) and that the so called bramas involve an element of non-discrimination (aviola). The Bhatta realists adopt the Kanyathakhyati of Nyaya with suitable modifications; and in order to effectively preserve realism, they would make the knowledge of cognition thanna) dependent upon the knownness (watata) of the object (jiya) and thus provide an effective counterblast to idealism which seeks to merge all j%ya in ama. The Buddhist idealist rules out truth and considers all determinate knowledge (sanikalpaaerroneous. The advocates of the theory of intrinsicality of validity (primaryasatastpaudhinab) more especially the Bhattas and the Advaitinswould generally emphasise the ideas thatin a valid cognition, the object is not stultified by a subsequent sublating cognition and is not merely re-exhibited through a reminiscent impression, the former of these two features being stressed in particular; and this of looking way at pranatha would be quite in accord with the view that up butua is made out extrinsically and pranata intrinsically. It may also be noted, with advantagethat, in the Nyaya theory, anoyana saya (the subject-centred after-cognition) is regarded as self luminous (suaprakasa) in the sense that it reveals itself along with the gyaasatya (the object-centred cognition in which the knower and knowledge are not presented); and that, in this respect, the Nyaya realist seeks to combine in a way his objectivism with an aspect of subjectivistic thought which is not incompatible with his realism. In this kind of compromisea danger is lurking, as students of Advaita may easily see, and this danger consists in the manner in which the Nyaya view Mends itself to auyanasya being treated as a fragmentary appearance of the absolute reality represented by the absolute self-luminous consciousness called cy

An intelligent attempt to review synthetically all the theories of bhrama known to Indian philosophy will bring to light the fact that, in some manner or other, a negative element is involved in every one of the five Alhydtiudas (theories explaining the nature of bhrana. In the asathyati doctrine, the negative element is obvious ; and in atnahyati doctrine, it is obvious in so far as objective externality is concerned. In the amyathayati viewthe negative element is to be found in the satisarga part or in the idea that one reality is presented as another reality which it is not or that a real substantive is presented as having a real attri bute which it has not; and in the adkhyati doctrine, one can easily detect the negative element in the idea of non-discrimination (autocko). The aniruncaniyaahyati doctrine. appears;on the sur face to eschew the negative element from the conception of Braina; but, in fact, the negative element is replaced by relativitywhich implies a negative element and transfers the negative element from the side of object to the side.of definite predications (uiroacana) with reference to the object. A care ful investigation of the Advaitin's airoacaniyathuti, as com- pared with the other theories of dramawould lead to , the mystery of error being unravelled through the disentanglement of gaoit, which is the inner core of brahma. But this would not amount to all the theories of biranha being reduced to the level of asadiati; , it should be that is only forremembered negativity the other side of and an aspect of If relativity reality. one might be permitted here to indulge for a while in epigrammatising, one mighat well say that y८s (sal ) and 0 (asat) are the fulcra of all epistemology as they are of all metaphysics; that yes and 20 are but phases of the same reality ; that all appearances are the of spring of a cross between yes and ho; that it will be evident through the germination of yes and nothat yes no and so is yes , is and that error (birama) is the antechamber of truth (prana). Mandana's contribution to advaitic ontology advaitic and exe. gesis and ethics is no less important than his contribution to advaitic epistemology. In the Brahma-kanda of the BrahmasiddhiMap¢an elucidates the nature of reality as the absolute Brahma and shows that, according to the Upanisads, it is the only reality and absolete existence, consciousness and bliss (sat, et and anando) and that es absolute anada, it constitutes the highest purusartha, viz., aba and incidentally, the negative conception of apawarga, which, according to the Naiyayikas, consists in the annihilation of all the deasis shown to be unsustainable. In the Tarakan the Brahmasiddhi, Mandana maintains by an elaborate process of reasoning, the relative superiority of the advaita texts, as pr: mapa, in relation to perception and other pramanas, refutes the doctrine Bhedabhay of advocated by KumErila and Bhar• prepaica, and in a brilliant critique of the concept of difference

(bMeda)shows how the reality of this concept cannot be maintained
BaSid., Part I, PP. 4nd 5

P. 26, line 45 and 16.

Pp+ 39 to44.

pp. 63 to १०

Pp, 44 to 63. with the help of any of the recognised means of valid knowledge In the Niyoga-kanda of the Brahmasiddhi, Mandana exposes fully the hollowness of the Prabhakara concept of hiyoga or r:yea, shows how this concept would turn out to be an unmeaning shibboleth unless it is reduced to the form of islasadhanatma १० (contributori- ness to a desired end) and explains fully how it would be vain 0 to attempt to bring Brahman-realisation directly within the scope of any kind of injunction (uidhi); and incidentally in this kanda, Man¢ana's views about Joannakti,9f the place of Ar mas and Usan 9B in the advaitic scheme of mukti and the nature of baranas (erroneous cognition) are also fully discussed. In the fourth part of this work, called the siddhi-kanda, Mandana winds up his exposition of the Brahman-doctrine, by setting forth his bhadarita interpretation of the negative Upanisadic texts (isMaoxi) and by pointing out how even vedantic texts may be linked with purposeful activity (brartti) by taking into account the praturthi in the direction of the meditation (xpasa) necessary for transforming the indirect verbal cognition arising from the ahodayas into direct Brahman-realisation (Braha shatra). several striking features are noticeable in Mandana's philoso phical attitudeHe shows a refreshing independence o-judg entbut never carries it to the point of a rebel mentality and readily benefits himself by loyalty to reliable and sound authority and tradition whenever he finds it desirable to do so. He is per fectly loyal to Kunmarila on the main questions of MImaris exegesis but criticises him in a fearless manner when he has to do so in the interest of adoarita-siddhanta of the Upanisads. He derives his advaitic inspiration mainly from the pre-Sikara phase of sboaita Vad Suttadiocita expounded by Bhartrhari; but he does not hesitate to discard the view of Bhartrhari and other

Vaiyakarapas in regard to the concept of bhdoadHe refuses
Bra. aid., Part I p. 15, 1ines = and a and p. Yt, lines 3 to 5.

D०. pp. 7475 and 15 to 155.

Do. pp. 29 to 33.

See foonote 1ES.

Da. Sid., Part I, P. 4

D०. pp. 436 to .

See footnote 95.

B. Sid., Part I, p. 59.25A

यदि -प्रत्यक्षादीन्यपि प्रवृयङ्गान्येव, हानोपादानादिलक्ष मतम्— णायाः प्रवृत्तेस्तन्मूलत्वात्; ईदृशं प्रवत्यङ्गत्वमप्यस्येष, शब्दारप्रमिते अखणि साक्षास्करणय प्रवृत्तेरिष्टत्वात् ।

See footaote 5 to be dazzled by the brilliant glamour of Sakara's exposition in regard to the question of complete renunciation of all kinds of activities (arma) and has the courage to adopt a reasonable compromise with the MImaisakas by assigning to karma and +pasand their place in his scheme of Brahman-realization. He has also the clarity of vision and sobriety necessary for duly appre ciating the coundness of the contention of the Naiyayikas that pada can give rise only to a determinate judgment involving relation and he holds that the direct realization of the absolute unrelated Brahman (wirgua-brahasaasatura) results from con. stant contemplation (prasahayanaon the knowledge of the truth got from the Upanisadic texts. He accepts the sphatabadde, without losing himself in the mysticism of Sabda-brahman. He recog nises the value of Saiyashrama but refuses to elevate it above the grastharana. He recognises the possibility of juarh multi but sees clearly the difficulties in the view which recognizes the possibility of jivanmuktas reincarnating themselves in many an embodied existenceIt would be clear from a perusal of Mangana's works that they constitute a well-rounded scheme of philosophical thought which passes through important stages of accommodation with the Nyaya, Vyakarana and Mimarisk systems of thinking, in respect of the nature of Kabdgjana, sphobia and Mrs. ortaid (as islasadhanatha), and culminates in the Brahmadiocita of the Branasiddhi: These compromises came to be viewed by some of Mandanas contemporaries like Suresvara" and by some past- Sitara advaitins like Madhusudanasarasvati, De" as symptomatic of philosophical nervousness. But, having regard to the fact that Magdana expounded his advaita doctrine with all these features of compromise in an age which was dominated by the uncompromis ing type of advaita preached by Sankara in an overwhelmin/ brilliant style, the fairer view would appear to be that Mandana had the courage to refuse to play to the gallery and fearlessly preferred to remain a sweetty reasonable, accommodating and eclectic type of advaitin, not caring for the plaudits which he might have gained by adopting Sankara's aggressive and uncompromis ing advaitismThe heritage which Mandana has left in his works has influenced contemporary and later writers in a remarkable manner. The criticisms of the concept of bh%da found in advaitic

literature, including the works of Suresvara, are mostly polemical
Dra. Sid., PRangp. 36.ne4to y2.

Do. p. 36, line ? top31, line 3

See footnote as and•B. Sid., Pur , p. 3, ned a to E.

See footnote ..

See footnote 46.

Brhal, Vrt, pp. t67o aid 1685 . amplifications of the critique of difference in Mandana's Brahman. siddhi. Mandana's view that istasadhanatoa is widhyartha is found used even by Suresvara b in criticising the Mimamsa view that all the vedic texts should be understood to teach directly or indirectly some form of activity. All the distinctive features of what is known as the Vadcaspatiprasthda in the post-Sakara literature are really inherited from Mandana's Brahmasiddhi. An impartial estimate of Mandana's works would certainly result in a full vindi cation of the claim which Mandana himself puts forward in the concluding verse of his Brahasiddhi-in the lines:

Sahyah prakshayati ghumandpi jagati tirthddystaranpaikam

Brahmasiddhih

Page 59.

SECTION IV.

THE COMMENTARIES ON THE BRAHMASIDDHI.

So far, four commentaries are known to have been written on Mandana's Bradurasiddhi. The earliest of them is the Tationsa piesa by Vacaspatimisra. written in the former half of the 9th century A.D. It is known only through references, 986 and no manuscript of this commentary has yet been discovered to exist anywhere at the present moment. All that can be said about the Tattuasamiksh is that it is an extensive a nd learned work written in the same characteristically rhythmic and stately style that readers of Vacaspati's available works are familiar with. Cit sukha, who fourished in the beginning of the 13th century, wrote a brief commentary on the Brachanasiddhi, called Abhipraya-prakaska and it is available in manuscriptpat in the Government Oriental Manuscripts Library, Madras. Anandapurna alias Vidyas४ gara, wrote, in the latter part of the 6th century, a copious conmentary on the Brahmasiddhi, called Bhaduasiddhi, and this also is available in manuscript 907 in the Government Oriental Manuscripts Library, Madras. The commentary on the Brahmasiddhi, now published in this edition as Part II, is by one Saikhapani, about whom nothing definite is known. The only information available about this commentator from a Malabar tradition is that he was a Nambudiri Brahmin of Malabar. In one of the Manuscripts of Saikhapani's commentary, which is noticed in Part II 968 of the Adyar Library

catalogue of Sanskrit manuscripts, the name " Samiksplhaka” is
Brrhad. Vart, (Sambandhavartika), verses 632 and 637

Bhimati N.S.P., p. I०2०, epilogic verse 3

Tri. Cat. R. No3853

Do 3967,

See p. 47 in the catalogue published for the Adyar Library, Adyar, Madra, in 1928 reported to have been given on a iy-leaf and this name is given within brackets in that catalogueFrom this name it may be conjectured that Saikhapanis commentary closely follows vacaspatimisra's Tattvasates. The copiousness and lucidity of Saikhapabi's commentary and its close relation to the Tactuasa wiksa are the chief reasons which have determined the inclusion of this commentary in this edition.

MADRAS,

t6 June 793.

S. KUPPUSWAMI SASTRI,

- Chrator, Government Oriental

Manuscripts LibraryMadras.

मुझफाण्डः

वेदान्तेषु अप्रामाण्यादिविप्रतिपत्तिनिरासपरतया आद्यछोकस्या वतरणम्

दुःरवनिवृत्तिरेवानन्द इति मतस्योदावनम्

तन्निराकरणम्

कामनानिवृत्तिरेव सुरवमिति मतस्योलावनम्

तन्निराकरणम्

बसण आनन्दरूपत्वेऽपि न रागनिबन्धना तत्र प्रवृत्तिः

आनन्दस्य संवेद्यत्वे दैतप्रसङ्गस्याक्षेपः

तत्परिहारः

आनन्दोऽभावरूपो धर्म नाडूतं विहन्ति इति केषांचिन्मतस्य निरूपणम्

आनन्दस्य भावरूपत्वमभ्युपेत्याप्यवृतस्य निरूपणम्

आत्मनानावस्य शङ्का

तन्निरासः

क्षणिकज्ञानात्मवादिमतस्योपवर्णनम्

तन्निरासः

अविद्यास्वरूपनिर्वचने मतभेदः

तत्र सिद्धान्तः

अविद्याया जीवाश्रयत्वे आश्रयानुपपत्तेराक्षेपः

तस्मारहरः

अविद्यानिवर्तकोपायस्य प्रतिपादनम्

असत्यादपि सत्यप्रतिपत्तिर्भवत्येव

क्षणिकज्ञानात्मवादिनां मतस्य दूषणम्

विज्ञानगुणकमात्मेति पूर्वपक्षस्य वर्णनम्

तनिरासः

इणः शब्दास्मत्वस्य प्रतिपादनम्

Page. in


1 12

1 19

2 8

2. 15

8 17

8 26

4 16

8 11

8 18

8 21

9 61

10

10

12 11

18 21

14 16

16 18

16 24

18 88

Page line,

ब्रह्मणः परिणामवादस्य निरासः 19 14 सर्वशून्यवादिनां मतस्य प्रतिक्षेपः - - 20 10 ब्रह्मणोऽभयरूपत्वस्य वर्णनम्..21 मुक्तानां पुनराउत्तिशङ्का 21

तन्निरासः22

ब्रह्मणः प्रत्यक्षादिप्रमाणवेद्यत्वस्य निरासः22 19

वअण आम्नायगम्यत्वस्य प्रतिपादनम्28 18

भूतार्यनिष्टान्यपि लोके वचांसि भवन्ति23 20

प्रत्यस्तमितसकलविशेषमपि वक्ष शब्दगम्यम् ... .. 26 15 केषांचिम्मतेन कृत्रस्याप्याम्नायस्य आत्मज्ञानौपयिकत्वस्य समर्थनम् (१)27

केचिन्मतेन कर्मकाण्डस्यात्मज्ञानाधिकारजनकत्वेनापैयोगस्य वर्णनम् (२) 27 17 केषांचिन्भतेन संयोगपृथक्त्वेन कर्मणामात्मज्ञानाधिकारनुप्रवे शस्य वर्णनम्27 20

केषांचिन्मतेन कर्मणां पुरुषसंस्कारतयात्मज्ञानाधिकारसंस्पर्शस्य वर्णनम्28

केषांचिन्मतेनास्मज्ञानस्य कर्माधिकारौपयिकत्वस्य वर्णनम् (३). 28 4

तेषांचिन्मतेन कर्मज्ञानयोः परस्परासंबन्धस्य वर्णनम् (४) . 28 6

प्रथमकमनेरकरणम् 28 8

द्वितीबरूपनिराकरणम् 30 20

तृतीयकल्पानिराकरणम्31

तुरीयकस्पनिराकरणम् 32 8

कर्मणां कलुषनिबईणादिद्वारा आत्मज्ञानदायपदकवेनोप योग इति वमतस्य वर्णनम्35

कर्माण्यात्मज्ञानाङ्गानीति पक्षस्य वर्णनम्386

अविद्यायाः कारणसापेक्षत्वस्य समर्थनम्37

ब्रह्मणः सत्तारूपत्वस्य प्रतिपादनम्3 22

बसणो निर्विशेषत्वस्य वर्णनम् 38

इति बलकाण्डः

प्रत्यक्षादिभिर्वरोधात् नवैतान्नायस्य प्रामाण्यमिति पूर्वपक्षः .. 39 1

प्रत्यक्षस्य विषयकत्वमेव, न तु निषेधकत्वमिति नाम्नायस्य प्रत्यक्षादिभिर्विरोध इति सिद्धान्तः39 3

प्रत्यक्षादिभिर्विरोधेऽपि नान्नायस्य प्रामाण्यं व्याहन्यते इत्याक्षेपः 35 9

सापेक्षत्वादिभिराम्नायस्य प्रत्यक्षापेक्षया दौर्बल्यामिति केषांचि दाक्षपः39 10

प्रत्यक्षान्नाययोर्विरोधे सति वस्तुतवे संशय इत्यन्येषमाक्षेपः ... 40 10

प्रत्यक्षम्नाययोर्विरोधे अषच्छेदनयेनाम्नाय एव बलवानिति । सिद्धान्तः 40 3

संभवद्दोषात् प्रत्यक्षदसंभवद्दोषस्याम्नायस्यैव प्राबल्यम् 40 7

प्रत्यक्षादिसापेक्षत्वेऽप्याम्नायस्य न दौर्बल्यम् 40 23

प्रत्यक्षादनां व्यवहाराविसंवादलक्षणमेव प्रामाण्यम् । तव वंदनलक्षणं त्वाम्नायस्यैव 41 2

हेतुत्वेन वपेक्षितेभ्योऽपि प्रत्यक्षादिभ्य अम्नायस्यैव बलवत्वम् 41 4

आम्नायस्याभेदबोधकत्वे व्याघात इत्याक्षेपः 41 11

तत्परिहार 41 14

शब्दस्य दृष्टव्यभिचारत्वात् आम्नायस्य दौर्बश्यमिति शङ्कायाः परिहरः 41 16

सावकाशत्त्रदाम्नायस्य दौर्बल्यमिति शङ्कायाः परिहारः 41 17

प्रत्यक्षदीनमनाकशत्वमप्यासिद्धम् 42 23

मुख्यत्वात् प्रथमभाविभि: प्रत्यक्षादिभिः प्रतिष्ठिनायैरपहतविषय आम्नाय इते २ डु, शुक्तिज्ञानदृष्टान्तेन परबलीयस्व मङ्गीकृत्य नास्परिहरत्र 43 5

तत्र भ४सम्म 43 10

भरबलीयस्तन्यविषयप्रदर्शनम् 43 12

पेदभेदबोधकत्वेन परम्परठयाघातदाकुलितनयन्नयम्यप्रामाण्य |मति शङ्कया. समाधानम् 43 15 विषयसूचिका Page. hind. 43 19 44 44 10 44 15 • 44 22 •.. 44 25 साध्याभावेऽपि यथा श्येनविधिः, तथा सध्याचशत्रयाभावेऽपि कर्मविधिसंभवात् नाम्नायस्य भेदबोधकत्वम् । प्रत्युत प्रत्यक्षादीनामेव व्याहतिदर्शनादप्रामाण्यम् .. प्रत्यक्षे त्रयः कल्याः प्रत्यक्षे विधिमात्रपरम् , न व्यवच्छेदपरम् वपुष्पं नास्तीत्यादौ निषेधानुपपत्तेराशा तत्र केषांचिन्मतेनोपपत्तेर्निरूपणम् सिङ सिडे निषिध्यते इत्यत्रोपंपच्यन्तरम्. प्रत्यक्षे न विधिपूर्वव्यवच्छेदपरम् तत्रेव हेत्वन्तरम् शुक्तिकेयमिति प्रत्यक्षे निषेषपूर्वकत्वशङ्का तत्रापि विविपूर्वकत्वमेवेति सिद्धान्तः तत्रैव निषेधपूर्वकत्वं परमतेनान्वारू समाधानस्य वर्णनम् .. 45 24 एकस्य बिभिरेवान्यस्य व्यवच्छेदःन व्यापारद्वयामिति बैढना 45 8 45 8 45 16 ••. 45 19 45. 28 ... 48 12 48 16 तदुपरि नौद्धानामाक्षेपः ... 45 17 भावानां भेदरूपत्वानं भावविनिरेव भेदं प्रमाणमिति आक्षेपः. 9 11 तसमाधानम् 4 15 परापेक्षो वस्तूनां भेदखभाल इति पूर्वपक्षः परानपेक्षया वस्तुस्वभावनिर्णय इति समाधानम् .. ... 48 19 भेदस्य मतेयोगिसापेक्षभावत्वात् न परापेक्षत्वेऽपि भेदस्य वस्तुभावत्वहानिरिति आक्षेपः .. .. ... + 1; तसमाधानम् अवेंक्रियाभेदेऽपि न बस्तुभेदनियमः परस्परविरुद्धार्यक्रियाभेदात् वस्तूनां भेदः स्यादिति आक्षेपः .. 52 6 अर्यक्रियाविशेषस्य दुर्वचतया न वस्तूनां भेद इति समाधानम्. 52 8 अर्थक्रियाब्यबस्थया वस्तूनां भेदः स्यादिति आक्षेपः 49, 16 50 21 58 विषयचिका Page. Lina व्यवस्थाया दुर्वचतया न तयापि भेदसिद्धिरिति समाधानम् .. २४ ॥ विनियोगभेदादपि न वरतूनां भेदसिद्धिः एवं च न केनापि हेतुन। भेदः साधयितुं शक्य इति वपक्षो 54 पसंहारः 54 16 56 20 57 59 20 अभावाख्यप्रमाणेन भेदः सेत्स्यतीति आक्षेपः ... तत्समाधानम् सर्वापि प्रतीतिः सन्मात्रग्राहिणीति न भेदप्रतीतौ प्रमाणमस्ति .. 58 19 अनुटत्तव्यावृत्तरूपज्ञानद्वयबलात् भेदसिद्धिरित्याक्षेपः न ज्ञानबलादर्थतत्वनिर्णय इति समाधानम् पूर्वोक्तज्ञानद्वयपरीक्षयापि न भेदसिद्धिः.. 60 10 वस्तुतो मिन्नानामपि भावानां संसर्गबलादेवामेदवभासः स्या दिति पूर्वपसः 59 28 61 61 10 683 4 ... 84 22 तत्समाधानम् एकमेव बस्तु सामान्यविशेषारमना द्वात्मकमिति आक्षेपः एकमेव बस्तु न व्यात्मकं भवितुं मर्हतीति समाधानम्... 68 18 एकस्यैव वस्तुनः सतो दात्मकत्वासंभवेऽपि द्विरूपबुदिब्राह्म त्वात् ब्रमतेति आक्षेपः . . . 64 17 बस्तुन एकत्वे द्विरूपबुद्धिग्राह्यत्वासंभवात् न ततोऽपि ब्रम- तेहि समयानम् सामान्यविशेषयोरेकत्वमयुक्तम् । एकमेव वस्तु द्रव्यपर्यायात्मना मिद्यते इति मेदसिद्धिरिति आक्षेपः, तत्समाधानं च ... ... ... 68 5 भेद एव सत्यः, तदुपादाना अभेदकल्पनेति आक्षेपः, तानि रासश्च • अभेदोपादानैव भेदकल्पनेति सिद्धान्तस्य वर्णनम् .. 70 14 कल्पनालाषवादष्य भेदाषाढनैव मेदकस्पनोचिता .. 72 23B 85 16 70 .. ... इति तर्काण्डः विषयसूचिका Pas Linn. नियोगकाण्डः , 74 74 74 14 78 2B पूर्वोत्तरकाण्डार्थयोः संगतिवर्णनम् कार्य एवायै वेदस्य प्रामाण्यमिति परेषां पक्षस्य निराकरणार्थोऽयं नियोगकाण्ड इति विषयप्रदर्शनम् शब्दं ब्रह्मज्ञानं न चोदनावचैर्विधीयते. शाब्दस्यापि ब्रह्मज्ञानस्य निश्चयार्थं विधिः स्यादित्याक्षेपः 76 18 तन्नरासः 76 19 उपनिषदामविवक्षितार्थत्वं मा प्रसांक्षीदिति शब्दस्यापि नक्ष- ज्ञानस्य विधिः स्यादिति आक्षेपः तन्नेरासः 77 ब्रह्मज्ञानस्य पुरुषार्थत्वसिध्द्यर्थं शब्दस्यापि तस्य पुनश्चेदनेति । आक्षेपःतन्निरासश्च 7 2) कार्यशून्यं भूतार्थमनुवादकस्वात् प्रमाणान्तरसापेक्षमप्रमाणं स्या दिति तत्प्रामाण्यसिद्धये विधिरिति आक्षेपः .. 78 28 वेदस्यापौरुषेयतया न तत्र भूतार्थस्यापि सापेक्षत्वमिति सिद्धान्तः 79 12 अपौरुषेयेऽपि भूतार्थे विसंवादनिरासार्थं संवादापेक्षया आवश्य कतया सापेक्षत्वादप्रामाण्यं स्यादिति आक्षेपः 80 तन्निरासः 80 10 पैौरुषेयत्यापैरुषेयत्वे एव सापेक्षत्वानपेक्षत्वयोर्निमिते २ इति वेदस्यापीरुषेयत्वात् अनपेक्षत्वमिति नाप्रामाण्यशङ्का ... 88 24 वेदान्तानां विधिशेषत्वाभावे क्रियां विना पदार्थसंसर्ग एव न स्यादिति तदर्थं विधिशेषरवमावश्यकमिति परेषामाक्षेपः . 85 1 अस्तिक्रियायाः सर्वत्र प्रातीतिकतया तयैव पदार्थसंसर्गसिडौ न तदर्थ विधिशेषत्वमाश्रयणीयमिति सिद्धान्तः 85 प्रमाणविषयतैव सत्ता, न ततोऽन्या काचित् सामान्यता प्रती यत इति प्रमाणापेक्षत्वात् अप्रमणमेवनि पुनराक्षेपः 85 10 न प्रमाणविषयतैव सत्ता, किंतु ततोऽतिरिक्त ऋषिसमंन्य भूता क्रिया अङ्गीक्रियते इति सिद्धान्तः 85 19 विषयचिका Pago. Ifind. प्रमाणविषयतैव सत्तेति परमतं न विकल्पसहमिति निरूप्य तस्य नरासः €7 21 95 प्रमाणविषयता सत्तेति परमतमभ्युपगम्यापि दोषभावस्य उप- पादनम् । वेदान्तानां प्रमाणान्तरापेक्षत्वेऽपि नाप्रामाण्यप्रसङ्ग इति उपपा- दनम् 95 15 सत्तासामान्यभ्युपगमे परेण दोषस्यद्भावनम् 96 24 97 99 10 99 22 तन्निरासः क्रियामन्तरेणापि पदार्थसेसर्गः सेत्स्यतीत्युपपादनम् भूथेपराणामपि वेदान्तानां जलिक्रियापर्यवसितत्वात् न क्रिया- नन्वयरूपो दोषः पदार्थानां परस्परं संसर्गनिर्वाहार्थं भूतार्थपराणामपि वेदान्सानां jवधिपरत्वमाश्रयतव्यमिति परेषामाक्षेपः 100 आक्षेपस्य विकल्पासहत्वात् दूषणम् 101 12 लोके पदार्थसंसर्गस्य यथाकथंचित् विध्यधीनस्वाङ्गीकारेऽपि न सर्वथा वेदे तस्य विध्यधीनत्वं वर्णयितुं शक्यम् शब्दस्य नार्थेन संबन्धः, किं तु अर्थज्ञानेनेति पूर्वपक्षः सत्तमधानम् प्रवृत्तिरूपप्रयोजन संपादनाय वेदान्तानां विधिपरत्वमावश्यक- 102 17 106 18 106 I5 मियाझ५ः ... 112 I8 ... 112 18 118 20 स्वरूपमात्रष्ठित्वेऽपि प्रवृत्तिपरत्वमव्याहतं, तेन न विधिपरत्व नियम इत सिद्वन्तः वरूपमात्रनिष्ठत्वे वेदान्तानां तद्धबोधपरस्वमेव, न प्रवृत्तिपरत्व- मित्याक्षेपः लनिरासः वेदान्तायैः प्रलीनग्रहणग्रादिविभागग्रहभयापहानं विधी यत इति पर्यो मतस्योपक्षेपः अद्वयास्मज्ञानस्प न विधिविषयत्वसंभव इति सिद्धान्तस्य वर्णनम् . 16 ॥ 414 ... 15 4 P = 119 • 119 8 124 12 अद्वयात्मज्ञानस्य मोक्षसाधनत्वात् विधेः संभव हात पूर्वपक्षः ... 118 16 मोक्षस्य नित्यसिद्धयात्मरूपत्वात् न विधेः संभव इति सिद्ध न्तस्य वर्षमम् चैत्रेण ग्रामस्य प्राप्तिरिव जीवेनार्चिरादिना चङ्गणः प्राप्तिमोक्षः, मधुने कुसुमरसनाभिव नक्षणि जीवस्याविभागापत्ति में।क्षः, कार्यस्य कारणभावापत्तिमोक्षः, जीवस्य ब्रह्मरूप परिणामो मोक्षःइति मतभेदानां वर्णनम् । तेषां निरासः 120 8 रागापकर्षणेन स्फटिकस्येव खवरूपाविर्भाव एव मोक्ष इति । स्वसिद्धान्तवणेन ... 121 18 स्वसिद्धान्तरीत्या अर्चिरदिगतिबोधकश्रुतेरुपपत्तिवर्णनम् ... 122 11 सर्गबोधिकाः श्रुतयोऽपि एफ़त्मतवप्रतिपत्तिप्रघनःन तु वस्सुतः सृष्टिप्रतिबोधिकाः बखष्यैश्वर्यस्य बोधिकाः श्रुतयेऽपि सगुणविद्याविषया एव, न तु मोक्षविषयाः 128 8 बसणः सवोत्मल्बात् तत्स्वरूपाविर्भावलक्षणस्य मक्षस्य प्रशं- सर्थमैश्वर्थसंकीर्तनमिति सिद्धान्तैकदेशिनां मतस्य ब• र्णनम् उपासनार्थमेव ब्रमणि ऐश्वर्यं वर्यत इति मतान्तरस्य वर्णनम् .. 128 8 आत्मदर्शनस्य मे।क्षफडकत्वसंभवेऽपि बन्धहेतुक्षयफलकत्वं स्यादिति आक्षेपः... 128 15 नामदर्शनादन्यो बन्धहेतुक्षयो नाम कश्चिदस्ति, यः किलात्म दर्शनस्य फलं संभाव्यत इति सिद्धान्तस्य वर्णनम् ... 129 7 आत्मदर्शनस्यैव वन्यहेतुक्षयरूपस्वे आमदर्शननन्तरमेव मुक्तिः किं न स्यादिति आक्षेपः देहपातप्रतीक्षाया नान्तरीयकत्वेन न सद्यो मुक्तिरिति तिङन्तस्य वर्णनम् • 180 7 यदि ब्रह्मविद आरमदर्शनानन्तरमपि कंचित् कालं बन्धोऽनुवर्तेत, तर्हि तस्य देहपातोनन्तरमपि बन्धोऽनुवर्तेतस्याक्षेपः । 1817 ... 128 12 129 186 विषयसंचिका Pago. Ltd. 181 11 आरमदर्शनात्पूर्वं यादृशी सुदृढ बन्धानुवृत्तिरासीत् , न तादृशी ब्रह्मविद आरमदर्शनानन्तरं, किंतु आभासिफीति सिद्धान्तस्य वर्णनम् प्रवृत्तभोगानां कर्मणां भोगेनैव नान्यवत् युज्यत एव कंचित् कालं बधानुवृत्तिरिति मतस्य वर्णनम्_ विद्ययैव कर्मणां विनष्टत्वात् न भोगप्रतीक्षेति खमतेन पूर्वोक्त- मतस्य निरासः यदि तत्वज्ञानानन्तरं संसारोऽनुवर्तमानोऽपि न पुरुवं बभ्राठि, तदा कृतं शब्दजन्येन तेनैव, किमर्थमुपासना नाम का 1B४ 20 13B चेदन्या अपेक्ष्यत इत्यक्षपः 1B4 शब्दस्य ज्ञानस्य परोक्षरूपत्वात् न तत् अपरोक्ष प्रपञ्चवभासं प्रतिबन्धं शक्नुयादिति आत्मतवापरोक्षजननाय उपस - ना आवश्यकीति स्वसिद्धान्तस्य वर्णनम् .. 184 8 ब्रह्मविद उत्तराघश्लेषस्य प्रतिपादनम् 134 14 बक्ष न शाब्दज्ञानस्य विषय इति मतस्य निराकरणम् 184 19 बक्षणो विधिविषयत्वाभावेऽपि अपहतपाप्मत्वदश्रुत्या ब्रह्म ... 135 22 सत्यतात्याक्षपः 1835 23 ब्रड एवं प्रतिपत्तव्यम्’ इति ज्ञाननियोगपरत्वाच्छूतेः , न तद्वलात् ब्रह्मसिद्धिरिति समाधानम् ब्रह्मविषयज्ञानस्य विधिरंध विशेषणभूतं ब्रह्म साधयेदित्याक्षेपः.. 186 10 अविद्यमानस्य विषयस्य समरेषेणापिं ज्ञानविधिसंभवात् न तद् लान ब्रह्मसिद्धिः सुवचेति समाधानम् ... 186 18 थतास्तस्य वस्तुनोऽतथाभवेन प्रतीतेरसंगतस्वात् न समारो पेण बुद्धिसंभवः । एवं च ज्ञानविधिनैव बध सेत्स्य- तीति आक्षेपः अन्यथाख्यातेरावश्यकत्वस्य स्थापनन पूर्वोक्तक्षेपनिरासः दृश्यमानमर्यमाणयोरविवफात् भ्रान्तिरिति पक्षस्य विस्तरशः आक्षपसमाधानपूर्वकं खण्डनम् । 186 18 1B7 13४15 () विषयसूचिका ageLine. ... 147 16 त्रीहीनवहन्तीत्यादौ संस्कारस्य त्रीषर्थताया इव ज्ञानस्यापि आत्मखरूपैदमर्यस्य प्रतीतेः ज्ञानविधिरेव आत्मस्वरूप साधयेत् इत्याक्षेपः . सत्यं ज्ञानेनात्मा प्रतीयते इति तिध्याति, न तु आस्मा स्वस्वरू पेण सिध्येत् । यतः पररूपेणापि ज्ञानमर्थस्य भासकं भवतीत्यन्यथाख्यातिप्रतिष्ठापनेन समर्थनम् । अत आमखरूपप्रतिपत्तिः न ज्ञनविषिबलादायातीति सिद्धाः न्तस्य वणेन •• • • •• 148 22 अख्यातिमात्रवादिनः सर्वसंप्रतिपन्नमविद्याद्वैविध्यं दुरुपपादम् .. 149 1 जानातेस्तथंबोधविषयतया आत्मनः सयं रूपमेव ज्ञानस्य विषयः, नाभूतमारोपितमित्याक्षेपः ... 161 13 151 19 वेदान्तानामुपासनाविधिपर्वमिति द्वितीयप्रतिपत्तिविधेर्युदासः . 168 15 नोदनालक्षणसूत्रण वेदार्थसामान्ये चोदनायाः प्रामाण्यस्य प्रतिपा- दनात् उपनिषदां सिद्धार्थपराणां विधिपरत्वमङ्गीकरणीय- मिति आक्षेपः ..: लोकप्रसिद्धधर्ममुद्दिश्य चोदनालक्षणत्वमुच्यते, न वेदार्यसामा न्यस्यति समाधानम् .. ... 155 12 ... 166 18 इति नियोगकाण्डः चतुर्थः काण्डः , पदानां प्रमाणान्तराधिगतार्थबोधकत्वस्वभार्यात् बक्षणः प्रमा णान्तरनचिगनतया न नदोधकत्वमौपनिषदानां वा म्यानामिति सबंध अप्रमाणान्येव बेदान्तवाक्यानीत्या प ... 1664 विषयसूचिका 11 Page. ILine. सामान्यतो जगकारणखेन लोकसिद्धस्य वस्तुन उपनिषद्भिः कृत्स्नविकरुपातीतत्वेन बोधनस्य संभवात् नाप्रमाणत्वं वेदान्तानामिति सिद्धान्तस्य वर्णनम् ... 156 21 लोक सर्वप्रत्ययवेद्यत्वात् ब्रह्मणः नत्यन्तमप्रतीतं ब्रह्म भवितु मर्हति । आबिद्यकविशेषशबलिततया प्रतीतमेव बल वेदान्तैः विशेषविलयेन शुद्धे प्रतिपाद्यत इति प्रका रान्तरेण सिद्धान्तस्य वर्णनम् । । ... 157 10 पुरुषार्थतायाः प्रमाणलक्षणत्वात वेदान्तानां प्रवृत्तिनिवृत्तिरूप- पुरुषार्थबोधकत्वात् अप्रामाण्यं स्यादित्याक्षेपः • → 157 28 उपेक्षायास्तवज्ञानस्य च पुरुषार्थत्वविशेषात् तत्फलकत्वंटेदा न्तानां प्रामण्यमस्येवेति सिद्धान्तस्य वर्णनम् ब्रह्मसाक्षात्कारार्थप्रवृत्तिजनकत्वाच्च वेदान्तानां प्रामाण्यमध्या- हतमिति प्रकरणोपसंहारः .. ... ... 159 10 4 ... 158

इते चतुर्थः काण्डः ,

ओम्

ब्र ह्म सि द्धिः

म ण्ड न मि श्र वि र चि ता

आनन्दमेकममृतमजं विज्ञानमक्षरम् ।
असर्वं सर्वमभयं नमस्यामः प्रजापतिम् ॥ १ ॥

 वेदान्तेषु विप्रतिपद्यन्ते विपश्चितः – केचिदप्रामाण्यं मन्यन्ते, आत्मनः प्रमाणान्तरसिद्धत्वे तेषामनुवादकत्वात् असिद्धत्वे संबन्धा[५]ग्रहणात्, अपदार्थत्वे वाक्यस्याविषयत्वात्, प्रवृत्तिनिवृत्यनुपदेशे चापुरुषार्थत्वात् । अन्ये तु प्रतिपत्तिकर्तव्यताप्रामाण्यव्याजेनाप्रामाण्यमेवाहुः । अन्ये तु कर्मविधिविरोधात् प्रत्यक्षादिविरोधाच्च श्रुतार्थपरिग्रहे उपचरितार्थान्मन्यन्ते । तान्निरासायेदमारभ्यते – आनन्दमिति । परां च देवतां गुणाभिधानलक्षणया स्तुत्या कायदाञ्चन:प्रहृतालक्षणया च प्रणत्या पूजयति ; प्रकरणार्थं चोपक्षिपति— विप्रतिपत्तिनिरा[६]करणमुखेन वेदान्तानामेवंभूतेऽर्थे प्रामाण्यप्रतिपादनात् बतो भवत्येषोऽपि प्रकरणार्थः ।

 अत्र केचित् - आनन्दात्म[७]कत्वे ब्रह्मणः, आनन्दरागान्मुमुक्षुप्रवृत्तिः स्यात् ; रागनिबन्धना च प्रवृत्तिः संसारबीजमिति न मुक्तये स्यात् ; शान्तस्य दान्तस्य चात्मनि दर्शनमुच्यते; न चानन्दरागात् प्रवर्तमानः शान्तो भवति । तस्मात् सकलदुःखातिगे ब्रह्मतत्त्वे दुःखेभ्य उद्विग्नः सुखेभ्यश्च [८]वीतरागः प्रवर्तमानो मुच्यते । आनन्दश्रुतयश्च सकलदुःखातिक्रममेवाहुः; दृष्टो हि क्षुद्दुःखादिनिवृत्तौ सुखशब्दः; सैव च सुखमित्यन्ये । न चाश्मादौ प्रसङ्गः, प्रत्यग्वृत्तेरुपलभ्यमानायाः सुखत्वात्, तद्विशिष्टात्मोपलब्धेर्वा । तान् प्रत्याह–आनन्दमिति । न तावद्दुःख निवृत्तिरेव सुखम्, युगपत् सुखदुःखयोर्दर्शनात् संतापवतः [९]शीतह्रदे निमग्नार्धकायस्य । अथ


सत्यप्यनिमग्नार्धकायदुःखे इतरस्याभावात् सुखमिति, कुम्भीपाके पच्यमानस्य

नरकान्तरदुःखाभावात् सुखित्वप्रसङ्गः ; एनेन्द्रियादुःश्वस्य च इन्द्रियान्त रद्वारदुःखाभावात् । इतश्च, अदुःखस्यापि विषयविशेष'संपर्कात् संवेषादोत्पत्तेः। यत्रापि दुःखविगमःतत्रापि न तन्मात्रमेव सुखम् , अन्नपानविशेषोपादानात् दुःखविगमो हि यैस्तैरन्नपानैः सिध्यति ; न च स विशेषवान् , येन तद्विशेषाय तरसाधनविशेषोऽपेक्ष्येत ; सुखे त्वतिशयबवाद्युक्ता तत्साधनाति शयपेक्षा

यदपि मन्यन्ते-यदापि नान्यदुःखं निवर्यम् , तदापि कामस्य दुः वात्मकत्वात् तांनंबहेणरूपं सुखम्; तत्राप्यकामस्य विषयविशेषोपभोगे न सुखिता स्यात्; भवति च मध्यस्थोऽपि रमणीयगिषयसंपर्क हादान् । स्यादेतत्--यत्रैव कामः स एव सुखयति बिषयः, नेतरः, तस्मात् कामनिवृत्यैव विषयाः सुखयितारः ; अन्यथा य एकस्य सुमुखः स सर्वस्य स्थान ; फ़ामनिवृध्या तु सुखत्वे यत्र‘ यस्य कामोऽङ्गिरुनिः स एव तस्य सुरव इति युज्यते ; तत्राकामस्यापि विषयविशेषोपभोगान् कामाभिव्यक्त तन्निवृत्तौ तसुखिल्वमिति ! तदप्यसारम् , यतो विषयोपभोगा नावश्यं मनिबर्हणाः । उक्तं हि ‘ 'न जातु कामः कामानामुपभोगेन शाम्यति ” इतैि’ ; तथा ४ ‘भोगाभ्यासमनु विद्वर्धन्ते रागाःकौशलानि चेन्द्रियाणाम् ” इति । विषयदोषदर्शनादपि च कामनिवृत्तिः, तत्रोपभोगतुल्य आदः स्यात्; समाने च प्रार्थितार्थलमे’ प्रमोदभेवो न स्यात्, मनिभैर विशेषात् । स्यादेतत्--कामातिरेकं तनिवृत्तौ सुरातिशयाभिमानः, इतरत्रा न्यथेति । तत्र न कामातिरेकात् प्रयस्यन्तमवात्रोऽथ न तथा प्रीणयति, बथानार्थितो विना प्रयासादुपनतः तथाहि-क्लेशादवाप्तोऽयमिति न तेन तया प्रीयते, यथानासितोपनतेन । कामाभावमात्रे च सुवेऽमितविषयो पभोगे न मोगाक्खायुः पूर्वपरे अवस्थे मिषेयाताम् काममभ्यंसे ‘था

पराक्स्था "न भित । मोगाक्स्यायं अस्तकाम एवेति चेत् पूर्वं
परयोरपि द्वयोरवस्थयोस्तर्हि सुखी इतरत्र दुःखीत्यनुभवविरुद्धमापद्यत ;

अप्राप्तश्च स्मरणविपरिवर्ती विषयः कामस्योद्वोधकः, प्राप्तो निवर्तकः ; प्राप्तस्योद्वोधकत्वे न ततो निवृत्तिः स्यात् ।

न च यत्र कामस्तत्र सुखम् , मनोरथशताथैितस्याप्युपभोगेन कस्य चिदुःखित्वदर्शनात् । सुखपूर्वकस्तु कामःअनुभूततद्भावे तद्दर्शनात् । यापि काचिदननुभूतेऽपि जातिविशेषभाजां कामप्रवृत्तिः सापि . प्राग्भवीयानुभव- निबन्धना । यथा च कस्यचित् कचित् कामो जातिभेदादिनिमित्तः, तथा किंचित् कस्थमिव सुवमिति नाव्यबसा। अपि च कामनिवृयापि केचिद्यन्ते, तदभावे विषयोपभोगसामथ्र्याभावात् । न तर्हि निवृतुकामाः ; निवृत्तकामा विषयं प्रति, तस्य कुतश्चिन्निमित्तादनुपनोग्यत्वात् । किमिति तर्हि दूयन्ते ? अनुभूतचरस्य तजन्मनः मुबस्यानातेः; यथा पित्ताद्युपहतेन्द्रिया विशिष्टेभ्योऽ न्नपानेम्यो निवृत्तकामाः, तथैव कामनिवृथा तप्यन्ते; तत्रानुभूतचर 'तज्जन्मा- होदविच्छेदान्नान्यो हेतुः । तस्मात् प्रत्यात्मवेदनीयसुस्वप्रत्याख्यानमयुकम् । सुरवसङ्गिजनेपच्छन्दनाय तु तत्रभवाझिर्वर्णितमिति पश्यामः । तदेवं दुःखनिवृत्तेरन्यत् मुखम् । स चानन्दशब्दस्य मुख्योऽर्थः । शब्दप्रमाणके च यथाशब्दं प्रतिपत्तिधृक् ।

न च रागनिषन्धना तत्र प्रवृत्तिः । न हीच्छामात्रं रागः । अविद्या क्षिप्तमभूतगुणक्षिनिवेशं रागमाचक्षते । तच्चदर्शनवैमल्यातु तवे चेतसः प्रसादोऽभिरुचिरभेच्छा न रागपले व्यवस्थाप्यते, यथा संसारासारतातव- दननिष्पन्नो नोद्गतते वेषपक्षे ; अन्यथा सर्वदुःखातिगेऽपि तवे तद्देयनिबन्धना प्रवृत्तिरिति संसारानुबन्धः स्यात् । अपि च दृष्टपरोत्कर्ष रागिभ्योऽपीन्द्रियजय उपदिश्यते साधनत्वेन कामादित्यागामकः, तथेहापि भविष्यति । कथं च तत्र समीहितेतरविषयामिष्वङ्गनिषेघः ? सर्वनिषेचेऽ प्रवृत्तिप्रसङ्गात् ; तथोत्तमसुखरागादितरस्मादुपनतांदपि निवृत्तिः । तथा चोक्तम् —« *कामात्मता न प्रशस्ता न चैवेहास्यकामता ” इति । स्यादेतत्-आनन्वशेद्दाणि संवेद्यः, कर्तेरन्यत् कर्मेति हैतप्रसङ्गः ;

कर्तृकर्मभावभ न क्रियां करणं चान्तरेण यतः; 'ततः ५ 'आनन्दं बल ”

तथान्या--A.

१ अभिरतिः-A

3 Manu. 2-2.

A and condit ततः

3 Bgh. 8-2-28,

इति च न स्यात् ; तद्वत्तया 'व्यपदेशे आद्वितीयामिति न युज्यते । असंवेदने

सन्नप्यसत्कल्प इति व्यर्थं तत्संकीर्तनम्, पुरुषार्थत्वाय हि तत्संकीर्तनम्, असंवेषश्च कथं पुरुषार्थःउच्यते—फलवत् कर्तृवच्चेदं द्रष्टव्यम् ; तया हि प्रमाणस्य फलमर्थान्तरमनश्नन्तरं वा सर्वपरीक्षकैः प्रतिज्ञायते प्रज्ञायते च । न च तदसंवेद्यम् , तदसंवेव सबसवेषत्वप्रसङ्गात् , ‘तकृतत्वात् संबंबमाबस्य भावानाम् । न च संवेद्यम् , फलान्तरानुपलब्धेरनवस्थाप्रसङ्गाच्च । तस्मात् सेवेद्यम् , आत्मप्रकाशत्वात्; असंवेद्य च, विषयवत् कर्मभावाभावात् । यथा च कर्तर्यात्मन्यसंवेषे सेविदेव न स्यात् । न हि तवैवं भवाति

  • भयेदं विदितम् इति ; न खात्मासंवेद्यः फले विषये चानुसंघातुं शक्यः ।

अननुसंधाने च स्वपरसंवेधयोः कोऽतिशयः ? न च संवेयःकर्मत्वे फर्तुर्यतिरेकप्रसङ्गात् अनात्मत्वप्रसङ्गाच्च। तस्मादात्मप्रकाशतैव तस्य संवेद्यता । तथा ब्रह्मणः स्वात्मप्रकाशस्यानन्दस्वभावो न सेवेद्यःकर्मन्यमावात् । न चासंखेचः, स्वप्रकाशत्वात् । तत् केन कं पश्येत् १ ” इत्यपि निषेधः कर्मबिषयः; तथा हि सर्वकर्मप्रत्यस्तमयहेतुक एव स उच्यते ¢¢यदास्य सर्व- मात्मैवाभूत् ” इति ।

अन्ये मन्यन्ते—द्विविधा धर्माः—भावरूपा अभावरूपाजेति ; तत्रा भागमा नाहैतं विनन्ति, यथा-- 'एकममृतमजम्" इति ; न हि मेदो वयव्ययानां निवृत्तिः किंचिद्वस्तु, येन हैतमावहेत् । आनन्दश्च यदि भावः तस्य अभिवे विज्ञाने बर्मः स्यात्; अथ विज्ञानं धर्मिरूपम् , आनन्दो भर्मः; डेकस्य रूपे सुज्येते, विरोधात् तत्र “ विज्ञानमानन्दं ब्रह्म ” न हें इति भावरूपयोरानन्दब्रह्मणोर्धर्मधर्मिणोभेदाददैतषिघातः । स्यादेतत् धर्मोऽपि धर्मिणो न मित्रः, मेदे गवाधवद्धर्मधर्मिभावानुपपत्तेः । तदसत्, अमेवेऽपि घर्मरूपबत्तदनुपपचेः; तस्मात् कषंचिद्भिन्नो ; तथा धमेःचात्यः न्तिमेवाभावधृतिः = "एकमेवाद्वितीयम् ” इति न युज्यते ; एवं योऽप्ये-

कस्य रूपद्वयं प्रतिपद्यते । तस्माद्विज्ञानात्मनो अमुषो दुःरवभावोपाभिरेवा

च व्यपदेशः--B तकर्तृवात्-B. मयैवैA A Bh45-16.

यदा त्वस्य-B. B¢h4-5-16. A omits इति. ih-U 1.

Brh. 3-8-28.

मावयोः-A 10 Obad. 6-9

नन्दशब्दःयथा-स्थूलाभावाद्युपाधयः “ 'अस्थूलमनण्वह्खम् " इत्यादयः

शब्दाः । न च विज्ञानानन्दयोरेकत्वमेव, शब्दद्वयप्रयोगवैयर्यात् । कथं चापर्यायशब्दाभिधेय एकत्वम् ? तस्म/हुःश्वोपरम एवानन्दशब्दस्य ब्रह्मण्यर्थ इति

अत्रोच्यते--विशिष्टस्याहादात्मनः प्रकाशस्य चान्द्रमसस्येव शब्द द्वयेन प्रतिपादनान्न दोषः ; यथा चच -'प्रकृष्टः प्रकाशः सविता–इति । न च प्रकृष्टप्रकाशशब्दयोः पर्यायत्वम् ; अथ च एक एवाभ्यामर्थविशेषः प्रतिपाद्यते प्रकाशविशेषः; न हि प्रकर्षोऽन्यः प्रकाशरूपात् सवितरि, न "प्रकाशरूपो वा प्रकर्षात् , अपि तु प्रकाशभेदः शब्दद्वयोपायः प्रतीयते । तथा ५८ विज्ञानमानन्दं ब्रह्म ” इत्यानन्दभेदो विज्ञानभेदो वा बलरूपमिति शब्दद्वयेनावगम्यते । परमतामप्यस्य केचित् साधनपरतन्त्र्यलक्षणायाः 'क्षयि तालक्षणायाश्च दुःखताया अभावान्मन्यन्ते । तदपि यथाशब्दं प्रतिपत्तेः शब्दप्रमाणकेऽर्थे नानुमन्यन्ते ; न हि स्वरूपतः परमतासंभवे विरोध्यसंस र्गादुपचरिता सा युक्ता “भवितुम् । तस्मादात्मप्रकाशप्रकृष्टानन्दस्वभावमेव बलेति युक्तम् । एवं च लौकिकानन्द ‘एतस्य मात्रेति युज्यते, अवच्छेदात्; दुःखनिवृत्तौ तु दुर्योजमेतत् । इतश्रानन्दस्वभाव आरमा, परमेमास्पदत्वा । श्रूयते हि "परप्रेमास्पदत्वम् -तदेतप्रेयः पुत्रात् ” इति । मतीयते च ; तथा हि--सर्वस्येयमात्माशीः कृमेरपि ‘ मा न 'मूवम् , भूयासम् ’ इते । "सा च प्रियेऽवकल्पते ; प्रेमा च सुरमनि; न दुःखे, नोभयरूपरहिते, दोषात् ५उपेक्षणच । अन्ये तु सुषुते ‘सुखमहमस्वाप्सम्' इति परामर्शादा

मनि सुरवानुभवमाहुः; न चाननुभवे परामरों एवं स्यात् , ‘सुषुप्तभ्युप-

Brh. 3-8-8.

स्य इळा –A and B.

नल--A and B.

प्रकृष्टप्रकाशः-A

६ प्रकाशरूपं प्रकर्षात्-A d B.

8 Brh. 3-9-28.

7 B O omits

१ आश्रयितुम्-Aand B.

१ एकस्य—O.

10 omits तु

11 च--B,

परप्रेमास्पदं--C.

13 Brh. 1.4 8

येताछ-

15 सापि-.B.

उपेक्षणाय--G.

सुषुप्तयुपगम-0,

गमश्न ; 'न चान्यथानुभवे सुखमिति परामर्शः; न च । तत्रास्मनोऽन्य

दनुभवनीयमस्ति ; तया चाहरहर्बललोकावाप्तिः श्रयते । तत्रान्य आहुः दुःखोपरमदपि तथा परामर्शसिडेनैकान्ततः सुवित्वसिद्धिः । तान् प्रत्याहुः--अन्यथाभावेऽवगते दुःखोपरमनिमित्तः सुखशब्द इति युज्यते, अन्यथा मुख्यार्थतैव युक्ता । तत्राहुः--उभयथा व्यपदेशस्य दर्शनादुपप तेश्च न व्यपदेश’मात्रादर्थसिद्धिरित्यलमतिविस्तरेण ।

अत्र केचित् – भोगव्यवस्थाभात्, मुक्तसंसारिविभागोपपत्तेश्च, इक्छक्ते श्रार्यववात् खामनि वृत्तिविरोधात्, दृश्येन च द्रष्टुरनुमानात् , दृश्यस्य च सुरवदुःखमोहमेदवच्छब्दादिविभागोपलब्धेः, एकत्वश्रुतिः जातिदेशकालविमागा भाषनिमित्तोपचारान्मन्यन्ते; <« "आत्मैवेदं सर्वम्" इति च तादर्चनिमित्तोप- चारात् । तान् प्रत्युच्यते—एकमिति । १ ‘इन्द्रो मायाभिः पुरुरूप ईयते’ " इति व्यक्तमेव नानारूपावगमो मायानिबन्धनो दर्शितः; तत्र कथमेकत्वमु- पचरितमेति वक्तुं शक्यम्? तथा व्यक्तो नानात्वनिषेधः—नेह नानास्ति किंचनइति ; नानात्वदर्शननिन्दा ” च— « ‘मृत्योः स मृत्युमामोति ” इति; मेदवर्शनस्य भेददृष्टिरिव चाभावः-भ्रमात्–"' य इह नानेव पश्यति “ इति इवशब्देन प्रकाशितो नोपचरित एकत्वेऽवकल्पते । काममुपचारादस्त्वेक त्वम् , न तु भाविकस्य नानात्वस्य निवृत्तिः । साप्युपचारेणैवोच्यत इति वेद, न, प्रयोजनाभावात् ; सति निमित्ते प्रयोजने चोपचारः; न च नाना स्वनिवृयुपचारे प्रयोजनं पश्यामः; विपर्ययाच; अभ्युदयाय निःश्रेयसाय वा नानात्वनिवृत्तिरुपचर्यंत सा; हि साध्यसाधनादिविभागं निवर्तयन्ती सर्वत्र चात्माभिमानमाविर्भावयन्ती तद्विरोधिनी स्यात् तथा हि सर्वतो . निवृ सस्य निःश्रेयसमित्यपि संवादः । तथा " एकमेवाद्वितीयम् ” इत्यवधारण द्वितीशब्दाभ्यां तस्यैवार्यस्य पुनः पुनरभिधानात् सर्वप्रकारभेदनिवृचिपरता श्रुतेर्दश्यते ; अभ्यासे हि भूयस्त्वमर्थस्य भवति, यया ‘अहो वर्शनीया,

अहो वीनीग’ इति ; न न्यूनत्वमपि; दूरत एवोपचरितवम् ।

नान्यथा सुखानुभवे--C

बैंकाकषाप्तिः--A and B

२ नैकान्तक:-0

ORed. 7-2

७ Bh-5-19

ईयते थुता इति.B

Bra, 4-4-19

Chand. 8-4-1

यसु भोगव्यवस्थानादिति, तत्रोच्यते-कल्पितादपि भेदाद्भोगव्यवस्था

सिडेरसारमेतत् । तथा हि- एकस्मिन्नप्यात्मनि सर्वगते शरीरपरिमाणेऽणुप- रिमाणे वा कल्पित भेदनिबन्धना भोगव्यवस्था दृश्यते—पादे मे वेदना , शिरसि मे वेदना —इति । न हि पादस्य शिरसो वा वेदनयाभिसंबन्धः अज्ञत्वात् ; शरीरपरिमाणात्मवादिनोऽपि नावयवा एव वेदनाभाजः आत्म नस्तद्विरहप्रसङ्गात् । स्यादेतत्---ऐकात्म्ये 'तद्वदेव देहान्तर भोगानुसंधानं स्यात् । अन्यदिदानीमेतत् । अस्ति तावद्भोगव्यवस्था । अपि च तत्रापि न प्रदेशः प्रदेशान्तरवेंदनामनुसंदधाति, तथेहापि न जीवो जीवान्तरवेदनामनु संदधातीति समानम् ; तया मणिकृपाणदर्पणादिषु मुखादीनां वर्णसंस्थानभेद व्यवस्थानमुपलभ्यते भेदाभावेऽपि । एवं च सुक्तसंसारिविभागोऽप्युपपकः; तथा हि--एकोऽप्यात्मा प्रदेशैः सुखदुःखादिभिर्युज्यमानः तत्र ‘बड इग इतरत्र मुक्त इव ‘च गम्यते ; यथा मलीमसे दर्पणतले मलीमसं मुखं वि शुठे विशुद्धे दर्पणरहितं च गम्यमानं तदुपाधिदोषासंपृक्तम् । स्यादेतत् कल्पना प्रतिपत्तुः प्रत्ययस्य धर्मः न वस्तु व्यवस्थापयितुमलम्; न खलु प्रतिपत्तुः प्रत्ययमनु विपरिवर्तन्ते वस्तूनि ; न चोपचरितात् कार्यमुपपद्यते ; ऽन खुपचरितामिभावो माणवको दहति । उदाहृता तु व्यवस्था । सत्यम्; विप्रमो हि सः । अत्रापि विभ्रमत्वं न दण्डवारितम् ; कुपितोऽपि चाहैि. दंशो मरणकार्याय कल्पते, प्रतिर्यकथा प्रकाशकार्याय ।

यदपि दृश्येनैव द्रष्टुरनुमानाद्धृदृश्ययोर्भदः, दृश्यस्य च सुखादिभेदोप लब्धेर्नानात्वमिति, तदप्यसत्; न द्रष्टर्यप्रकारो यतो ‘दृश्यस्य सिद्धिर् स्तीत्युक्तम् । दृश्यभेदोपलब्धश्च नास्ति, प्रमाणस्यानवच्छेदकत्वादेत व- क्ष्यते । ढक्छक्तेश्चार्थवत्त्वं स्वात्मोपयोगात्; न च स्वात्मनि वृत्तिविरोधः ; प्रदीपवत् प्रमाणफलवत्युक्तम् । अपि च एकत्व एवायं द्रष्टुंदृश्यं'भावोऽ-

वकरुपेते, द्रष्टुरेव चिदात्मनस्तथातथा विपरिणामाद्विवर्तनाद्वा; नानात्वे तु

A तद्विदेव देहान्तरे-–E

A and coait भोग.

बन्ध इव-B ; था एव C

A and B omit च

नोष-O

दृश्यसेद्धि-B and C

भाग-B;विभाग—A

A mit वि

'विविक्तस्वभावयोरसंसृष्टपरस्परस्वरूपयोरसंबद्धयोः कडशो द्रधृदृश्यभावः;

न हि चित्यासंसृष्टं चेतितमिति युज्यते । एकान्तःकरणसंक्रान्तावस्त्येव संबन्ध इति चेत् , न, चितेः शुद्धत्वात् अपरिणामात् अप्रतिसंक्रमाच्च । दृश्या बुद्धिश्चिातिसंनिधेस्तच्छायया विवर्तत इति चेत्, अथ केयं तच्छायता? +अतदात्मनस्तदवभासः; न तर्हि परमार्थतो दृश्यं दृश्यते ; परमार्थतश्चाह- श्यमानं द्रष्टव्यतिरिक्तमस्तीति दुर्भणम् । योऽपि मन्यते-—दृश्यतयैव दृश्यं व्यवस्थाप्यते, न संबन्धेन ; दर्शने च “ इदमू’ इति परार्थोपविषयम् । स वक्तव्यः—सत्यं पराङ्पविषयम् ; तवेकस्यैवात्मनस्तथा तथा ‘ -विपरिणामा द्विवर्तनाद्वा दर्पणतल इवामनः ; दर्पणतलस्थमात्मानं तथा हि विभक्त मिवात्मनः प्रत्येति ; चितेस्तु *विभक्तमसंसृष्टं तया चेत्यत इति 'दुरवगमम् । 'द्रष्टरव्यतिरेको १11 एवं च दृश्यस्यान्नयते— ६ आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति " इति । तस्मात् सुष्ठूक्तंमेकमिति ।

क्षणिकज्ञानात्मवादिनस्तु सवासनरेशसमुच्छेदाज्ज्ञानोपरमलक्षणमेव बलप्राप्तिमाहुः ; तथा - "‘न प्रेत्य संज्ञास्ति ” इति ; अन्ये तु च भूयते समुच्छिन्नसकलवासनत्वाद्विधूतविषयाकारापप्लवविशुद्ध"ज्ञानोपादलक्षणम् । अनादिनिधनत्वे हि नापनेयं नोपनेयं वा किंचिदस्तीति तदर्थानि शास्त्राणि तदर्याश्च प्रवृत्तयो व्यर्थाः स्युः तथा हि-विद्यास्वभावं चेत् , न किंचिन्नि वर्यमवाप्तव्यं वा स्यात्, अविद्याया अभावाद्विद्यायाश्च भावात् ; अविद्या स्वभावं चेत्, ‘तस्य नित्यत्वे पूर्वस्वभावात्यागात् स्वभावान्तरानपत्तेश्च; एवमुक्षयस्वभावत्वेऽपि विद्यायाः प्राप्तत्वादविद्यायाधोच्छेतुमशक्यत्वात् । तान् प्रत्याह-अमृतमजमिति । न च शास्त्राणां मुक्त्यर्थानां च प्रवृत्तीनां वैयर्यम् अविद्याया निवर्यत्वात् सर्वप्रवादेषु चानादिरप्यविद्योच्छेबा , ।

भ्युपगम्यते । न ब्रूमऽनादेनच्छेद इति, किंतु नित्यस्य ब्रह्मणः स्वभावस्य;

विवृक्त-B

A and B omit स्व

संक्रमत्वाच-

अतथात्मनस्तथावभासः--B;

अतदात्मनस्तथावभासःA

A and B

पारेिणामात-A and B.

Bonits तले.

विवक्त-A

दुरभिगमम्--B.

10 Bomits O omit

C, B¢h, 4-5-6.

B¢h2 4 -12.

13 विज्ञानो–A.

A adds

15 A and तस्य.

16 B omit एव च.

जसंसिद्धिः

10, 'विविक्तस्वभावयोरसंसृष्टपरस्पर स्वरूपयोरसंबद्धयोः कीदृशो द्रष्ट्रदृश्यभावः; न चित्यासंस्ष्टं चेतितमिति युज्यते । एकान्तःकरणसंक्रान्तावस्येव हि संबन्ध इति चेत् , न, चितेः शुद्धत्वात् अपरिणामात् अप्रातिसंक्रमाय । दृश्या बुद्धिश्चितनिधेस्तच्छायया विवर्तत इति चेत्, अथ केयं तच्छायता ? 'अतदात्मनस्तदवभासः; न तर्हि परमार्थतो दृश्यं दृश्यते; परमार्थतश्चाह श्यमानं द्रष्टव्यतिरिक्तमस्तीति दुर्भणम् । योऽपि मन्यते—दृश्यतथैव दृश्यं व्यवस्थाप्यते, न संबन्धेन दर्शने च ‘इदमू’ इति पराश्रुपविषयम् । स

वक्तव्यःसत्यं पराष्ट्रपविषयमू ; तवेकस्यैवात्मनस्तथा तथा ‘विपरिणामा - द्विवर्तनाद्वा दर्पणतल ' इवामनः ; तथा हि दर्पणतलस्थमात्मानं विभक्त- मिवात्मनः प्रत्यति ; चितेस्तु °विभक्तमसंसृष्ट तया चेत्यत इति 'दुरवगमम् । 'एवं च द्रष्टुरव्यतिरेको दृश्यस्यान्नयते—१% 11 आत्मनि विज्ञाते सर्वमिदं विज्ञातं " इति । । भवति तस्मात् सुष्ठूक्तमेकमिति क्षणिकज्ञानात्मवादिनस्तु सवासनकृशसमुच्छेदाज्ज्ञानोपरमलक्षप्रमेव बलप्राप्तिमाहुः ; तथा च श्रूयते —" "न प्रत्य संज्ञास्ति " इति ; अन्ये तु समुच्छिन्नसकलवासनत्वद्विधूतविषयाकारोपप्लवविशुद्धज्ञानोपादलक्षणम् । अनादिनिधनत्वे हि नापनेयं नोपनेयं वा किंचिदस्तीति तदर्थानि शस्त्राणि तदर्याश्च प्रवृत्तयो व्यर्थाः स्युः ; तथा हि—विद्यास्वभावं चेत् , न किंचित्रि वर्यमवाप्तव्यं वा स्यात्, अविद्याया अभावाद्विद्यायाश्च भावात् ; अविद्य स्वभावं *तस्य नित्यत्वे पूर्वस्वभावात्यागात् स्वभावान्तरानपत्तेश्च चेत् , एवमुञ्जयस्वभावत्वेऽपि विद्यायाः प्राप्तत्वादविद्ययाश्चोच्छेतुमशक्यत्वात् । तान् प्रत्याह--अमृतमजमिति । न च शास्त्राणां मुक्यानां च प्रवृत्तीनां वैयर्यम् , अविद्याया निवर्यत्वात्; सर्वप्रवादेषु चानादिरप्यविद्योच्छेषा भ्युपगम्यते । न ब्रूमोऽनादेर्नुच्छेद इति, किंतु नित्यस्य ब्रह्मणः स्वभावस्य; विवृक्त-B. ° पारेणामातू–A and ११ B¢h. 2-4-12. P A and Bomit स्व 13 विज्ञानोA २ संक्रमत्वाचomits तले. -A and B. 7 Bo 14 A adds च.

  • अतथात्मनस्तथावभासः -B; १ विविक्तCA.

अतदात्मनस्तथावभासः--A. १ दुरधिगमम्-B. इष्ठ A and B. तस्य, 10 B omits एव च. 1 C. Brh 4-5-6. 15 A and B omit 16 o-omit इति, अथाविधा न ब्रह्मणः स्वभावः, अर्थान्तरं . बझण आपवीत ; न वा स्यात् , तत्र किं निवर्यम्? अथ मतम्-- - अग्रहणमविद्या, सा कथमर्थान्तरं स्यात् ? न चानिवर्या, सर्वप्रमाणव्यापाराणामग्रहणनिवृत्यर्थत्वात् ; तदष्य युक्तम् ; तवाग्रहणात्मिका द्यविद्या तधग्रहणात्मिकया विद्यया निवत्येते सा च नित्या ब्रह्मणि ; न च ब्रह्मणोऽन्योऽस्ति, यस्य तवाग्रहणं बह्वणि प्रयत्नलभ्यया विद्यया 'निवत्येंत ; ब्रह्मणि तु युगपद्वहणाग्रहणे विप्रतिषिद्ध; अविप्रतिषेधे वा न कदाचिदविद्य निवर्येत । यस्य तु विपर्ययग्रहणमाविद्या, तस्य ब्रह्मणः स्वमावश्रेत् स नित्यः कथ निवन्येत ? अस्वभावश्चेदर्थान्तर- मापद्येत । कस्य च तदिति वाच्यम्, ब्रह्मणोऽन्यस्याभावात्ब्रह्मण एवेति चेत्, विप्रतिषेधः, तस्य विद्यास्वरूपत्वात्; अविप्रतिषेधे य’ केन निवृत्तिः

अत्रोच्यते – नाविद्या *ब्रह्मणः स्वभावःनार्थान्तरम् , नात्यन्तमसती, नापि सती ; एवमेवेयमविद्या मया मिथ्यावभास इत्युच्यते । स्वभावश्चेत् कस्यचित् , अन्योऽनन्यो वा ‘परमार्थ एवेति नाविद्य; अत्यन्तासवे रवपुष्पसदृशी न यवहाराङ्गम् ; तस्मादनिर्वचनीया । सर्वप्रवादिभिश्चेस्थ- मियमास्थेया । तथा हि--शून्यवादेन सर्वे यथादर्शनम् , नाविद्या ; रवपुष्पतुल्यत्वे न ‘व्यवहाराङ्गम् । विज्ञानमात्रवादिनोऽपि यथावभासं ‘ज्ञानसद्भावे नाथपइवः, नीलपीतादेब्रेयाकारस्य बहिरवभासानपवाद अत्यन्तासवे बहिरवभासयोगात, खपुष्पवत् । बाखार्थवादिनामप्यनित्यादिषु नित्यादिख्यातयो रजतादिविभ्रान्तयावभासमानरूपसद्भावे नाविद्यात्वमक्षु- वीरन् ; नात्यन्तासत्त्वे तनिबन्धनः कश्चन व्यवहारः स्यात् । स्यादेतत्-- 'अवभासमानं रूपं मा भूत् , अवभासस्तु सन्नेव, स चाविद्येति गीयते । नैतत् सारम् ; अवभासमानेऽसति तदवभासोऽपि सत्यते दुर्निरूपः ; अवभासमात्रं तु स्यात् । तदवभास इत्यपि श्रान्तिरेव । तस्मान्नाविया सती, नाप्यसतीति । अत ‘एव चास्या निवृत्तिरदृढस्वभावायाःमायामात्र

त्वात्; अन्यथास्वभावे दृढं व्यवस्थितायाः कथमन्यथात्वम्? स्वभावादानात्

२ निवर्यते--B.

A omits वा.

१ ब्रह्मस्वभावः--A

चरमार्थ--C.

व्यवहार .-A and B.

४ य--A

अत्यन्ताभावे न-A and B.

४ अवभासमानरूपे--B,

एवास्या-.B.

शून्यत्वे स्वयं निवृतत्वात् । एवं च नाद्वैतहानम्, न निवर्तनीयस्याभावो

वा । \यत्तु कस्याविद्येति ; जीवानामिति ब्रूमः । ननु न जीवा जरुणो भिद्यन्ते; एवं वाह -" अनेन ‘जीवेनात्मनानुप्राविश्य ’ इति । सत्यं परमर्यतः; कल्पनया तु भिद्यन्ते । कस्य पुनः कल्पना भेदिका ?, न तावद्वरुणःतस्य विद्यात्मनः कल्पनाशन्यत्वात् ; नापि जीवानाम् , ‘कल्पनायाः प्राक् तदभावात् , इतरेतराश्रयप्रसङ्गात्--कल्पनाधीनो हि जीवविभागः, जीवाश्रया कल्पनेति ।

अत्र केचिदाहुः-वस्तसिद्धवैष दोषःनासिी वस्तु वस्त्वन्तरनिष्य तयेऽलम् , न च मायामात्रे ; ‘गं हि मायायां काचिदनुपपत्तिः ; अनुपपद्य मानायैवे हि मया ; उपपद्यमानार्थत्वे ययार्यभावात्र माया स्यात् । अन्ये तु–अनाविस्वादुभयोरविद्य'जीवयोर्वीरसंतानयोरिष नेतरेतराश्रयस्त्रम प्रतिमावहतीति वर्णयन्ति । तथा चोक्तमविद्योपादानभेदवादिभिः अनादिरप्रयोजना चाविधा’ इति ; तत्रानादित्वन्नेतरेतराश्रयत्वदोषःअप्रयो जनत्वात्र भेदप्रपञ्चसर्गप्रयोजनपर्यनुयोगावकाशः । यदेके पर्यनुयुञ्जते- “ प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ” इति, तत्र । परस्य बक्षणः प्रपञ्चसर्गप्रयोजनं याज्यम् ; न तावत् परानुग्रहः, प्राक् सर्गादनुप्राण ममावाद, दुःखोत्तरत्वाथ सर्गस्य , नामार्थीडादिः, आप्तकामत्वादिति-- तस्य अविचानिबन्धने सर्गे नावकाशः ; न विद्या प्रयोजनमपेक्ष्य प्रवर्तते ; न हेि नगरादिविभ्रमाः समुद्दिष्टप्रयोजना भवन्ति । तथा पुरुषस्य विशुद्धस्य नाशुद्धा बिकृतिर्भवेत् ” इत्यपि प्रत्युरूमविधा- निबन्धने ४ सर्गविभगे । अपि च कृतार्थानामाप्तकामानामे क्रीडादि भवृत्तिरुल्लासात; प्रार्थनापरिक्लिष्टचेतसां तु रतिविरहिणामनभिमतैव ’क्रीडा

भवति । न च वैषम्यनैर्गुण्यदोषः; न हि मायाकारस्य विविधं प्रपर्ष

A and Goit वा

God. 8-6-2,

ओबेनेति_B.

कमलांशः--B.

न हि माघमाययाः C.B

गर्ष बाई-नर्थे एव ) B.

जीवाविभावः-A.

soleWrth, pg 868,

Botice इति.

So-rix pag९, 682.

निबन्धने -िB and 0.

दर्शयतोऽङ्गसाकल्यवैकल्यविभागेन रागद्वेषविभागः । चित्रपुस्तादिकृत

वा विकलाविकलादिभेदेन चित्राणि तानि तानि कुर्वतम् , बालानां च मृन्मयादिभिः प्रतिकृतिभेदैर्विचित्रैः क्रीडतां न तेषु किंचिहैषयं नैर्गुण्यं कर्माशयानुरोधेन च विदधतो वैचित्र्यं न दोष इत्याचार्याः चनीश्वरस्त्वदोषः; न हि सेवाभेदानुरोधेन फलभेदप्रदः प्रभुरप्रभुर्भवति । तथा शुद्धस्याप्यशुद्धो विकारः ; न हि प्रकृतिविकारयोरत्यन्तमवैलक्षण्यम् ; प्रकृतिविकारभाव एव न स्यात् । द्रवाणां च /पां करकादिः कठिन विकारःतथाचेतनस्य गोमयस्य चेतनो वृश्चिक इत्यादि बहुविधं प्रकृतिविकारवैलक्षण्यमुत्प्रेक्षितव्यमित्यलमतिप्रसङ्गन ।

ननु जीब अपि बहतस्वाव्यतिरेकाद्विशुद्धस्वभावाः; तत् कथं तेष्व विद्यावकाशः ? वार्तमेतत्; न ‘च तावद्विम्बादवदातान् प्रतिबिम्बं कृपाणादिषु भिन्नम्; अथ च तत्र श्यामतादिरशुद्धिरवकाशं लभते । विश्रमः स इति चेत्, समानमेतजीवानामप्याडर्विभ्रमः ; अन्यथा दुरवापैव विशुद्धिः स्यादित्युक्तम् । स्यादेतत्--*कृपाणादयो मुरवे विश्रा न्तिहेतवःतथेहापि विभ्रमहेतुर्वाच्यः । अनादौ विभ्रमे हेत्वन्वेषणमसां प्रतमिव । तथाच “ स्वमादिवदविद्यायाः प्रवृत्तिस्तस्य किंकृता” इति प्रत्युक्तम् । ननु स्वाभाविक्यनादिरविद्या निहेतुः, सा कथमुच्छिवेत ? सर्वशास्त्राण्येव तावन्नैसर्गिक्या अविद्याया उच्छेदाय प्रस्थितानि ; अपि च आर्थिवानामनां श्यामतानादिः पाकजेन वर्णेन निवर्यते । ननु स्वाभाविकमपि किंचिद्विलक्ष णप्रत्ययोपनिपातान्निवर्तताम्; ऐकात्म्यवादिनस्वनागन्तुकार्थस्य तदभावात् कुतो निवृत्तिः ? न खल्वामखभाव एव विद्या अविद्यानिवर्तिका, अविद्याया- स्नया सह वृत्तेरविरोधात; विरोधे वा नित्यनिवृत्तेर्नित्यमुक्तं जगत् स्यात् । न च विद्यान्तरमागन्तुकं विरोधि निवर्तकम्, ऐकात्म्यवादे व्यतिरिक्तस्य तस्ययोगात्, आगन्तुकस्य बह°स्वभाववानुपपत्तेश्च । तदुक्तम्-

ॐ स्वाभाविकीमविद्यां तु नोच्छेतुं कश्चिदर्हति ।
विलक्षणोपपाते हि नश्येत् स्वाभाविकं कचित् ॥


दर्शयतोंशं(श)--B

पुस्तकादि-A and B

3 C omit= च.

कृपाणादयो भ्रान्ति--c.

3 sloka-एकrica, page 868.

स्वभावानु--A and c.

दईतति--B

न वैकाम्याभ्युपायानां हेतुरस्ति विलक्षणः ।

इति । अत्रोच्यते- उक्तमेतज्जीवानामविद्याकलुषितत्वम्, न ब्रह्मणः; तडि सदा विशुद्धनित्यप्रकाशमनागन्तुकार्थम् ; अन्यथा ब्रह्मभूयं गतस्यापि ना विद्या निवर्तेत ; तत्रानिमैक्षः । अथ अतैव संसरति बचैव मुच्यते, एक- मुको सर्वमुक्तिप्रसङ्गः; यतो भेददर्शनेन बलैव संसरति, अभेददर्शनेन च मुच्यते ; तत्र सर्वविभागप्रत्यस्तमये युगपत् सर्वमोक्षप्रसङ्गः । तस्मादवि- वया जीवाः संसारिणःविधया मुच्यन्ते । तेषां च निसर्गजाविद्याकलु गणां विलक्षणप्रत्ययविद्योदयेनोपपद्यतेऽविद्यनिवृत्तिः । न हि जीवेषु निस र्गजा बिद्यास्ति ; अविचैव ‘हि नैसर्गिकी ; तस्या ‘आगन्तुक्या विद्यया प्रविल्यः । अव्यतिरेकेऽपि च ब्रह्मणो जीव।नां बिम्बप्रतिबिम्बवद्विद्याविया व्यबळ व्याख्याता । केन पुनरुपायेनाविद्य निवर्तते ? श्रवणमननध्याना. भ्यासैर्जलचर्यादिभिश्च साधनभेदैः शास्त्रोक्तैः ? कथम् ? योऽयं श्रवणमनन पूर्वको बानाभ्यासः प्रतिषिद्धाग्विलभेदप्रपवे ” °स एष नेति नेति ”. आत्मनि, स व्यकमेव भेददर्शनप्रतियोगी तन्निवर्तयति ; `स च सामान्येन भेददर्शनं प्रविलापयन्नात्मनापि प्रविलीयते । न च श्रोतृश्रवणश्रोतव्यादिविभागपारि- हाण्या विभागान्तरनिवृत्तिविषयाः श्रवणादयः, अपि तु सामान्येन। तथा- न तस्मिन्नपि प्रविधीने स्वच्छः परिशुद्धोऽ*स्यात्मा प्रकाशते; यथा रजः- संपर्क कडषितमुदकं द्रव्यविशेषचूर्णरजः प्रक्षिप्तं रजन्तराणि संहरत् स्वय- मपि संह्रियमाणं स्वच्छां स्वरूपावस्थामुपनयति, एवमेव श्रवणादिभिभेद दर्शने प्रविलीयमाने विशेषाभावातद्गते च भेदे, स्वच्छे परिशुद्ध स्वरूपे जीवोऽवतिष्ठते । अविद्ययैव ‘तु ब्रह्मणो जीवो विभक्तःतन्निवृत्त ब्रह्म स्वरूपमेव भवति ; यथा घटादिभेदे तद।काशं परिशुद्धं परमाकाशमेव भवति । स्यादेतत्-कथं भेदेनैव भेदः प्रतिसंह्रियते ! भेदप्रतिपक्षवात, यथा स्वस रजः --इत्युक्तम् । व्यक्तमेव भेदातीतब्रह्मणि श्रवणमननध्यान

भ्यासानां भेददर्शनप्रतिपक्षत्वमविद्यनुबन्धेऽपि; यथा पयः पयो जरयति

1 किडे -R.

2 विशुध्यते--B.

3 Aand Boit हि.

4 आनन्दुकक्ष-B:

5 Bgh. --26.

6 सा च–B,

7 हि--A.

8 ऽप्यस्यात्मा--E.

9 A and Bomit

10 जव-A and B.

11 येित- B.

12 ब्रह्मश्रवण--A.

13 विद्याकृतत्वेऽप-B.

स्वयं च जीर्यति, यथा च विषं विषान्तरं शमयति स्वयं च शाम्यति ।

यथोक्तम्

विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविधया मृत्थं तीर्वा विद्ययामृतमश्नुते ॥“

एतदुक्तं भवति--विद्याविद्ये हे अप्युपायोपेयभावात् सहिते ; नाविद्य मन्तरेण विद्योदयोऽस्ति ; साध्या तर्हि, तथा च कृतकत्वादनित्यत्वम्, अत आह--अविद्यया मृत्युमिति । एषोऽर्थः--नाविद्या विद्यायाः साधनम्; किं तु अविद्यया श्रवणादिलक्षणयाप्यविचैव निवर्तते ; मृत्युरित्यविधेवोच्यते ; तस्यां निवृत्तायां विद्यारूपोपलक्षित'ममृतमश्रुते स्वरूपावस्थानं स्फटिकमणि रिवोपाध्याश्रयनिबन्धनोपरागत्यागात्; अन्तरेण प्रयत्नान्तरं विद्यास्वरूपेऽ वतिष्ठत इति । अन्योऽर्थःनाविधा विद्यरहितास्ति । तथाहि-भेददर्शन- मपि न प्रकाशशून्यम्; तदभावे न भेदः प्रकाशेत । तस्मात् पर एव प्रकाशस्तथा तथा प्रकाशते ; यथोक्तम्—« °तमेव भान्तमनुभाति सर्व तग भासा सर्वमिदं विभाति ” इति ; किंतु अविद्यानुबद्धः; यथोक्तम्-- सबै दर्शनमन्यूनमविकल्पं भविकल्पितमिव त्वयमान्तरः पुरुषोऽभिमन्यते “ । तथा न विचा ऐकारम्यश्रवणादिलक्षणा विनाविद्यया, श्रोतृश्रवणादिविभागानु बढत्वात; तत्राबिश्वयैव विद्याप्रत्यासन्नया विभागदर्शनमविद्यां तीर्वा विषा- लक्षणे नित्ये स्वरूपेऽवतिष्ठते, प्रतिबिम्बकलुषितमिवोदकं तन्निवृत्तौ । स्यादे तत्-ऐकात्म्ये विभागस्यासत्यत्रात् ,तदधिष्ठानश्रवणादयोऽप्यसत्याः कर्म कस्मैचित् कार्याय स्युः ? असत्याच्च सत्यप्रतिपत्तिर्मिथ्यैव, यथा धूम इति मिथ्यागृहीताद्ष्पादिति । उच्यते ; नायं नियमः--असत्यं न कस्मैचित्

कार्याय "भवतीति; भवति हि माया प्रतेर्मयस्य च निमित्तम् , असत्यं च

1विषान्तराणि

2 a sa. 1

3 लक्षणया विचैव निबेन्ते-B

4 विद्यया रूप B.

5

6 Comia उपाध्याभ्र वनिबन्धन; उपा

7 विद्यायाः—B.

8 तस्याभोव–A.

9 Katha 2-2-15

10 बन्धः-c Ananda-pune reads अविचानिबन्ध. नः in hin commentary

11

12 विकल्पमिव–A.

13

14 स्यासवात-A.

15 gानाः-A and B.

16 A onit सत्य

17 प्रभवतीति—B.

सत्वप्रतिपत्तेः, यथा रेखागवयो लिप्यक्षराणि च । स्यादेतत्-स्वरूपेणेदं

सत्यम्, न शून्यम् ; ऐकाम्यवादिनस्तु स्वरूपेणाप्युपायानामसत्यता । उच्य ते-सन्तु स्वरूपेण सत्याः; येन तु रूपेण प्रतिपादकाः तदसत्यम् ; का यपयोगरहिता स्वरूपसत्यता व्यर्था । अपि च अभेददर्शनोपाया अपि न स्वरूपेण मिथ्या, यतो बलैवैषां स्वरूपम् ; 'तत्र ब्रवैवाविद्यनुबडं ब्रह्म- प्राप्युपायःयथा रेखदयः ‘ककारोऽयम् , गवयोऽयम्’ इत्यविद्यमानरूपेणैव वर्णदीनां बोधकाः । योऽपि मन्यते-न रेखागवयो गवयत्वेन गवयान्त- राणां प्रतिपत्तिहेतुः, न रेखा वर्णन ; किंतु सादृश्यात्-एतत्सदृशो गवय। इति, रेवा च समयात्-ईदृशीं रेखां दृष्ट्यं वर्णः स्मर्तव्य इति । तस्य लोकविरोधःतथा हि-- बाला ‘हि रेखासु वर्णत्वेनैव व्युत्पाद्यन्ते लोकेऽभेदेन च व्यपदेशः- अयं गवयः' इत्याख्यातुःप्रतिपत्तुश्च -‘गव योऽयं मया दृष्टः’ इति । तथा असत्यात् प्रतिबिम्बाचादृष्टस्य प्रतिबिम्ब- हेतोर्विशिष्टदेशावस्थस्यानुमानं न मृषा ; शब्दाच्च नित्यादसत्यदीर्घादिविभा- गभाजोऽबै मेदप्रतिपत्तिर्न मिथ्यां । तथा मिथ्याहिदंशों मरणहेतुः; ततश्च मरणमृच्छद्यनुमानं न वितथम् , कालादिभेदयुक्तात् सत्याहिदंशादिव ।

यस्यैव क्षणिकज्ञानमात्मा तस्यैव तूषनेयापनेयासंभवान्मोक्षशास्त्राणां "मुक्त्यर्थानां च प्रवृत्तीनां वैयर्यम्; क्षणिकस्य स्वरसेनैव "निर्वाणात् , अनाघेयातिशयत्वाच्च ; एकस्मिन् क्षणे विशेषाविशेषविभागाभावात , "'क्षण- स्याभेद्यत्वात् । यदि मतम् --संततावुपनेयमपनेयं च समस्तीति, तद सत्; कर्ता भोक्ता च संसारी ; न च संततिरवस्तुस्वात् कर्तुं मोक्री वा । फायं वासतो मुक्तिबन्धौ ? अथ मतम् -नात्यन्तमसती संततिः , नपि सती, कल्पनया तु सनी, तद्विमोक्षाय शास्त्राणि प्रवृत्तयध्वेति ; कल्पि

तस्तर्हि संसरति विमुच्यते च; करिपतविषयौ च संसारविमोक्षावपि कल्पि

1 प्रतीतेः—A.

2 A and B omit स्व

3 And Boiत

4 तत्र इ A

5 हे भ-A.B

6 न व रेल~B

7 रंखाश्च-A and B

8 A mits ह

9 वर्णवन-A and B

10 अभेदेनैव च्यप-B

11 omits यं

12

13 A adde. च

14 तथाहि-A and B

15 क्षणिकं-B

16 मुक्त्यर्थानां प्रवृत्तीनां च--A

17 स्वरसेन परिमिवण-A

18 क्षणिकस्य

तावेव; तदेतदस्माभिरुच्यमानं किं न भवतोऽभिमतम् ; उक्तमेतत्

कल्पितविषयावेव संसारमोक्ष, न परस्मिन् परमार्थे । अपि च अभ्युपग म्यापि क्षणिकं विज्ञानमनादिनिधनाया एव संततेर्मुक्तिसंसारावभ्युपेतौ । तथा हि-संततेः अनादित्वात् संसारस्य अवस्तुत्वाच्च नोत्पादः नोच्छेदः 'अवस्तुत्वात् अन्यक्षानुपपत्तेश्च । स वन्स्यः क्षणः किंचित् कार्यमारभेत वा, न वा ; आरम्भे नान्त्य इति तदभावान्नोच्छेदः; अनारम्भे सर्वशक्तिविर हादसल्लक्षणात् तस्यासच्वम्; तस्मिन्नसति सर्वेऽप्यनेनैव क्रमेणासन्तः संता निनः स्युः; तदभावे . संतान एव नास्ति, कस्योच्छेदः? अथारमत एव: कार्यमन्यः संतानान्तरे सार्वजे, सति हेतुफलभावे कथं संतानान्तरम् । हेतुफलभावादन्यदेकसंततेर्यवस्थापकम् । न हेतुफलभावमात्रादेकसंतति व्यवस्था, अपि तु उपादानहेतुफलभावात् ; न च सार्वज्ञस्य ज्ञानस्य चर- मक्षण उपादानम् ; आलम्बनप्रत्ययो हि सः; समनन्तरप्रत्ययश्चोपादानम् खसंततिपतितसमनन्तरप्रत्ययजन्यं च सर्वशं ज्ञानम् ; आलम्बनप्रत्ययोऽस्य चरमक्षणः । यदि तुल्यजातीयमुपादानम्, न मुक्तवित्तसार्वक्षज्ञानयोस्तु ल्यजातीयता नास्ति । योऽपि मन्यते—‘विलक्षणकार्यं संतत्युच्छेद इति, तस्य रूपज्ञानप्रबन्धे विषयान्तरविज्ञानान्निर्वाणप्रसन्नः : कथंचितुल्यतायाम- निर्वाणमित्यलमतिप्रसजेन ।

केचित्तु-विज्ञानगुणमविज्ञानस्वभावमात्मतत्त्वमिच्छन्तः समुतवातसकल विशेषगुणे स्वरूपे तस्य स्थितिं बक्षप्राप्तिमाहुः सा हि तवावस्था देहे न्द्रियाद्युपाधिभिरकृतावच्छेदा बृहती बशेति गीयते । ज्ञानस्वभावत्वे । सर्वगतस्य देहेन्द्रियनिरपेक्षस्य नित्यत्वात् शनखरूपस्य संनिहितविविध ज्ञेयभेदस्य हत्तरः संसारः स्यात् । अथ न विजानाति किंचित्, न तर्हि ज्ञानखरूपः, सकर्मको हि जानात्यर्थं नासति कर्मसंबन्धे युज्यते । तान् प्रत्याह-विज्ञानमिति । कुतः? धूयते हि. — 'सत्यं ज्ञान‘मनन्तं बस ', « °विज्ञानमानन्दम्” इत्यादि । न चोकदोषः; यथा दाहकोऽपि वहि.

रुपनीतं दाङ दहति, नानुपनीतमदाघं च ; यथ च स्फटिक़दर्पणादयः

1 A unite अवस्तुत्वा

2 A comits स्यु:

3 प्रत्ययोपजन्यं त्वसार्व सं—B; प्रत्ययं . च

4 विलक्षणे-A and B

5 प्रतिबन्धे–C

6

7 Iait, 2-1-1

8 omics अनन्तं प्रम

9 B¢h. 8-2-28-7

स्वच्छाः प्रकाशस्वभावा अपि यदेवोपनिधीयते योग्यं च तच्छायापच्या

तदेव दर्शयन्ति; एवमयं पुरुषो भोगायतनशरीरस्थो भोगसाधनेन्द्रियोपनी- तान् शब्दादीन् भुक्ते, तच्छायापस्या नित्यचैतन्योऽपि ; अतश्च न सर्वस्य सर्वदर्शित्वप्रसङ्गः; न च मुक्तौ बाह्यविषयोपभोगः। स्यादेतत्-सर्वगतस्य सर्वमेव विषयत्वेन वर्तते तत्र किमुपनेयम् ? उच्यते-यस्याप्यज्ञस्यात्मनो ज्ञानं मनःसंयोगादिजन्यम्, तस्यापि सर्वमनोभिः सर्वात्मनां ( संयोगात् कथ- मुपभोगव्यवस्था ? मनःसंयोगमुखेन सर्वे हि तद्विषया विषयत्वेऽस्य वर्त न्ते । अथास्य कर्मनिबन्धनत्वादुपभोगस्य कर्मनिमित्ता व्यवस्था, सा चिति. रूपात्मवादिनोऽपि दण्डवारिता । अपि च अस्याभेददर्शनपरिनिष्पच्या न सर्वस्मिन्नात्मभावमापने दृश्याभावादेव जैन दर्शनं दृक्स्वभावस्यापि दग्धुरिव वझेदाभावान्न दाहः, 'प्रकाशस्येव च प्रकाश्याभावान्न प्रकाश’कता। तदक्तम्—« °न हि द्रष्टुडेंटेविपरिलोपो विद्यते, अविनाशित्वात ; न तु तद्दितीयमस्ति ततोऽन्यद्विभक्तम् , यत् पश्येत् ® ¢ 'यत्र त्वस्य सर्वमात्मैवा- भूत् ’ इत्यादि । विज्ञानादिविशेषगुणनिवृत्तिलक्षणा च मुक्तिरुच्छेदपक्षान्न' भिद्यते ; न हि सतोऽप्यात्यन्तिको दर्शनाभावोऽभावाद्विशिष्यते । कश्च सर्वतः प्रेयसं आत्मनोऽभावमभिकाङ्क्षेदित्यपुरुषार्थो मोक्षः स्यात् । स्यादे तत्–विविधदुःखोपशमत्वादामोच्छेदोऽपि पुरुषेणार्येते; दृश्यन्ते हि तीव्र पापरोगग्रस्ताः स्वोच्छेदाय यतमानाः । सयं प्रवृद्धगदोन्मूलितनिरिवल सुरक्षा दुःखमयीमिव मूर्तिमुद्वहन्तः; न त्वेवं संसारिणो विविधविचित्रदेवा "द्यानन्दमागिन्: ; तत्र यथा विविधदुःखोपरमत्वात् पुरुषार्थत्वम्, तथा विविधसुखोपरमत्वादपुरुषार्थत्वमपि ; बस्य तु निर्गुष्टनिखिलदुःखानुषक्तं पर मानन्दसंवेदनावस्था तस्यैवैकान्ति पुरुषार्थत्वमित्यलमतिप्रसङ्गन ।

अक्षरमिति शब्दास्मतामाह, विशेषेण सामान्यस्य लक्षणात; अपरिणा मित्वं वा, परिणामे पूर्वधर्मनितुः क्षरणस्य भावात्, तद्युदासेन । इयं

1 नीयते --A.

2 मन्यभाव - C.

3 अदर्शनम्-A and B.

4 प्रकाशस्यैव च -A, B and C; C omits च .

5 Bomits क.

6 B¢h. 4-8-28.

7 Brh. 4-5-15.

8 C adde हि after अ.

9 सत्ये B.

10 नन्दभोगभागिनःA

11 पशम--B.

12 तथाविध-A and B.

13 क:--A.

14 धैः A

15

तावच्छब्दास्मता ? " 'परं चापरं च ब्रन यदोंकारः” इत्यादिश्रुतिभ्यः । न

चेदमभिधेयापेक्षम् , कारप्रत्ययान्तस्य शब्दस्वरूपपरत्वात् । अवर्णादपि वर्णसमुदायात् परः कारप्रत्ययो दृश्यते--एवकारः किमर्थः किमर्घश्र कारः" इति । नन्विदमन्यथैव व्याचक्षते -सर्पविशेषातिगस्य बक्षण उपा सितुमशक्यत्वात् . प्रतीकोपदेशोऽयम् अस्मिन्नालम्बने ब्रोणासितव्यम्' यथा देवतायाः साक्षात् पूजासंभवात तल्लाघ्छने दारुण्यश्मनि वा पूजा ‘विधानं तदुदया, 'तथा याता देवता सा प्रसीवतीति ; अनेन वा भिधानेन तद् ध्येयम् , प्रणवस्य तदभिधानत्वात् । उच्यते -- 4 11A मानं ध्यायथ छ " ‘ओमिति युजीत “ इति यत्र योगाङ्गता झ्यते तत्रै बम्; यत्र तु युजीतेत्यादेरश्रवणात् तादास्य एव पर्यवस्यति वाक्यम्, तत्र नेत्थम् ; यथा £119ओमिति बल, ओमितीदं सर्वम् ", " "तद्यथा शकुना–” इत्यादि 4ओंकार एवेदं सर्वम् ” इति । अत्र हि सर्ववागनुगमेन तद त्यागादोंकारो वाचस्तत्वमिति दर्शयित्वा बाग्रात्यागाऊ रूपप्रपञ्चस्व + 14ओं कार एवेदं सर्वम् ” इत्युपसंहरति । यत्रापि । एतेनैव० परं पुरुषमभिध्या थीत ” इति श्रवणम् , तदपि सर्वात्मभावप्रतिपादनपूर्वकम् । न च सर्ण त्मभाव औपचारिकः स्तुत्यर्थ इति युक्तम् , मुख्यार्थत्वेऽप्यविरोधात् सर्वस्य हि प्रत्यक्षाद्यनवसेये शास्त्रगम्यमिदं रूपं न विरुध्यते ; न हि प्रमाणान्तरे णानवगमः प्रमाणान्तरस्य विषयमपहरति ; "तस्माद्विद्वान् इति । सार्वात्म्यविद एव तेन ध्यानोपदेशः । न च तदन्यतः ; तस्मादनन्तरमेव वाक्यं तत्र .पर्यवसितम् ; ततोऽधिगतसाम्यस्य सतो ध्यानोपदेशः। अथ वा-- "वागेव विश्वा भुवनानि जज्ञे वागेवेदं बुभुजे वागुवाच " इत्यादौ गचः सावल्यं श्रूयते । तथा वाक्सूक्ते वाचः सर्वात्मत्वं सर्वेशित्वं च प्रव

शीितंम् - 1'अहं रुद्रेभिर्वसुभिश्चरामि “ इति वाचैव ; यशस्मनि प्रतिबुधेन

1 Prakna. 6.2.

2 वे-B.

3 शब्दस्य स्वरूप--B,

4 द्यात्-B.

5 B add इति.

6 क्रियते—B.

7 सा--B

8 O omitध्याता

9 A omits इति.

10 onits स्ये.

11 Munk. 9-2-6.

12 Mahénc. 24-2 ओमत्यात्मानं यु शीत).

13 it 1-8-1.

14 Ch&nd.-23-3.

15 P . 3-6,

16 A omitळ ए.

17

18 Rg. 10-126-1.

गंगदेवेन–“ अहं मनुरभवं सूर्यश्च” इति । अपि च प्रकृतिरूपान्विता

बिराःवाग्नषान्वितं च जगत् ; अतो वाचो विपरिणामो विवर्ती वाव- सीयते । कर्म तदनुगमः ? तदुपरागविज्ञानवेदनीयत्वात्; तथा हि--न शब्दाचक्षुरादिवत् प्रतिपत्तिः, तदन्नवेदनेऽथं प्रतिपच्यभावात् । नापि धूमा दिषवविकरणता; तथा हि धूमादत्राभिरिति प्रतिपत्तेर्यधिकरणतया व्यक्तं वैलक्षण्यं शब्दादर्थावगमस्य संवेद्यते सर्वेण । इतश्चैतदैवम्--यस्तु शब्दयोर्विशेषणविशेष्यभावोऽवगम्यते नीलमुत्पलम्’ इति, अर्थगत एवासौ; अन्या गधा ‘उर्वत्वे कालनिलयनात् स्थाणुःइति परस्परव्यवच्छिन्नाभ्या मर्थाभ्यामन्तनप्रतीतिः, तथा स्यात् । अपि च धूम इव शब्दं प्रति पचिहेतौ न तादृप्येण निश्चयः स्यात् । न च धूमात् प्रमाणान्तराद्वाभ निश्चयो धूमपानुकारी ‘भवति ; भवति तु प्रमाणान्तरादप्यर्थेषु निश्चयः शब्दरूपपरामर्श; 'तद्दर्शनात् शब्दादपि प्रतिपत्तौ तथा प्रतिपत्तिः, न त्वा- नन्तर्यनिमिता भ्रान्तिरित्यध्यवस्यामः । बालानामपि च येयमन्यपरिहार्येण तनावौ प्रवृत्तिः, सा न ‘इदम्’ इत्यनिश्चिन्वतां भवितुमर्हति; नामिश्रिते स्थाण पुरुषे वान्यतरनिबन्धना प्रवृत्तिः ; न च निश्चयः शब्या नुरागश्चय इति तेषामपि पूर्वजन्मशब्दभावनाभाजां वायूपोपरक्तमेव शनं निश्रीचते । तयां च तथापगाधं जगत् तद्विवर्त इति प्रतीमः । अपि च संन्य व्यावहारिकाः, येषां न शब्दाविवर्तादन्यत् तवम्; तत्सामान्यादितरेऽ पि तथावसाव्या ; यथा-- 'कुर्यात् न कुर्यात्’ इति विधिनिषेधी, वाक्यार्थः, सः, जतन्तभालातचक्रशशविषाणदयः । तत्र न तावद्विषिनिमेषौ भूते प्रवृत्तिनिबत्ती, न च' वर्तमाने, न भविष्यन्यौ, अपाक्षीव पयति पश्यतीत्यविशेषप्रसङ्गात् ; कार्यं इति चेत् न,. कालत्रयातिरेकेण कार्य त्वस्यानिरूपणात् तस्मात् प्रवृत्तिनिवृत्यनुगुणमवस्तुकं प्रतिभामात्रं विषि

निवेषभं याताम् ; न चानालम्बना शानखभावत्वात् प्रतिभा युक्ता; न च सा शब्दरूपपरामविकला; तस्मात् प्रवृत्तिनिवृत्यानुगुण्येन शब्दतमेव

1 Bgh. 1-4-10

2 व्र विकरणायाः--

3 गमयते-.

4 B and o omit अर्था भ्याम्.

5 A omitच.

6 A omit भवति.

7 तदर्शनाच्च शष्य-h.

8 शशालात

9 A nd Boi 1.

तथा तथावभासत इति सांप्रतम् । एवं वाक्यार्थः ; संसर्गे न संसर्गि

व्यतिरेकेण कश्चित् , न संसर्गा असंसर्गरूपातिरिक्तः ; न ज्ञेयशून्यं ज्ञानम् ; न विकरुपप्रत्ययो वाचूपेपरागरहित इति वाक्तव्यमेव तथा तथा विवर्तत इति न्याय्यम् । एवं समूहे वनादौ असत्खु चालातचक्रादिषु योजनीयम् । अपि च यद्यपि षड्जादिषु गवादिषु च प्राक् शब्दान्द ज्ञानमस्ति, तथापि न तादृक् , यादृक् शब्दनिवेशादुत्तरस्मिन् काले; आविविक्ता हि मा प्रतिपत्तिः, स्फुटतरा विवेकवती पश्चात् । तथा च गोपालाविपालादयो विवेकज्ञान- सिद्धये संज्ञां निवेशयन्ति । एवं च . शब्दसंस्परेंऽमें गोषोकर्षवर्धनात् तप्रतिसंहारे च संन्चेतितानामप्यसंचेतितकरुपत्वात् पथि गच्छतस्तुष्षाबी नामपकर्षात् वाऽपाधीनमेव चितश्चितित्वम् । वाक्शकिरेव वा चितिः । तअतिसंहारेऽपि सूक्ष्मा वाक्शक्तिरित्येके ; सर्वया वाड्याधीन होयने इति सर्वं ज्ञेयं वागूपान्वितं गम्यत इति तद्विारस्तद्विर्ता वा ; मृद इव घटादयः, चन्द्रमस इव जलतरङ्गचन्द्रमस इति । अन्ये तु--शूलादि इष्टान्तवर्शनात् परिणामितां प्रक्षणे मन्यन्ते ; तदपाक्रियते’-अक्षरपिति । कुतः? “भुवः” “नित्यः” इति तत्र तत्र श्रुतेः। अय मतम्-—परिणामित्वेऽपि तस्थाविघातान्न नित्यता व्याहन्यते, यथोक्तम् - यस्मिन् विक्रियमाणेऽसि" तवं न विहन्यते तदपि नित्यम् ” इतेि । सस्यम् ; तथापि तु यद्वि- शुद्धमात्मरूपं तस्याभावात् सर्वात्मना परिणतावनित्यत्वम् , एकदेशपरिणती सावयवत्वात्रियत्वमेकत्वं च "व्याहन्येते ; तदेतद्विशुद्धत्वं नित्यत्वमेकत्री चाकाशकल्पे ब्रह्मण्यवकल्पते ; कार्पितावच्छेदेऽकल्पितावच्छेदमप्याकाल मनधच्छिन्नमस्येव । अथ कल्पितैकदेशपरिणामः स कल्पनयैवेति सुट्टकम् -अक्षरमिति । केचित् + 'सर्वगन्धः सर्वरसः ” इत्यादिश्रुतेः सर्वात्मतां बाण उपागमन्; एवं च विषयोपभोगोपपत्तेः प्रकाशस्वभावस्यान्मनो9 विषयाः

युक्तम् , यत् प्रकाशेरन् ; अन्यद्वेण तु जैडानां प्रकाशनमसंभावनीयमिति ।

1. A and B omit तथा

2 व-A.

3 A omit= च.

4 A omita तु

5 कीर्यते -A and B.

6 Bh. 4-4-20.

7 Sveta.

8 व्याहन्थेत-B.

9 तदपि नित्यं यसँमस्तत्त्वं न विहन्यते Mahabha 11-1.

10 A and B omitआपि.

11 व्याहन्यते-A and o,

12 Chénd. 8-1-.

13 आत्मानः--A.

14 यतत्-B.

15 च-O.

तान् र प्रत्याह--असर्वमिति । कुतः ? “ 'अस्थूलमनण्वस्वम् ” इति सर्व-

मेदोपरागप्रतिषेधात् । 'सर्वभेदावियोगाशानिर्मोक्षः ; न हि स्वभावाद्वियोजयितुं वस्तु शक्यम् , बहिरिवौष्ण्यात् । अथापि कथंचिजेंद्वियोज्येत, तथापि मेट्टुपधप्रबन्धस्यानुच्छेदाद्वियोगाभावान्नित्यसंसारिता स्यात् । सर्वथा अल नायापिपासादिप्रपञ्चोऽस्यात्मा ; तत्प्रपधस्य चोच्छेवो नेष्यते ; तत्रैकात्म्यवादि नोऽनिपक्षः, आनभेदवादिनस्तु स्यचिदुच्छिन्नः कस्यचिन्नेति मुक्तसंसारि विभागः । तस्मान्न प्रपद्यात्मकं बल, अविश्वक्रीडितमेव प्रपश्च इति सांप्रतम् ।

यदि तद्भविधक्रीडितमेव' प्रपञ्चः, प्रपश्वशून्यता तर्हि परमार्यः; सैगास्तु अश, परमार्थत्वात् । तथा च'प्रपक्षनिषेधेनैव तदूषं श्राव्यते—« ’स एष नेति नेति ” “'अस्थूलमनण्वस्वम्” इति च । तत्राह --सर्वमिति । एतदुकं भवति–बरुणो न सर्वात्मता ; संव तु ब्रह्मात्मकम् , अक्षरूपेण रूपवत्, न तु' शून्यमेव, नित्यमुक्तिप्रसङ्गन तदंयपदेशप्रवृत्तंवैयर्प प्रसङ्गात् । नित्यमुक्कर्वेऽप्यविद्यनिबन्धनः संसार इति चेत्; यदि ग्रहण- भागोऽबिया, कथं तर्हि " तन्निबन्धनः संसारः ? मुक्तावपि तस्य तुल्यत्वात्, वब्वेवनः किंचित् प्रकाशेत । अथांयथार्यग्रहणमविया, न तर्हि सर्पशून्यता ; # "तेनेदं पूर्णं पुरुषेण सर्वम् ” इति श्रुतेः + "आनैवेदे संधेर् " इति ष सर्वस्मिन्नात्मोपदंशः14 ,91 कथमसतः सबाषेत ” इति ण न शून्यताया निषेधात् । मावो हि यावदप्रकाशमानोऽथस्तापिचमान स, प्रकाशते ; शून्ये तु काध्यासःकिं प्रकाशतामिति निर्धनतैव स्म । ॐ "विंशानमनन्दम् ” इति ङपोपदेशाच्च न समागमात्रं बल' , अपि तु सर्वस्यात्मेति ।

केचित्तु--केवलस्य सुखस्यांवीनाद्दःखाविनाभावाज्ञास्यबस्था दुःख

तैस्सर्शविविति मन्यन्ते; न हि कश्चिजन्तुः मुख्येवोपलम्यते, दुःखमेव वा

1 Bh. 8-8-8.

2 B8अन्यया.

3 A die वियोज्येत

4 अनिमॅक्षप्रस:-. A

5 भेद जगत्-A.

6 A omit च

7 Beh. ४-१-96.

8 And B omi .

9 प्रसङ्गात्--A and O.

10 Add च:

11 A and B omit तो.

12 MAbner 10-.

13 Chanda. --7 -25 -2

14 आत्मौपवेश->

15 Cand. 8-2-2,

16 शून्यता-M.

17 Bh३१-68-4,

18 B onR

19 A mi च:

दुःखवत एव तु सुखं सुखत्वे ऽवांतेष्टते ६ तापवत एव' चन्दनपङ्कसंस्पर्शः

सुखम् । तत्राह--अभयमिति । सर्वभयविनिर्मुक्ता हि ब्रशवस्या ; ने' चात्रापीयानपि क्लेशः असकृदभयश्रुतेः — "अभयं वै ब्रज्ञ ” इत्यादि तथा हि--न स्वाभाविकं भयं ब्रह्मणि, आनन्दरूपेण विरोधात् ; नागन्तुकं हेतुमत् , द्वितीयाभावात ; तदुक्तम्—* द्वितीयाद्वै भयं भवति ” इति । न च दुःखनिवृतिरूपं सुखम् , येन दुःरिवतस्यैव सुखं सुखत्वेऽवतिष्ठेत इति प्रपञ्चितमेतत् पुरस्तात् ।

अपरः प्रकारः-इह केचित् मुक्ताभिमतानामपि पुनरावृत्तिभयं मन्यन्ते । इह हिं' विज्ञानात्मानो ब्रह्मणो विभकाः स्युः, अविभका वा ; स्वत बनणैव वा विभज्येरन् भोगार्थं क्रीडार्थं विभूतिख्यापनार्थं वा स्व भावाद; अविघानिबन्धनो वा तद्विभागः ; विज्ञनामान एव वा ब्रह्मशब्द भिधेयाःनान्यंदन ; तेषां कर्माविद्यनिबन्धनः संसारः. द्रादश्ययोः परस्परयोभयतोनिबन्धनो वा ; तत्र योग्यनिबन्धनत्वे योग्यताया अनपायात् पुनरावृत्तिभयमप्रच्युतम् । अथ कृतकार्यत्वान्न पुनरावृतिः, संऽच्छब्दाश्च पलब्धी न पुनस्तदुपलब्धिः स्यात् । अथानन्तविकारा प्रकृतिः "सर्वा नोपलब्धौ निवर्तते, अविकृत रूपान्तरोपलब्धये च प्रवर्तत एव ; अनन्त देव तर्हि न सर्वात्मनोपलब्धिः संभवतीति गुणपुरुषान्यताख्यातिमखईदै पुनरावृत्तः संभाव्येत । अविघापूर्वकर्मनिबन्धनत्वेऽप्यनादौ संसऽनन्तराव कर्मणामनियतविपाककालत्वाच्च प्रतिसर्गावस्थाया" इव मुक्त्यवस्मय' अपि प्रस्यदावृतिमयं न व्यावर्तते । अविद्यनिबन्धनत्वेऽपि तस्या नि¥तुल्क- निष्प्रयोजनवाच प्रवृत्तेः तथैव पुनः पुनः प्रवृत्तिः वार्यते ? तथा च केन ' सुषुप्ते ब्रक्षप्राप्तेः प्रत्युदावृत्तिर्दश्यते । स्वतन्त्रे तु माथि विभकानां जीवानां देहेन्द्रियोपभोगहेत अविभक्तानां वा विभज्य भोगाषिमिहेतुभिर्न

पुनर्देहादिसंबन्धो न संभाव्यते ; स्वतन्त्रो हि क्रीडया स्वातन्त्र्यस्यापनेनं

1 इव-A and B.

2 संस्पर्शसुखम्-B and C

3 न हि तCB and C

4 Brh. -425.

5 द्वितयस्याः भावात्-A.

6 Brh. 1-4-2.

7 C omit दि.

8 A and B adda वा.

9 C adds वा।

10 निबन्धने-A and B.

11 सा सर्वाम-A.

12 A omi। च.

13 सेभाव्यवै- 4 and B.

14 यामिव-A.

15 यामपि-A

वा स्वभावेन वा पुनर्बध्नीयादीकिक इवेश्वरः । अथैष कर्मापेक्षः, न

'कूर्मस्वस्य स्वातन्त्र्यम् ; तथापि कर्मणामानन्त्याद्विपाककालनियमामावाच कल्पशतातिक्रमेऽपि प्राप्तविपाककालेभ्यः कर्मभ्यः पुनर्बन्धः संभाव्यते, यतो नैकभविकः कर्माशयः ; न यस्य प्रायणमेवाभिव्यञ्जकम् , अपि तु देशकलादयोऽपि; तथा हि--एकस्मिन्नपि देहे क्रमेण कर्मफलभोगो दृश्यते, विरुद्धजातिभोगनिमित्तानां च कर्मणां युगपदावापगमनानुपपत्तेः; गर्भमृत्यूनां चाकर्मणां विमुक्तिप्रसङ्गः । तत्रोच्यते-अभयामिति । पराहीयं 'क्षेमप्राप्तिः भूयते । 'नास्यां पुनः संसारभयमस्ति ; न तावत् कर्मनिमित्तः पुनः संसारः बिषया प्रायश्चित्तेनेवाछुतभोगानामप्यनन्तानामपि क्रमेण प्रक्षयात् ! उक्तं । हिं—« °ज्ञानाभिः सर्वकर्माणि भस्मसात्कुरुते तथा ” इति ; तथा + % 'क्षीयन्ते चास्य कर्माणि ” इति । अथवा विद्ययाविद्यानिठौ प्रविलीन एव कर्तृकर्मफलविभागः तस्य कुतः संभवः ? नाप्यविद्यानिमित्तः , तत्प्रवृत्तिहेतोरभावात्; अनादिर्घविधा, अनादित्वादेव न हेतुमपेक्षते ; प्रागभावे हि हेतुध्यापारः ; असति प्रागभावे कदा हेतुव्यप्रियेत ; न हि सतो हेतछत्यमस्ति ; विद्यया 'च्छिन्ना प्रागसती प्रवर्तमाना नाकस्मात् प्रवर्ति तुमर्हति । सुषुठे तु विक्षेपमात्रं निऋचम् , तत्संस्कारोऽग्रहणं च नैव निश्चक्रे ;"अन्यथा न तुरीयाग्निचेत ; विक्षेपमात्राभावातु बंधकप्राप्त्यभिधानम् । तस्मात् सुष्ठूक्तम् अभ्यमिति ।

केन पुनः प्रमाणेनास्यार्थस्य समधिगमः । न "तावत् प्रत्यक्षेण, तवैतविपरीतंभेदविषयत्वात्नाप्यनुमानेनतत्पूर्वकत्वात् ; नोपमानेन,

सादृश्यंविषग्वाल् , तस्य च भेदाधिष्ठानत्वात् ; अर्थापजिंस्तु विपर्यये, न भेदमन्तरेण प्रशिबयवहार उपपद्यते यतः ; अभेदोऽपि हि प्रमात्रादि

विभागहते "दुरवगमः ; अभावोऽपि न भावरूपतयावगमायालम्; नापि

1 कर्मण्यस्व.A.

2 A and B oadit वि.

3 अंत २B,

4 मावातिःA 5 न तरु A

6

7 Annd- 2-2-8.

8. व्यप्रियते--B and C.

9 विच्छिआ-A; छि-B.

10 प्रवृत्रिम C

11 भन्यथा तु B

12 A omis तावत.

13 नानुमानेन-A.

14 दुरधिगमः-B. {{Multicol-end प्रपद्यभावावगमायप्रत्यक्षादिषु समु तदसंभवात् । आगमोऽपि न तावदा सप्रणेतृकोऽत्र क्रमते, प्रमाणान्तराधिगतगोचरत्वात् ; । नापि स्वतन्त्रः, विधिनिषेधरूपत्वात् , तयोश्च स्थिते तत्वेऽसंभवात् ; नापि तदनपेतं व्यवस्थितवस्तुविषयमेव प्रामाण्यम् , भूतानुवादत्वे प्रमाणान्तरापेक्षत्वात् ; लोकाच्च शब्दसामर्थाधिगमः ; 'तत्र कार्यपरतयैव कार्यान्वयिष्वर्थेषु पदानि प्रयुज्यन्ते, तथार्थववात् ; न हि । प्रवृत्तिनिवृत्तिशून्यस्य वचसः कश्चिदर्यः । अपि च न भूतानुवादाद्वचसः संबन्धावगमः, अपि तु प्रवर्तकात ; प्रवृश्या तुमायार्थप्रत्ययं तत्र शब्दस्य सामर्थप्रतीतेः । तथा च न प्रवृतिसंबन्धरहितेष्वर्थेषु शब्दानां शक्किीम्यते । तथा सत्यनवगतसामथ्योः शब्दा भूतेऽर्थे कथं तदवगमयेयुः ? अपि च प्रमाणान्तरावसितश्रेत् सोऽर्थः । शब्दस्य तत्र प्रामाण्यम् ; अथानवसितः, नतराम् ; अपदार्थत्वे वाक्यविषयत्यासंभवात् ; पदार्थ एव हि विशिष्टतया वाक्यार्थाद्भवति ; अत्यन्तापरिदृष्टस्तु पदादनवगम्यमानः पदार्थेतसर्गात्मके वाक्यार्थे न गुमत्वेन प्रधानत्वेन ‘बानुप्रवेशमर्हति । अपि च प्रलीननिरिवलावच्छेदं तमगोचर एष प्रतिपत्तेः ; सर्वा हि प्रतिपत्तिः --‘ एवम्, नैवम् ’ इति व्यवच्छेदेन प्रवर्तते ; अन्यथा न कश्चित् प्रतिपन्नः स्थात; सर्वविशेषप्रत्यस्तमये तु कथं प्रतिपत्तिः स्यादित्यत्राह

आनयतः प्रसिद्धेि च कवयोऽस्य प्रचक्षते ।
मेदप्रपञ्चविलयद्वारेण च निरूपणाम् ॥ २ ॥

मूर्षवादित्वेऽप्यपौरुषेयस्य न सापेक्षत्वमिति वक्ष्यते । न च कार्यनिश्चान्येव लोके वचांसि ; तथा हि-प्तियाख्यानानि विश वर्षसे, पुत्रस्ते जातः' इति न प्रवृत्तये निवृत्तये वा, दृश्यन्ते च सुखोत्पादन- प्रयोजनानि । न च ‘सुखी भव ' इति तत्र प्रवृत्तिरुपदिश्यते, वस्तु सामथ्र्योवेव तासिडेरुपदेशस्यानपक्षणात् । अथ मतम् -अस्ति तावत् तत्र' प्रवृत्तिविशेषः, वयसश्च तत्र तात्पर्यम्; सत्यम्, उपया तात्पर्यम्, न

प्रतिषष; 'प्रतिपतिस्तु° भूतानियैव ! न च भूतार्धपर्यवसितस्यैव शब्दस्य

1 तत्र च--A and B.

2 प्रवर्तकबा--3 and O.

3 f३-Aand B

4 वा प्रवेश -o.

5 किञ्चित्-A and B.

6 प्रतिपनं-A and B.

7 A and B omit त.

8 प्रतिपG:0.

9 a-A and B.

प्रयोजनवत्वे प्रवृ यवाषेव्र्यापारः कथयितुं शक्यते । अपि च उपाये वा

प्रवृत्तः प्रवर्यते, अज्ञातोपायवाट्ट उपेये प्रागप्रवृत उपायप्रज्ञापनद्वारेण पुरुषः तंत्र इह न तावदुपायै पुत्रजन्मनि, तस्य निष्पन्नत्वात्; नोपेये सुले, वयंव्यापारान्तराभावात् । तथा दुर्जनवचनान्यप्रियाख्यानानि विषादप्रयोज- नानि न प्रवृतं निवृत्तिं वोपदिशन्ति पूर्वेणैव न्यायेन । तथा रङवेष्टितस्य सर्पवेष्टितमात्मानं मन्यमानस्य भयनिवृत्तये तवाख्यानं दृश्यते, न तु तत्र ‘मा भैषीः' हीति नियोगः । तत्र हि नियोगो भवति, यत्र नियोगार्थं प्रतिष्ठध्ये पुरुषो बुद्धिपूर्वं नियोगसामर्थीदिच्छया वा पुनः प्रवर्तते निवर्तते वा । इह तु तस्वप्रतिपत्तिमानान्नियोगेच्छानपेक्षस्य हेत्वभावादेव ‘तस्य भयनि मृत्तिः । न च मयनिवृत्तौ पुरुषार्थत्वात् स्वयं प्रवृत्तः पुरुषो 'नियोज्यः नापि तदुपाये तत्स्वप्रतिपत्तौ, “, सर्षः' इति शब्दादेव तदुत्पत्तेः रज्जुःन° शब्दार्थप्रतिपयुचरकालस्य च व्यापारस्य विधिनिबन्धनत्वात् । तथा द्वेषवृत्तान्ताख्यानानि पृष्टवतां कुतूहलिनामौत्सुक्यनिवृध्यर्थानि भूतार्यपर्य- वसितानि न हानायोपादानाय वा । अपि च यत्रापि भूतार्थप्रतिपत्तौ हानमुपादानं वा संभवति, यथा एष प्रतिरोधकवानध्वा, निधिमानेष भूभागः' इति, तत्रापि न हानोपा दानयोः शब्दो व्याप्रियते, तार्योपक्षया"व् शब्दान्तमर्ण प्रतिपय तस्य प्रमाणान्तरादवगतामुपकारहेतुतामपकारहेतुतां वा संस्मृत्य इच्छया प्रवर्तते। डेथेणनिवर्तते वा । ननु प्रयोक्ता बुद्धिपूर्वकारी श्रोतुः प्रवृच्युर्ये निवृत्त्यर्थं वा वचनं प्रयुजे; तथा च प्रवृत्तिनिवृत्तिपर्यवसितमेव ; इदं हि तत्र प्रयो कथं न प्रयुज्यते न गन्तव्यमनेनाध्वना’ तथा ‘गृह्णेतो निधिम् ' इति । नैतत् सारम् ; भूतार्थपर्यवसितस्यापि वचसो भूतार्थावगम'मुखेन प्रवृत्तिनिटयङ्गभावो यतो न व्याहन्यते प्रत्यक्षादीनामिव ; भूतार्थप्रमापरि

समाप्तव्यापृतयः प्रत्यक्षादयो मात्रयाप्यगोचरीकृतप्रवृत्तिनिवृत्तयो न " प्रवृत्ति

1 भवधिव्यापारः-o.

2 यह Oि.

3 पश्च-A and B..

4 अथ-A and B.

5 विसृज्थnd By

6 स:-

7 कलीनस्य-A.

8 तथा च-C.

9 अतिदूर-E.

10 वृत्तान्तान्वाख्यानानि A and B

11 तु शब्दार्द्रतायै A; च्छब्दाश्च भूतार्थे-B.

12 द्वेषेण च निवर्तते –B,

13 गंवसितव्यापारस्यापैः A and B.

14 मुखेनव--B.

15 न च- A nd B.

निठत्यङ्गभावं जहति, तथा शब्दोऽपीति न किंचित् प्रदुष्यति । 'प्रयोक्र

भिसंहिते प्रवृत्तिनिवृत्ती इति चेत् , न प्रयोक्रमिसंधानाच्छब्दार्थत्वम् , अपि तु सामथ्र्योत् ; अन्यथा निधिप्राप्तिद्वारिका नानाविधपुरुषार्थावाप्तिरपि तस्याभिसंहितेति शब्दार्थः स्यात् । यदा च प्रष्ठींत निवृतुिं वाभिसंधाय 'कंचित् प्रत्यक्षादिभिर्जिज्ञास्यते, तदाभिसंहिते अपि प्रवृत्तिनिवृत्ती न प्रत्यक्षादिप्रमेये; तथाभिसंहिते अपि प्रवृत्तिनिवृत्ती न शब्दाय । इतश्च तदेवम्-यत् कस्यचिदुपादानबुद्धिः, अन्यस्योपेक्षा; शब्दार्थत्वे हि सर्वेषामुपादानबुद्धिरेव स्यात् ।

न च । प्रवर्तकवाक्यव्यवहारादेव संबन्धावगमः, येन प्रवृत्तिपरतें बावगम्येत ; अन्यथापि दर्शनात् ; ‘देवदत्तः कामैः स्थाल्यामोदनं पचति इत्यव्युत्पन्नकाष्ठशब्दार्थे व्युत्पन्नेतरपदाथ. व्युत्पन्नविभक्स्यर्थश्च यत् पचत्यर्थं करणं पश्यति तस्य काष्ठमातेपदिकार्थतां प्रतिपद्यते । तथा हर्षविषादा श्वासप्तयोजनेभ्यः तवाख्यानेभ्यो हर्षादिनिमित्तेषु भवति व्युत्पत्तिः । यथैव हि प्रवृत्तिविशेषदर्शनाद्विशिष्टप्रवृत्तिप्रत्ययस्तन्निमित्तप्रत्ययो वानुमीयते, हेत्वन्तराभावात् शब्दानन्तर्या’च्छब्दस्य तत्र सामर्थे कल्प्यते, तथा इषुपलब्धेः हर्षादिनिमित्तप्रत्ययानुमानम्, शब्दानन्तर्याच 'शब्दस्य तत्र सामथ्र्यकल्पना । प्रमाणान्तरेण च पुत्रजन्मनो हर्षनिमित्तस्य तस्यावगतत्वान् दन्यस्यामात्रात , ‘पुत्रस्ते जातः’ इतीदं वाक्यमातेन तत्र 'पुत्रजन्मनि प्रयुक्तमिति प्रतिपद्यते ; पुत्रजन्मैव चास्माद्वाक्यादनेन प्रतीतमित्यवधारयति , तदेवं प्रयोगप्रत्ययाभ्यामस्मिन्नर्थे वाक्यस्य सामर्थं प्रतिपद्यते ।

भवतु वा लोके सर्ववचसां प्रवर्तकता, ततश्च संबन्धावगमः; तथापीदं विन्नार्यम्--किं विधायकपदव्यतिरेकिणां पदानां स्वार्थमात्रपरता, आहोस्वित् कार्यार्थसंसर्गपरता, उत पदार्थमात्रसंसर्गपरतेति । तत्र स्वार्थगात्रपर्यवसाने

वाक्यार्थप्रत्ययाभावः प्रयोगवैयर्थे च स्यात् ? तस्मादन्यायेंव्यतिषङ्गपरता ।

1 A omit प्र.

2 यत्कािषि-<A and B.

3 तत्वान्वाख्यानेभ्यो–B And C

4 शत्रय--B.

5 शब्दसामर्थंकल्पना—B.

6 स्य चाभावात्-A and B

7 A and B omit पुत्रजन्मने.

8 चसामपि-A.

9 onits स्यात्

10 व्यतिषकः--A And B

'तावता प्रयोगप्रत्यययोरुपपौ न विशेषज्यतिषजे प्रमाणमस्ति ; यो हि विशे

यव्यति षनं कर्पयति, करुपयत्यसावर्थान्तरव्यतिषङ्गम् । तथा च विनापि अवश्य कार्येण पदार्थानां परस्परसंसर्गाद्विशिष्ट भूतार्थप्रत्ययसिद्धिः । चैत देवं विज्ञेयम् ; अन्यथा लोके विवक्षापरत्वात् पदार्थान्वयस्य, तदभावादेवे वेदार्थप्रतीतिर्न स्यात् । अपि च सर्वेषां कार्यान्वयित्वे परस्परं पदार्थाना मनभिसंबन्धः; तत्र न विशिष्टपदार्थविषयो नियोगः प्रतीयेत ; एकपदार्थ साध्य एव स्यात् । अथ न विनियोगप्रत्यर्थी नियोगः, विशिष्टविषयत्वात्; पूर्वस्तर्हि विनियोगःपश्चान्नियोगः । किमतः ? अस्ति नियोगातिरिक्तार्था , न्वयेऽपि पदस्य सामथ्यै नियोगानपेकं च, परस्परान्वितानां नियोगान्वयात् । न नियोगाकाङ्क्षानिबन्धनः संसर्ग इति प्रतिपादयिष्यते । अनधिगत च मपि प्रमाणान्तरेणानधिगततंबन्धं च स्वशब्देन शक्यं शब्देन निरूपयितुं विशेषप्रतिषेधमुखेन, विशेषशब्दानां नवश्च यथायथमथैर्विदितसंगतित्वात ; तथा चेत्थमेव तदुपदिश्यते. “’अस्थूलम् ” इति सर्वविषातिगम् । एतत् कथयति--भेदप्रपञ्चविलयद्वारेणेति । एतच्च वक्ष्यत इति । अन्योऽर्थः; यदुक्तम् - प्रत्यस्तमितसकलविशेषं तच्वं प्रतिपत्तेरेवा विषय इति, तत्रोच्यते-विशेषनिवृच्चैव तत् शब्देन बुद्धौ निधीयते, सुवर्ण तच्ववत् न हि सुवर्णतवं पिण्डरुचकादिसंस्थानभेदोपप्लवरहितं दृश्यते ;

न न त एव सुवर्णतवम, तत्परित्यागेऽपि भावात् संस्थानान्तरे ; अथ चाडष्टसंस्थानमेवोपप्लवविवेकमपि बुद्धचा भेदापोहद्वारेण स्वयं प्रतीयते, परस्मै च प्रतिपाद्यते ; स एवं प्रतिपत्तिक्रमः श्रुत्वैव दशितः —« स एव ' नेति नेति" इति ; तथान्यैः -सत्यमाहुतिसंहारे यदन्ते व्यवतिष्ठते” ; तचापरैः -~‘अध्यारोपापवादाभ्यां निष्प्रपषं प्रपश्यते ” इति । इदमिदानीं विचार्यते—किं कूत्र आनयो भेदप्रपञ्चविलयसुखेन अत्र

निरूपयति, आहोस्वित् कशिवस्यैकदेशः? तत्र केचिदाहुः- सर्वत्रैवान्नाये

1 तावता च-A and -B

2 ययाते -o,

3 वदAि.

4 Bh. *-8

5 'बितिदमेव तत् क- "

6 एतदुभयत-c.

7 अत्रोच्यते—A.

8 स वैन-B

9 करत:-Aand B. .

10 B¢h.

11 pdy 8-2-11

12 sa V.S.S.S.

13 A or प्रपञ्च.

कचित् कस्यचिद्वेदस्य प्रविलयो गम्यते, यथा ‘स्वर्गकामो यजेत’ इति

'शरीरामभावस्य प्रविलयः ; अत्र ‘हि देहव्यतिरिक्तस्वर्गोपभोगसमर्थाऽ- धिकारी गम्यते ; तेन देहात्ममाव‘प्रविलयः । तथा “ गोदोहनेन पशुकामस्य प्रणयेत् ” इत्यधिकृताधिकारादधिकारिभेद'प्रविलयः । तथा विधिनिषेध- चोदनास्वपि नैसर्गिकीणां रागादिनिबन्धनानां प्रवृत्तीनां *प्रविलयः ; निषेधेषु साक्षात् , विधिषु ‘प्रवृच्यन्तरनियोगेन ; लोकेऽप्यनभिप्रेतात पथः साक्षाद्वा निवारणम, पथ्यन्तरोपदेशेन वा । एवं च रागादिनिबन्धननैसर्गिकप्रवृत्ति “भेदविलयद्वारेण दृष्टेनैव कर्मविधय आरमज्ञानाघिकारोपयोगिनः । तथा हि--शान्तस्य दान्तस्य समाहिनस्य चात्मनि दर्शनमुपदिश्यते; शक्यं च ; न हि विषयैराकृष्यमाणस्तदुपायप्रवृतिछतचेताः शक्तोत्यात्मनि समाधातुम् ; नैसर्गिकीभ्यस्तु प्रवृत्तिभ्य उपरतो नियतमानस आत्मदर्शनेनाधिक्रियते, सा

अन्ये "तु मन्यन्ते-अनवाप्तकामः कामोपहतमना न परमाद्वैतदर्धन योग्यः; कर्मभिस्तु कृतकामनिबर्हणः सहस्रसंवत्सरपर्यन्तैः प्राजापत्यात् पदात् परमद्वैतमात्मानं प्रतिपद्यत इति । उभयोरपि पक्षयोरनयोः कुल आम्नाय आत्मज्ञानैककार्यपर्यवसायी ।

अन्येषां दर्शनम्--पृथकार्या एव सन्तः कर्मविधय आस्मज्ञानाधिकार मवतारयन्ति पुरुषम्, अनपाकुतर्णत्रयस्य तत्रानधिकारात्--"ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्” इति ।

अन्ये तु-संयोगपृथक्त्वेन सर्वकर्मणामेवात्मज्ञानाधिकारानुप्रवेशमाहुः ५ 1विविदिषन्ति यज्ञेन ” इति श्रुतेः‘येन केनचन यजेतापि दर्वाहोमेना-

नुपहतमना एव भवति " इति च ।
अन्ये तु पुरुषसंस्कारतयास्मज्ञानाधिकारसंस्पर्श कर्मणां वर्णयन्ति

'महायनैश्च यज्ञश्च ब्राझीयं क्रियते तनुः", "°यस्यैते चत्वारिंशत् संस्कारा अष्टावात्मगुणाः इति ‘च ।

अन्ये तु--एतदेव विपरीतं वर्णयन्ति, आत्मज्ञानमेव कर्तृसंस्कारत या कर्माधिकारानुप्रवेशीति ।

अन्ये तु परस्परविरोधिनोः कर्मात्मज्ञानयोः द्वैताद्वैतविषयवेनासंबन्ध एवेति मन्यन्ते ।

तत्र न तावत् प्रथमः कल्पः। न हि 'कर्मादिविधयः स्ववाक्यसमधि- गतस्वर्गादिईकार्याः कार्यान्तरमपेक्षन्ते ; नाप्यात्मज्ञानाविधिर्यथोदितबक्षचर्या दिसाधननिराकाङ्क्षः कर्मविधीनपेक्षते; तत्र कुन एकाधिकारत्वम् ? अथ अनवगतकार्या 'एव कर्मादिविधयःस्वर्गादीनां गुणत्वेन संबन्धादितेि ; स्वर्गकामाधिकरणमस्मै व्याचक्षीत । अपि च सर्वविधिनिषेधानां नामरूप प्रविलयकार्यापवर्गित्वे जन्तूनामभ्युदयविनिपाता अकर्मनिमित्ता आकस्मिकः स्युः , तथापवर्गोऽपि स्यादिति वैयर्थे शास्त्रस्यापि । अंथ स्वर्गादिकार्य- द्वारेण कर्मविधीनां ज्ञानाधिकारानुप्रवेशिता मार्गग्रामगमनोपदेशानामिवाभि मतनगरगमनोपदेशानुप्रवेशित्वम्; तदसत्; युक्तं मार्गग्रामप्राप्तेरनभिमतत्वा वभिमतदेशभाष्युपदेशानुप्रवेशित्वम् , न हि मार्गग्राभोपदेशेषु पुरुषार्थप्राप्तिः ; अतः साकाङ्क्षत्वाद्यत्र पुरुषार्थप्राप्तिः, तमनुप्रविशन्ति ; न त्वेवं कर्मविचिषु पुरुषार्थस्यालाभःस्वर्गादीनां पुरुषेणार्थमानवत् / तत्र च नैराकाङ्क्ष्ये कथम- न्यानुप्रवेशः ? अथ मतम्-यदोपच्छन्द्य नीयत उत्तरोत्तरग्राम' "गुणोपदर्शनेना- भिप्रेतं देशम् , तदा पूर्वग्रामोपदेशः प्राप्ताभिमतकार्या उपदेशान्तरानुभवेशिनः जेति; युक्ॐ तत्रापि प्रमाणान्तरेण वक्तुरभिप्रायाधिगमात् ६ प्रमाणान्तरेण हि तत्रेदमधिगतम्--"एतद्देशप्राप्तविदमस्य समीहितं वतुः संपद्यते, तस्मादिद-

मस्य विवक्षितमिति ; न तु शब्दवृत्तमात्रानुसारेण । इतवैतदेवम्
यत प्रतिग्रामं वक्तुः श्रोतुश्च सत्यामर्थप्राप्तौ प्रमाणान्तरेणानधिगते परदेश

प्राप्यभिप्राये पूर्वापदेशान् पूर्वार्थानेव पार्श्वस्थाः प्रतिपत्तारः’ प्रतिपद्यन्ते, परदेशोपदेशं च स्वार्थनिष्ठम् ; यद्यपि वस्तुस्थित्या पूर्वपदेशार्थाः परोप कारिणः, तथापि न शब्दस्य तात्पर्यम्, द्रव्यार्जनादिविधेरिव क्रतुविध्य थपकारेऽपि ; शब्दवृत्तानुसरण चेह तात्पर्यम् , प्रमाणान्तराभावादिति । अपि च अध्वग्रामोपदेशानां तपरत्वाध्यवसायेनैव तत्र गमनम् अर्थप्राप्तिश्च ; तत्र परदेशप्राप्तिपरतायां तु न नियोगतस्तत्र गमनम् ; मार्गान्तरेणापि तमाप्तेर्विवक्षितत्वात् गच्छेत् ; न च नियोगतोऽर्थप्राप्तिः, अन्यपरेषु प्र योजनश्रुतेरप्यर्थवादत्वात् ६ तदिह यदि विधिनिषेधाः कार्यान्तरपराः, न स्वर्गाः दिकार्याः; न “खळ स्वर्गादिकार्यं प्रयाजादिकार्यतुल्यम् , येन कार्यान्तर- मनुपतेत् । कथं च दृष्टेनैवात्मज्ञानाधिकारोपकारिण इति वक्तव्यम् यदि तावद्रागाद्याक्षिप्तदृष्टार्थप्रवृत्तिनिरोधेन, भवतु प्रतिषेधानामेवंभावः ; कर्मविष यस्तु कथं निरुन्धन्तीति वाच्यम् 3 न हि ते परिसंख्यायकाः, ईन च नियामका', अत्यन्तमप्राप्तार्थत्वात् ; प्राप्तार्थं " हि विबिरन्यनिवृत्तिफलो विज्ञायतें ; न च तुल्यकार्यत्वेन विरोधेन निवृत्तिः ; अनियतकालफला हि नैयोगिन्यः प्रवृत्तयोऽद्वयार्थः; दृष्टाथोस्तु रागाचाक्षिप्तः स्वाभामिन्यः ; न न साहण्याः सेवायाश्च ग्रामेषायत्वे कश्चिद्विरोधःएतावति प्रमाथवा च्छालास्य; तत्र युगपत् क्रमेण वा फळभूमार्थिनः सेवासादहर्यावभृतिष्ठतः । विरोधः ? अपि च सकलदृष्टार्थप्रवृत्तिनिरोधे नियोगनिष्ठा अपि प्रवृत्तयो गिल ध्येरन्, अनार्जितधनस्य साधनविकलस्य तासामसंभवात् । अपि च दुवे कामोपायत्वे दृष्टादृष्टार्थप्रवृच्योर्न . विशेषो रागाद्याक्षिप्तत्वे ; तया हि स्वर्गकामः’ इति रागवाक्षिप्तप्रवृत्यनुवादेन विशेषविधानम् तथा च प्रपथा- भिनिवेशे तुल्ये केन विशेषेण एका आस्मज्ञानानुगुण्यं भजतेतद्विरोधिन्यपरा! कामाक्षेपो अविशिष्टो मनसः । अथ कामोपायत्वमेव न मन्येत, वर्णित

माकस्मिकम् , उक्तञ्च न्यायः प्रत्युद्येते ; तुल्यकार्यनिबन्धनत्वाच्च वि

1 देश-t.

2 र:Had B.

3

4 शब्दस्य तत्र-A.

5

6 नापि or न —A.

7 नियामका वा-O.

8 निबन्धना-A and

रोधात् या निरोधाशङ्का सा दूरतो निरस्तवकाशा स्यात् । अथ कामप्राप्त्या

कर्मविधयः कामान् प्रविलापयन्तो ज्ञानाचिकारानुगुणः; यथोक्तम्-

'यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ इति,

तदप्यसत्; यतो न कामप्राप्त्या कामप्रविलयः, अपि तु दोषपरिभावनाभुवा प्रसंख्यानेन; करूयापि चेत् कामैर्मनः संस्पृश्यते ह्रियत एव हारिमिः; उक्तं हि---" 4 न जातु कामः कामानामुपभोगेन शाम्यति४”. भो भगाभ्यासमनु विर्धन्ते रागाः कौशलानि चेन्द्रियाणाम” इति च । अनुपायत्वादपि तावदयं मेभ्यो 'विनिवर्तेत । निखिलब्रेशोपशमरूपं चात्मज्ञानं संश्रयेत ; थर्मविधि- निदर्शितविविधोपायस्तु तानेव प्रकृतिहारिणो भोगानभिनिविशेत ; तद्भवि ळ्यरूपाचस्मज्ञानादुद्विजेत । श्रुतोऽपि शतमन्यानन्दोऽननुभूतो नानुभूत विषयनिबन्धनानन्दाभिलाषं मन्दीकर्तुमप्युत्सहते, प्रागेवोच्छेतुम् । तस्मात प्रसं ख्यानमेवैकः " "कामनिबर्हणोपायःकर्मविधयस्तु विपर्ययहेसवः। यवथ< "सर्वत्रैवाम्नाये कचित् कस्याचिद्वेदस्य विलयः , यथा ‘स्वर्गकामो यजेत’ इति शरीरात्मत्वप्रविलय इति ; तदप्यसत्, अनिदंपरत्वात्; न हीदं वचनं देह व्यतिरिक्तारमतवावबोधपरम् । अथान्यपरादप्यर्थादेवमवसीयत इति, तदि हस्तिनि दृष्टं तंपदेन तस्यानुमानमिव ; साक्षाद्धि 17 ५ °अथूलम्” इत्युप क्रम्य देहेन्द्रियविलयो दर्शितः, अयच्च कामादिग्रन्थेः काठिन्यं वैदिवं स्यादिति ।

द्वितीयोऽपि कुरुपो वर्णितादेव कामानां कामनिबर्हणसामर्यमाधात् स्वकार्यनिराकाङ्क्षाणां चान्यानुप्रवेशे प्रमाणाभावादसमञ्जसः; एकाधिकारस्वे

तु समुच्चयः सर्वकर्म स्यात्; स चाशक्य इति ।

1 दरनिर-A and B.

2 aha, 2,8-1x.

3 gh. 8-8-8A

4 nu. 2-64.

5 Yogestabhya

6 Admitt कौशल्पानि योनिद्रयाणामिति च.

7 निवर्तते—A.

8 A omits भोगान्

9

10 भूतचरो A

11 एकम--0.

12 मप्रविलय-A,

13 संवैनम्नाये-A.

14 शरीरविलयः-B and

15 A and Boni& अपि.

16 अर्थादिदं-A.

17 C omit» हि.

18

19 A omits इति.

20 कारित्वे-c.

येऽपि' विपर्ययेण ज्ञानकर्मणोरेकाधिकारत्वमाहुः, तैरपि ज्ञानस्य कर्म

संबन्धे प्रमाणं । वक्तव्यम् । न तावत् ५°ीहीन् प्रोक्षति ” इति यथा ; तत्र हि प्रकरणात् प्रकृतकर्मापूर्वलक्षणापरो नीहिशब्दः स्वस्वरूप आनर्थक्यात प्रकृतापूर्वतंबन्धं बोधयति । नापि यथा ५८ ‘यस्य पर्णमयी जुहूर्भवति” इति ; तत्र हि जुह्वादि अव्यभिचरितकर्मसंबन्धमसत्यपि प्रकरणे कमपस्थापयति ; तत्र वाक्येनैव संबन्धः । आत्मज्ञानं तु न प्रकरणे श्रुतम्; नाप्यास्मा” अव्य भिचरितकर्मसंबन्धः ; तेनास्य कर्मसंबन्धो दुर्वचः । तथा चाज्ञाते पारायें या नाम फलश्रुतिर्न सा अर्थवादिनी भवतीति पृथगधिकारत्वम् । अथ मनम्-–वर्तमानापदेशात् “ न च पुनरावर्तते " इति कामोपबन्धाभावात् फलं विपरिणमय्य कल्पयितव्यम्; तच्च तदाकाङ्क्षायां सत्याम् ; न तु दृष्टे सति तदाकाङ्क्षा ; अस्ति चारमज्ञानविधे'ढीष्टफलं देहान्तरोपभोग्यफलेषु कर्मसु प्रवृत्तिः तस्मात् स्वध्यायाध्ययनविधिवदात्मज्ञान विधिःस्वाध्याया ध्ययनविधिर्ह दृष्टकर्मावबोधनिराकाङ्क्षो नार्थवादतः फलं प्रार्थयते, तथा मज्ञानविधिरपीति । &नाधिकारान्तरम् । तदप्यसत् ; यतोऽयमून्य एवौ. पनिषदः पुरुषो वेदान्तेषु जिज्ञास्यते ; न च तज्ज्ञानं कर्मप्रवृत्तिहेतुः हि तस्य कर्तृत्वभोक्तृत्वे; एवं शाह— 6 10न तदक्षाति किंचन १ “ : 11 अन क्षन्नन्योऽभिचाकशीति » इति ; यस्तु कर्मणां कर्ता भोक्ता च, स एव सर्वप्रत्वक्षसिद्धः; न शब्दप्रमेयः । ननु जीवपरमात्मनोरेकत्वमेव ; एवं आह— ‘अनेन जीवेनात्मना ” इति । सत्यम् ; तस्यैव तु जीवस्यैव मविद्यानुबन्धं प्रत्यक्षावसेयं रूपम् , तच्च कर्मप्रवृत्तिहेतुः ; न च तत् शब्दमपेक्षते । यचु स्वयंप्रकाशं सर्वविभागशून्यं तत शब्दाज्ज्ञातुमिष्यते ; तच्च कर्मप्रवृत्तिविरोधि; तज्ज्ञानस्य कथं कर्मप्रवृत्तिर्घटं प्रयोजनं स्यात् ? तथा हि-ब्रह्मानन्दमेकमद्वयमात्मानं विजानतः किमर्थं कथं वा प्रवृत्तेः स्यात् , आप्तज्ञामत्वात् साधनाद्युपायाभावाच्च ? स्यादेतत्--औपनिषदपुरुष

"ज्ञानमेव कर्माङ्गवेन चोदितम् । "यदेव विघया करोति श्रद्धयोपनिषदा

1 B omits आपि

2

3 0 omite स्व

4 Tait-3-5-7-2

5 तत्रापि-A

6 Ohand. 8-16-1

7 दृष्टं प्रयोजनं--A

8 नाधिकारान्तरमै तत्-A

9 एतदप्यसत्-B and

10 Bgh. 8-8-8

11 Mund . 8-1-1

12 ChEnd. 6-8-2

13 न शब्दमपेक्षते–4

14 विज्ञान.A

15 Chand. 1 1-10

तदेव वीर्यवत्तरं मवति?” इति ; तथा ५ « 'यो वा एतदक्षरं गाग्र्यविदित्वा

स्मिंल्लोके जुहोति ” इस्युपक्रम्य यागादिफलस्यान्तवचादर्शनेन जक्षविषाया- सादथ्यै दर्शितम् ; ५० ‘तं विद्याकर्मणी समन्वारभेते ” इति च विद्या- कर्मणोः साहित्यं दर्शितम् ? पूर्वं तावत् प्रकृतोद्गीथविषयम् , “ ’ओमित्येत दक्षरमुद्गीथम् ” इत्युपक्रमात् ६ परेणापि कर्मनिन्दयाक्षरज्ञानस्तुतिः विद्या कर्मणं श्र समन्वारम्भ भेदेन—-वियावन्तं विद्यान्वारभते कर्मवन्तं कर्मेति । तस्मादेवमपि न कर्मज्ञानयो रेकाधिकारत्वमिति ।

येऽपि विरोधदसंबन्ध एव । कर्मज्ञानयोः ‘ हैतविषयं कर्म, अहेत विषयं ज्ञानम्’ इति मन्यन्ते, तेषामनुपाद एवाद्वैतज्ञानस्य प्रसज्यते, प्रमा णादिविभागादृतप्रतिपच्योर्विरोधात् । अथोपायोपेययोरयौगपद्यादविरोधःप्रली यत एवाद्वैतप्रतिपत्तौ सर्वो विभागः; न च विरोधोऽनुपायत्वं । वा, उपायस्य पूर्वकालत्वात् , तदा च तस्याप्रलीनत्वात् ; भेद एव चाभेद प्रतिपत्तावुपायः ; न तर्हि कर्मभिरपि विरोधःउपायत्वादेव । स्या- देतत्--असाध्यत्वाद्दणो न कर्मणामुपयोगो विद्यते ; भूयते च + 1नास्त्यकृतः कृतेन ” इति । न च ज्ञानोत्पत्तावुपयोगःज्ञानस्य प्रमाणा धीनत्वात् । न च ज्ञानसहकारीणि कर्माणि, ज्ञानस्य साध्यान्तराभावात् ३ न तस्य मोक्षः साध्यःअनित्यत्वप्रसङ्गात् । अथ बन्धहेतुविच्छेदः साध्य इति तस्मिन् विच्छिन्ने तदभावान्मुच्यते ; कः पुनर्बन्धहेतुः ? अनाद्यविद्या, न तर्हि पृथक्तद्विच्छेदः साध्यःयतो विद्योदय एवाविद्यख्यावृत्तिः । स्या- देतत्-भवत्वग्रहणलक्षणविधाव्यावृत्तिः विद्योत्पादःयतो भाव एवाभाव व्यावृत्तिः; न च विद्योत्पाद एव विपर्यासज्ञानव्यावृत्तिः ; न खल भावान्तरं भावान्तरव्यावृत्तिः; न हि परस्परामावात्मानो भावाःअभावत्व प्रसन्नात्; यदि ताभहणनिभित्तो विपर्यासो स्वय मन्येत– निमित्तनिवृत्तौ मेव निवर्तिष्यते, तत्र न ; न खल्वग्रहणमभावः कस्यचिन्निमित्तम् , मूछ


1 B¢h. 8 8-10

2 B¢h. 442

3 उर्जयविद्यार्वषयं-A

4 Chand. 1-1-1

5

6

7 C omitता च

8 प्रबेलनि--A

9 A omits च

10 Mid, 1-2-12

11 अप्रहलक्षणा O

12 A omits च लु--B

13

दिषु प्रसङ्गात्; किं तर्हि निमित्तम् ' 'अनादिरप्रयोजना चाविद्य’ इत्युक्तम् ;

तत्र च हेत्वनुयोगो निरवकाशः विपर्यासतसंस्कारयोश्च परस्परहेतुफलभावेन

व्यवस्थानान्न दोषः; अतो । विपर्ययज्ञानस्य निवृत्तिर्विद्यया साध्येति तत्र

ज्ञानस्य सहकार्यपेक्षा स्यात् । एतच्च वार्तम् : न खलु शुक्तिकादिषु वि- पर्यासपुरःसरं ‘समुपजातसम्यग्ज्ञानास्तन्निवृत्तये पृथक् प्रयतन्ते, सहकारि वान्यदपेक्षन्ते ; यतो विरोधिभावान्तरोत्पाद एव पूर्वप्रध्वंसः, न शून्यम् ; अन्यथा न प्रध्वंस हेतुमान् स्यात् ; विरोधिनी च विद्य विपर्ययज्ञानस्य। तदुत्पत्तौ विपर्यास नष्ट एव भवति । अशुच्येत–कर्माणि बन्धहेतवः; तत्क्षयो ज्ञानात् सहकारिसव्यपेक्षादिति ; तच्छ न ; यावदविधं कर्मफल विभागव्यवहारमात्रम् ; तस्य प्रमृष्टाशेषविशेषविशुद्ध'ज्ञानोदये कुतः संभवः। तथा च विपर्याससंशयाभ्यां तुल्यवत् प्रसंख्यातानि कर्माणि

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः

क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ इति ।

अथ विज्ञानवैमल्यायान्यापेक्षा ; सापि मुधा, संशयविपर्यासयोर्जान- मलयोः प्रमाणोत्थविज्ञानेऽसंभवात् । अथ मतम्- शाब्दज्ञानादन्यदपि प्रत्यक्ष ज्ञानमिष्यते विगलितविभागोळ्हं सर्वविकल्पातीतम् ; तस्य हि ब्रह गोचरः, न शाब्दस्य विभक्तपदार्थसंसर्गाद्वाहिणः; तदुत्पत्तौ कमपासनाद्य पेक्षेति । कः पुनरस्य विशेषः, येन तदर्यते ? स्पष्टाभत्वम् , न तस्योपयोगः ; ज्ञानं हि ज्ञेयाभिव्याप्तये, शब्दज्ञाने लेपने आप्तमेव ज्ञेयम् ; प्रमितेः प्रत्यक्ष परत्वात् तत्र च नैराकाङ्क्षयात् तदर्धेत इति चेत्, एतदधिगते प्रमेये प्रमेयसिद्धयर्थत्वात्तदा किमन्यदाकाङ्क्ष्येत ? प्रमाणान्तरमिति चेत् न, काङ्क्षायाः ; पुनः सिद्धयर्थमिति , चेत् न, पूर्वस्मादप्यसकृत्तत्सिद्धेः ; सिद्धस्य च सिद्यपेक्षायां न हेतुरस्ति । उपायान्तरसद्भावश्चेत्, उपायान्तरं

तर्धपेक्ष्येत ; प्रमेये तु नैराकाङ्कयमेव । श्रीसिविशेषश्चेत्, स पूर्वप्रमाणजादपि

1

2 समुपजनित-A; उप-जात-B

3 ध्वंसः--A and B

4

5 Mund. 2-2-8

6 विपर्यययोः-B

7 B omits च

8 आकाङ्क्ष्यते—B

9 प्रमिति-O

पर्बत सिध्यति ; न तत्सिद्य प्रमाणान्तरम् ; प्रत्यक्षदृष्टमपीतरैः

तत्संभवात् जिज्ञास्यैत, विशेषाभावात्; निश्चायकत्वमितरेषामपि, प्रमाण भावात् । हानादियोग्यविषयं प्रत्यक्षम्, संनिकृष्टार्थत्वात्, नेतराणीति चेत् । संनिकर्षहेतुस्तीपेक्ष्यताम्; न प्रमाणम्, सिद्धत्वात् प्रमायाः । प्रकृतं च प्रये नैष विशेषोऽस्ति । सामान्यविषयाः शब्दादयः, विशेषविषयं प्रत्यक्षमिति चेत्; अनधिगत एव तर्हि शब्देन प्रत्यक्षस्य विषयः । बाढम् उक्तमेतत्--न शब्दस्य ज्ञानस्य विषयो भवेति । यदि तर्हि न शब्दे नाधिगतं अल, कथं तस्मिनृपासना प्रवर्तताम् ? न चान्यस्मिनूपास्यमानेऽ न्य साक्षाद्भवति ; फस्य च रूपस्य साक्षात्करणाय यज्ञादिविषानम् शब्दोपदर्शितनिरतिशयानन्दापहतपाप्मादिरूपव्रस्वभावस्यात्मनः साक्षा करणाय यज्ञादिविधिरुपपद्यते ; अविदितपुरुषार्थरूपे तद्विपरीत रूपे वा तमिस्तद्विधिरसदर्थः । तस्मादपहतपाप्मत्वादिगुणब्रक्षस्वभाव आत्मनि निर्विचिकित्सात् प्रमाणात प्रकठतां प्राप्ते नापरमपेक्ष्यमस्ति । नन्ववगतेऽपि '” इति शब्दाद्रसारमभावे प्रागिव सांसारिकधर्मदर्शनात् तत् त्वमसि तन्निछत्तये भवत्यन्यापेक्षा । नैतत् सारम् ; फ खर्ववगतबआत्मभावो विदितात्मयाथातथ्यो मिथ्यादीननिभितैर्वाथैर्युज्यते? भूयते । - ‘बश्व वेद ममैव भवति ” इति । न च बसण्यपहतपाप्मनि तेषामवकाशः ; तया-

आत्मानं चेद्विजानीयादयमस्मीति पूरुषः ।
किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् ॥

तथा « °अशरीरं वाव सन्तं न प्रियाप्रिये स्टशतः " इति मिथ्याभिमाननिमित्तः शरीरसंबन्धः ; तस्मिन् याथातथ्यदर्शनान्निवृत्तेऽ. शरीरत्वम् ; '‘तत्र प्रियाप्रिययोरसंबन्ध आख्यायते । तस्मान्नावगतस्रक्षात्मभावः प्रागिव सांसारिकधर्ममा ; यस्तु तथा, नासाववगतब्रह्मात्मभाव इति ।


1 निश्चयात्मकत्वम् reading wheeaang found in the MES. of the text but the comman pépi, gives यकवम् and निधा निष्-

2 प्रमाणान्तरम--B

3 मैवम् B

4 ‘B oita स्य

5 शब्दपप्र-A and C

6

7 न पर-B

8 OhEnd. 6-8-4

9 Mund 8-2-8

10 Bh 4-4-12

11 Ohna. 8-19-1

12 ततः--B

अत्रोच्यते—निफितेऽपि प्रमाणात् तत्त्वे सर्वत्र मिथ्यावमता ।

निवर्तन्ते, हेतुविशेषादनुवर्तन्तेऽपि ; यथा द्विचन्द्रदिग्विपर्यासादयः आप्त वचनविनिश्चितदिक्चन्द्रतच्वानाम् ; तथा निर्विचिकित्सादान्नयादवगतात्मतच- स्यानादिमिथ्यादर्शनाभ्यासोपचितक्लवसंस्कारसामर्यान्मिथ्यावभा तन्निवृत्तयेऽस्त्यन्यदपेक्ष्यम् ; तच तत्त्वदर्थनाभ्यासो लोकसिद्धः; यज्ञादयश्च शब्दप्रमाणकाः ; अभ्यासो हि संस्कारं दुदयन पूर्वसंस्कारं प्रतिवध्य स्वकार्ये संतनोति ; यज्ञादमक्ष केनाप्यदृष्टेन प्रकारेण; श्रेयःपरिपन्थि कलुषनिबर्हणद्वारेणेत्यन्ये, नित्यानां कर्मणां दुरितक्षयार्थत्वात् । स्यादेतत् --अनुवर्तन्तां मिथ्यावभासा ; प्रमाणातु निश्चयः ; यथातत्वं यथानिभयं च. व्यवहारः; तस्मादावगतारमतवस्य काचन शुभाशुभा वा प्रकृति रुपपधते । उच्यते-जातेऽपि तस्वदर्शने, अनादिते च पणे संस्कारे, द्वीयसि च मिथ्यादर्शनजे संस्कारे निधाया अपि मिथ्यार्था भवन्ति ; यया दिढस्याननुसंहिताप्तवचसःप्रागिव प्रवृत्तिदर्शनाव ; तथा प्रमितरज्जुभावाया अपि “रज्वाः प्रमाणाननुसन्धाने सर्पभ्रान्त्या भयदर्शनम् । तस्माज्ज्ञातेऽपि प्रमाणात् तच्वदर्शने अनाविनिध्यादीनाभ्यासपरिनिष्पन्नस्य द्वीपसः संस्कारस्याभिभवायोच्छेदाय वा तत्त्वदर्शनाभ्यासं मन्यन्ते । तथा च “ ’मन्तव्यो निदिध्यासितव्यः ” इत्युच्यते ; शमदमब्रह्मचर्ययशाविस। विधनं च ; अन्यथा . कस्तदुपदेशार्थः ? स्यादेतत्-ब्रह्नचर्यादिसाधनोप- करणादेवान्नायात् तच्यविज्ञानम् । तदसत् शब्दमात्रात् प्रतिपत्तेरुपत्तेः, न हि प्राज्ञ साधनविशेषेभ्यस्तच्वप्रातिपचिपर आम्नायोऽवाचकः, नाट्य निश्चायकः , अशेषाशानिमोंक्षात्° ; अन्यथा तदुपदिष्टेषु साधनेष्वपि दुर्लमा ५ प्रतिपत्तिः । अपि च अन्यथानिक्षयेऽपि रङ्गगता भरतादयो मिथ्यावभासेन शोकभयादिहेतवः निश्चितेऽपि गुलस्य माधुर्यं तत्र मिथ्या- तिक्तावमासोऽवितथ इव दुःखयति, अवितथस्येव तस्यापि धूछत्य

त्यागात्; तस्मात् तन्निवृत्तये विनिश्चितब्रक्षात्मभावेनापि साधनान्यपेक्ष्याणि

1 डित-B

2 B omit च

3 रबो:-B

4 दर्शनात्-B

5 Bh. 2-4-6

6 मौकातु—B

7

8 भासैरेव-B

9

यथैव प्रमषात् तवाभिव्यक्ती न मुक्तेः कार्यता, नथाभिव्यक्तिविशेषेऽपि

साधनेभ्यः । श्रुतयस्त्वभ्यासपरिनिष्पच्यवस्थाविषयाः शब्दसाधनज्ञानापेक्षा वा भवन्तु, तद्धेतुत्वादुत्तरस्य त्यलमतिविस्तरेण ।

यदपि-पृथक्कार्या एव कर्मविषयो ज्ञानाधिकारमवतारयन्ति, अपाकृत र्णत्रयस्य तत्राधिकारात्–तदपि न नियोगतः, आश्रमविकल्पस्य स्मरणात् - “ तंस्याश्रमविकल्पमेकं ” « यमिच्छेचमावसेत् ” इति, ‘ 6 5; यदि वेतरथा ब्रक्षचर्यादेव प्रव्रजेत् ” इति श्रवणातू ; " ‘एतद्ध स्म वै तत्पूर्वं विद्वांसोऽ भिहतं न जुइवांचक्रिरे’ तथा ‘ किं प्रजया करिष्यामः” तथा ५८ ‘किमर्थं वयमध्येष्यामहे किमर्थं वयं यक्ष्यामहे ॐ इति कर्मत्यागदर्शनात् । प्रति पन्नगार्हस्थ्यस्यात्मविद्ययैव कृतकृत्यतां मन्वानस्य ऋणापाकरणं प्रत्यनादृतस्य विहिताकरणनिमित्तस्य पाप्मनो विवोदयप्रतिबन्धुत्वं दर्शयति — १ 10, ऋणानि त्रीण्यपाकृत्य ” इति ।

इदं तु युक्तम्--कार्यान्तरनिराकालाणमपि कर्मणां संयोगपृथक्त्वात् १ ठमेतं वेदानुवचनेन ब्रावणा विविदिषन्ति यज्ञेन इति विद्याङ्गभावः; सऽप्युत्पत्पर्यतया, न प्रयाजादिवत् कार्योपयोगेन ; बिंद्यायाः कार्यान्तरा भावात् । संस्कारपक्ष बा, स्मृतेः ; संस्कृतस्य हि विद्योत्तेः; तदुक्तम् विहितत्वाचाश्रमफर्मापि” इति ।

ननु इष्टोपाय एव विद्योत्पादः; तत्र दृष्टैवेतिकर्तव्यतापेक्ष्यतां मदमा विसाधनविशेषश्चित्तविक्षेपस्य विहन्त्री, समाहितचित्तस्याभ्यस्यतो ज्ञान- प्रसादोत्पत्तेः; न तु यज्ञादयःतैर्विनाप्यभ्यासेन तत्संभवात् । सत्यम् ; तया चोर्ध्वरेतसां चाश्रमिणां विनापि तैर्विशुदविद्योदय इष्यते ; किं तु काळकुतो विशेषः; साधनविशेषाद्धि सा क्षिप्रं क्षिप्रतरं च व्यज्यते; तदमावे

चिरेण चिरतरेण च । तदुक्तम्--"सर्वापेक्षा च यज्ञादिश्रुतेश्ववत् ”

1 ययैव च-B

2 तीज--B

3 Gait-Dhar1-3

4

5 sabala

6 case

7 B¢h. 4-4-22

8

9 'विद्योदयस्य -A and 0

10 Manu. 6-35

11

12 Brh. 4-4-22

13 Brahm-St, 8-4-82

14 विशेषादि-A and e

15 B omits च

16 3 omits चिरतरेण

17 Brahm-86. 8-4-26

एणs६ः 'थतेन दानेन ” इति श्रवणात् कर्माण्यपेक्ष्यन्ते विद्यायामभ्यास

तम्यायामपि, यणान्तरेणाप्यधं प्रामप्राप्तौ सिञ्चन्त्यां नैघचायार्जुनाय श्वोs पेक्षते ।

ननु विद्यारूपं बचैव; न बिघा बनणेऽन्या ; तया नित्यमकार्यम् ; तत्र कर्ष किंचिदपदेयेत' ? उच्यते-यथेपधानतिरोहितरूपस्फटिकमणिरुपधा कर्षणं स्वरूपाभिव्यक्तयेऽपेक्षते तथेहापि द्रष्टव्यम् ; न हि स्फटिकमणेः पूर्वरूपं विनष्टमुपधान'संनिधेःतदपगमे वान्यदुत्पन्नम्; न ह्यकस्मादनेक विसभागक्षणव्यवहितस्य पूर्वसभागक्षणस्योत्पत्तिः संभवति ; न निविगमेऽ रेभ्यः पुनः काष्ठसंततिप्रवृत्तिः । तस्माद्ययैवाकार्यं स्फाटेकरूपमुपधानाव- कर्षणमपेक्षते तथारमरूपमपि । स्यादेतत् ज्ञानं तत्र सापेक्षम् ; तथ्य काटिकाद्भिन्नं कार्यम् ; पुरुषप्रयत्नो हि तत्र ज्ञानार्थः । किं पुनर्जानं स्वरूपेणैवार्थितम्, आहोस्विदर्थस्वभावसिद्धये ? न तावत् स्वरूपेण, अर्थेन व्यवहारात् ; न विज्ञानमात्रनिबन्धनो व्यवहारः, मिथ्याज्ञानेनापि प्रसङ्गात् । अथार्धस्वभावाय ज्ञानमथ्यैत, तदर्थो व्यापार' स्तेनार्थितो भवति । न च ज्ञानावयें कश्चिद्विकारःतयोरसंबन्धात् 5 योग्यदेशतायाः सर्वत्र भावात् ; सर्वप्रतिपतूण ' च विदितत्वप्रसङ्गात् ; ध्वस्तानागतेषु च तदसंभवात् । तस्माद्यथातिरोहितमपि तिरोहितमिवाभिव्यज्यत इव प्रयलापेक्षीम् , तथात्मतवमप्यतिरोर्हितं तिरोहितमिव प्रयत्नादभिव्यज्यत इति पुष्कलम् ।

संहताखिलभेदोऽतः सामान्यात्मा स वार्णतः ।
हेमेव पारिहार्यादिभेदसंहारचितम् ॥ ३ ॥

यतश्च विशेषप्रत्यस्तमयमुवेन तन्निरूपणम् , अतोऽन्यैर्नखाविधाभियुक्तैः सामान्यरूपे बलं स एष महानज आरमा सत्तालक्षणः ” निरूपितम् तक्षा ५ सतैव सर्वभेदयोनेः प्रकृतिः परा ” इति । यथा सुवर्णतत्त्वं

कटकाङ्गलीयादिविशेषोपसंहारेण निरूप्यमाणं तत् सामान्यमिति । ये वा ”–

1 B¢h. 4-4-22

2 वपेक्ष्यते--B

3 B omits स्व

4 सजिथौ-B

5 हि to वि-B

6 मयैते—B

7 तेनैवार्थित:-B

8

9 A and C

10 ब्यज्यमानमिव-B

11 तथात्मैकत्व-B

12 B adds अपि

13 Cf. B¢h. 4-4-24

14

15 च--B

'निर्विशेषं न सामान्यं भवेच्छशविषाणवत्” इत्यमावमाहुःतान् प्रत्युच्यते

संहृताखिलभेद इति । यदि तावदसामान्यत्वं साध्यते सिद्धसाधनम् ; विशेषाणामभावे तेषां तत् सामान्यम् ? सामान्यं तूक्त ब्रझवादिभिः विशेष प्रत्यस्तमयमुखेन निरूपणादुपचारतः । अथाभाव एव साध्यः, विशेवैरेवास्य निर्विचेचैभिचार इति ।

इति श्रीमन्मण्डनमिश्रविरचितायां ब्रवसिद्धौ

ब्राण्डः समाप्तः ।


1 Saka-Trika, page b48.

2 इत्यांचार्यमण्डनामिश्रकृतौ प्रक्षकाई समाप्तम-A and O.

ओम् ।

॥ तर्ककाण्डः ॥

ननु प्रत्यक्षादिभिव्र्यावृत्तानां भावस्वभावानामवगमात्रैकस्मिन्नद्वये शब्दः प्रमाणम् , प्रत्यक्षादिविरोधात् , 'ग्रावप्लवनाचार्यवचोवत् । उच्यते

आहुर्विधातु प्रत्यक्षे न निषेद्धं विपश्चितः ।
नैकत्व आगमस्तेन प्रत्यक्षेण विरुध्यते ॥ १ ॥

ननु प्रमाणान्तरपरतन्त्राणां पुरुषवचसां तद्विरोधाद्युक्तमप्रमाणत्वम् ; स्वतन्त्रस्यत्वाम्नायस्यानपेक्षितप्रमाणान्तरप्रवृत्तेस्तद्विरोधेऽपि कस्मादप्रमाणत्वम् आम्नायविरोधादेव तु प्रत्यक्षादीनि प्रमाणतायाः किमिति न च्यवन्ते ? तुल्येऽनपेक्षत्वे न विशेषहेतुरस्ति । तत्र वृथा प्रमाणान्तरविरोधपरिहर परिश्रम इति ।

तत्र केचिदाहुः--प्रत्यक्षादिविरोधे आम्नायस्पृ दौर्बल्यम्, सापेक्षत्वात् ; तथा हि-स्वरूपसिद्यर्थमेव तावत् प्रत्यक्षादीन्याम्नायोऽपेक्षते ; तथा च तेषां प्रामाण्यमनुमन्तव्यम्, तदपबाधने स्वरूपस्यैव तावदसिद्धेः; न त्वेव- माम्नाये प्रत्यक्षादीनां काचिदपेक्षा। इष्टव्यभिचारत्वाच्च शब्दस्य,‘ प्रत्यक्षस्य चादृष्टव्यमिचारत्वात् । अपि च सावकाशानवकाशयोरनवकाशं बलवत् ; अनवकाशाथ प्रत्यक्षादयः, सावकाशस्तु शब्द गौणेनार्थेन ; तथा हि शक्यमेकत्वमभेदश्रुतीनामुपचरितमवकाशो वर्णयितुम् ; अविवक्षितथनां वा वेदान्तानां जपोपयोगोऽवकाशः ; उपनिषदो वेदान्ता इति वर्णितम् । किं च व्याकुलत्वादाम्नायस्य अध्याकुलत्वात् / प्रत्यक्षादीनाम् ; कमवधयां हि भेदाश्रया अमेदाश्रयाश्च वेदान्ताः परस्परपराहता असत्यपि प्रमाणा न्तरविरोधे दुर्लभप्रामाण्याः; किं पुनरव्याहतप्रतिष्ठितप्रामाण्यप्रत्यक्षादिविरोध तस्मादिदमविरोषाय प्रयत्यत इति । मुख्यत्वाच्च ; मुख्या हि प्रत्यक्षादयः : जातस्य जन्तोरपरकाल आम्नायः ; स तैः प्रतिष्ठितणैरपहतविषयः कल्पनीयायी बाध्यते, तदनुसारेण वार्थकर्पनामर्हति । अथेतोऽपि च मुल्यता प्रत्यक्षादीनाम् ; पदपदार्थविभागाधीन ‘आम्नायार्थपरिच्छेदः ,

स न प्रत्यक्षादिष्यायतते । अतोऽविरोधाय प्रयत्यत इति ।

1 शिळ-A and U

2 स्याम्नायय-B

3 Bomitc--त्य

4 वर्णिताः A ; वर्णितः B

5

6 प्रयब इति--A

अन्ये मन्यन्तेयबलत्वेऽपि प्रत्यक्षादीनामाशयस्य च वस्तुनि

विकल्पानुपपत्तेर्विरोधे संशयः स्यात्; तेनाविरोध उपपाद्यत इति ।

अन्यद्दर्शनम्-–आम्नाय एव बलवांस्तद्विरोधे ; 'पौर्वापर्यं पूर्वदौत्रीयं प्रकृतिवत्”; “पूर्वबाधेन नोंत्पतिरुत्तरस्य हि सिध्यति" इति । तथा हि सर्वस्य निसर्गजः प्रत्यक्षादिनिबन्धनः किल विभक्तवस्तुपरिच्छेदः; तदपेक्षस्तु तत्पूर्वकोऽनिसर्गजः कस्यचिदेवागन्तुरेवैतावगमः स पूर्वमनुषमृबोदतुमश; कुवंस्तदपबाधात्मोदीयते । इतश्च - संक्षवाद्विचित्रबिङ्गमहेतुत्वात् प्रत्यक्षादीनाम् विगलितनिखिलदोषांशङ्कत्वाच्चावस्य ; पुरुषाश्रयाणां हि दोषाणां शब्देः पुरुषाभावेऽसंभवात् । शक्यो त्याम्नायादेवानादिरविद्यासंस्कारो विश्रामहेतुः प्रत्यक्षाविषु संभावयितुं निश्रेतुं च देहात्माभिमान इव ; न त्वेवमपौरुषेये शब्दे ‘काचिदोषाशङ्कन ; सत्यां वा प्रमाणमेव न स्यात् । प्रत्यक्षादीनां तु व्यावहारिकं प्रामाण्यम् , अविद्यासंस्कारस्य स्थेम्ना’ व्यवहारगिपर्ययुगावात्. यत्र च व्यवहारविपर्ययो न तत्र प्रामाण्यम् । शब्दे तु संभावितदोषे न तणवेदनेन प्रामाण्यम् ; न व्यवहाराविपर्ययेण ; अडष्टार्थत्वात् दोषेभ्यो व्यवहारविसंवादिज्ञानदीनाञ्च । प्रत्यक्षादीनां तु व्यवहारे संवादान शक्यते व्यवहारविसंवादिज्ञानहेतुदोषः कल्पयितुम् ; व्यवहारांबषयेया स 'कल्प्येत ; तच्चदनस्य तु वेदान्तजन्मनः प्रतिपक्षत्वात् तकप्रतिहतिगात्र- तुरेवानादिरविद्यानुबन्धः कर्प्यते ; ततो दोषानुबन्धः प्रामाण्यं चेति न विशेषः । शब्दस्तु संभावितद्रो दुर्लभप्रामाण्य एवं स्यात्; दृश्यते हि दोषेम्यो व्यवहारविसंवादिज्ञानोत्पत्तिः ; तत्र दोषाशझ्या व्यवहाराविसंवादस्य शङ्कितत्वात् तच्वप्रतिघातस्य च, न तच्वावेदनलक्षणं प्रामाण्यम् , न व्यवहाराविसंवादलक्षणमिति । तस्मात् शब्दस्य प्रामाण्याभ्युपगमे प्रमाणान्तर विरोधेऽपि तस्यैव बलवत्वमिति सांप्रतम् । चतु प्रत्यक्षाद्यपेक्षणाविति, तत्रोच्यते-न प्रमिताबपेक्षावत्ता शब्दस्य प्रत्यक्षादिषु, किंतु स्वरूपसिद; अन्या प्रमाणमेव न स्यात् । तथा च स्वकार्येऽनपेक्षत्वात्र प्रत्यक्षादिभ्यो

हीते । प्रत्यपादयोऽपि स्वरूपसिद्धौ नान्यानपेक्षाः कार्यं हि सापेक्षत्वं

1 Sub-6-64

2

3 बामस्त

4

5

6 ब्यबहार A

7 कविते A

सामर्यमपकर्षतीति' । यच्वेतेषां ‘प्रामाण्यमनुमन्तव्यामिति, को वान्यथाह

व्यवहाराविसंवादिलक्षणं तु तत् , न तवादे वेदनलक्षणम् । व्यावहारिक प्रामाण्योपेतेभ्यः प्रत्यक्षादिभ्यः सिद्धदाम्नायात्तवदर्शनम् , तद्विरोधात् तेषु तत्वदर्शनांशमेवापबाधते, न ठः इष्टं च हेतुत्वे नापेक्षिताया अपि पूर्वस्याः प्रतिपत्तेः परस्याः प्रतिपत्तेर्बलीयस्त्वम् ; यथा दूरस्थेषु वनस्पतिषु हस्तिप्रतिपत्तिभ्यो वनस्पतिप्रतिपत्तेः ; अपेक्षिता हि हस्तिप्रतिपत्तयो व्यक्तवनस्पतिप्रतिपच्या हेतुत्वेन ; न तस्या इन्द्रियार्थ संनिकर्षमात्राज्जन्म, आपातेऽभावात्; न च देशविशेषात् , तद्देशस्थस्यै’ वोत्पत्तेः , तस्मात् पुरोवर्तिषु वनस्पतिषु प्रणिहितमनसः प्राच्यविपर्यासा तमतिसंस्कारसचिवेन्द्रियादिसंयोगकारिता सेति मन्तव्यम् । एवमेकादि संख्याबुदछपाया विंशत्यादिबुद्धयोऽप्युदाहार्याः । एवं च यदेकं वर्णयन्ति स्वयमेव व्याहता वेदान्तार्थप्रतिपत्तिः; नाभेदो मेदमन्तरेण शक्योऽबसातुस् : भेदोपाया हि तस्य प्रतिपत्तिः; तत्राभेदः समाक्षिप्तमेद एव प्रतायत इति व्याघातः–वदपास्तम्; यत उपायमाक्षिपति प्रतिपात्तिःनेपायस्य परमार्य नाम् , मिथ्याज्ञानादपि तवप्रतिपत्तेः । व्यावहारिकी च भेदस्य सत्यत्व मिष्टमेवेति । व्यभिचारदीनं च दुष्टहेतुजन्मनोः शब्दप्रत्यक्षयोः समानम् ; इतरयोरपि तुल्यमव्यभिचारित्वम् । त यानवकाशत्वमपि ; यदि खरवेकमद्वयं वेदान्तार्यःफस्तेषामन्योऽवकाशः ! अयौपचारिकमेकत्वं तदर्यः अवि बक्षितार्यता वा जपोपयोगिनाम् , तत्र विरोध एव नास्तीति गठबकंचिन्ता नावज्रति । तत् कुतः सावकाशवेन दौर्बल्यम् ? कथं च मुख्यमर्यमति लङ्कयोपचरितोऽवकाशः कथं वौत्पत्तिकै शब्दस्यार्थं प्रति शेषभावे डो हि तस्यार्थः कर्मावबोधनम्’ 46 10, अविशिष्टस्तु वाक्यार्थःइति च--अविवक्षितार्थता ? प्रमाणान्तराविरोधादिति चेत् , बातमेतत्; प्रमाणस्य प्रमाणान्तरापः प्रामाण्यम् येन तद्विरोधे स्वरसं जात्;

तदपेक्षत्वे हि तदनुगुणतया वर्तेत । निरपेक्षस्य

1 A unit इत

2 अनुमन्तव्यं प्रमाष्य मिति-B

3 वावयवते_B and O

4 And 0 & mit

5 A omita एव

6 B omits सं

7 तादपि-A

8 बौपके-A

9 sabaabhay I-1-1

10

11 स्व –B

हेतुः ? लैौकिकास्तु शब्दाः प्रमाणान्तरापेक्षा 'वार्यमभिदधतीति युक्त

तेषां तदनुसारिणी वृत्तिः । तुल्ये त्वनपेक्षत्वे किमिति न विपर्ययः, उभयोर्वा व्याघातादप्रामाण्यम् , " 'पौर्वापर्यं पूर्वदौर्बल्यम्” इति वा रजतज्ञानस्येव पूर्वस्य बाषः? न वक़ रजतज्ञानविरोधाच्छुक्तिज्ञानमन्यविषयमविषयं वा । कथं तर्हि वेदे गुणवादः ? यत्र शीतैरर्थैः प्रमाणार्थनिष्पत्तेरसंमवः, तत्र द्वितीयस्या अपि वृत्तेः शब्दानां प्रवृत्तिदर्शनात् तया प्रमाणविषयलाभः; यत्र तु शब्दाः स्वरसेन लभन्ते विषयम् , तत्र न प्रमाणान्तरविरोधादपावर्तन्ते ; न वेषां प्रमाणान्तरनिबन्धनोऽर्थः, येन तद्वशादपावर्तेरन् ।

अथ मतम्--उभयानुग्रहदेवं कल्प्यते; एवं हि शब्दः प्रत्यक्षादय आनुगृहीता भवन्ति ; अन्यथा प्रत्यक्षादयोऽत्यन्तमेव बाधिताः स्युः । नैतत् सारम् ; प्रमाणसामथ्र्यानुसारेण प्रमेये काचित् कल्पना स्यात्; प्रमाणे तु स्वरससिद्धं परित्यज्य कल्पनायां न निबन्धनमस्ति । तस्मात् प्रमाणा नुसारेण विकल्पसमुच्चयव्यवस्थाः कल्प्यन्ते, नोभयानुग्रहात; नोभयमनु ग्रहीतव्यमिति प्रमाणमस्ति । ते एव प्रमाणे इति चेत्--यदि मतम्, न प्रमाण स्य प्रमाणान्तरादनुग्राह्यत्वम्; अपि तु स्वत एव प्रमाणत्वादेव हि तस्य तेनार्थव्यवस्थापना–यथा तर्हि ततोऽयोऽवगम्यते तथा व्यवस्थापनीयः ; एवं तदनुगृहीतं भवति ; अन्यथा बाधितं स्यात् । अप्रमाणिका चार्य- व्यवस्था, ततः स्वरसेनाप्रतीतेः अन्यस्य चाभावात् । इतरेतराश्रयप्रसङ्ग च; प्रामाण्यात् सिद्धादर्थान्तरे प्रतीतिः प्रामाण्यान्यथानुपपथा कल्पनीया, तत्प्रतीतेश्च प्रामाण्यम्ऽ खरसलभ्ये स्वर्थे प्रततित एव प्रामाण्यमिति नेतरेतराश्रयता । तस्माद्विरोधे बाध एव पूर्वस्य प्रमाणानुसारी, तथा प्रतीतेः ; नोत्तरस्य विषयान्तरकल्पना । न खलु रजतज्ञानानुग्रहाय 'शुक्तिशकलज्ञान स्य गोचरोॐऽपरः कल्प्यते । न च प्रत्यक्षादीनामनन्यगतित्वादनवकाश- त्वम् या वल रजतादिविश्रमणां गतिः, सा तेषामपि ; यदि तेषामुप चारितः कल्पितो वा विषयः, प्रत्यक्षादीनामपि तया ; अयासवात् तस्या विगय अविद्यमानार्थाः ; प्रत्यक्षादयोऽप्येवम् । तस्मादविवक्षितार्यत्वमुप


1 स्वमर्थ–4

2 Mina-SE, 6–5-54

3 उभयत्रानु-B

4 मष.A

5 कल्पनावाः-A

6 पनात--A and B

7 शुक्तिक–A and c

8 अपरोऽपि-A and B

चरितार्यत्वं वा गतिरुभयोरविशिष्टा । एतेनेदमपि परार्तम् , 'यदाहुः

शब्दस्य प्रमाणान्तरविरोधे दृष्टमुपचरितार्थत्वमविवक्षितार्थत्वं वा लोके; तस्मात् प्रत्यक्षादिविरोधे. वेदान्तानां तथाभाव इति, प्रत्यक्षादिष्वपि तथा दर्शनादिति ।

यत्तु मुख्यत्वात् प्रतिष्टितायैर्युपहतविषय आम्नाय इति ; अत एव बाधकःशुक्तिज्ञानवत् । न च त्वदनुसारेणार्यकल्पनामर्हति, अनपेक्षत्वात् ; न तदधीनमस्य प्रमाणत्वम् ; न तैः संभूयकारित्वम् , नाम्नायस्य प्रत्यक्षा- दीनां चैकवाक्यभावःपरस्परानपेक्षो चुमयत्र बुयुत्पादः । तत्र परवली यस्त्वं न्याय्यम् ; यथोक्तम्

पूर्वात् परबलीयस्त्वं तत्र नाम प्रतीयताम् ॥
अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत् ॥

यत्र त्वेकवाक्यतया संभूयकारित्वं तत्रानुपजातविरोधितया खरस तुच्या मुख्ये स्यिते, प्रथमया ह्या तदेकवाक्यत्वं प्रतिपत्तुमशक्रुवन्ति तद- पेक्षितार्थसमर्पणानुपपत्तेः परपदानि द्वितीयया दृश्या पूर्वापेक्षितमर्थं समर्ष यन्त्येकवाक्यतासामथ्र्यादिति मुख्यबीयस्त्वम् । यतु व्याकुलत्वादिति , तत्रोच्यते--स्याद्यकुलत्वम्, यदि कर्मविघयो भेदप्रतिपादनपराः स्युः; ते तु सिद्धं भेदमुपाश्रित्य ‘ इदमनेनेत्यं साधयेत्’ इति पुरुषहितानुशासनप्रधानाः स्यादेतत्; असति भेदंऽशत्रयप्रत्यस्तमयात् कुतो हितानुशासनम्? उच्यते यया वजु श्येनादिषु न हिंस्यात् सर्वा भूतानि ” इति प्रतिषेधात साध्यांशप्रत्यस्तमयेऽप्यनुशासनम्, एवं सर्वत्र सर्वाशप्रत्यस्तमयेऽपि ; तया हि-निषिद्धनथदया कथं 'हिंसा साध्या स्यात् ? अथ भवति कस्य चित् तीव्रक्रोधाक्रान्तस्वान्ततया समुद्धतध्वान्ततिरस्कृतविवेकविज्ञानस्यानर्थ मप्यर्थत्वेन पश्यतः शस्त्रोपदेशमतिक्रामतःतथा ज्योतिष्टोमादिषु निसर्ग बाविद्योपप्रदर्शिता अप्रतिबुद्धानां त्रयोऽप्यंशाः, तानुपाश्रित्य तेषामनुशा सनम् । प्रतिबुद्धास्तु कर्मविधिभिर्नानुशिष्यन्ते ; यथा श्येनादिविषिभि‘रप

जितक्रोधारातयः । तदेवं व्यवहारसिद्ध मंदाश्रयेषु कर्मविधिषु यद्यपि भेद

1 यदाह B

2 C omits न

3 चैकवाक्यताभा

4 Mantra-VErdia, page 819, reada

5 प्रतीयते-A

6

7 हि सा-B and C

8 रजित-A

9 श्रयिऽA

प्रतीतिरस्ति, तथापि तेषामतस्परत्वान्न तत्र प्रामाण्यं वृत्तान्तेष्विवार्थवाद-

पदानाम् । तथा च कुतस्तैर्वेदान्तानां पराहतिः, वेदान्तैर्वा तेषाम् अपि च प्रत्यक्षादिष्वेव पराहतिरुपलभ्यते, बाध्यबाधकभावदर्शनाद्रजतशुक्तिक- लादिज्ञानेषु; मेदाभेदप्रतीतेश्च सर्वत्र । तदेवं बलवच्वेऽप्यानयस्य यो नाम मन्दधीलैंकिकवचसां प्रत्यक्षादिविरोध उपचरितार्थत्वदर्शनाञ्चोकवद्देदेऽपि शब्दवृत्तमिति मन्यते, यो वा निरूढनिबिडतया भेददर्शनान्धकारस्य प्रत्य- क्षादीनामेव बलववं मन्यते, लोकवचसां च वैबाधदर्शनात् , तत्प्रतिबो बनाय विरोधो निरस्यते ; न हि यो नाम मन्दविषेण वृश्चिकेन दष्टो म्रियते, नासौ न चिकित्स्यत इति ।

तत्र प्रत्यक्षे त्रयः कश्शः --वस्तुस्वरूपबिंधिः, वस्त्वन्तरस्य‘ व्यव- च्छेदःउभयं ‘वेति; उभयस्मिन्नपि त्रैविध्यम्--यौगपद्यम्, व्यवच्छेद पूर्वको विधिः, विधिपूर्वको व्यवच्छेद इति । तत्र वस्त्वन्तरव्यवच्छेदे उभयस्मिन् बा मेदः प्रत्यक्षगोचर इति भवति विरोधः । सरूपविधिमात्रे तु कस्यचिद्यवच्छेदेन शून्ये न भेदः प्रमाणार्यः; न हि व्यवच्छेदाढते. भेद सिद्धिः । विधिमात्रव्यापारं च प्रत्यक्षम्; अतो न विरोधः । कथमि

लब्धरूपे काचित् किंचित् तादृगेव निषिध्यते ।
विषानमन्तरेणातो न निषेधस्य संभवः ॥ २ ॥

न तावयवच्छेदमात्रं प्रत्यक्षव्यापारःन युगपदुभयम्, न व्यवच्छेद पूर्वकं विधानम्; यतः सिद्धे विषये सिद्धरूपमेव निषिध्यते—'नेदमिह। नायमयम्’ इति सिद्धे भूतले सिद्धो घटः, गवि वा अश्वः । न प्रतिषेध्यात् प्रतिषेधविषया विना प्रतिषेधोऽवकल्पते । कथं तर्पयन्तासतां प्रधान वपुष्पादीनां प्रतिषेधः? न हि तत्र कचिदेशे काले वा निषेधः, आत्य विकत्वात्; नोपि कुतभित् सिढिः, अत्यन्तासवात् । तत्र केचिदाहुः वपुष्पादि तावत् सिदेषु स्वादिषु तद्विधाः पुष्पादयो निषिध्यन्ते; ‘प्रधानं नास्ति इति जगत्कारणे तुरंबदुःखमोहात्मतावि भक्तकार्यत्वादीनि नवार्यन्ते ।


1

2 न लक्ष्यते-A

3 मनुते-4 and B

4 B omita स्य

5 ति-A

6 पूर्व-A

7 B and Conit तत्र

8 अत्र-A

9 न वार्यन्ते--0

अन्ये तु --कुतश्चिन्निमित्ताङडौ लब्धरूपाणां बहिर्निषेधः क्रियत इति

वर्णयन्ति; अन्यथा दैवनिषिद्ध कः प्रतिषेधोप्राप्तरूपे ? 'प्राप्तरूपे व कथमत्यन्ताय प्रतिषेधः अपि च अनपेक्षितविषगनिषेध्ये व्यवच्छेदे शून्यता प्रमाणार्यः स्यात् न भेदः सर्वस्य सर्वत्राविशेषेण निषेधात् । यस्तु मेदाय व्यवच्छेदः स मेद्ययोः सिद्धिमपेक्षते; न च सा विधाना ‘इत इति प्राग्विधानमेषितव्यम्; विधिपूर्वक एव च निवेयोऽङ्गीक्रियत इति ।

नापि विधिपूर्वको व्यवच्छेदः; यतः--


क्रमः संगच्छते युक्त्या नैकविज्ञानकर्मणोः ।
न संनिहितजं तच्च तदन्यामनैिं जायते ॥ ३ ॥

न ववेकप्रमाणज्ञानव्यापारौ सन्तौ विधिव्यवच्छेदौ क्रमवन्तौ युज्येते, क्षणिकत्वात् क्रमवतोर्हि व्यापारयोः पश्चात्तनो न तव्यापारः स्यात्, व्यवधानात् । अपि च जन्मैव बुडेव्यपारोऽर्थावग्रहरूपायाः ; सा चेर्यविधानरूपोदया, विधिरेवास्या व्यापारः, यौगपद्यस्य निषेधात् , उत्प न्नायश्च पुनरनुत्पत्तेः । अपि च संनिहितार्थालम्बनं प्रत्यक्षे नासंनिहित- मर्थमवभासयितुमर्हति ; न चानवभासमान'रूपं व्यवच्छेत्तुं पर्यामति ; अनव मासमाने हि तत्र व्यवच्छेचे व्यवच्छेदमात्रं स्यात्, न व्यवच्छेदः कस्य चित्; सर्वस्य वा स्यात् । तस्मान्नानवभासमाने व्यवच्छेदी ‘व्यवच्छेदः न च संनिहितार्यावलम्बने प्रत्यक्षेऽसंनिहितावभासो युक्तः स कथमिदानीं बाधकं प्रत्यक्षम ? तत्र हि पूर्वार्थनिषेधपुरःसरोऽभ्यविधिरेकज्ञानेऽभ्युपेयते, असंनिहितनिषेध्यावभासश्च ; तस्मान्नैष नियमः , यतः पूवों निषेधः, एक 'ज्ञानव्यापारे च क्रमः, 'प्रत्यक्षेण चासंनिहितार्थावभासः । नैतत् सारम् ; तत्रापि पूर्वविज्ञानविहिते रजतादौ ‘इदम्’ इति च संनिहितार्थसामान्ये निषेध विधिपूर्वं एव; शुक्तिकाविधिस्तु विरोधिनिषेधपूव उच्यते ; विधिपूर्वता ।

नियमेन निषेधस्योच्यते, न विधेर्निषेधपूर्वकता निषिध्यते ; न च तत्रैक

1 अप्राप्तरूपे-B

2 इतामिति-B

3 A omits

4 A and B omit रूप

5 and B

6 वज्ञान–A

7 प्रत्यक्षे–A

8 B omita च

9 A omite अर्थ

10 A omits क

ज्ञानस्य कमड्यापारता, उभयरूपस्यो'स्पत्तेः ; पूर्वज्ञानप्रापितत्वाच

विषयव्यवच्छेद्ययोर्नासं भवः ; पूर्वज्ञानावभासिते च व्यवच्छेथे व्यवच्छेदत्य वृत्तेर्नासंनिहितार्थावभासप्रसङ्गः, पूर्वापेक्षस्य तस्योत्पत्तेः ; पूर्वापेक्षयैव च तत् हिपमुदेति ; अन्यथा एकरूपमेवोदीयात् । अपि च सर्वव्यवच्छेदान पाकुर्वतः को व्यवच्छेदोऽभिमतः, येन प्रत्यवस्थीयेत सिंद्धः स लोक इति चेत् , अयं वा किं न लोकासिद्धः--‘ नाधो गौः, न गौरश्वः’ इति

यत्तु मतम् —एकविधिरेवान्यव्यवच्छेदः; तया हि-—दर्शनं ययैव तदा कारतया ततूपं विदधाति, तथा तदेकाकारप्रतिनियमात् ‘तदेव, नान्यत् ’ इत्य न्यद्यवच्छिनति ; तत्सामथ्र्यप्रभावितौ च ‘इदम् नेदम्’ इति विकल्पैौ भावा भावब्यवहार प्रवतयतः । न येकाकारप्रतिनियतादनन्यसंसर्गिणो ज्ञानाद- न्योऽन्यज्यवच्छेदः । ‘तत्रोच्यते

विधानमेव नैकस्य व्यवच्छेदोऽभ्यगोचरः ।
मा स्म भूदविशेषेण मा न देकधीजुषाम् ॥ १६ ॥

नैकप्रतिनियमोऽन्याभावनिश्चयनिमित्तम् , उपलब्धिलक्षणप्राप्तस्येतरस्य चाविशेषेण व्यवच्छेदप्रसङ्गात्; तत्प्रतिनियमों हि ततोऽन्यस्यासंसर्गः। तथा चासंसर्गाद्यवच्छेदे तस्य दृश्यादृश्ययोरविशेषादुमयोंर्यवच्छेदः स्यात्। ' --भवत्येव ; तथा हि--यावन्तोंऽस्यनात्मानस्तानविशेषेण अय मतम् तदात्मनियमादर्शनमपाकति ; तथा च नास्यान्य आत्मानः; तद्देशकालास्त भवेयुःरूपादिवदविरोधात् ; तत्रोपलब्धिळक्षण'माप्तिर्विशेषस्तद्देशकाल व्यवच्छेदावधारणाय ; संभवति यनुपलम्यस्तद्देशकालेऽनात्मानुपलभ्यमानोऽ प्यन्योपलब्ध, रूपोपलब्धाविव रसः; न तु तुल्यपलम्भयोग्यतः, नियमे नोपलम्भात्, इतरवत् ; अन्यथा न तुल्योपलमयोग्यतः स्यात् । सत्यम स्वयं विभागःन त्विदानीं दर्शनप्रतिनियमस्य सामर्यम् ; तथा हि

प्रतिनियतमपि तत्र देशे काले च रूपे दर्शनं तयोर्यथा रूपविधिमात्रो

1 स्यैवोत्पत्ते: A

2 स्थीयते--A

3 दन्यासं-0

4 Saikhappi and Citanha read अन्नः in their ooramentica

5 स्वायण-B

6 सगव्यवच्छेदे-B

7 प्राप्तिविशेष--B

8 B and 0 omit

9 कारौ वैशे--A

10 A omits यथा

पक्षयात्र रसं व्यवच्छिनति, तथा भूभागदर्शननियमोऽपि भूभागविधिमात्र

व्यापारत्वान्न घटदृश्यमपि व्यवच्छिन्द्यात् ; व्यवच्छेदे वा सर्वस्य ’ व्यव- च्छेदः । तस्मात्_ दृश्यव्यवच्छेदेऽपि हेत्वन्तरमुपास्यम्, न दर्शनप्रतिनियममा त्रम् । तथा चास्मान्तरव्यवच्छेदोऽपि न ततः सिद्धिमुपाश्रुते । कामं विधेर्विघेयासर्वव्यवच्छेदरूपत्वात् तदभावो व्यवच्छिद्यत ; नामान्तरसत्ता, तद्देशकालयोरिवानुपलभ्यसत्ता । नैकस्य बहव आस्मान इति चेत् , अन्य तस्तर्हि विरोधायचच्छेदः; न दर्शननियमात् । असति च व्यवच्छेदे कुतो बहुत्वम्, कुतो वा विरोधः? इतरेतराश्रयं वा ; तस्मान्नैकविधिरन्यध्यव च्छेदः । अपि च एकनियमादन्यव्यवच्छेदे चित्रादिषु नीलादीनामेकदर्श- नभाजां भेदो न सिध्येत्, एकज्ञानसंसर्गादेकत्र ज्ञानस्यानियमात् ।

ननु प्रकृत्यैव भिन्ना भावाः तांस्तद्विधान् विदधदेव दर्शनं परस्प रतो व्यावर्तयति ; न हि व्यावृत्तिरन्या व्यावृत्तिमतः; तत्र व्यावृत्रिम द्विधौ ‘सापि विधीयत एव ; यप्रकृतिः त्वद्य यः पदार्थः स तयैव प्रकृत्या विधेयः; अन्यथा न तस्य विधिः स्यात्; व्यावृत्तस्वभावाश्च भावा यथायथं दर्शनेषु निर्भासन्ते ; तस्मात् तथैव विधीयन्त इति । अत्राप्य- संस्पृष्टनिर्भासनादसंसृष्टखभावत्वे दृश्यादृश्ययोरविशेषेण व्यवच्छेदस्तद- वस्थः । अपि च

न भेदो वस्तुनो रूपं तदभावप्रसङ्गतः ।
अरूपेण च भिन्नत्वं वस्तुनो नावकरुपते ॥ ५ ॥

न व्यावृत्तिर्वस्तुखभावः, सा खल्वेकानेकाधिष्ठाना प्रतिज्ञायते प्रज्ञायते च । तथा च तस्या 'एकस्या अनेकवृत्तेर्वस्तुखभावत्वे वस्तूनामपि भेदो न स्यात्; नैकस्मादभिन्नमभिन्नस्वभावं मिनं युज्यते तद्वदेव । अथ मा भूदेष दोष इत्यर्थान्तरमेव व्यावृत्तिरस्थीयते, तथापि व्यावृत्तेररूपत्वात् स्वरूपेण न भाव व्यावत्ताः स्युः । अपरः कल्पः ----भेदः परस्परानामखभावःस

चेद्वस्तुनः स्वभावः वरतूनामभावप्रसङ्गः, अभावात्मकत्वप्रतिज्ञानात् । अपरः

1 B omits भ

2 B omits स्य

3 तथापि चा-A and C

4 A omits अपि; B omits सापि

5 सृष्ट-A and O

6 B omits प्रतिज्ञायते

7 B omits-एकया

8 श्रीयते—A

9 अभावात्मकत्वञ्च नात्—B; अभावा तमनोऽप्रतिज्ञा ना=O

प्रकारः-भेदश्चेद्वस्तुनः खभावः, नैकं किंचन वस्तु स्यात्, भेदेनैकत्वस्य

विरोधात् । परमाणुरपि भेदादनेकात्मक इति नैकः । तथा च तत्समुच्चय रूपोऽनेकोऽप्यस्यात्मा नावकल्पते ; तत्रैकत्वानेकत्वयोरनुपपत्तेस्तृतीयप्रकारासं भवाच्च बस्तुनो निःखभावत्वप्रसङ्गः । अन्या व्याख्या द्वितीयार्धस्य —व्यति रेकाव्यतिरेकविकल्पे प्रत्यवतिष्ठते ; वस्तुगत एष विमागः -तल्वभावत्वम . न्यत्वं चेति, नावस्तुनि विकल्पविरचितशरीरे भेदेऽवतारमर्हति । त था हि-तवान्यत्वाभ्यामनिर्वचनीयोऽनादिविकल्पवासनोपादानविकल्पपरि- दर्शितशरीरः ‘अयमस्माद्भिन्नःअयमनयोर्भदः’ इति व्यवहारं प्रवर्तयति ; न भेदो नाम काचिद्वस्तु, यस्य तवमन्यत्वं वा ‘किंचिद्विचार्येत । तत्रेदं ? पुनरुपतिष्ठते- अरूपेण च भिन्नत्वं वस्तुनो नावकल्पते । यदि तरूपो निःखमावो मेदः --न हि वस्तुखित्यास्ति, विकल्पैरेव केवलमुपदर्यते –न तर्हि वस्तुनो भिन्नत्यम् , परमार्थतो भेदाभावात्; न हि कल्पितेन स्वभावेन पारमार्षिी तद्वत्ता युज्यते; कर्पितैव स्यात् । तदेतदस्माभिरुच्यमानं कि मिति भवान्नानुमन्यते ? बयमप्येतदेव ब्रूमः--न भेदो भावतोऽस्ति, अनाच- विद्याविलसितमेतदिति ।

यदुक्तम्--भेदारमत्वे वस्तुन एकवस्त्वभावः; तदभावादितरस्यापीति बस्वभावः; तत्राहुः--परापेक्षा वस्तुनो ‘भेदस्वभावं ब्रूमः, नात्मापेक्षम्, येन विरोधादेकवस्त्वभावः स्यात् ; स्वरूपेण त्वेकं वस्तु परापेक्षया भिन्न मिति । तत्रोच्यते

पौरुषेयीमपेक्षां च न हि वस्त्वनुवर्तते ॥ ५६ ॥

नापेक्षा नाम कश्चिद्वस्तुधर्मः, येन वस्तूनि व्यवस्थाप्येरन् ; न खल स्वधेतुप्रापितोदयेषु वभावव्यवस्थितेषु वस्तुषु स्वभावंस्थितये वस्त्वन्तरापेक्षा युज्यते । तत्र पुरुषप्रत्यय घर्मेऽयम् । न च पुरु यप्रत्ययानुविधायीनि वस्तूनि, खहेतुभ्यः 10. खखभावव्यवस्यितेः । अतो न . तदनुसारेण वस्तुरूपं व्यवतिष्ठते । व्यवस्थितवस्तुखरूपानु- सारेणैव तस्य व्यवस्था न्याय्य, तत्पूर्वकत्वात् । परस्परापेक्षायां च


1 वेति-A

2 Ind B

3 B and c omit प्र

4 A omits किचित्

5 विचार्यते-B and c

6 B omit= न

7

8 भेद-4

9 A adds व

10 A and B it स्व

11 condit स्व

बस्तुस्वभावस्यितावितरेतराश्रयप्रसङ्गात् । अथवा यदुक्तम्-एकस्माल्ले

दादव्यतिरेकाद्वस्तुनो भेदाभावप्रसङ्ग इति, तत्राहुः—न मेद एकः, रूपविरोधात्; एकत्वे च तन्निमित्तं वस्तूनामेकत्वं स्यात् ; तस्मात् प्रति भावं भेदो भिद्यते ; कथं तर्डनेकाश्रयत्वम्? अपेक्षातः ; तया हि प्रतियोग्यपेक्षे तस्य 'खरूपं व्यवस्थितम् ; तथा च यथा 'ययं भेदैः प्रति योग्यपेतैरात्म भूतैर्भिन्नाः सर्वे भावा इति । तत्रोच्यते-पौरुषेयमिति । पुरुषो कमर्थं गृहीत्वा परमपेक्षते कार्यार्थम् वहेतुभ्यस्तु प्रतिलब्धाविक उवभावानां भावानां मावान्तरेषु किमर्थापेक्षा ? ननु स्वभावस्थितये; नाना विधा हि भावस्वभावाः; तत्र कश्चित् प्रतियोग्यपेक्षयैव व्यवतिष्ठते वस्तु तवे; यथायमेव भेदः । न तर्हि हेतुभ्यो भावस्याविकलात्मलाभःभेदाः ल्यस्य रूपस्य प्रतियोग्यपेक्षत्वात् । हेत्वन्तराश्च प्रतियोगिनः संपद्यमानः पश्चाद्वेदो न स्वभावः स्यात् ।

स्यादेतत्–अवि'कलरूप एव भावो हेतुभ्यो जायते । तत्र भेदाख्यं रूपं प्रतियोग्यपेक्षम्, नानपेक्षी कदाचिदिति तस्य तद्वि घत्वात् तेन तद्विधेनैव सह जायत इति न विकलरूपप्रादुर्भावः । तत्रोच्यते-—भवतु तद्विधस्य प्रादुर्भावः; अपेक्षार्थस्तु वक्तव्यः बस्य हि यत्र किंचिदायतते, तत् तदपेक्षत इत्युच्यते ; नान्यो 'विशेषः सापेक्ष निरपेक्षयोर्यपस्थापको निरूप्यते । तत्र न तावदुपत्तिः प्रतियोगिभ्यायतते, खहेतुभ्योऽविकलस्योपत्तेः; नार्थक्रिया, तदसंनिधानेऽपि तस्यार्थक्रियादर्श नात् । प्रतीति चेत्--तथा हि, नानपेक्ष्य प्रतियोगिनं भेदः प्रतीयत इति न तर्हि भेदस्वभावः सापेक्षः; तस्मिन्नवस्थिते वस्तुस्थियुत्तरकाला प्रतीति रर्थान्तरमेव प्रतियोगिनमपेक्षते ; यथा व्यवस्थितानपेक्षस्वभावा रूपादयः असुरायपेक्षायां प्रतीतौ न सापेक्षस्वमावाः कथ्यन्ते । इतरेतराश्रया न प्रतीतिरपि परस्परायत्तावकल्पते । न च वस्तुमात्रादनवगृहीतभेदाद्देव सिद्धिः, एकस्मिन्नपि तत्रसङ्गात् । तस्मात् 'पौरुषेयीमपेक्षां न वस्त्वनुक्

र्तते; ‘अतो न वस्तुत्वभाव इत्यर्थः ।

1 0 omita स्व

2 B omit= यथे

3 0 omit वस्तु

4 कल्परूप-B

5 हेतुः--A and B

6 नवयौः-A

7 पौरुषेय्यपेक्ष-9; पर

8 त«4

REPEATED
                              पुनरावर्तितम् 

बस्तुस्वभावस्थितावितरेतराश्रयप्रसङ्गात् । अथवा यदुक्तम्-एकस्मारे दादव्यतिरेकाद्वस्तुनो भेदाभावप्रसङ्ग इति, तत्राहुः-न मेद एकः, रूपविरोधात् ; एकत्वे च तन्निमित्तं वस्तूनामेकत्वं स्यात् । तस्मात् प्रति- भावं भेदो भिद्यते ; कथं तर्बनेकाश्रयत्वम् ? अपेक्षातः ; तथा हि प्रतियोग्यपेक्षं तस्य स्वरूपं व्यवस्थितम् । तथा च यथा ययं भेदैः प्रति. योग्यपेक्षैरात्ममूतैमिन्नाः सर्वे भावा इति । तत्रोच्यते-पौरुषेयीमिति । पुरुषो कमर्थं गृहीत्वा परमपेक्षते कार्यार्थम्, खहेतुभ्यस्तु प्रतिलब्धाविक- लखमावानां भावानां मावान्तरेषु किमर्थापेक्षा ! ननु स्वभावस्थितये नाना- विधा हि भावस्खमावाः; तत्र कश्चित् प्रतियोग्यपेक्षयैव व्यवतिष्ठते 'वस्तु- तथे; यथायमेव भेदः । न तर्हि हेतुभ्यो भावस्याविकलात्मलामः, मेदाः ख्यस्य रूपस्य प्रतियोग्यपेक्षत्वात् । हेत्वन्तराच प्रतियोगिनः संपवमानः पश्चादेदो न स्वभावः स्यात् ।

 स्यादेतत्-अवि कलरूप एवं भावो हेतुभ्यो जायते । भेदाख्यं रूपं प्रतियोग्यपेक्षम्, नानपेक्षं कदाचिदिति तस्य तद्वि- धत्वात् तेन तद्विधेनैव सह जायत इति न विकलरूपप्रादुर्भावः । तत्रोच्यते-भवतु तद्विधस्य प्रादुर्भावः; अपेक्षार्थस्तु वक्तव्यः, यस्य. हि यत्र किंचिदायतते, तत् तदपेक्षत इत्युच्यते ; नान्यो "विशेषः सापेक्ष निरपेक्षयोर्व्यपस्थापको निरूप्यते । तत्र न तावदुत्पत्तिः प्रतियोगिन्यायतते, खहेतुभ्योऽविकलस्योत्पत्तेः; नार्थक्रिया, तदसंनिधानेऽपि तस्यार्यक्रियादर्श- नात् । प्रतीतिश्चेत्-तथा हि, नानपेक्ष्य प्रतियोगिनं भेदः प्रतीयत इति- न तर्हि भेदस्वभावः सापेक्षः ; तस्मिन्नवस्थिते वस्तुस्थित्युत्तरकाला प्रतीति- रान्तरमेव प्रतियोगिनमपेक्षते; यथा व्यवस्थितानपेक्षखमावा रूपादयः चक्षुराधपेक्षायां प्रतीतौ न सापेक्षस्वभावाः कथ्यन्ते । इतरेतराश्रयाच न प्रतीतिरपि परस्परायत्तावकल्पते । न च वस्तुमात्रादनवगृहीतमेदाझेद- सिद्धिः, एकस्मिन्नपि तत्प्रसङ्गात् । तस्मात् 'पौरुषेयीमपेक्षा न वस्त्वनुव- तते । अतो न वस्तुस्वभाव इत्यर्थः ।


'पौरुषेय्यपेक्षा-0; पौ रुषेय्यपेक्षा:-B. क्षत्वयोः- , , 4 10omits स्व. Bomits यथं. 30omita वस्तु. 5 कल्परूप-B. हेतुः-

-A.

-A and B. 6 तां-A. रिक्त पुटम् कामम् , दाहपाकौ तु स्पर्शादेव ; तौ च. 'लोके प्रतीतभेदौ सत्यपि संयो गिद्रव्यविक्रियासामान्ये ; कर्म चैकं संयोगविभागसंस्काराणां हेतुः, आत्मा चेच्छादीनाम् , सस्वादयश्च प्रत्येकमभेदांटाघवप्रकाशादीनाम् , रूपादयो ज्ञानविशेषाणां सजातीयक्षणानां ‘चेत्युत्प्रेक्षितव्यम् । ननु नार्थक्रियाभेद मात्राद्वेदं श्रेयः, अपि तु तत्रासंभविन्या अइष्टायाः , यथा चक्षुषि सत्यप्य इष्टायाश्चबधिरे तत्रासंभाविन्याः शब्दबुडेरिन्द्रियमेदः ; परस्परासंभव कार्याश्च प्रायेण भावाःअन्धकार्यस्यान्यत्रादर्शनात् ; अथ कार्यासंभवः कथं प्रत्येतव्यः ? ननूक्तं तत्रादर्शनात् ; न तर्वसंमवः; यस्य रवल्वद्ये जगत् तस्य कार्यजातमेकत्रैव दृश्यत इति कथमदर्शनम्? तत्र सिद्दे भेदे तत्रादर्शनम्, तत्रादर्शनाच्च ' भेदसिद्धिरितीतरेतराश्रयान मेदानुमानम् । अथ मतम्- अदृष्टस्य दर्शनादिति ; तदसत्, “एकस्मादपि क्रमवतां कार्याणां दर्शनात् । स्यादेतत्--एकान्ततोऽभेदे कार्यदर्शनादर्शने न युक्ते, विशेष भावात् । न तर्हि कार्यभेदोऽभेदमपबाधते; तदनुपमर्देन विशेषमात्रानुमा स्यात् ; तञ्च कल्पनाविषयं नैवावजानीमहे, वस्तुसतस्तस्यायोगात् , तध्वान् त्वयोरसंभवात् । यस्तु क्षणिकवादी तवमेव विशेषस्य 'न मन्यते, तस्यास् कारणखभावाभेदे कथं तुल्यस्वभावकार्योत्पादः! अय निरन्वयविनाश मपि कल्पनाविषयादभेदात् कार्यस्य तुल्यता; हन्त ! तfई भेदादेव नाविषयात् कार्यभेदसिडेभंघा कारणभेदकल्पना । अथ न कार्याभेदेन कार णस्वभावाभेदोऽपेक्ष्येतभिन्नस्वभावेभ्यः सहकारिभ्य एककार्योत्पत्तेः । यथा चक्षुरादिभ्यो "रूपादिज्ञानस्य ; यथा तर्हि कार्यखभावाभेदाय न कारण स्वभावाभेदोऽपेक्ष्यते, तथा तद्वैदाय कारणमेदोऽपि नापेक्षितव्यः । अपि च अनेककारणजन्येऽप्येकस्मिन् कार्यं कारणव्यापारविषयभेदस्तेनैव वर्णितः, यथा रूपज्ञानस्य--चक्षुषो रूपग्रहणनियमःसमनन्तरज्ञानादुपलम्भात्मता, विष थात्तदाकारतेति । यदि च कार्यतुल्यत्वं न हेतुसाम्यछतम् , भ कार्याडे

त्वनुमानं स्यात्, भिन्नजातयादपि तुल्यजातीयोत्पत्तिसंभवात् । हेत्वमेदश्चेन्न

1 लोक--B

2 चेत्याद्युत्प्रेक्षितव्यम्

3 B omits श्च

4 A omits च

5

6 व--A and 0

7 A &nd 0 omit न

8 A omits af

9 अपेक्ष्यते--A and B

10 Boite सहकारंभ्यः

11 पशानस्य-A and c

12 B omity आपि

कार्याभेद उपयुज्यते, कस्तुल्यजातीयाद्विजातीयस्य जन्म निवारयेत् ?

तत्र यथा व्यावहारिकादभेदात् कार्याभेदः, तथा व्यावहारिकाद्वेदात् कार्य भेद इति न विशेषः । स्यादेतत्--कम्पितश्चेद्भदः कार्यभेदाय प्रभुःन तर्हि कल्पितः; न अन्यत् परमार्थसतो लक्षणमर्थक्रियासामथ्र्योत्; तुल्यमि दमभेदेऽपि ।

योऽ'पि मन्यते--युगपद्विरुद्धार्थक्रियादर्शनानेदावगतिः; तथा हि- जननमरणवृद्धिक्षयस्थानगमनशोकहर्षादिविविधविरुद्धर्मसमुपेतमेकदा विश्व मुपलभ्यते ; तद्वेदवदिति गम्यते ; तस्यापीदमेवोत्तरमवृथा-दाहपाक- विभागेनेति । कथम् ? इदं तावदयं प्रष्टव्यः- को विरोधार्थः ? यथैकत्रासं भवः, सोऽसिडः । अथ परस्परव्यवच्छिन्नत्मता, जननादयश्च ‘परस्पर रूपनिवृत्यात्मान इति ; न ततो मेदसिद्धिः, एकस्मिन्नपि वह्नौ दग्ध्वपक्तृत्वदर्शनात् ; न हि परस्परव्यवच्छेदमन्तरेण नानात्वं धर्माणाम् ततश्रेझेदःनानेक धर्मकमेकं किंचित् स्यात् । अथ परस्पराभावामतैव विरोधः-नैकस्मिन् स एव भवति, न च भवतीति ; ततो भेदावसायः; तदसत्; न वेवं धर्मावेव ; कुतस्तयोर्विरोधाद्देदावगतिः ? खपुष्पादिषु चोभयाभावादुभयप्रसङ्गः। अथ 'वध्यघातुकभावो विरोधः-हर्षः शोकं इन्ति, शोकश्च तम्; एवमितरेष्वपि ; तत्रापि नाजात एकोऽन्यं नाशयति, नान्याधिकरणम् ; तस्मादेकाधिकरणो भूत्वा नाशयतीति वाच्यम् ; एवं च तयोरेकाधिकरणत्वदर्शनान्न तद्दर्शनेनाधिकरणभेदानुमानमव्यभिचारम् । अय भावरूपतद्यवच्छेदात्माने धर्मा विरोधिनः-नित्यत्वानित्यत्वमूर्त- त्वामुर्नरवादयः; तत्संबन्धाद्वेदगतिः ; तदपि न ; नावश्यम् , यो यतो यत्र भवति, स तं व्यामोति ; न हि रथादयस्तसंयोगादयो वा नभो

व्यश्नुवते, अन्यान्वा संयोगिनः पृथिव्यादीन् , अवच्छिन्नत्वात् । एवमव

1 A and comit अपि

2 सामथ्र्यावृत्या-ईB

3 पस्पनामात्मानः

4 A omite एकं

5 फेदगतिःA

6 E omits च

7 बाध्यबाधकभाव--E

8 संयोगा वा–A and

च्छिन्न धर्मा अनवच्छिन्नमनन्तमर्थमाश्रयन्तेऽपि न व्यश्नुवते ; अतो

नैकस्मिन्नपि भावाभावविरोधः ।

यस्तु मन्यते—अर्थक्रियाभेदोऽर्थक्रियाव्यवस्था ततो भेदाधिगमः ; एकत्वे हि न व्यवस्था युज्यते ; तथा च पयसोऽपि ततैलं तिलेभ्यश्च दधि स्यात्; तथैकस्मिन् जायमाने सर्व जायेत, नश्यति च नश्येत् ; अन्यथा भेद एव शब्दान्तरेणोक्तः स्यात् ; तदुक्तम्-- १८ 'सहोत्पत्ति विनाशौ सर्वे च सर्वत्रोपयुज्येत ” इति ; तस्यापीदमेवोत्तरम्-दाहपाक विभागेनेति । यदि कार्यनानात्वं व्यवस्था, न तया तिढानां पयसअ° भेदं प्रतिपद्यते । अथ पयसो दध्नो जन्म, नान्यत इति व्यवस्था नान्यत्वं सिद्धया व्यवस्थया प्रमित्सितं तच्छक्षणमनुप्रवेष्टुमर्हति, तस्या असिद्धिप्रसङ्गात् । तस्माद्दधिजननशक्तिस्तदभावश्च व्यवस्था ; ततो भेदः ; न शेकविषये एकस्य शक्यशक्ती युज्येते इति-स चायं विरोधिधर्म योगो भेदहेतुरनन्तरमेव निरास ; यथा खलु दीर्घकालाः पदार्थ मित- झालैर्घनैः संबध्यमानास्तद्धर्माणोऽतद्धर्माणश्च न विरोधपदभाजःतथा परि मितदेशैर्विपुलदेशा अनन्ताश्च । कथमनन्तस्यान्तवान् धर्म इति चेत्, व्यति रेकेsनिर्वचनीयत्वे वा नास्त्यसंभावनावकाशः ; अव्यतिरेकेऽपि दीर्घकालस्येव मितकालः । योऽपि दीर्घकालमर्थ न प्रतिपद्यते तं प्रतीदं पुनः पठितव्यम् दाहपाकविमागेनेति । एकोऽपि वह्निः किंचिदेव दहति पचति च ; तथा च दाहकश्चदाहकल न भिद्यते ; तथा न दाहान्तरााण पाकान्तराणि वा करोति तस्मिन्नेव दाखे पाक्ये च ; तथा बीजादयः प्रत्येकं समर्था अपि नाडूरान्तराणि जनयन्ति, नापि सामग्री ; तथा च जनकत्वमजनकत्वमिति । अथैकरिमन्नेव जनकशक्तिः, अन्यं प्रध्वस्तमागामिनं ‘चैकं किं न जनयति ? अथ तत्रैवैषां सामर्थम् , नान्यत्र तुल्यजातीयेऽपि ; कुतः ? तस्यैवोपपत्तेः, कार्यगम्यत्वच्च सामथ्र्यस्य ; तथा च न । शक्तिरशक्तिवेति विरोधः । अभेदेऽपि तर्हि पयसस्तिलानां दक्षोऽनुत्पत्तौ न विरोधः ; तथा हि-

यस्य तावद्दक्षः पयसो जन्म न तस्य तिलेभ्योऽनुत्पात्तिः, येन शक्यशकि

1

2 A ०nit न

3 Bomits च

4 तथापि-B

5 चैकं--O

विरोधाझेदः स्यात् ; कुतः ? तिानां पयसोऽभेदात् । अथ दध्यन्तरस्या

नुत्पत्तेर्विरोधः ; तच्च न, अन्यत्राशक्तेरतत्रैव शक्तेर्वाजादनामिव ; न हि समर्थमित्येव कारणं सर्व तुल्यजातीयं जनयति, एकस्मादेव सवतुल्यजाती यकार्योत्पत्तिप्रसङ्गात् i अथ मतम अर्थक्रियासु भेदेन विनियोगाद्वेद मध्यवस्यामः ; 'दश्ने हि पयो विनियुज्यते, न सिकतेति ; तदप्यनैका- न्तिकम् , एकस्वेऽपि भेदेन 'विनियोगदर्शनात्; तदेवार्थवस्तु सहकारि- समेतं विनियुज्यते, न केवलम् । अथ मतम्--भिन्नमेव तत् , सहकारि- संनिधानोपाधिभेदात् ; औपाधिकस्तर्हि प्रत्ययमात्रनिवेशी भेदः, न 'परमार्थतः; तथाभूतश्च भाव भंदां ह्यनुज्ञायत एव योऽपि क्षणिकत्वेन भेदमाह, तस्यापि भेदस्य तुल्यत्वात् सर्वे सर्वत्र ‘विनियुज्यते, न वा किंचित् कचित् ः , अदृष्टसामथ्यैवात् । अथ कर्पनाविषयादभेदात् तत्सिद्धिः, परस्यापि तादृशशाद्वेदादिति न विशेष इत्युक्तम् । योऽप्येकस्योभयं प्रति- जानते--भेदमभेदं च, तेनैकत्रापि विरुद्धधमवशमभ्युपयता दुलेम एव दने जनकत्वाजनकत्वभ्यां तिलपयसोर्विभाग इति ।

एकस्यैवैष महिमा मेदसंपादनासहः ॥ ८ ॥
वहैरिव यदा भावभेदकल्पस्तदा मुधा ॥ ८३ ॥

एकत्र क्रियाभेदोपलब्धेः, असंभवस्य चासिद्धेः, अदृष्टदर्शनस्य चाभेदापबाधने सामथ्र्याभावात् , विशेषमात्रहेतुत्वात् तस्य च तवान्यथा म्यामनिर्वाच्यस्य कल्पनास्पदत्वान् , अभेदादिव च तादृशात् कायमेदस्य भेदादपि तद्विधाझेदस्योपपत्तेः, विरोधस्य चानैकान्तिकत्वादसिद्धत्वाद् व्यव स्थायाथविनियोगभेदस्य चानैकान्तिकत्वात् , अभेदादिव च कल्पिताहुँदा- तासिद्धेः, भेदाभेदयोगैकत्र समवाये शक्त्यशक्त्योर्विनियोगाविनियोगयोश्चैक समवयसंभवात् एकस्यैवैष कोऽप्यचिन्यः “ सामयतिशयो निखिलभेद

प्रपञ्चसंपादनायै प्रभुः पावकस्येव पाकछोषादिप्रविभागनिमित्तं यदोपपद्यते

1 Kaikhappi reada दक्षाि in his commentary

2 A omits वि

3 समवेतं-—B

4 परमार्थः--A

5 नियुज्यते—B

6 A omita झ

7 चिन्यसा-B

तदा भेदकल्पनमकारणम् , एकस्मादपि तत्सिद्धेः-—इति पूर्वोपसंहारः ।

तदेतदृचाभ्यनूक्तम्-- एतावानस्य महिमा ” इति ; एतत्परिमाणमस्य सामथ्र्यम्--यदेकोऽपि “ 'सहस्रशीर्षा ” इति – ‘यहूतं यच्च भव्यम् ” इति । पूर्वर्धयनिर्दिष्टविविधविरुद्धमिमंत घर्मकार्यव्यवहाराश्रयः कथमिति ? ‘अतः ” प्रत्यक्षाभिमतात् , “ पुरुष एवेदं सर्वम् ” इति वाढष्टनिर्दि यात्, ५% 'उतामृतत्वस्य ” इति वा देवमनुष्यलोकभेदेन प्रपञ्चदेकैकस्मात् समस्ताच्च वृद्धतरः पुरुषः ; तेनास्मिन् परिमितानां विरुद्धाभिमतानामप्यनन्ते न समावेशो न युज्यते । तदेव ज्यायस्त्वं दर्शयति — पादोऽस्य विश्व ” इति ; कृत्नोऽपि तावहूतप्रपञ्चोऽस्य कनीयान् भग इति, किं पुनः प्रत्येकम् ; तथा हि — त्रिपात् ’” इव‘परिमितमनन्तं मरणादिभूतप्रपञ्च धर्मशन्यं रूपं « °दिवि ॐ प्रद्योतावस्थायां वर्तते, प्रभेदावस्थायां वा, सूर्यमण्डले, द्युस्थाने वा ; तत्र हि तदुपास्यम् ; ताडि तस्योपलब्धिस्थानामिति तत्रेत्युच्यते ।

अपरः कल्पः -कल्पितेऽपि कार्यभेदाद्मवस्थाय' वा कारणभेदे. किमिति न कार्यान्तरम् ? किमिति वा न संकरः, ‘विपरीता वा व्यवस्था भेदेऽपि पयसःतिलेभ्य एव तैलं न सिकताभ्यः ? भिन्न आपं चैकका यश्चक्षुरालेकादयः, शरशृङ्गवादयश्च° ; भेदेऽपि च तिलेभ्यस्तैलं पयसो दधि, न तु पयसस्तैलं तिलेभ्यो दचि ? यदि मतम्--अविन्येभ्यो भावसामध्येभ्यः -अचिन्यान्युपपत्तितो भावसाभयनि ‘केस्मात् ? कथम् ?” इति, कार्यदर्शनो नेयव्यवस्थानि–तेभ्यः कार्यस्य भेदः, व्यवस्था, न विपर्ययश्चेति ; यद्योवम् , एकस्यैव सोऽस्तु सामर्यातिशयः-यदनेकं व्यवस्थितमविपरीतं च कार्यम्; तन्मात्रेण तत्सिद्धेरप्रामाणिका मावानां भेदकल्पनेति ।

स्यादेतत्--वदेरपि शक्तिभेदनिबन्धनः । कार्यभेदः; तत्रैकस्मादनेकं

1 सूक्तम्-B

2 PurnaSukta 3

3 Do

4 Do

5 B reads विरुदाविरु

6 B read परिमित

7 व्यवस्थया-B

8 B omits वि

9 B omitत व

10 पि--B

कार्यम् । तत्र यदि वह्निरपि कारणम् , कथं नैकस्मादनेकं कार्यम् ? अय

शक्तीनामेव कारणत्वमभिप्रैति ; तत्रोच्यते

यथैव भिन्नशक्तीनाममिनं रूपमाश्रयः ॥ ९ ॥
तथा नानाक्रियाहेतुरूपं किं नाभ्युपेयते ॥ ९३ ॥

एकस्यानेककार्ययोगविरोधाच्छक्तिभेदः कल्प्यते । यदि चैकस्यानेक- संबन्धविरोचः, कथं नानाभूताभिः शक्तिभिरेकः संबध्यते ? तत्र यथैकस्या र्थस्वभावस्य नानाशक्तियोगः, तथा नानाकार्ययोगोऽपि किं नानुज्ञायते ? अथ नानाकार्ययोगे विरोधः, न नानाशक्तियोगे ; विशेषहेतुर्वाच्यः । अपि च शक्तीनामव्यतिरेकादेकमनेकात्मकमिष्टम् ; तत्रैकत्वं स्वाश्रयसमवा यिनानेकत्वेन न विरुध्यते ; कार्यगतेन त्वाश्रयान्तरसमवायिना विरुध्यत इति सुभाषितम् । अथार्थान्तरत्वमेव शक्तीनाम् , आश्रयार्थो वाच्यः ; संश्लेषश्चैव , न भिन्नत्वे ‘रूपाविभागलक्षणः संश्लेषः" ; भेद एव न रयात् ; न नैरन्तर्यम् , तच्छक्तिद्रव्यसंयुक्तस्य द्रव्यान्तरस्यापि तच्छक्तित्वप्रसङ्गात् । न हि द्रव्यस्यानन्तरं तच्छक्तेर्यवहितं भवति ; न 'हि चक्षुर्देव्यस्यानन्तरं रूपस्य नानन्तरम् । विभुत्वाच्चाकाशादीनां सर्वार्थशक्तिव्यवधानाभावात् सर्वशक्तित्वप्रसङ्गः । तस्मादुपकारविशेषात् कुतश्चिदाश्रयः; तत्र यथा भिन्नासु शक्ति तद्वेदादुपकारान् मिनानेकोऽर्थस्वभावः करोति, तथा कार्याण्यपीति कस्मान्नेष्यते ? एवं तावनानुमानेनापि मेदाधिगमः, नाभाएच्या।

ये तु मन्यन्ते--सत्यमेतत्, न प्रत्यक्ष भेदाधिगमायालम् ; इतरे तरामाबांद्यो हि भावानां मेदः, न सोऽक्षगोचरः ; ५५ ‘मावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ”; तया च न लिङ्गगम्योऽपि, अदृष्टसंगतित्वात् ; अर्थापत्तिरपि कार्यव्यबस्थाहेतुका स्यात् ; सा असिई मेदे 'कार्यव्यवस्थाया एवानुपपत्तेस्तत्रायुळ । तस्मात् सदुपलम्भहेतुभ्यः प्रमाणान्तरमेवाभावायोपा

सनीयम् विधायकाद्वा प्रमाणान्तरमेव व्यवच्छेदकमभावाख्यम्) तन्निबन्धना

1

2 posits

3 B omit

4 वा--A

5 sloka-Varik

6 संबन्ध-0

7 omin

हेि भावानामसंकीर्णस्वभावता ; यदवोचन्-- 'वस्वसंकरसिद्धिश्च तम्रा

माण्यसमाश्रया'” इति तान् प्रत्युच्यते-

अन्योन्यसंश्रयाद्वेदो न प्रमान्तरसाधनः ॥ १० ॥
नास्मिन्नयं नायमयमिति भेदाद्विना न धीः ॥ १० ॥

न यध्यवच्छिद्यते, यतश्च व्यवच्छिद्यते, तयोरप्रतिपत्तौ रवळ व्यव च्छेदगतिः; नानपेक्षितविषयनिषेध्यो निषेधोऽस्ति ; सन् वा शून्यतामाप- दयत्वचः-- न भेदमित्युक्तम् । तेषामपि

गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् ।
मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥

तयोश्च प्रतिपत्तिर्यदि नासंकीर्णस्वभावयोः, अपि तु वस्तुमात्रत्वेन , व्यवच्छे धव्यवच्छेदावधिविभागाभावात्; न निषेधसंभवः अर्थमात्रे ह्यविभागे; विषय त्वेनापेक्षिते न निषेध्यम ; निषेध्यत्वेनपेक्षिते न विषयविशेषः; तत्रात्यन्ताय निषेधः स्यात् ; स च न सिद्धवेनासिद्धत्वेन वा युज्यत इत्युक्तम्। कस्य चित् कुत- श्चिच्च भेदप्रतिपत्तौ सर्वस्य सर्वतो भेदगतिः स्यात्, अविशेषात् । तस्मादनेना संकीर्णस्वभावेन मिन्नावेव प्रतिपद्य विषयनिषेध्यौ नेदमिह,’ ‘नायमयम' इति व्यवच्छेदः प्रतिपत्तव्यः, संभवात् नियमाच्च । न चान्यथा प्रतियो गित्वम्, सामान्योपलब्धौ 'च स्थाणौ पुरुषाभावप्रतिपयभावात् । तथा च सिद्धविषयनिषेध्याङ्गीकरणेन व्यवच्छेदमात्रविधायिन्यभावप्रतिपत्तिः प्रत्यात्ममुपलक्ष्यते । तथा च इतरेतराश्रयत्वम्--असंकरपूवेमभावज्ञानम् , ततश्चासं करसिद्धिरिति । अपि च न प्रमाणानुत्पादमात्रादभावज्ञानम् , सुषुप्ता दाबनुत्पत्तेः; तस्मात् सत्सु प्रमाणकारणेषु प्रमाणानुत्पादोऽभावज्ञानहेतु- रिष्टः । न च तस्य । खरूपभेदः कश्चित् , येन सामर्थातिशयाच्चक्षुरादि वद्वोधकः, किं तु नान्तरीयकत्वात्; नान्तरेण प्रमेयाभावं सत्सु प्रमाण हेतुषु प्रमाणानुरुपादः; असस्पु तु सत्यपि प्रमेये तदभावात् स्यादिति ।

तथा च लिङ्गवत् ज्ञानापेक्षः प्रतिपत्तेर्जनकः; स च यदि वस्वन्तरज्ञानम्

1 saka-Vartika page 478

2 समाश्रयात्—0

3 शिर्द-A

4 S16ks.artika pag 482

5 A omith

6 comit भविषात्

7 O omits च

8 पुरुषस्याभाव-A

नासिङ वस्तु भेदे सिध्यति ; ज्ञेयभेदानुमेयो हि ज्ञेयानुमेयानां ज्ञानानां भेदः ।

‘ तथा च वस्तुभेदसिद्धिपूर्वकैवाभावाद्वेदावगतिरितीतरेतराश्रयत्वम् । अथा मनोऽपरिणामः; न स स्तिमितावस्था, सर्वप्रतिपत्तौ कस्यचिदभावस्यानवगतेः तस्मात् सत्यपि वस्त्वन्तरज्ञानरूपपरिणामे तज्ज्ञानरूपपरिणामाभवोऽभावज्ञान हेतुः । न चैष विशेषः प्राग्वस्तुभेदसिद्धेः सिध्यतीति तदेवेतरेतराश्रयत्वम् । तथा

ये त्वाहुः--दर्शनादेव भावानां भेदः सिध्यति ; हि- निर्विकल्पस्य प्रत्यक्षस्य सामान्यविषयत्वमपाकुर्वतोक्तम् --‘‘तदयुक्तं प्रति- द्रव्यं भिन्नरूपोपलम्भनात् ” इति ; यस्तु संयोगात् समवायाद्वा . संकरः सोऽमावाख्येन प्रमाणेनापनीयत इति ; ते प्रागेव प्रत्युक्ताः ।

येऽपि-विधायकप्रत्यक्षपुरःसरं प्रत्यक्षान्तरमेव वस्तुग्रहणप्रतियोगि- स्मरणेतिकर्तव्यतानुगृहीतक्षप्रतिलब्धजन्म व्यवच्छेदकं मन्यन्ते; यथैव सविकल्पस्य वस्तुग्रहणस्य पश्चजन्म , शब्दस्मरणव्यवधिश्च--न चानै निद्रयकत्वम् , इतिकर्तव्यताविशेषानुगृहीतादिन्द्रियात् तदुत्पत्तेः—एवं नास्तीत्यपि ज्ञानस्येति ब्रुवन्तः; तान् प्रतीदमेव वक्तव्यम्-अन्योन्यसंश्रया वेदो न प्रमान्तरसधनः । प्रत्यक्षान्तरसाधन इत्यर्थः; ‘ अयमसौ न भवति’ इति ज्ञानं प्रत्यक्ष वा प्रमाणान्तरं वा ; सर्वथा विषयनिषेध्यविभागा दृते न निषेधसंभव इति । किं च

मीयमानैकरूपेषु न निषेधोऽवकाशवान् ॥ ११ ॥

अपि च सन्मात्ररूपे सर्वत्र प्रतीयमाने तत्वभावेषु वस्तुषु नेतरा मिमत इतरामिमतप्रमणानुत्पादः सखभावत्वात् तयोः; ‘सत् ' इति च सर्वत्र प्रमाणसद्भावात्; प्रमाणाभावाच्चेतरेतराभावज्ञानमिति । ननु नार्थानां चिदभिन्नं रूपम्; प्रत्यभिज्ञानाद्धि तद्रम्येत ; न चार्थमात्रं दृष्टवतोऽथ न्तरे स एवायमिति प्रत्यभिज्ञास्ति, 'यथा एकां मां दृष्टवतो गवान्तरे ;

सच्छब्दप्रत्ययानुवृत्तिस्तु पाचकादिवयोगनिबन्धना; प्रमाणविषयो हि ‘सन्'

1 भेदगति--

2 अथाप्यात्मनो-A

3 o adds इति

4 b yrika pg७

5 प्रमीयमाणे--A

6 तदवगम्येत--A

7 0 cmits . यथा and दृष्टवत

इत्युच्यते । नैतत्सारम् न चेदभिन्नरूपप्रतिपत्तिः, निर्विषयत्वमेव प्रमाणस्या-

पचेत; यत न व्यवच्छेदमन्तरेण भेदप्रतीतिः ; 'न व्यवच्छेदः केवलःन विधिसहितः, न विधेः पश्चात् प्रमाणस्य व्यापारः; न विषि रेव व्यवच्छेद इति वर्णितम; तत्र यद्येकमपि न गम्यते निर्विषयतैव स्यात् । अप्रत्यभिज्ञानं च यदि गोवैलक्षण्यादुच्येत सत्यपि ‘सन्मात्ररूपा नुगमे, गवान्तरेऽपि तन्न स्यात्, देवदत्तवैलक्षण्यात्; न हि यादृशो देव दत्तस्य पुनर्दर्शने ‘एकत्वप्रत्ययस्तादृशो गवान्तरे । अथास्ति तत्र तावत् पूर्वापरानुसंधानम् न तु सतः सदन्तरे ; किं च भोः! अनुसन्धानादे कृत्वम्, नाभिन्नरूपसंविदः; नेदानीमभिन्नदेशकालोऽर्थ एकः स्यात्; देश- कालभेदे हि ’सोऽयम्’ इति पूर्वापरानुसंधानम् । गोमण्डले च महिष मण्डलविलक्षणे देश भेदेऽप्यभिन्नरूपानुगतात् प्रथमादेव निर्विकल्पकात् प्रत्ययादेकार्थप्रतिपत्तिरिष्यते ; न च तत्र कालभेदाभावात् ‘सोऽयम्’ इत्य ‘वमर्शः; यथोक्तम् -

निर्विकल्पकबोईधेऽपि द्वयात्मकस्यापि वस्तुनः ।
ग्रहणं लक्षणाख्येयं ज्ञात्रा शुद्धं तु गृह्यते ॥

न च यथा मणिकं . दृष्टवतो मणिकान्तरेऽनुसन्धिः तथा शराब इष्ट्; तत्र मृज्जातिरप्यपह्येत । अथास्ति तत्रापि ; न तु यथा मणिकान्तरे सामान्यरूपाणां भूयस्त्वादुत्कटः, अल्पसामान्यानुगमात् ; सदन्तरेऽपि तथैव स्यात् । विस्तरेण चैतदुपरिष्टादभिधास्यत इत्यलमतिप्रसङ्गन ।

भेदाभेदावभाते द्वे विज्ञाने चेत् परीक्ष्यताम् ॥ ११३ ॥

यदि मतम्–विद्यते तावदनुवृत्तव्यावृत्ताभे वे विज्ञाने ; न हि तयो रभावेऽनुवृत्तव्यावृत्तव्यवहारसंभवः; न च विज्ञानरूपादन्योऽर्थव्यवस्थाहेतुः; तस्याहेतुत्वेऽभेदोऽपि न । नैतत् सारम्; न हि विज्ञानमित्ये- सिध्येत् गर्यतस्वं व्यवस्थापयति ; तदपि हि परीक्ष्यम् युक्त्या विरुध्यते नेति,

प्रमाणोत्थं नेति ; न खल्वलातचक्रादिज्ञानेभ्योऽथैतवव्यवस्था । स्यादेतत्;

1 न च--C

2 उच्यतै A

3 सन्मात्रावगम-- A

4 तत्त्व-A

5 A Quits इप

6 अवमशऽपि -e

7 Sl6aVartika page 11

8 बोधेन--A

9 हि--C

10 अनुश्रुतिव्यावृत्याभ-A

11 सदावः--A

न प्रत्यर्थी युक्त्यापबाध्यते; सत्यम्; प्रत्यक्षतैव भेदज्ञानस्य नेत्यावेदितम्

यथा क्षेपीयस्सर्वतोदिक्संयोगकारितस्यालातचक्रज्ञानस्य ; तत् सदप्यप्रमाणोत्यं प्रत्यक्षसरूपं चमढश्यालातचक्रादिज्ञानवन्न तस्वावगमनिमित्तम् । ननूक्तेन प्रकारेण प्रमाणादन्यतोऽपि भेदज्ञानस्योदयो न संभवति ; को वान्यथा।ह ? न हि परमार्थतो भेदावगमोऽस्ति यदि स्यात्, कथं भेदोऽपयेत अप ; इवे 'वा कृयं तदवगमः? नावगम्यमस्ति, अवगम्यते चेति दुर्घटम । किं तद्ददम् ? अविद्या विभ्रमः ; यथावभासं च वेद्यसद्भावे न विभ्रमःकिं तु सम्यग्ज्ञानम् असति चावगमोऽनुपपन्नः । तस्मान्न परमार्थतः सत्त्वेन 'निरुच्यते, नाप्यसवेन, लोके सिद्धत्वात् सर्वप्रवादेष्वित्युक्तम् ।

अपि च ज्ञानद्वयेऽस्मिश्चतस्रः कल्पनाः संभवन्ति— ज्ञानभेदात् सामान्यव्यक्तिविभागेन वस्तुद्वयम्, यथाहुः संसर्गवादिनः । एकं वा सामान्यविशेषात्मकं वस्तु, यथाहुरनेकान्तवादिनः । विशेषा एव बा वस्तूनि, तेषामात्यन्तिकभेदनिभयासामथ्र्योत् तदुपादानस्तद्विषय एवाभेदः कल्पनाज्ञानगोचरः; इष्टा हि भिन्नेष्वभेदकल्पना ‘वनम्’ इति--यथाहुराय । अभेदो वा परमार्थः ; तस्यानवच्छिन्नस्यानन्त- स्य तथा निश्चेतुमशक्तेरनादित्वाच्चाविद्यायास्तदुपादानातद्विषया भेदपरिक सनाः ; इष्टा हेि तरङ्गभेदादभिन्ने चन्द्रमसि भेदकल्पना । तन्नापरीक्ष्य तषनिश्चयः । तत्र परीक्षायाम्

न तावद्यमैकाम्यप्रख्यानानवकल्पनात् ॥ १२ ॥
समवायकृतं तच्चेन्न भेदस्यापरिच्युते ॥ १२ ॥

न तावद् वे वस्तुनी सामान्यविशेष, प्रख्याभेदात ; समानाधिकरण न हीगे प्रख्ये जायेते सन् घटःगौः स्वस्तिमती’ इति ; न व्यधि अरणत्वेन यथा नीलपीतप्रख्ये, यथा वा दण्डो देवदत्तः' इति ; नापि विशे ऋणविशेष्यभावेन यथा ‘दण्डी’ इति, संबन्धस्याप्रतिभासनात्; न च वस्तुभेद विषयत्वे सामानाधिकरण्यमवकल्पते सत्यपि संबन्धे ; विशेषण संबन्धद्वयं विनेष्यत्वेन द्वाभ्यामेकया वा उद्य ‘गृधते, न तु परस्परास्मत्वेन ; पर

स्परमत्वेन वेह प्रतिपत्तिः प्रत्यात्मवेदनीया; विप्रतिपत्तेश्च सामान्यविशे

1 Adds तस्य

2 निरूप्यते—1

3 A omits वस्तु

4 भवते-A and C

5 तमग-A and O

गयभेदे; नान्यथा विप्रतिपचेरन् । सामान्यप्रत्यक्षे च विशेषप्रत्यक्षामिमा

नात् ; अन्यथा धूमष्टाविवानौ परोक्षाभिमानः स्यात् । स्यादेतत्--न संबन्धमात्राद मेदप्रतिपत्तिः, अपि तु संबन्धविशेषात् समवायात; स हि वस्तुसंवेषात्मकः । तन्न, समवायेऽपि ताभ्यां रूपभेदस्यानपायात् , अन्यथा भेदाभावावसंबन्धात् । तथा च नैकान्येन प्रख्या ! युज्यते । अस्ति नेयम्। अतस्तया विरुद्धः प्रख्याभेदो न वस्तुभेदव्यवस्थायै प्रभवति ; खयं ‘बा । व्याहतत्वात, एकाधिकरणत्वेनोपपत्तेः ।

ननु मेदेऽपि परस्परात्मत्वेन प्रतिपत्तेर्निमित्तं समवायःतस्य सर्वेष सामथ्र्यातिशयःयेन भेदवतामर्थानां मेदं तिरोदधाति ; तथा च तेऽभेदेन प्रकाशन्ते । अत्रोच्यते

भेदान्तर्धानसामर्थे तस्य मेदेऽपि चेन्मतम् ॥ १३ ॥
हन्तैकस्यैव तत् किं न यदेवमवभासते ॥ १३१ ॥

समवायसामथ्र्यांचेझेदवतोरभेदावभासः , हन्त ! एकस्यैव वस्तुनः सामर्थ विशेषालनावभासोऽभ्युपेयताम्; व्यर्था वस्तुभेदकल्पना ; न अस्ति विशेषः-“यतो मित्रयोरभेदप्रकाशसंभवःनैकस्य नानावभोगसंभव इति ।

ननु ज्वलनायोगुडादिषु दृष्टमेवंविधं संसर्गस्य सामर्यम्; तत्र दर्श नात् संभवी संसर्गान्नंदवरख भेदावभासः; नैकस्मिशानावभासः, अदर्श नात् । उच्यते

दृष्टः संसर्गधर्मोऽयं यवेकमपि वै तथा ॥ १४ ॥
नानावभासते चित्रं रूपमेकं' तथा मतिः ॥ १४. ॥

दृष्टं खल्वेकमपि विविधावभासम् यथा चित्रं रूपम्ऽ तद्धि रवळ न नीलादिसमाहारमात्रम् ; तेषामवयवसमवाये रूपान्तरानभ्युपगमे "चावयविनो नीरूपत्वप्रसङ्गात् ; न च नीरूपत्वमेवावयविनः ; रूपसंस्काराभावे हि न स चाक्षुषः स्यात्; न च रूपिसमवायात् संख्याकर्मादिवच्चाक्षुषत्वम्; एवं युक्तम्-'महत्यनेकद्रव्यसमवायादूपाच्चोपलब्धिः इति ; सर्बनेष

मवयवी नीरूपः स्यात् । अथ नारूपः प्रतीयत इति नायं प्रसङ्गः

1 संबन्धाभावात्--B

2 च-A and B

3 नानात्वावमासौ—B

4 का--B

5 C omit

6 And B await स

7 Yai-Su. 4-1-8

चित्रोऽपि तथेति नारूपः; तच्चास्य रूपं नीलपीतादिनिर्मासः । तथा नगर

त्रैलोक्यादिबुद्धयो विविधविषयाकार निर्भासन्ते मेदाभावेऽपीति विषयाकार ज्ञानवादिनो मन्यन्ते । न चैक'बुडितवाव्यतिरेकाद्विषयाकाराः परस्पर-

तोऽपि व्यावर्तन्ते, प्रागेव बुद्धेः । स्यादेतत् चित्रमपि रूपं संसर्गादेवैकार्थसमवेतसमवायलक्षणात् तथा वभासते । °तदसत्; यतः

न च संबन्धिसंबन्धः संसर्गं व्यवधानतः ॥ १५ ॥

संश्लेषो हि संसर्गः; ततश्च परस्पररूपावभासःस चाव्यवधाने युज्यते; न तु स्वाश्रयाभ्यां व्यवधाने ; अवयवावयविरूपयोरेकव्यवधानेऽ. प्यसंश्लेषः, किमु द्वयव्यवधाने ।

किं च

व्यवहारे परोपाधौ सर्वा धीव्र्यावहारिकी।
अयथार्थं यदा भावभेदकल्पस्तदमुधा ॥ १६ ॥

यस्य खलु शुन्छो गौः’ इत्यादिबुद्धयो व्यवहाराङ्गभूता द्रव्येषु गुण’जा- स्युपाधिनिबन्धनाः तस्यैता न यथावस्तु, जातिगुणद्रव्याणामन्योन्यमथु न्तरत्वात् । तथा च न बस्तुनिबन्धनो व्यवहारः, उद्यानुपदर्शितस्याव्यव हाराङ्गत्वात् बुध्द्युपदर्शितस्य च तथाभावात् । एवं च प्रत्ययविर- चितेनैवायमथेन व्याख्या व्यवहारोऽनुवृत्तश्चेति व्यर्था वस्तुमेदकल्पना, कल्पितस्यापि तस्य व्यवहारेऽनुपयोगात इतरस्य चोपयोगात् । यथार्थ त्वाय 'हि व्यवहारिकीणां बुद्धनि वस्तुभेदः कल्प्यते; कल्पिते च तस्मिन् परोपाधित्वात् तासां नायथार्थवपरिहारः ।

स्यादेतत्--असति वस्तुभेदे अथथार्थमष्यनुवृत्तव्यावृत्तावग्रहं व्यावहारिक विज्ञानं नोदेतुमर्हति, बीजामावात्; न खळ स्थाणुशक्तिशकलादिषु पुरुष रजतादि विश्रान्तयो निर्वाजा|ः, सामान्यनिबन्धनत्वात् । उच्यते

अयथार्थघियो बीजमवश्यं बाह्यमेव न ।
दृष्टतािमेरकमादिरान्तरोऽपि ह्यपलवः ॥ १७ ॥


1 A omits नगर

2

3 तदप्यसत्--A

4 दयः A

5 जात्युपधाननिबन्ध नाः--A

6 तस्यैतत्-B

7 0 omitn च

8 च--B

9 अपि च--B

न विषयदोषावेव सादृश्यादेरयथार्थज्ञानम्, आध्यारिमकेभ्योऽपि तु

वोषेम्यस्तिमिरकामशोकादिभ्यः; तत्रासति वस्तु मेदे आध्यात्मिको वोषोऽ विद्यलक्षणो व्यावहारिकज्ञानबीजमिति नार्यो वस्तुभेदेन ।

अस्तु तर्हि एकं वचामकम्; एवं हि परस्परात्मप्रतिपत्तिश्च सामान्यविशेषयोः कल्पते ; वस्तुविपरीतश्च नार्थसामथ्र्यातिशयः कल्पयि तव्यः; वस्तुनिबन्धनो व्यवहारः, न व्यावहारिकज्ञानानामयथार्था’ वृत्तिः । स्यादेतत्–एकस्य इयात्मकता विरोघवती ; एकं ‘च द्वयात्मकं चेति विप्रतिषिद्ध; अपि च सामान्यं मेदान्तरानुयायि; ततो व्यावृत्तखभावो मेदः, तयोरेकत्वं हि विरोधादशक्यावगमम् । नैतत् सारम् । विरुद्ध मिति नः क संप्रत्ययः ? . यत प्रमाणविपर्ययेण वर्तते ; यलु यथा प्रमाणे नावगम्यते तस्य तथाभावे विरुद्धत्वाभिधाने कं बतायमाश्रित्य हेतुं विरु इत्याविरुद्धत्वे व्यवस्थापयेत्? प्रमाणं चैकस्य सामान्यविशेषात्मकतामबग मयति, व्यावृच्यनुवृत्तिभ्यां प्रख्यारूपभेदात ऐकाधिकरण्यावगमाश्च । तदिद मसांप्रतम्; यतो नेदृशां *विप्रतिषिद्धार्थज्ञनानां प्रामाण्यंमेव युज्यते संशय ज्ञानवत; अन्यथा संशयविषयोऽपि दृयामा स्यात्, इयाभासत्वात्तस्य सामानाधिकरण्याच्या तदवभासयोः ।

अथ मतम्--न संशयिते रूपसमुच्चयावगमः, यथा सामान्यविशेषयति, अयं वा, अये बा’ इति प्रतीतेः;' मा भूत् समुच्चयः, विकल्पः स्यात्। सोऽपि न, वस्तुनो विकल्पानुपपत्तेंः । एकमपि तहैिं न इयात्मकम् , एकस्य इयात्मकताविरोधात् । तत्र यथा संशयज्ञानं । विप्रतिषेषदप्रमाणं तया सामान्यविशेषप्रतिपत्तिरपि, ऐकाधिकरण्यात् ।

स्यादेतत्--न संशयशानं विप्रतिषेधादप्रमाणम् निर्णयज्ञानेन तु नाधनात् । यत्र तर्हि न निर्णयस्तत्र विकल्पात्मता स्यात् । अपि च बथा बाधायामेकस्याप्रामाण्यं निराकरणात् , एवं विरोधेऽपि द्वयोरेकस्य

वा शनस्य विरुद्धरूपोषग्रहं तदूपमधिगत्योरन्योन्यनिराकरणात् ; तत्रैकनि

1 थे--B

2 थे-B

3 A omits क

4 A and Bomi३ च

5 B adde इति

6 e omits हैि.

7 न--O

8 A units वः

9 Bomit= ता

10 --A and B

11 B orita स्यात्

राकरणे इतरस्मान्निश्चयः ; परस्परनिराळत तुल्यबलवे सन्देह इति न'

संशपज्ञानादेकस्य सामान्यविशेषप्रतिपचिर्विशिष्यते । तस्माविहानैकान्तिकं बस्वित्येवं ज्ञानं सुनिश्चितामिति स्वपक्षेपवर्णनम् ।

अपि च

एकत्वमविरोधेन भेदसामान्ययोर्यदि ।
न ह्यात्मता भवेदेकतरनिर्भक्तभागवत् ॥ १८ ॥

अवश्यमनेन पदार्थानां मेदाभेदौ व्यवस्थापयता--यथा तावत् सामा म्यममिनं’ विशेषा भिद्यन्त इति-भेदाभेदयोर्लक्षणं वाच्यम् ; तत्र 'रूपविरोधोऽन्योन्याभावो भेदलक्षणम् ; विपर्ययोऽभेदलक्षणम् ;. रूपविरो धावन्योन्याभावपर्यायाद्विशेषा भिद्यन्ते ; भिद्यमानेष्वपि तेषु सामान्यम भिन्नम् विपर्ययात् ; तत्र सामान्यविशेषयोर्यदि वरूपविरोधेऽन्योन्याभावः नैकवं मैदानामिव परस्परम् ; अथ सामान्यविशेषमुद्योरैकाधिकरण्येनोस्पत्ते स्वरूपविरोधोऽभ्युपेयते, न तथैकं द्वचारमकम्; सामान्यविशेषयोः स्वरूप- विरोधाभावावसति भेदे द्वित्वानुपपत्तेः । यया न सामान्यांशो द्विरूपो विशेषांशे वा रूपविरोधाभावात्–तत्रैकस्मिन्निभंक्ते द्वित्वाभावात्तया सामान्यविशेषयोरपि सामानाधिकरण्यडेर्यदि न रूपविरोधःन‘ पर स्पराभावः ; द्वित्वं न युज्यते । अय रूपविशेषः, नैकत्वमिति ।

यदि मतम्--न स्वरूपविरोधानानात्वं , तदभावाचैकस्वम्, येन सामान्यविशेषयोः स्वरूपविरोधाभावाद्भित्वं न स्यादन्यतरस्येव भागस्य ; किं तु कुबे रूपभेदाभेदाभ्याम् ; सामान्यविशेषयोश्च परस्परात्मत्वेन प्रतिपले रसस्यप्यन्योन्याभाव वरूणविरोधे बुढे रूपमेवाद्वित्वम्; अशे तु रूपाभेदावेकत्वम्; अतो बस्तुनो द्विरूपबुद्धिग्राह्यत्वाद्दचामतेति । तत्रोच्यते

ऐकायनुदेर्भागे वेवं वस्तुनि तर्षसौ ।
न चेत् कुतस्त्यमेकत्वमस्ति चेद् दशस्मता कथम् ॥ १९ ॥

यदि तर्हि गुरेकरूपोपग्राहित्वादभेदोंऽशस्य, वस्तु बिचार्यम्

1 iत:-B

2

3

4 o omi न

5 परस्परात्मतामा वो-0; परस्परात्मभावो–3

6 प्रमाणे रूपविरोधे-c

तत्रापि बुद्धिः किमेक रूपोपग्राहिणी नवेति । तत्र यदि नैकरूपोपग्राहिणी

वस्तुनि बुद्धिः-- सामान्यविशेषात्मकं हि वस्तु--तद्दिरूपबुध्द्युपग्राम्, कथमेकत्वं वस्तुनः ? बुद्धिरूपाभेदस्याभेदलक्षणस्याभावात् , रूपभेदस्य च मेवलक्षणस्य मावात् । अथैकरूपोपप्राहिण्व वस्तुनि बुद्धिः, न यात्म ‘कत्वमंशवदेव ! अथ मतम्-बुद्धिरूपभेदः परस्परात्म'ताभावश्च भेद लक्षणम् ; तत्र गवादयो मेदा भिन्नरूपड्यूपग्रामाः परस्परानात्मानश्र, न तु सामान्यविशेषौ, बुद्धिरूपभेदेऽपि परस्परात्मत्वेन प्रतिपत्तेः । एवमपि सामान्यविशेषयोर्भेदलक्षणेन विरहान्न व्यमता, अंशवदित्युक्तम् ।

यदि मन्येत-‘बुद्धे रूपाभेदः परस्परात्मत्वप्रतिपत्तिश्च द्वे अमेद लक्षणे ; तत्रांशस्य रूपभेदादकत्वम् , उभयोस्तु परस्परात्मत्वप्रतीतेः ; विशेषाणां तु न बुद्ध रूपाविभागःन परस्परास्मप्रतिपत्तिरिति मिन्ना इति । एवमप्यभेदलक्षणे सति परस्परात्मप्रतेपत्तों, उभयाभावे च भदलक्षणेऽ विद्यमाने, न चात्मता । न चैकस्याभेदस्य श्री लक्षणे युज्येते ; लक्षणाभेदो अभेदं व्यवस्थापयति, तद्भदश्च भेदम् ; लक्षणमेदेऽपि चेत् तस्वम्, अन्यत्वं च लक्षणाभेदेऽपि यदि, व्यर्थतैव लक्षणस्य स्यादिति ।

अपि च सामान्यविशेषयोरभेदे,

बुद्यन्तरस्य वैयर्थमेकांश इव चापतेत् ।
नानात्वदर्थवत्सा चेदेकत्वाद्यर्थता न किम् ॥ २० ॥

दुष्यन्तरप्रवृत्तिरेव सामान्यविशेषयोरेकवस्त्वात्मनामपाकरोति ; सा हेि । नानामत्वे मेदेष्विवार्थवती, अनधिगताधिगमात् ; एकत्वे तु यथा सामान्य विशेषविभागयोः स्वबुद्धिसमधिगतयोर्न विलक्षणं बुद्यन्तरमर्यते, तथा सामान्यबुडेन बुद्यन्तरं विलक्षणं विशेषाघगमाय 'प्राध्येंत तया विशेषबुडेन सामान्याधिगमाय । अथ नात्यन्तमव्यतिरेकः सामान्य विशेषयोःव्यतिरेकोऽपि तु ; तत्र व्यतिरेकादर्थवत्तेति । तदसत्; एवमपि

कुत एतत्–व्यतिरेकादर्थवत्वं मेदवत् , न पुनरव्यतिरेकादेकांशवईथर्थम् ?

1 B omits पा

2 B ouite क

3 A and B omit ता

4 बुद-B

5 A omits त्व

6 B omits वि

7 प्रायेंते-B and 0

तुश्ययोर्हि भेदाभेदयोः कुत एतत्—मेदादेकया बुध्द्या न ग्रहणम् , न

पुनरभेदाइहणमिति उच्यन्तरवैयर्थम् ? औत्सर्गिकश्च हेत्वभावे फळभावः स्वभावसिद्धः; तस्य हेतुभावे फलभावोऽपवादः; तत्राभेदे हेतु’भावदेकयैव गुष्योमयाधिगमो युक्तः; नैकवेऽन्यतराधिगमहेतुर्नास्तीति शक्यं वक्तुम् । अथापि कचिन्नास्तीत्य“च्येत ; तथाप्यस्ति तावत् , एकस्वात्; तत्र हेतुभावात् फलभावः स्यात्, तस्य करणत्वात्; न त्वभावऽभावस्य कारणम् ; स्वभावसिद्धस्वभावः फलस्य ; तस्य हेतुनिबन्धनः फल मावो निव र्तकः ; स च हेतुरुभयत्रास्ति तावत्; असवंत्वनुपयोग , अकारणत्वादिति ।

अपि च

सामान्यं न हि वस्त्वात्मा न भेदश्चित्र एव सः ।
तस्यानन्वयता मदवादः शब्दान्तरादयम् ॥ २१ ॥

यस्यैकमुभयात्मक वस्तु, न तस्य सामान्यमात्रं वस्तुन आत्मा, न विशेषमात्रम् ; तन्मात्रत्वे वस्तुभेदप्रसङ्गात् । तस्मात् संभिन्नोभयरूपः शबलो बस्वात्मा ; न च शबलस्यान्यत्रानुगमः; यस्य ‘त्वनुगमः स वस्तुरूपं न भवति । तथा च शब्दान्तरमवलम्ब्य भेदा एव सत्या इत्येतत् प्रति पाधते, शब्दान्तरेण वा हेतुना द्यात्मकमेकमिति ; अनुगन्तुरवस्तुस्वभावत्वे कल्पनावषयत्वात् । स्यादतत् –-मा भूद्दतु' , ‘तदंशत्वं तु न वार्यते ; अन्यथा निर्वाजा कल्पनापि न मबेहुँ । कः पुनरयमंशो नाम ! न ताव इस्त्वेव; तन्मात्ररूपत्वे वस्तुने मेदप्रसङ्ग इत्युक्तम् ; नापि वस्तुनोऽन्यत्" ” स्वयं वस्तु, सामान्यविशेषतद्वतां त्रयाणां वस्तूनां प्रसङ्गात् । अथ न वस्त्वेव, नान्यत् स्वयं वस्तु ; परिशेषात् कर्पन विषयस्तवान्यत्वाभ्या मनिर्वचनीयः । ननु नांशः अंशिनोऽर्थान्तरम्, नापि स एव, उभयथानंश त्वत् नाप्यवस्तु , अत एव ; न हि वपुष्पं कस्यचिदंशो .भवति ;

तत्रांशानुगमे वस्त्वेवानुगतं भवति, तस्य तदव्यतिरेकात् । नैतत् सारम् ;

1 A adds स्य

2 सद्वा A

3 Bomits कथंचित्

4 उच्यते--B

5 तंत्वनुपयोग-A and B

6 g omits

7 c adds तद्वस्तु

8 नद्भर्दशत्व--¢

9 निर्वाजकरूपमा भवेत् B

10 अन्यः-B and 0

11 गन्थः--C

अननुगमादंशान्तरस्य किं न वस्तुनोऽननुगमः ? अपि च अननुगम एव,

तस्य समुदायात्मकत्वादेकाभावेऽप्यभावात् । तथा हि--इतरेतरापेक्ष व' सामान्यविशेषौ वस्तु, तत्समाहारो वा ; उभयथार्थान्तरे ‘विशेषस्याभावान्न वस्त्वन्वयः । प्रत्येकमनपेक्षयोर्वस्तुत्वे नोभयात्मकमेकं वस्तु स्यादिति सुष्ट्र च्यते--तस्यानन्वयतो भेदवादः शब्दान्तरादयर्मिते ।

यदि बाल°भावनामभेदात् तदतवतः ।
अभेदवादाश्रयणं स्यादन्यविधया गिरा ॥ २२ ॥

अंशानुठच्या वां वस्त्वनुगमेऽद्वैतवादः । तथा हि---गौः स्वतस्तावनेः, सद्रव्यादिरूपानुगमादश्ववस्तुनोऽनुगमादश्वः, तदेवं गौरींश्चाश्वश्न ; अश्वोऽपि तावदश्वःसद्व्यादिरूपानुगमेन गवस्तुनोऽन्वयाद्रौः; तदेवमश्वोऽप्यधो गौश्च ; तदेवं सर्वभावानां तद्भवान्यभावाभ्यामभेद इत्यद्वैतं जगदित्युळमन्यः प्रकारया वाचा। सत्यम् , द्वैतमप्यस्ते ; यतस्तद्भवान्यभावाभ्यामभेदः । नैतत् सारम् ; गौरपि चेदश्वो गौश्र, अश्वऋ* ; तत् कुतोऽन्यत्वम् ? गैश्चश्वश्चेत्यपि भेदाभिधानमनिबन्धनमेव ; सिडे हि गवाश्वभेदे एतदुप पद्यते ; गवाश्वस्य तु प्रत्येकं गवाश्वत्वे भेदाभावादनिबन्धनमेव तत्। ननु विषशानां व्यात्तेरन्यत्वासिद्धिः; तथा च द्वैताद्वै'तात्मकं जगदिति । अथ विशेषव्यावृत्तेरन्यत्वसिद्धिः ; किमु भयरूपत्वाद्वस्तुनो वस्वन्तरेऽनुगमो नास्ति, यथबस्तु गोवस्तु न भवति ? अथास्यनुगमःअधोऽपि गौर्भवति ? तत्र पूर्वस्मिन् कल्पे बस्तुनोऽनन्यायादनुथतश्चावस्तुत्वाद्देवाद इत्युक्तम् । अथ विशेषव्यावृत्तावपि तद्वस्त्वनुगतम् , भवत्यधोऽपि गौः ; कुतोऽन्यत्व

यदि गतम्---अनुगतं चाननुगतं चाश्वे गोवस्तु ; भवति चाधो

गौः; गैस्तु गैरेव ;' भवत्येव हि तत्र गोषस्तु ; ततोऽन्यत्वसिद्धिरिति । अथ गोवस्तु कथं वक्तव्यम् ! किं यदौर्भवत्येव, अथ यन्न भवत्यपि ।

तत्र पूर्वस्यां कल्पदगं न बस्तुनोऽनुगम इत्यनन्वितानि वस्तूनि ; द्विती-

1 B omits वा

2 B omit त्रि

3 भेदानां-B

4 A omits 6A

5 एवं तदुपषयते-B and

6 B omits व

7 दैतै-B

8 अनुगतस्यावस्तु B अनुयाधिनश्चावस्तु C

यस्यां वस्तुनो वस्वन्सरेऽन्वयादद्वैतम् । सर्वथा येन विशेषेणायमश्वद्वस्तु

व्यवस्थापयंत्यन्यत्, तद्दिशयुजस्तु तस्यानन्वयाद्ददः ; अथानन्वय- दोषान्न विशेषमाश्रयाति, अभेदवाद इति न द्वैताद्वैतकल्पनोपपद्यत इति ।

द्रव्यपर्यायार्थकानां नय एतेन वारितः ।
तेषामपि द्रव्यनयः पर्यायनय एव वा ॥ २३ ॥

येऽपि--द्रव्यं नित्यं मृत्सुवर्णादि ; तस्य च ' घटरुचकदयः पर्याया विशेषाल्या अपायन उपायिनश्वव्यातिरेकः ; न च ते द्रव्यमेव, तस्य स्थितिमवात्; न च ततोऽत्यन्तं व्यावर्तन्ते, भेदेनानुपलब्धेः; द्रव्यस्यैव रुचकादिरूपेण प्रत्ययात् । एवं द्रव्यपर्यायरूपं वस्तु । ‘अथ द्रव्यमेव स्यात्, वर्धमानकभट्टेन रुचकक्रियायां न किंचिदुत्पनं नष्टं वेति प्रीति- शोफौ तदर्थिनोर्न स्याताम् । अथ तु पर्यायमात्रम् , मार्थिनो मध्यस्थता न स्यात्; पर्यायमात्रे हि हेतिं हेम्नो विनाशात् पययविनाशे कथं मध्यस्थता? उपादे वा ? तस्माद्व्यपर्यायरूपत्वाद्वस्तुन उत्पत्तिस्थितिमङ्गा- नामेकत्र संभव द्रव्यरूपस्थितेर्माध्यस्थ्यम् , पर्याययोरुत्पत्तिविनाशम्यां प्रीति शोकाववकरुपेते इति मन्यन्ते ; तनीतिरप्यनेनैव निराकृता प्रकारेण । तथा हि--तेषामपि वस्तुनो वस्त्वन्तरान्वयेऽपि भागमावाद्रव्यमात्रं स्यात् ; अथ न वस्त्वन्वेति द्रव्यपर्यायरूपत्वाद्वस्तुनः, पर्यायान्तरे च पर्यायान्तरस्या ननुगमादनन्वितानि तार्हि व्यावृत्तस्वभावानि वस्तूनि ; यस्यानुगमः कल्प्यते तन्मात्ररूपस्यावस्तुत्वात् पर्यायमात्रम् अवस्थितं हि द्रब्यमुच्यते ; न जैवमवस्थितं किचिदेकं वस्त्वस्ति ; वस्तुनस्वपो'बृतस्यांशस्यावस्थानकल्पना कस्पेनैव ; वस्तुनश्चित्रत्वात् , तस्य चातथामावादिति ।

औषे ये

उत्पादस्थितिभङ्गानामेकत्र समवायतः ।
प्रीतिमध्यस्थताशोकाः स्युर्न स्युरिति दुर्घटम् ॥ २४ ॥


1 तु - A

2 अथ तु-B

3 c ormita ताई

4 उदूतांशस्य A

5 उत्पति - A

यस्य रबळ द्रव्यात् पर्याया भिद्यन्ते तस्य--द्रव्यमात्रार्थिनो द्रव्यस्य

स्थितेर्विनाशाभावादपूर्वस्यानुपादान्मध्यस्थता, रुचकार्थिनस्तस्यापूर्वस्योपः प्रीतिः, वर्धमानकार्थिनस्तस्य विनशाच्छोकः- इति व्यवस्था करुपेते । यस्य तु पर्यायेभ्योऽनन्यद्रव्यं न द्रव्यादन्ये पर्यायाःतस्य--उत्पत्तिस्थि तिभङ्गानांमेकत्रॐ समवाये द्रव्यार्थिनो मध्यस्थत भवेत्, न भवेच; प्रति शोकौ स्याताम्, न स्याताम् । न हि तद्रव्यमवतिष्ठत एव, विनश्यत्य'- पूर्व चोत्पद्यते; तत्र विनाशादपूर्वारातेश्च प्रीतिशोकौ स्याताम्, न मध्य स्थता; मध्यस्थता च स्थितेः स्यात्- इति दुर्घटमापधेत । तथा वर्धमा- नकार्थिनस्तन्नाशाच्छोकः स्यात्; न च स्यात् स्थितेः; प्रीतिश्च तस्यापू- र्वस्यो¢त्पादात् स्यात्, न च स्यात् । तथा रुचकाथिनस्तस्यापूर्वस्योदयात् प्रीतिः स्यात्; न च भवेत्, पूर्वस्यैव स्थितेः ; विनाशाच शेकः स्या दिति । अथ भेदोऽप्यस्तीति नायं दोषःअभेदेऽप्यस्तीति किं न भवति ? अथ नात्यन्तमभेदःतेन न संकरः ; नात्यन्तमभेद इति व्यवस्थापि न, युज्यते; न चास्य 'किंचित् कचिदेकान्ततः सर्वत्रानेकान्तमभ्युपयतः, येनायं विशेष उच्यते-- नात्यन्तमभेद इत्यसंकर इति । तथा च

नैकान्तः सर्वभावानां यदि सर्वविधानतः ।
अप्रवृत्तिनिवृत्तीदं प्राप्तुं सर्वत्र ही! जगत् ॥ २१ ॥

यदा हेि सर्वप्रकारेष्वनैकान्तिकत्वं भावानां, तथा सति—नाय लोकः कचिदभिमतसाधनताप्रकारमवधार्यं प्रवर्तेत, यतो नासौ तथैव; नापि निव तंत, यतो नासावतथव ; , तथा दुःस्वहेतोर्न निवर्तेत, यतो नासौ तथैव ; नापि न निवर्तेत, यतो नासावतयैव--इति कष्ट बत ! दशामपद्यत ।

अथ वा यदुक्तम्-प्रतिमध्यस्थताशोका स्युर्न स्युरिति दुखीठमिति, तत्र यु:--सर्ववस्तुषु सर्वप्रकाराणामनैकान्तिकत्वात का दुर्घटता तथा "हि –प्रीतिमध्यस्थताशोका नैकान्ततः सन्ति, नैकान्ततो न सन्तीति ।

अत्रोच्यते-मैक्रान्तः सर्वमावानामिति । यदि खलु प्रत्यवनां सदसवेऽ

1 A omits स्य

2 यस्य तु न पर्यायेभ्योऽन्यद्दव्यं--A

3 A omit F

4 A adds प्य

5 आपद्यते—A

6 उदयात-A

7 कश्चित्तु-A

8 एकान्तः-C

9 नातथैव-A

10 c omit= हि

11 तत्रोच्यते--A

नैकान्तिके--न प्रीत्यर्थं प्रीतिसाधनेषु 'प्रवर्तेत, पीते विद्यमानत्वात्; नापि

न प्रवर्तेत, तस्या अभावात्; तथा दुःखनिवृत्यर्थं न दुःरवसाधनसंपर्क परिहरेत् , ‘तस्यासवात् ; नपि न परिहरेत्. "तस्य सर्वात्---इत्यप्रवृति निवृत्तिकं बत ! विश्व"मापन्नमिति । एवं तबन्न है वस्तुनी, नैकं द्वय(मकम् ; तत्र द्वयमवशिष्यते तदुपदना भेदः सत्यः, तदुपादानभेदकल्पना; अभदो वा सत्यः, भेद कपनेत । तत्र-

आपेक्षिकत्वाद्वेदो हि भेदग्रहपुरस्सरः ।
नैकज्ञानं समीक्ष्यैकं न भेदं तर्वदानतः ॥ २६ ॥

न भेदमुपादायाभेदकल्पना । कुतः ? आपेक्षिको हि भेद नन्यम नपेक्ष्य शक्यते ग्रहीतुम ; न चागृहीतो भेदोऽभेदकल्पनाया उपादानं भवति । परापेक्षत्वं चास्य ग्रहणमनुपपन्नम्; यतो न!गृहात भेदपरात्मानीौ व्यव- तिष्ठतं ; न च परारमव्यवस्थामन्तरण भेदग्रहऽस्तीति प्राक प्रपञ्चितम् । न ‘चैवमभेदग्रहणमभेदग्रहणापेक्षम् ; नापि मेदग्रहणापेक्षम्, अभेदहानप्रस ङ्गात्; न हि भेदे गृहीतेऽभेदस्यावकाशोऽस्ति । तत्राभेदं गृहीत्वा तमुपा- दाय तस्य यथावन्निश्चयशक्तौ व्यवच्छेदकल्पनोपपद्यते, यथैकबुद्धिनिर्गु वेषु घटादिष्ववयवविभागकल्पना । न तत्र भेदपादनाभेदकल्पना ; अदो परमाणुषु हि व्यवतिष्ठते ; ते चातीन्द्रियाः । ननु चैकवमप्यनु सन्धानप्रत्ययावतेयम्; स च न भेदमन्तरेण ; भेदासंस्पर्शी हि किं केनानु- सन्धीयतामिति । प्रत्युक्तमेतत्--नेदानीमभिन्नदेशकालोऽर्थ एकः स्यात् ; असति चैकस्मिन् किमाश्रय भेदशङ्का स्यात्, यस्यानुसंधानादेकत्वमुच्यत इति ।

अपि च सर्वप्रत्यात्मवेदनीयमेतदभेदोपादानो भेद इति । तथा हि

आलाच्यत वस्तुमात्र जननापातजन्मना ।
अचेत्यमानो भेदोऽपि चकास्तीत्यतिसाहसम् ॥ २७ ॥


1 नैकान्तिकवेनैकान्ति केन--B

2 प्रवर्तते-.C

3 निर्मर्तत--A and B

4 तपः सत्वात्--B

5 तस्या असत्वात्--B

6 मनुपपन्न--B

7 त–A

8 द -- B

9 त्वेवे--A

10 अवच्छेद-A

11 वावयविभाग-B

12 ऋत-A

13 वें एकर्म-A

14 द – A

वस्तुमात्रविषयं प्रथममविकल्प'कं प्रत्यक्षम्; तत्पूर्वास्तु विकल्पबुद्धयो विशे

षानवगाहन्त इते सर्वप्रत्यास्मवेदनीयम् । स्यादेतत्- विशिष्टरूपोप- ग्रावेव प्रत्यक्षम्; स तु भेदः शब्दनसंस्पशन तथोपलक्ष्यते, यथा चिकल्५- बुद्धौ । तदयुक्तम्, विप्रतिषेधात् ; न चेपलक्ष्यते प्रत्यक्षवुडौ विशेषः प्रकाशते चेति विप्रतिषिद्धम्, अतोऽतिसहसमित्युच्यते । यस्तु संवित्त- वेव विप्रतिपद्यते सर्वानास्मव्यावृत्तस्पष्टप्रतिभासं प्रत्यक्षमिति वदन्, तस्यो तरम् -"आहुर्विधतृप्रत्यक्षम् ” इत्याद्युक्तमेवेति ।

किं च

प्रतिष्ठिते च विज्ञानमर्थमात्रावलम्बनम् ।
भेदेषु त्वप्रतिष्ठस्वमस्तीन्द्रियधियामपि ॥ २८ ॥

वस्तुद्वयानुपपत्तेरेकस्य च द्वयास्मता‘योगादवश्यकल्पनीयेऽन्यतरस्य मिथ्यात्वे युक्तं विशेषावभासस्य मिथ्यात्वम् , रजतादिविश्रान्तिषु दर्शनात् ; न च वस्तुमात्रावभासस्य । न हि वस्तुमात्रव्यभिचारः कचिज्जने दृष्टोऽस्ति, अन्ततस्तस्यैव वस्तुनः प्रतिभासनात्; दृष्टतद्भवस्यैव तस्कल्पना लध्वी, कृप्तत्वाद्योग्यतायाः; इतरत्र 'तु कल्प्यत्वात् । स्यादेतत्-–मानस्य एव बुद्धयः धृप्तयोग्यभावा मिथ्यास्वं प्रति, नेन्द्रियजन्मानःइन्द्रियबुद्धिसमधिगम्याश्च भेदा इति । एतच वार्तम् ; इन्द्रियदोषविशेषानुविधायित्वद्भान्तीनामिति ।

अपि च यस्य मतम् - श्यावृत्तवलक्षण भावाः ; तन तेऽन्योन्या भावस्वभाबा व्याकतेव्याः, तद्विशेषण वा ; नान्यथा व्यावृत्तशब्दोऽर्थवान् भवति, तस्येतरेतराक्षवनिमित्तत्वात् । तत्र

अन्योन्याभावरूपत्वं सर्वेषां न प्रकल्पते ।
तत्रोपाधौ प्रतीयन्तां तथा भिन्ना न रूपतः ॥ २९ ॥

एकस्मिन्ननपेक्षे स्थिते तदभावरूपोऽन्यो व्यवतिष्ठते ; सर्वे तु नान्योन्याभाव रूपाः कल्पन्ते, परस्पराश्रयस्थितित्वात् । अथ विशेषणमन्योन्याभवः ;

कामम् अतदात्मानोऽपि विशेषणानुरागात् तथावगम्यन्ताम्; न तु स्वभाव

1 ल्यं-A and B

2 पूर्व(वं )का–c

3 B and Commit च

4 कत्व-A

5 A units तु

6 A omit8 य

7 A and B omit अपि

सेदः स्यात् । ननु नान्योन्याभावो नाम कश्चित्, यो माबानां तवं

विशेषणं वा स्यात्; अर्थसिद्धिरेवैषा । न चेदन्योन्याभावो नाम कश्चित सिद्धस्तष्ठभेद इति ।

अपि च मेदवादेव विश्वस्य भेदोऽभेदोपादान इति शक्यतेऽनुमातुम् दृष्टो हि मणिकृपाणदर्पणादिष्वभिन्नमुखोपादानस्तद्वेदः ; न च तत्र भाव तरोस्पतिः, बिरुद्धपरिणामत्वात् । स्यादेतत्- अभेदोऽपि शक्यो मेदोपा दानोऽनुमातुम्, वनाभेदस्थ वरुमेवोपादानत्वात् । न, भेदभावप्रसङ्गात् ; एवं हि न कश्चिदेकोऽभिन्नः परमाणुरपि तदमेवोऽपि ( हि भेदोपादानः स्यात् नादिवत् । तथा तदंशामेदोऽपीत्यनवस्थायामेकस्याभावात् तत्समु बयरूपोऽभेदो न स्यात् । अथ कश्चिदवतिष्ठते, स एकः; तदभेदो न भेदपादान इति व्यभिचारः । तदिदमुच्यते-

दुर्षणदौ मुखस्येन भेदोऽभेदावलवनः
भेदावयवनोऽभेदो न तथा तदभावतः ॥ ३० ॥

ऑपे ।

प्रत्येकमनुविद्धत्वादभेदेन मृषा मतः
मेदो पथा तरङ्गवाणां मैदानेदः कलावतः ॥ ३१ ॥

अभेदानुविद्धात् प्रत्येक विश्वस्य भेदों मृषा; यथा बलतरङ्गषु चन्द्र मसःतत्र हि प्रत्येकं चन्द्रमा इत्यभेदान्वयः, तथा विश्वस्य भेदेऽपि प्रत्येकम् ‘इदम्’ ‘तव ’ ‘अर्थः “ वस्तु’ इत्यभेदान्वयः । तरुभेदस्तु बद्यपि न मृग, वनमित्वभेदानुगमश्च न प्रत्येकम् न हि प्रत्येकं तरुषु वनमिति बुद्धिः, अतो न तेन व्यभिचारः । एतदर्थं च प्रत्येकमियुक्तम् । अपि च

एकस्यैषास्तु महिम यक्षानेव प्रकाशते
लाघवान्न तु भिन्नानां यच्चकासत्यभिन्नषत् ॥ ३२ ॥

इवं तावदयं मेदवादी प्रष्टव्यः--कथमयं व्यावृत्त स्वलक्षणेष्वदावभासो नुवृत्तव्यवहारश्च यदि सादृश्यात्, तदत्यन्तमनन्वितेष्वनुपपन्नम् । अथ व्यावृत्तेरनुदात्-- को हि गुआप्रबलार्दानां रागघ्यावृत्तिमबग्रहीतुं क्षमते इति ; तदसत्; त्यावृत्तस्वभावस्य तदग्रहे ग्रहणमेव 'हि न स्यात् । अथ निश्चयप्रत्यक्षयरत्मभेददनश्चयात्; तदसत्, उभयरूपव्यवहारदर्शनात् । तथा हि-- कलाक्ष्यां गोतामान्यनिबन्धनश्च व्यवहार गवान्तरव्यवृत्तिश्च दृश्यते ; न च गवन्तरव्यावृत्तेरनिश्चये स युज्यते । अथैकार्थक्रियाकारि; त्वादतक्रियाकारिख्यावृत्तेस्तुल्यत्वात् ; तदप्यसांप्रतम् , अर्थक्रियाणामपि भेदादतकियाकारिख्षावृत्तेस्तुल्यत्वायोगात्; नैकसाध्यान्यस्यार्थक्रिया, येना तत्कारिव्यावृत्तिस्तुल्या स्यात्। वस्तुस्वभावश्च व्यावृत्तिः प्रतिवस्तु भेदान्न तुल्या । अथास्वभावाः, तेषां कथं तुझ्या ? अथानादिवासनोपादानो न वस्तु- गतविशेषापेक्षः; तदष्ययुक्तम् नियमात् ; कासुचिदेव हि व्यक्तिषु कश्चि देवभेदावभासः. स वासनामात्रोपादानवे न युज्यते । तस्मात् प्रकृत्येव केचित् कस्यचिद भेदावमर्शस्य योग्याः केचिन्नेति वभावविपरीता भावानां सामथ्र्यातिशयाः कल्पयितव्याः; तथा सत्येवं गौरवात् कल्पनायाःएकस्यै- वास्तु माहात्म्यं यदेकोऽयं नानैव भासते, लघुत्वात् कल्पनायाः; न तु भिन्नानां ते सामथ्र्यातिशयाः, यदमी अभिन्न इवावभासन्ते ।

भेदव्यवहाराश्च यथावभासं भेदवादिनामिवादव्यवहारा उपपद्यन्ते तथा हि- आत्यन्तिकभेदवादिनां यथावभासमभेदव्यवहारः, न यथावस्तु संसर्गवादिनामापि सामान्यस्यार्थान्तरत्वाद्यथावभासमेव भेदेष्वभेदव्यवहारः । येऽप्यनर्थान्तरवादिनः तेषामपेि शबलत्वाद्वस्तुनस्तस्य चानन्वयात् यथाव- भासमे"घभयव्यवहारः ; न वस्त्वनुपातीति दर्शितमिति ।

यथानुवृत्तव्यवहारसिद्धि : यथावभासं कथयन्ति बाद्याः ।
तथैव भेदव्यवहारयोगं वदन्ति वेदान्तविवेकभाजः ३३ ॥

इति श्रीमन्मण्डनमिश्नविरचितायां ब्रह्मसिद्ध

तर्ककाण्डः समाप्तः ।


1 B and comi+ हि

2 त–A

3 अन्या A and B

4 omit भेदा

5 संसर्गानामापः-R

6 मेव इयर A and B

7 B and c add इति

8 श्रीमण्डनमिश्रकृतौ A and C

9 कण्ठं समाप्तम-B

10 द्वितीयः-—A

एवं प्रत्यक्षादिविरोधत् कर्मविधिविरोधच श्रुतार्थपरिग्रहे, ये मन्यन्ते

वेदान्तानामुपचरितार्थत्वं तत्प्रतिबोधनाय विहितः प्रयत्नः । संप्रति तु--- एवं ब्रुक्तम् प्रामाण्यम्न ; 'चोदना काय एवायं वदस्य , भूतरूप लक्षणोऽथ धर्मः" ; चोदनाप्रमाणको वेदार्थ इति यावत् ; चोदना च प्रवर्तक वचनम् ; तस्मात् कार्यार्थं वेदः प्रमाणम् , वेदान्तानामपि तु प्रतिपत्तिकर्तव्यताप्रामाण्यभाजां तदनुगतभूतात्मतत्वविषयबांधक तन्मुखेन त्वम्, अतस्तेऽपि कार्यनिष्ठतांनातिवर्तन्ते ; तथा च कथं तर्हि मन्त्रार्थ वादाः सोपनिषत्का इत्याशङ्कय / % °चोदना हि भूतं भवन्तम्” इत्याद्युक्तम्_ एतदुक्तं भवति, कार्यमर्थमवगमयन्ती चोदनैव भूतादिकमप्यर्थमवगमयतीति -ये मन्यन्ते, तत्प्रतिबोधनाय प्रयत्यते । तिस्रश्च प्रतिपत्तयो | ब्रह्मणि ; प्रथमा तावच्छब्दात् , अन्य शब्दात् प्रतिपद्य 'तत्सन्तानवती ध्य(नभ वनोपासनादिशब्दवाच्या, अन्य। तते लब्धनिष्पत्तिर्विगलितनिखिलविकल्पा साक्षात्करणरूपा । तत्र प्रथमामधिकृत्योच्यते

शब्दाद्यदात्मविज्ञानं तन्न तावद्विधीयते ।
भवत्यधीतवेदस्य तद्धि कमवबोधवत् ॥ १ ॥

ब्रह्मणो हि प्रमाणान्तरानषिगमनथिरूपत्वाच्छब्दाधिगम्यस्वभाव - विषयं ज्ञानं विधेयम् । तत्र यच्छब्दादेव ज्ञानं तदविधेयम् , विधि- मन्तरेण भावात् कर्मावबोधवत् । यथैव « « ""स्वर्गकामो यजेत ” इति श्रुतवाक्यस्य वाक्यार्थावबोधस्तद्वाक्यप्रामाण्यादेव भवति, न विध्यन्तरमपे

क्षते ; तथात्मस्वरूपाभिधायिवाक्यप्रामण्यावात्मावबोधो विध्यनपेक्षः

1 बाघनाय-C

2 Mu.-S. I-1-2

3 कायऽर्थे—A

4 |नष्ठता-B

5 Sabara-Bays I-1->

6 Bond gonit आदि

7 C omits त

8 अन्य तु A

9 रेणा-A and B

10 B omits रूप

11 स्वभावताद्विषयं-B

12 Tait.Sard. 9 5-5

13 थैवोध--A

14 यत--B

15 वेवास्म-A

संजायते ; सतेि प्रमाणे तत्सामथ्र्येनंव प्रमेयबोधोत्पत्ते । न वड कोपकरणे

समग्रे प्रमाणे सतीच्छापि पुरुषस्यापेक्ष्यते ज्ञानं प्रति, अनिष्टानामप्यवबे धात् ; प्रागेव विधिः ।

तामेव विधेरनपेक्षत कर्मावबोधं दर्शयति

वर्गकामो यजेतेति बोधेऽस्मिन्नर्थे व्यपेक्ष्यते ।
विधिरन्योऽनवस्थानान्नायं कर्मण्यवस्थितेः ॥ २ ॥

न कर्मविधिवाक्यार्थज्ञानप्रवृत्तं विघिरपेक्ष्यतेऽन्युः , न तद्भत एव बा ; अन्यस्मिन्ननवस्थादोषात्, तदर्थज्ञानेऽपि विध्यन्तरस्यापेक्षणीयत्वात्; तदतस्य च धर्मविषयत्वेन तद्वोधं विघातुमसामर्थीत् ।

ननु यथैषां ग्रहणं विध्यन्तरमपेक्ष्यते “ 'स्वाध्यायोऽध्येतव्यः” इति, न चानवस्था ; तद्वत् तदर्थबोधेऽपि स्यात् । अरित च विधिः --- | 2 वेदः कृत्स्नोऽधिगन्तव्यः" इति । विषम उपन्यस ---अप्रवृत्तेऽपे हि खाध्या- याध्ययनविधिवक्याध्ययने पुरुषान्तराधीतत् ततः तस्य “चान्येषां च व|क्यानामध्ययने प्रवर्तते, शारवन्तरीयाङ्गोपसंहार इव श्रवणमात्रात्; न रवल खधीतमेव वाक्यं प्रधर्तयति ; यथैकस्तथा पुरुषान्तराण्यपि, अनादि त्वाद्वेदवत् तदध्ययनस्यादि । अनवबुद्धार्थस्स्ववबोधविधिर्नावबोधे प्रवर्तयति, तदर्थबोधश्चेद्विध्यपेक्षः; न तत्र स एव प्रवर्तयति, अनवबुद्धार्थत्वादितेरेः तराश्रयं स्यात्--तदर्थबोधात् प्रवृत्तिः प्रवृत्तस्य च तदर्थबोध इति । तस्माद्विध्यन्तरमपेक्षितव्यमत्यनवस्था । न च " ‘वेदः कृत्स्नोऽधिगन्तव्यः ” इत्यपूर्वार्थविधिः; ‘ 'दृष्टो हि तस्यार्थः कर्मावबोधनम्' इति न्यायप्राप्तेः र्थः प्रदर्शयेते । अथाप्येष विधिः-स्वाध्यायाध्ययनविधिन।चूंक्षिप्तर्मार्थज्ञानम् उच्येत ; तथापि ब्रह्मखरूपाभिधायिवेदव।क्यप्रभवे बोधे न पृथग्वािधि रपेक्षितव्यः, कर्मविधिवाक्यवत् यथव *खर्गकामो यजेत ” इति '

सामान्यविधिना सिडे नान्योऽपेक्ष्यते, अनवस्थानात ; सत्यपिं विधाबन्य

1 Tait.-Arab . 2-15

2 Manu. p-185

3 B omits च

4 Sabars-Bhasya -1-1

5 च्यते--B

6 Mait-Sai. 2-6-6

7 त्यादि B

8 सिद-B

स्यापेक्षणात्; न चैतद्वत एव, कर्मविषयत्वात् ; एवं तत्वप्रतिपत्तिपरेष्वपि

वाक्येषु न विधिरपेक्षितव्यः, वाक्यसामर्यादेव तवबोधोत्पादादिति । इतश्च

फलं विधेयावगमात् प्रवृत्तिश्चोत्तरा विधेः ।
अन्योन्यसंश्रयानैष शाब्दो बोधः स नो परः ॥ ३ ॥

शब्दादवगम्य विधेयं या प्रवृत्तिः सा विधेः प्रयोजनम्, न तु शब्दप्रभवो विधेयावगम एव ; अन्योन्यसंश्रयात्--अवगते शब्दार्थे प्रवृत्तेः, प्रवृत्तस्य चावगमात् । शब्दार्थबोधादेव व शब्दार्थबोध इत्यात्माश्रयः ; अन्योन्यसे - श्रयस्तु तुर्यानुपपत्तित्वादुक्तः । यस्तु तत्त्वावबोधपराद्वाक्यात् तत्त्वावबोधः, नासौ शब्दार्थबोधात् पराचीन ’; किंतु स एवेति । अपि च

जाते बोधे न प्रवत्यं नतरां खल्वयोधके ।
शब्देन निश्चये तस्मादन्यस्मादभ्यवन्छनम् ॥ ४ ॥

उदपादि चेत् / °सदेव सोम्येदमग्र आसीत् , एकमेवाद्वितीयम् " इत्युपक्रमात् ‘तत्वमसि ” इत्यन्ताद्वाक्यादमतत्त्वावबोध , पदानां परस्परान्वितार्थत्वात् ; किमन्यद्विधिः करिष्यति ? न *प्रवृत्त एव प्रवर्यः। अथ पदार्थसमन्वयमात्रान्न तवबोधोत्पादः, सुतरामप्रवर्यः ; शब्दस्य तस्वावबोधस्यासंभवात् । स्यादेतत्-उरपन्नेऽपि तस्यावभासे शब्दात् . निश्चये प्रवर्यः--' एव“मिदम्’ इति । तन्न ; यदि तस्माच्छब्दान्निश्चयः स जात एव ; अथान्यतो निश्चयः, अन्यवाञ्छनं प्रमाणान्तरापेक्षा; न तत्र तवनिश्रयनिबन्धनं शब्दः स्यात् । एवं तावन्न तवनिश्चयाय विधि रर्यते ।

अथाविवक्षितार्थस्वनिधुर्यं प्रार्यते विधिः ।
अयं ज्ञातव्य इत्युक्ते ज्ञेयः स्यान्नविवक्षितः ॥ ५ ।।


1 विधु-4 प्रचत्तिः

2 धन:--B

3 Ch&nd. 6-2-1

4 Chind. 8.8-1

5 रसम-A

6 प्रवयेत-B

7 स्वे-A

8 इदमित-B

9 स-0

10 निबन्धनःd

11 तौ-A

यदपि मतम्—सत्यपि वाक्यादौंपछवे तात्पर्यं दुर्लभम् , भूतार्थ

परस्य वैयर्यात्; सांशयिकत्वं वा, अतात्पर्यस्यापि दर्शनाज्जपमन्त्रेषु । विधौ तु सत्यर्थज्ञानस्य चोदितवान्नर्थेऽविवक्षितो भवितुमर्हति । तस्माद्विवक्षि तार्थत्वाय विधिः प्रार्थः ।

तद्वर्तमर्थपरता शब्दानां लोकवेदयोः ।
अविशिष्टस्तु वाक्यार्थ ” इत्युत्सर्गवती यतः ॥ ६ ॥

औत्सर्गिकः शब्दानामर्थं प्रति शेषभावः ; निमित्तान्तरात्तु स्वरूप- प्रधानत्वमविवक्षितार्थत्वमपवादो लोके ; तथा वेदेऽपि, लोकावगम्यत्वा छब्दसामथ्येस्य ; तदुक्तम्— 'अविशिष्टतु वाक्यार्थः’ इति ।

दृष्टार्थता च स्वाध्यायविधेरत्र न भिद्यते ।
भवेदितरथा छःस्नः सविध्यर्थेऽविवक्षितः ॥ ७ ॥

यथैव कर्मविधीनां « 2 दृशे हि तस्यार्थः कर्मायबोधनम्’ इते नाविवक्षितार्थानामध्ययनात् फलान्तरकल्पना तथा दृष्टत्वादात्मतत्त्वावबोधस्य वेदान्तानाम् ; न चॐ भूतार्थप्रतिपत्तौ वैयर्यमिति वक्ष्यते ; प्रतिपत्तिविधौ च तुल्यम् । अवश्यं चतदेवं विज्ञेयम् ; अन्यथा। सह विधायकेन कृत्त- स्याविवक्षितथेता स्यात्; यतो विधायकशब्दनिबन्धनमन्येषां विवक्षितार्थत्वम् । विधायकस्य तु' न तन्निबन्धनमस्ति । एवं च तस्याविवक्षितार्थत्वे इतरेऽ- पि तथा स्युः अथ विधयकः प्रकृत्या दृष्टार्थत्वेन चार्थपरः, इतरेऽपि तथेति व्यर्थेऽसौ विधिः ।

ज्ञानस्य पुरुषार्थत्वसिद्धये विधिरिष्यते ।
सर्वत्र पुरुषार्थत्वं विधेरित्यप्यपेशलम् ॥ ८ ॥

विध्यधीनः पुरुषार्थसाधनतावबोधः, तच्छब्दतो लब्धजन्मनोऽप्यात्म तस्यावबोधस्य पुरुषार्थसाधनत्वावगमो विधेरित्येतदपि न शोभनम् ।

ज्ञेयाभिव्याप्तितो यस्मान्न विज्ञानात् फलान्तरम् ।
इष्यते मोक्ष इति चेत् साध्यस्तवच्युतेन सः ॥ ९ ॥


1 Mim.-St. I.2.40

2 sebara-Bhasya 1-1 1

3 BoInits च

4 B and Comit त

5 वा

ज्ञानस्य हि दृष्टमेव फलम्--ज्ञात्रा ज्ञेयस्याभिव्याप्तिः, ज्ञातारं प्रति

तस्य प्रकाशता--न त्वदृष्टं कालान्तरमावि, यदर्थं विधिः स्यात् । स्यादे , ; तत्--आत्मज्ञानस्य फलान्तरमपीष्यते मोक्षः । तन्नअसाध्यत्वात्न हेतुजन्योऽसौ मोक्ष, तवच्युतेःकार्यस्वे विनाशात् तस्य, पुनः संसारात्; आत्यन्तिकी च संसारनिवृत्तिमक्ष इत्युच्यते । ननु कायऽपं नाशो न नश्यति । सत्यम्; भावरूपं तु मोक्षे निरतिशयानन्दलक्षणं निरतिशयैश्वर्य लक्षणं चाभिनेयैतदुच्यते, भावस्य कर्यस्य नाशेनाविनाभावात् । आगामि- शरीरेन्द्रियबुद्धिसंयोगाभवस्य प्रागभावस्य कार्यत्वमनुपपन्नमेव । बन्धहेतु निवृत्तिस्तु यद्यपि कार्यं, कार्यत्वेऽपि च नास्था अनित्यत्वप्रसङ्गः; तथापि नासौ तवज्ञानात् पृथगिति न तेन साध्या; अविद्या हि बन्धहेतुः, तत्व ज्ञानोदय एव च तन्निवृत्तिः ।

अथवा ¥परं ज्योतिरुपसंपद्य वेन रूपेणवतिष्ठते । ’ इति वरूप स्थितिर्मुक्तिरुक्ता; साध्यवे च न वरूपस्थितिः स्यात्; अतो मोक्षत्वा च्च्यवेत । यत् –५ न च पुनरावर्ततं ” इति श्रुतेः प्रामाण्यात् कार्य- स्यापि मोक्षस्य नित्यत्वमिति ; दृष्टविपरीतमपि तदाश्रीयेतानन्यगतित्वे श्रुतेः। समुखाताय यदा तु विदितारमतवस्याद्वयं विशुद्दप्रकाशममानं पश्यतः मनवयवेनाविद्ययां हेत्वभावात् पुनर्बन्धस्यासंभाव्यस्यात् प्राप्तमेवार्थे वर्त मानापदेशादनुवदति श्रुतिरर्थवादत्वेन, तदा कुतसञ्जामाण्यादनन्तफलत्वम् ? तथा हि--वर्तमानापदेशादेव नापुनरावृत्तिः साध्यत्वेनावगम्यते । ; न च अर्थवादादपि कामोपबन्धोऽस्ति, यतः साध्यता गम्येत ; तस्मादर्थवादः । च या फलकल्पना, साप न ज्ञेयतस्वावभासदृष्टफलनिराकाङ्क्षेऽनुप- पक्षा । पुरुषार्थता चास्य वक्ष्यत इति । अन्ये पुनराहुः

विधेर्विना कार्यशून्यं भूतार्थमनुवादकम् ।
वचः स्यादनुवादध प्रमाणान्तरगोचरे ॥ १० ॥


1 वि-B and c

2 त्येदमुच्यते—A

3 Chand. 8-19-५

4 भिनिष्पद्यते—A

5 Chउँnd. 8-15 1

6 --A

7 न गम्यते-A

तत् प्रमाणान्तरापेक्षा प्रामाण्यमतिवर्तते ।
मानान्तरस्याविषये विध्यर्थं तु प्रतिष्ठितम् ॥ ११ ॥
अनपेकं प्रमाणत्वमनुते कर्मवाक्यवत् ।
परप्रख्यभावेऽपि प्रामाण्यायैव तद्विधिः ॥ १२ ॥

विधिमन्तरेण न कार्योपदेशप्रतीतिः ; 'यथावस्थितं वस्तु तद्विधस्यानुवाद- मात्रत्वं गम्यते ; अनुवादश्च प्रमाणान्तरविषय इति तदपेक्षो भूतार्थो नार्थ उच्यत इति सापेक्षत्वादप्रामाण्यम् । विध्यर्थस्य तु प्रमाणान्तराविषयत्वात् तन्निष्ठमनपेकं प्रमाणं कर्मविधिवाक्यवत् ; प्रमाणान्तराविषयश्च विध्यर्थः; न हि ‘कुरु’ इति शब्दज्ञानादन्यतः प्रतीतिः । एवं च सति तस्वप्रति- पत्तिपरे वाक्ये यद्यपि वाक्यार्थबोध त पराचना प्रवृत्तिविधिफलं नास्ति, प्रामाण्यायैव तु विधिनिष्ठत्वमेषितव्यमिति । अत्रोच्यते

प्रमाणान्तरयातार्थभावः किमनुवादता ।
उत भूतार्थता तत्र सिद्धार्थमपि यद्वचः ॥ १३ ॥

न मानान्तरलब्धार्थतया तस्यावबोधकम् । न तत् सापेक्षमेषा चेदभिनेतानुवादता ॥ १४ ॥ कः पुनरनुवादः —अधिगमान्तरसंभिन्नार्थत्वम् , मनान्तरेणाधिगत इति प्रति पादनम्? आहोस्विद्भतार्थतामात्रम् ? तत्र पूर्वस्मिन् कल्पे भवत्वधिगमान्तर संभिन्नार्थे सापेक्षम् । यतु भूतार्थमपि न मानान्तराधिगत इति बोधयति न तदनुवादकम्, न सापेक्षम्; पूर्वाधिगमसंस्पर्शान प्रतिपत्तेरभावात् । अथापरः कल्पः

सापेक्षनायाः को हेतुः शुद्धा सिद्धर्थता यदि ।
प्रमाणान्तरसंभेदस्तद्वयपेक्षणकारणम् ॥ १५ ॥
अनृषीप्रभवे नास्ति भूतार्थेऽपि स वैदिके ॥ १५३ ॥

भूतार्थमात्रं चेदनुवादता न सापेक्षत्वहेतुरस्ति ; न भूतार्थतैव सापेक्षत्वहेतुः, भूतार्थयोरपि प्रत्यक्षानुमानयोरनपेक्षत्वात् । तस्मादृतार्थोऽभूतायै वाधिगमान्तर-

संस्पर्शः प्रमाणान्तरापेक्षाहेतुः, स्मृतौ दर्शनात्; सा धधिगमान्तरसंभिन्नार्थेति

1 यथात्व-A

2 B and comit एव

3 भूतार्थ-A

तत्साधनमपेक्षते । एवं च पुरुषबुद्धिप्रभवं भूतार्थमभूतार्थं वा वचो भवति

सापेक्षम्; ततो हि तत्संभिन्न एवार्थे प्रत्ययः , न त्वनपेक्षिसपूर्वाधिगमः स्वातन्त्र्येणाथै । यथोक्तम् - 'व पौरुषेयाद्वचनात् ‘ अपि एवमयं पुरुष वेद' इति भवति प्रत्ययः, "न ‘एवमर्थः' इति ” । अपुरुषबुद्धिप्रभव- त्वाद्वेदवचसि भूतार्थेऽपि न सापेक्षत्वहेतुः, पुरुषसंबन्धकृतत्वात् पूर्वाधि- गमसभदस्य ।

स्यादेतत्--अपौरुषेयेऽपि भूतार्थे तद्विषये प्रमाणान्तरस्य संभवात्तद पेक्षा; तथा हि-- संभवति प्रमाणान्तरे तद्विषये तद्विसंवादोऽपि शङ्कयेत ; तस्मात् तदभावाय ’तत्संवादोऽपेक्षणीयः असंभवति तु कार्येऽर्थे न 'कुत श्चिद्विसंवादाशङ्गतिं नापेक्ष्यमस्ति । अत्रोच्यते-

न च संभवमात्रेण तदपेक्षवकल्पते ।
विशेषो नहि गभ्येत सापेक्षत्वे तदा तयोः १६१ ॥

द्वयोरेकविषयसंभवे कुत एतत- शब्दस्तदपेक्षःन पुनस्त' प्रमाणान्तरं शब्दापकं स्यादिति" ? 'अथ शब्दः प्रमाणान्तराधिगतविषयो लोके दृष्ट इति, प्रमाणान्तरस्याविषये तर्हि नतरां प्रामाण्यं तय भवति; प्रमाणान्तर- विषये हि प्रमाणान्तरसंभवादपि तावत् स्यात् , अन्यत्र तदभावाहुर्लभं तत्। अथ पौरुषेयत्वकारिता लेकवचसां प्रमाणान्तराधिगतार्थता, न शब्दसाम वैकारिता; शब्दस्य प्रमाणान्तरासंमिन एवार्थे सामथ्र्यम् न तर्हि प्रमा णान्तरसंभवाच्छब्द एव सापेक्षः; तदपि शब्दसंभवाच्छब्दापेक्षा स्यात् । किमतस्तस्य ? सापेक्षत्वेनाप्रमाणं ’ स्यात् । न शब्दस्य तत्रापेक्षा युज्यते ; सति हि तस्य प्रामाण्ये तस्संवादंविसंवादावपश्येयाताम् । अथ शब्दस्था प्रामाण्यान्न तत् शब्दापेक्षया प्रमाणम; प्रमाणमेष, अनपेक्षत्वात् । शब्द- स्याप्रामाण्यं कुतः ? प्रमाणान्तरापेक्षत्वात् । तस्य च प्रामाण्यमनपेक्षत्वात्, अनपेक्षत्वं च शब्दस्यात्रामाण्यादितीतरेतराश्रयम् ; प्रमाणे हि शब्दे तद्वि

षये भवति तदपि सापेक्ष स्यात्तस्संभथ इब शब्दः, विशेषाभावात् ।

1 Sabar-Bhagya 1-1–2

2 skbara-Bhaya readd नैवमयमर्थः

3 त्वातु वेद-A

4 कदाचित्तु--A

5 A omits त

6 A omits इति

7 यदि-A

8 न च--A

9 भिनेऽर्थ एव-A

10 णत्वात्—A

अथ शब्दसंभवेऽपि न तत् सापेक्षम्; तत्संभवेऽपि न शब्दस्य सापे

क्षता, विशेषाभावात् । अपि च

प्रत्यक्षानुमयोरेवं वृत्तेरन्योन्यगोचरे ॥ १७ ॥ । ।
परस्परव्यपेक्षत्वमविशेषं प्रसज्यते ।
स्यादक्षमपि सापेक्षी यदक्षान्तरगोचरे ॥ १८ ॥

संभवमात्रेण सापेक्षत्वे प्रत्यक्ष नुमयोरेकस्मिन् विषये संभवादन्योन्यापेक्षत्वा दप्रामाण्यप्रसङ्गः । तथा सतागुणत्वद्रव्येष्वनेकेन्द्रियग्रावेष्विन्द्रियान्तराण- मिन्द्रियान्तरसापेक्षत्वप्रसङ्गः । अथ शब्दस्यैव प्रमाणान्तरसंभवे सापेक्षत्वम्, विशेषहेतुर्वाच्यः । प्रमाणान्तरादधिगतार्थत्वदर्शनादिति चेत् , उक्तमत्र यदि शब्दमात्रधर्मेऽयमसंभवादेव तद्विषये प्रत्यक्षादेर्युद्धदिवाक्यवदभ्रा- माण्यं प्राप्नोति, संभवे स्विन्द्रियविषये प्रत्ययितपुरुषवेचोवद्युज्यते प्रामाण्यम् ; यथोक्तम् — £तच्चेत् प्रत्ययितात् पुरुषादिन्द्रियविषयं वा, अवितथमेव तत” इति ; अथ पौरुषेयेशब्दधर्मोऽयम् न संभवस्रमाणान्तरविषयस्याप्य पौरुषेयस्य शब्दस्य सापेक्षत्वम् । अपि च प्रत्यक्षाधिगतविषयं किंचिदनु मानमिति न सामान्यतो दृष्टस्य तथा प्रत्यक्षसापेक्षता, यथा चगमपूर्वकं षड्जादिविवेकविषयं प्रत्यक्षमिति न सर्वं प्रत्यक्षे तथा, एवं पुरुषवचसां प्रमाणान्तराधिगतविषयत्वदनेऽपि नापौरुषेयस्य तथाभावो भूतार्थस्यापि ; अन्यथा सुतरां प्रमाणान्तरासंभवादप्रामाण्यं स्यादित्युक्तम् । अपि च

असंभवादौषधादेनियोगस्यानपेक्षता।
लौकिकस्य प्रसज्येत नरप्रत्ययपूर्वकः ॥ १९ ॥
त्रिनियोगेस्तत्र तेन व्यपेक्षा वैदिके पुनः ।
अबुद्धिपूर्वकः सोऽपीत्यनपेक्षत्वमुच्यते ॥ २० ॥

यदि कार्ये नियोगार्थे प्रमाणान्तरस्यासंभवद्देदवचसां तन्निष्ठानामनपेक्षत्वम्

ज्वरवियोगकाम इदमौषधं पिबेत् ’, ‘स्वर्गकामः सिकता भक्षयेत् ’ इति

1 भावादिति-A

2 शेषः--B and C

3 सत्वगुशत्व-B and c

4 गतार्थत्वादिति-B and C

5 A omits पुरुप

6 Sabara bhiya 1-1-2

लोकवचांस्यपि कार्यनिष्ठान्यनपेक्षाणि प्रामाण्यमश्नवीरन् । अथ यस्तत्र

साध्यसाधनभावः स पुरुषविवक्षापूर्वकःतेन तत्र सापेक्षता, वेदे तु साध्य साधनभावोऽपि न पुरुषविवक्षापूर्वक इत्यनपेक्षत्वम् । ये वा विषयनियो- ज्यनियोगानां संबन्धः, स पुरुषबुद्धिविरचितो लोकवाक्ये ; वेदे तु न केवलं नियोगोऽपुरुषबुद्धिपूर्वकः ; सोऽपीत्यनपेक्षत्वम् । उच्यते-

लुबुद्धिपूर्वतैवेयं हन्तापेक्षानिबन्धनम् ।
मानान्तरासंभवेऽपि ततः सापेक्षता यतः ॥ २१ ॥

असं मधप्रमाणान्तरकार्यनिष्ठेऽपि चेद्वाक्ये पुरुषसंबन्धात् सापेक्षत्वम् पुरुष बुद्धिपूर्वतैव तर्हि प्रमाणान्तरव्यपेक्षकारणमन्वयव्यतिरेकाभ्याम्; तद्भवे लोके सापेक्षत्वात् , तदभावे वेदे निरपेक्षत्वात् ; न विषये प्रमाणान्तरसंमवः, तद भावेऽपि लोकनियोगे सापेक्षत्वदर्शनात् । अथ मतम्

वेदे नियोगनिष्ठत्वं विनियोगप्रधानता ।
लोके वेदे न व्यपेक्षा तल्लोके च व्यपेक्षणम् ॥ २२ ॥

नियोगपर्यवसितं वैदिकं वचः, स च प्रमाणान्तरस्यागोचर इत्यनपेक्षत्वम् साध्यसाधनभावानष्टं तु लौकिकं वचः'स प्रमाणान्तर विषय इति

न शब्दमात्रसामथ्र्यप्रविभागोऽयमीदृशः ।
लेवगतसामर्थः शब्दो वेदेऽपि बोधकः ॥ २३ ॥

न तावदयं शब्दमात्रस्यानपेक्षितंपुरुषसंबन्धसंबन्धस्य शुक्तिप्रविभागः यदेकत्र नियोगः शब्दार्थः अन्यत्र विनियोगः, यथा गोशब्दस्य साखा- दिमान् , अश्वशब्दस्य केसरादिमान्; यतो लोकाधिगतसामथ्र्यो वेदेऽपि प्रतिपादकः; लोके चेद्विनियोगः शब्दार्थःतत्रैवास्य सामर्थमवगतम्, न नियोगे ; तत्र बेवेऽपि विनियोग एव प्रमाणर्यः स्यात् ।

अथ मानान्तराज्ज्ञात्वा प्रयुङ्क्ते पुरुषो वचः ।
अर्यं तत्तेन तन्निष्ठमितरवन्या स्थितम् ॥ २४ ॥


1 opmid वणः

2 स -AL

3 A adds स्य

4 omit = सन्भ

अथ मतम्—नैष शब्दमात्रस्य सामर्थयविभागः ; शब्दस्य हि निजं

सामर्थे कार्यनिष्ठतैवतथा हिकाय नियोगार्थः; कार्याय चान्यस्या-; न्वयः प्रतीयते न कार्यस्यान्यार्थेऽन्वयः । तस्मात् कार्यत्वान्नियोगस्यतु तत्प्रधानता । पुरुषस्तु प्रमाणान्तरादवगम्यार्थं तत्र प्रयुङ्क्ते वचनम् न च नियोगः प्रमाणान्तरगोचरः । तस्मान्न' तत्र प्रयोक्तुमर्हति । विनियो गस्य तु तथाभावात् तत्र युज्यते प्रयोगः । तस्माद्विनियोगप्रधानं पुरुषवचः; वैदिकं तु सामथ्र्येन कार्यत्वान्नियोगस्य तरप्रधानमिति ।

मानान्तरव्यपेक्षत्वात् संभव्यन्यप्रमाणकः ।
हन्तास्य गोचरो नास्मादपेक्षास्य प्रमान्तरे ॥ २१ ॥

यदि पुरुषोऽधिगते विषये वचः प्रयुङ्क्त इति विनियोगविषयता तस्य कल्प्यते प्रमाणान्तरापेक्षत्वात्, तर्हि संभवप्रमाणान्तरोऽस्य विषयः ; न तु संभबत्प्रमाणान्तरविषयत्वात् पुरुषवचोऽपि सापेक्ष छ सापेक्षत्वनिमित्तत्वात् तद्विघस्य विषयस्य ।

तस्मान्मानान्तराद्वा परस्य प्रतिपत्तये ।
वचः प्रयुङ्क्ते पुरुषो नाकस्मात् तेन तद्भिरि ॥ २६ ॥
प्रमाणान्तरसंभेदो व्यपेक्षा न संभवात् । २६: ।

खोपलब्धिख्यापनाय पुरुषस्य गीः, ततस्तस्यां प्रमाणान्तरसंभवः, ‘ मयोपलब्धोऽयमर्थः' इत्यर्थः; तेन तत्रोप'लठवे संभवासंभगवेगपेदयेयाताम् । यत्रोपलब्धेर्निश्चयः ‘संभवत्यस्योपलब्धिः, न चानुपलभ्यायं ब्रवीति ’ इति तत्र प्रामाण्यम् , यथासंपुरुषवचनस्य प्रमाणविषये । यत्र तृपलब्धेरसंभव एव यथा दृष्टार्थे बुद्धदिवाक्येयत्र चानुपलभ्यापि वचनप्रवृत्तिसंभावना, तत्राप्रामाण्यम् न तु प्रमाणान्तरसंभवात् पुरुषवचनेऽपि तदपेक्षा ।

अपौरुषेयता तेन पौरुषेयत्वमेव च ॥ २७ ॥
अनपेक्षव्यपेक्षत्वनिमित्ते वर्णिते बुधैः ।
भूतार्थमयि सापेक्ष नातोऽपुरुषबुद्धिजम् _ ॥ २ ॥


1 B and g omit कार्थत्वात

2 आत्र-A 6A

3 A adde स्व

4 तेन तस्यां--A

5 लब्धिसंभवासंभवावपेयेते--A

अत एव च पौरुषेयत्वापौरुषेयत्वे सापेक्षत्वानपेक्षत्वकारणे न्यायविद्भिर्दर्शिते

पौरुषेयत्वनिराकरणप्रयत्नेन – 'औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः ” इति; औत्पत्तिके शब्दार्थसंबन्धेऽस्वातन्त्र्याच्छब्दस्य न पुरुषबुद्धिपूर्वकत्वमिति न प्रमाणान्तरसंभिन्न शब्दादर्थावगतिरिति निरपेक्षत्वम् । ननु प्रमाणान्तरासं मपेऽपि कृत एव यत्नः - 'सत्संप्रयोगे ” इति । सत्यम; चोदनैव प्रमाणम्, नान्यत्--इत्यवधारणसिद्धये, न तु-प्रमाण- मेव इति । ( , अथ प्रमाणान्तरसंभवेऽपि यदि चोदनाप्रामाण्यं न व्याहन्यते, कोऽर्थः प्रमाणान्तरनिराकरणेन ? धमेतत्वज्ञानम् प्रमाणान्तरसंभवे हि सर्वज्ञामिमत बुद्धघुपदिष्टोऽपि धर्मः प्रतीयेत ; तत्र न धर्मतत्वमवघारितं स्यात्; तदव धारणार्थश्चयं यत्नः । चोदनाप्रामाण्यमपि तदर्थं , नाटष्टाय । अथवा मृग्यत तद्रांघाचदनाया बाघः संशयो तुल्यबलवे, तेन यत्, वा तस्यासंभवः प्रतिपाद्यते ; न तु तसँभवात् सापेक्षतेति । ननु , तदभावोऽपेक्षणीयः स्यात् ; कामम्; न तु शब्दः प्रमाणान्तरापेक्षमर्थं प्रतिपादयति; यतः यदर्थस्य प्रतिपादकम् उ न तु तदपेदयते यदपेक्ष्यते न तदर्थं प्रतिपाद- यति । न हि विरोधिप्रमाणाभावः प्रतिपत्तिहेतुः विरोधिसंमवमात्रेण । नाप्रामाण्ये प्रत्यक्षमदीनामपि तत् स्यात् । अपि च विरोधिसंभवादप्रामाण्यं कार्यनिष्ठत्वेऽप्यपरिहार्यम्, कर्तव्यताहारेण भूतार्थप्रतिपत्तेरिष्टत्वात्; तत्र तु प्रमाणान्तरविरोधसंभावनात् । भूतार्थस्य प्रमाणान्तरविषयत्वात् तेन कार्यनिष्ठता वर्यवे ; प्रमाणान्तरविषयत्वे किलानुवादत्वात् प्रमाणान्तरापेक्ष मर्थं प्रतिपादयति- -प्रमाणान्तरेणायमधिगतः इति, न स्वातन्त्र्येण ; कार्य- निष्ठत्वे तु सातयेण, तस्य प्रमाणान्तरागोचरत्वात् । उक्तेन प्रकारेण न सापेक्षत्वमिति भूतार्यमपि सापेतं नाशेऽपुरुषबुद्धिजम्’ इति सुद्युक्तम् ।

अथ संसर्गभाजो नो पदार्थाः क्रियया विना ।
किमायातं विधेः सापि त्वस्यादिः सुलभा के न ॥ २९ ॥


1 EG. 1-1-5A

2 धि--A

3 MmSu. -1.4

4 A add क

5 A omits त्व

6 न:-B

यदि मतम्—आख्यातपदार्थमन्तरेण न नामपदार्थानां संसर्गः ;

क्रिया हि पदार्थसंश्लेषहेतुःतदभावे साकाङ्क्षवात्; अतः सिद्धोऽर्थों बझादिर्न शब्दगोचरः, पदस्याविदितसंगतिस्वेनानवबोधकत्वात्; न वाक्यार्थः तस्य संसर्गात्मकत्वात्; क्रियारहिततानां च पदार्थानामसंसर्गात् । एवमपि क्रियाभ्युपेयताम्; तद्रेण च पदार्थसंसर्गसिद्धिराशास्यताम्; न विधेः कश्चिदर्थः । सापिं च क्रिया सर्वत्र सुलभेवाधूयमाणाप्यस्त्यादिः 'अस्ति- र्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽ‘षि गम्यते ’ इति । तत्र बह्मस्वरूप प्रतिपत्तिपरं वाक्यमस्यथनिष्ठम् ; तन्निबन्धनस्तत्र पदार्थसंश्लेषः ; सत्तायाश्च प्रकृत्यैव सरप्रधानत्वात् तद्वारण विशिष्टवस्तुसिद्धिरिति ।

अत्राहुः--न प्रमाणावगम्यताया अन्या काचन सत्ता ; तथा हि--यत् प्रमाणेनावगम्यते तत्र ‘अस्ति’ इति व्यवहारो लौकिकानाम्, विपर्यये ‘नास्ति इति; न वम्वन्यः सदसद्विभागहेतुर्लक्ष्यते । अर्थक्रियाभावाभावौ चेत्; न, तयोरपि प्रमाणभावाभावाधीनत्वात् ; तथा हि--कार्येऽपि सद्वचवहारो यदि कार्यान्तरनिबन्धनःअनवस्था ; तस्मादन्ते ऽपि प्रमाणादेव सहृयवहारः तद्विपर्ययाच्चासद्वयवहारः ; एवं चेदादावेव प्रमाणभावाभावनिबन्धनौ सदस- इयवहारौ स्ताम् । तथा चास्त्यर्थनिष्टं वाक्यं प्रमाणान्तरापेक्षमेवार्थं बोध यति, प्रमाणविषयताया अस्त्यर्थवात् ।

अत्रोच्यते--

न च मानावगम्यत्वमसीतिविषयो मतः ।
मानादेव यतो बुद्धिरभूदस्ति मविष्यति ॥ ३० ॥
धूमादिना मिते हि स्याद्दद्यादावियमन्यथा ।
भिवेतोत्तरकाले वा भवन्ती न खलु त्रिधा ॥ ३१ !

न प्रमाणावगम्यत्वमस्त्यर्थःन अस्ति’ इति बुडैस्तत् विषयः; यतः प्रमाणादेव

त्रिधा बुद्धिर्भवति--'धूमादस्त्यत्राभिः ’ ‘नदीपूरविशेषादभूदृष्टिः’ ‘मेघोदय-

1 पदार्थसंसर्गः--A

2 संसर्ग--A

3 o omit७ च

4 MahabhUsya 2-8-1

5 अधि--B

6 E Yeade येन for चैत्;न

विशेषाद्भविष्यति वृष्टिः’ इति । तत्र यदि ‘अस्ति’ इति बुद्धिः प्रमाणविषयतां

गोचरयति, प्रमिते हि स्यात् न प्रमाणावेव; न हि प्राक् प्रमाणेरपत्तेः सन्' प्रमाण संबन्धः; प्रमाणसंबन्धनिबन्धना चेयं बुद्धिः । अथ वैयात्यादुत्तरकालतामे- “वास्या ब्रूयात्; त्रैविध्यमनुपपन्नम् , प्रमाणसंबन्धस्याभेदाद्भिन्नकालेष्य- प्यर्थेषु ।

स्वसंबन्धितया मानमथ वस्त्वधिगच्छति ।
तथापि नैव भियेत नेत्थं चान्यव्यपेक्षता ॥ ३२ ॥ ।

अथ मतम्—-आत्मसंबन्धितयैव प्रमाणेनार्थोऽवगम्यते; अतो न ‘अस्ति’ इति बुडेरुत्तरकालता प्रमाणसंबन्धविषयाया 'अपि, खामसंबन्धितनैवार्थस्य प्रतीतेः । एवमप्यस्तीत्येव सर्वत्र स्यात्; न त्रैविध्यम् , सर्वस्य प्रमितौ। प्रमणसंबन्धस्य वर्तमानत्वात् । न चेत्थ प्रमाणान्तरन्यपेक्षत्वमस्त्यर्यनिष्ठे बचासि, तत्प्रमाणसंबन्धस्यैवास्त्यर्थत्वात् ।

अन्यपानावगम्यत्वमथ ° लिङ्गात्रिवेक्ष्यते।
स्याडिङ्गमपि सापेक्षी तत्सिद्धेस्तत एव चेत् ॥ ३३
नैरपेक्ष्यं यदि न तदोदे दण्डैर्निवार्यते ।। ३३. ।

अथ मतप्रमाणान्तरगम्यतैव लिङ्गनाधिगम्यते; तेन नेत्तरकालता; तच प्रमाणं त्रिकालमिति त्रैविध्यम् । किं पुनस्तत् ? प्रत्यक्षम्; तथा हि भूतायां द्वौ कस्यचिद्भतं प्रत्यक्षम्, भविष्यन्यां भविष्यत्, वर्तमानेऽ- भे वर्तमानमितेि । एतच वार्तम्, नित्यानुमेये तस्याभावात् । अपि च लिङ्गमप्येवं प्रमाणान्तरापेक्षत्वादप्रमाणं स्यात्। अथ लिङ्गदेव प्रमाणान्तर- सद्भावस्य सिदेर्निरपेक्षत्रम् ; तथा हि-"प्रमाणान्तरसद्भाव एवेदानीं लिङ्क

प्रमाणम् न च तत्रान्यदपेक्ष्यते ; प्रमाणसद्भावद्वारा प्रमेयसिद्धिरिति ;

1 सप्रमाण-B

2 वास्यां-B

3 B omits

4

5 Aamita ऑपि

6 अमितेः--B

7 स स्यात्

8 ई लि त्रिधेष्यते-B

9 C Citemkha's commentay--शास्राणि चैत्रमाणं स्यरित्यादौ चेदिति शब्दस्य निश्चयेऽपि प्रयोगार्थ दिना न पौनरुक्तम् ; तत एव तु इति पाठे तु न तच्छ

10 प्रमान्तरसंबन्धा-B = 0

11 प्रमान्तर-g

12

नायं विधिर्वेदे दण्डवारितः ; वैदिकमपि वचोऽत्यर्थनिष्ठं विशिष्टार्थप्रमाण

सद्भाव एव प्रमाणम् ; तत्र निरपेक्षम्; तत्प्रमाणद्वारा च विशिष्टार्थे सिद्धिरिति समानम्

तत्संभवो लैङ्गिकेऽर्थे बुद्धवाक्यार्थवतं तु ३४ ॥
अत्रेति साक्षात्करणाभ्युपायादसमञ्जसम् ॥ ३४

स्यान्मतम्-युक्तं लिङ्गस्य प्रामाण्यमे' वम्, अथे तस्य प्रमाणान्तरस्य संभवात् ; संभवति हि दृष्टघादिषु प्रमाणान्तरम्; ततस्तद्वरार्थगतिः ; न तु सर्वविशेषातीते ब्रह्मण्याम्नायैकनिबन्धनेऽभ्युपगम्यते तत्र यथैव बुडा दिवाक्यानाम् ‘एवमयं पुरुषो वेद' इति ज्ञाननिष्ठानामतीन्द्रियार्थं ज्ञानस्या संभवान्नाथं प्रामाण्यमतीन्द्रियाथॉपदेशिनम् , तथात्रापि स्यात् । भवि प्रमाणविषयाप्तवचनवतु लिङ्गस्य प्रमाणनिष्ठवेऽपि युज्यते प्रामाण्यम् । तदसत् , ब्रह्मण्यपि साक्षात्करणस्याभ्युपगमादविद्यासहरे आंबंद्यावतां तु तदाम्नायैकनिबन्धनमुच्यते अपि च

मेयत्वमेव सत्ता चेन्म।ने (वधता कुतः ॥ ३९
तसंबन्धादतो नाथं त्रैविध्यमवकल्पते । ३१

यदि च लिनेन प्रमाणमेव मीयते, भीयमानतेव च सत्त, तत्र प्रमीय माणत्वात् प्रमाणं सर्वं सदेव ; सच वहेमनमत्युच्यते तत्र वतमानत्वात् प्रमाणस्य सर्वत्रार्थे ‘अस्ति’ इयेवस्यात्; न प्रमाणवैविध्यादथे वैविध्यम्, मीयमानस्य सत्वात् सतश्च वर्तमानत्वादिते ।

अपि च इदमयं प्रष्टव्यः कं वतमानप्रमणयोगः प्रमाणसंबन्धः सत्ता, तद्विपर्ययोऽसत्ता, आहोस्वित् प्रमाणयोगमात्रमनाश्रितकालविशेषम् तत्र

मते यदि ततः प्राप्तमसर्वं स्मृतिगोचरे । ३६३ ।


1 ण्यादवम्

2 B omit स्य

3 येऽर्थे-.A, योऽर्थ—B

4 स्यापि--A aud B

5 निर्बन्धमच्यते--B

6 B omits मीय

7 ये वान्यन्न-B

8 A omits ण

न स्मर्यमाणस्य वर्तमानप्रमाणसंबन्धः । ननु स्मर्यमाणे विनाशसंमवानैव

अस्ति’ इति व्यवहारः;सत्यम् ‘नास्ति’ इत्यपि नास्ति । यदि वर्तमानप्रमाणयोगः सत्ता तद्विपर्ययोऽसत्ता , ‘नास्ति' इयव स्यात्, न च ‘अस्ति’ इति । तस्मादन्ये। सदसच्वं ।

प्रमाणयोगमात्रं चेत् सत्तासत्ता विपर्ययः ॥ ३७ ॥
प्राप्त प्रमितमष्टेन घटेन मधुधारणा ।
प्रभिते च” न जिज्ञासा पुनः स्यात् सदसवयोः ॥ ३८ ॥

अनाश्रितकालविशेषे प्रमाणयोगमात्रे सत्त्वे प्रमितनष्टमपि वस्तु सदिति तेनार्थक्रियाप्रसङ्गोऽनष्टेनेब, सवाविशेषात् । नष्टानष्टयोर्विशेषान्नैवमिति चेत, स एव तर्हि विशेषः सदसद्वयवहरव्यवस्थाया वेतुः कार्यध्यवं स्थाघ्र इव, न प्रमाणयोगः । तदनुसारिण्येवैषा ’ दृश्यते लोके ; न खलु प्रमितनष्टं ‘सत्’ इत्युपचरति लोकः। किं च प्रमितेऽर्थे सदसवे जिज्ञासेरन्न पुनर्लकिकाःसिद्धत्वात् प्रमाणयोगमात्रस्य तचुक्षणत्वाच्च सच्वस्य ।

अथ प्रमाणयोग्यत्वे ‘सत्त्वं नष्टच तच्च्युतम् ।
स्मर्यमाणे प्रचलितं क्वचिदित्यप्यसुन्दरम् ॥ ३९ ॥

अथ मतम्--न वर्तमानप्रमणयोगः सत्ता, नानाश्रितकालं तद्योग मात्रम् ; अपि तु प्रमाणं प्रति योग्यता ; सा च नष्टाच्च्युतेति न तस्य सर्वप्रसङ्गः स्मर्यमाणे' तु' कुतश्चिच्च्युता कुतश्चिन्नेति न सर्वस्यासवमिति । एतदपि न छुन्दरम्, अभ्युपगतहननात् । तथा हि--इत्थमर्थस्वभाव एव संत्ता वणिवा भवति ; प्रमाणयोग्योऽर्थस्वभावः सत्ता । अर्थसभावनिबन्धन एव सदसद्वयंवहारविभागः, न प्रमाणतदभावोपाधिःतस्य वेष कथनोपायः न प्रमाणसंस्पर्शः, यथा ‘नीलाकारज्ञानयोग्योऽर्थो नीलः’ इत्याख्यातेऽपि

न नीलशब्दो नीलज्ञानोपाधः । तथा च सोऽस्तिशब्देनाभिधीयत इत्यर्थ-

1 A adds इति

2 न चB

3 कB

4 सताइA and B

5 कालविशेष-A

6 चै—A

7 मणातु—A

8 3 adds स्यं

9 मे-B

10 ग्या-B

खभावनिष्ठभस्यर्थप्रधानं वाक्यमिति कुतः सापेक्षत्वम्? प्रमाणस्थासंस्पर्शात् ।

स्यादेतत-भिन्ना एवथेखभावः प्रमाणं प्रति योग्याः सच्छब्दवाच्याः सन्तु, नैका सत्ता । मा भूत् ; नंतत् साध्यम् ; सर्वथार्थ- स्वभावाभिधाय्यस्तिशब्दो न प्रमाणयोगनिमित्त इति ; प्रमाणसंस्परें हेि सापेक्षता स्यात्; अनेझता तु न कंचिदोषमावहति । आपं च यदि तस्यानेकत्वम् , कथमभिन्नशब्दप्रखातेः ? तथा हि-भिन्नेष्वभिन्न विशेषण- मुपलक्षणं वाश्रित्यैकः शब्दो वर्तेत, भिन्ननिमित्तो वा साधारणशब्दः स्याद क्षादिवत् । तत्र न तावदनन्तार्थस्खभावेषु साधारणत्वमुपपद्यते, संबन्धग्रह णसामथ्र्याभावात् ; परिमितजातिविषया वृक्षादिशब्दाः परिमितोपलक्षणलक्षिता वा स्युः । यदेतत् –द्रव्यत्वादिसामन्यत्रयोपलक्षितानामर्थानां सच्छब्दः साधारण इति ; तन्न ; यो हि सत्तामवजानीते स द्रव्यत्वादन्यप्यवजानीत् एव ; न किल तेजो दृष्टवतोऽप्सु तदवमशं भवति । अपि च सामान्य त्रिधTषसमवाया ऑपे सन्त एव ; न तेष्वपचरकः सच्छब्दः, प्रत्ययस्या वैलक्षण्यात ; न च समान्याद्विनोपचारः ; सति वा । सामान्ये तदेव सच्छब्दथेः ; तदेव च सता, तुल्यत्वात् प्रत्ययस्य । अथ मतम्— सर्वप्रवादेषु सर्वपदार्थाः परिमितैः कैश्चिदुपैरुपसंगृहीतः ; तदुपलक्षणानाम : नन्तानामप्यर्थानां ‘सत्’ इति साधारणः शब्दः । तदयुक्तम् ; संग्रहो हि नैकमन्तरेण । तत्र यदि सच्छब्दतायां संग्रहः “ एतावत्प्रभेदः सच्छब्दार्थः इति, नाथन्तरनिवृत्तिः स्यात्; तत्र न सर्वार्थसंग्रहः स्यात् , यथा नवविधो गोशब्दार्थःइति नान्येषामभाव एव । तत्र न प्रवादेभ्यः काचिदर्थतत्वावगतिः स्यात् । ननु न प्रवादानमर्थवत्ता साध्या । न ब्रूमः प्रवदानामर्थवत्ता साध्येति ; किं तु प्रतिपद्यन्ते प्रवादिनः कंचिदर्थर खभावमकम्, यस्याये ‘पच, षट्’ इत्यादि प्रभेदसंग्रहः; यतो नैकमन्तरंणप संग्राहकमवन्तरसंख्यानां निवेशः । अथ एतावन् प्रमाणयोग्योऽर्थक्रिया सामथ्य वेति प्रमाणयोग्यत्वेऽर्थक्रियासामध्ये वा संग्रहःताभ्यामेव सच्छब्दार्य उपलक्ष्यताम्_; व्यर्थः परिमितधमपयसः ; तत्र सामान्येशब्दतैव

स्यात् , न साधारणशब्दता न भिन्ननिमिव चक्षादि’शब्देभ्य इव

1 लक्षणानां—A

2 अप्यरामशं

3 A omita शब्दे

निमित्तभेदात् संशयः स्यात् , न विशेषप्रतीतिः; न हिं ‘सन् घटः’ इति

निमित्तभेदेषु प्रतिपत्तारः संशेरते ; यथैव' ‘शुक्लः पटः’ इति निराकाङ्क्षः तथा ‘सन् घटः’ इत्यपि । यस्तु द्रव्यं गुणः कर्म रूपं विज्ञानमिति वा । संशयःन स लौकिकानाम् ; लौकिकास्त्वभिन्नमेव निमित्तं प्रतिपद्यन्ते । अर्थाच संदेहःन शब्दात् ; कुतः ? विशेषप्रतीतिमन्तरेणापि प्रतिपत्त्रै- राकाङ्क्षयात् । यत्र हि अर्थसांमध्येंन संशयःयथा “वृक्षश्छिद्यताम्’ इति परभृकुष्ठरादिषु, तत्रान्यतरविशेषानवगमेऽपि नैराकाङ्क्ष्यम् , यस्य कस्य चिदुपादानात , अन्यथानवस्थानात् । यत्र तु शब्दात् , तत्र विशेषाव ‘गमहेतोर्विना साकाङ्क्षत्वमेव । तदेवं न नानानिभित्तः साधारण*शब्दः । विशेषणमप्येकं प्रमाणं स्यात्; तच्च प्रागपि ततः सच्छब्दक्षिणा दादनुपपन्नमित्युक्तम्--'मानादेव यतो बुद्धिः’ इति अंषन । अयं चै। कार्यादपि” वृत्तमेव प्रमाणमवसीयते ; तत्र कुतस्तद्विशिष्टता ? न खल्वथोंऽ सन्निहितविशेषणो विशिष्टो भवति । न च निश्चिते विशेषणाभावे विशिष्टा भिधानानुविद्धः संशयो मवति दण्डाभावनिश्चय इव ‘दण्डं, न वा’ इति ; भवति च शून्यनगरादिषु चिरनिरवतानिधिषु प्रमाणाभावनिश्चयेऽपि ‘ सन्ति, न’ इति । सश्यः । तस्मादन्यः प्रमाणयगित् सदथःयत्रष सशयः । नाप्युपलक्षण प्रमाणम् , प्रमितवस्तेषु सच्छब्दाप्रयोगात् स्मर्यमाणे च सच्छब्दानुविद्धत सदहत। वृत्तप्रमाणसबन्धस्य प्रमाणपलक्षितत्वात् सर्वमेव स्यात् ; नास चम्, न तंशयः । योऽप्यर्थक्रियया सच्छब्दार्थं विशिनष्टि उपलक्षयति वा, तस्यापि प्राक् कार्यं दर्शनान्न सच्छब्दयोगः स्यात् । अथ प्रमाणजनन मेवार्थक्रियां ङ्याच, प्रमा°णादेवास्तिबुद्धिर्न स्यात् । अथ वैकल्पिकीयं साणोत्तरकालेति मतम् , लिङ्गान्न स्यात् । अथ निर्लतकार्यसंबन्धमेव लिहूनानुगम्यते, एवं तर्हि प्रमेयाभावः ; सथा हि--कार्यवत्ता हास्यर्थः ; 10

अयोश्च यौगपद्याभावाद्विशिष्टतनुपपत्तिः । अथोपलक्षणम् ; अतीतस्यापि

1 A add% खलु

2 मे_B

3 B omits न

4 णः--

5 दतिवृत्त-A and O

6 A adds प्र

7 दर्शन–B

8 ण एवास्ति–B

9 A adds च

10 त्यतिचतुरश्रम्–c

11 वि-B

सवप्रसङ्गः ; स्मर्यमाणे च । संशयो न स्यादित्युक्तम् । तस्माद्ययैव नीला

दिशब्दार्थेऽथखभावःन कर्थलक्ष्यः , न प्रमाणलक्ष्यः, अनवस्थानात् ; स्वरूपव्यवस्थस्तु यथाप्रमाणमचसीयते ; तथा सदर्थस्वभावोऽपीति युक्तम् । कार्यप्रमाणसदसद्भावनिबन्धने हि सदसड़यवहारविभागे तस्याप्रवृत्तिरेव, कायेप्रमाणसदसड़यवहारांवभागस्यापेि तन्नवघनत्वप्रसङ्गात् अनवस्थानात् ? तस्मादर्थस्वभाव एकः सतति बह्मवेद मन्यन्ते ।

अथ मतम्--नाथस्वभाव यांग्यता, प्रमाणहं सद्भावस्तु ; न चासतां प्रमाणहेतवः सन्तीति ; तदयुक्तम् ;

भूमौ निखातं निलिंङ्गमवेद्यनुपपन्नकम् ।
नष्टद्रष्टुकमत्येति यसवेमितियोग्यताम् ॥ ४० ॥

भूमौ निखातमविद्यमानेन्द्रियसंबन्धमदृश्यमानाविनाभूतमसेवेद्यमानान्यथानब कल्पमनं वस्तु प्रलीनद्रष्टुकं यत् तस्य न प्रत्यक्षानुमानार्थापत्यागमहेतवः सन्ति ; सादृश्यविषयं द्युपमानम्, तस्य हेतुर्दूरापेत एव ; सर्वप्रमाणयोग्यताम- तिक्रामति ; न च तदसत् । ननु सर्वमप्यस्य कथम् ? एवमपि संशयः । तत्र प्रमाणहेतुभावलक्षणयोग्यता'रूपे सर्वे प्रमाणहेत्वभावस्य निश्चयात् सशय न स्यात् । अथ च भावविशेषः कश्चित् प्रमाणं प्रति । योग्यः सवम् , प्रकृतहानादसुन्दरमित्युक्तम् । अथ वा प्रमाणविशिष्टः सच्छब्दार्थ इत्येतदनेन निराक्रियते । न निश्चिते विशेषणाभावे विशिष्टाभिधायि शब्दनुवद्धः सशयों युक्त इति ।

अपि च अभावस्यापि प्रमेयत्वान्न प्रमाणयोग्यता सत्तालक्षणम् । तथा हि

असत् प्रमेये च तथा यथैव स्थापयत्ययम् ।
अमितं हि तथा कस्मात्तथा न पुनरन्यथा ॥ ४१ ॥

अवश्वं । स्वस्वनेन सदसद्धयवहारविभागमिच्छता असत् कथंचिद्वयव

स्थाष्यम् , अन्यथा व्यवहारसंकरात् । तत्र यदि प्रमाणस्पाविषयः, यदि

1 तः--B

4 त्व-A

2 मित्वेति—B

3 A omits मा

सर्वशक्तिविरहो बासटुडेर्विषयः ; सर्वथा तया प्रमेयम । अपरिच्छिन्नं हि

तथा प्रमाणेन किमिति तद्विधम्, न पुनरन्यथा स्यात् ? न चेत् तस्य तथाभावेऽतथाभावे वा प्रमाणव्यापारः, किंनिमित्त एकपक्षानुरागः ?

अपि च

अमित्वा कण्ठकामावं चरणे न्यस्यते कथम् ।
नान्यग्रहात्तस्य भावे पुरस्ताच प्रसङ्गतः ॥ ४२ ॥
जिज्ञासा न प्रवर्तेत यदि संवित्त्यभावतः । ४२: ।

'दृष्टिपूतं पदं न्यसेत् ’ इति कीटकण्टकाद्यभावेऽप्रभिते कथं ‘तल्यासः । तथा हि-कीटकण्टकाद्यर्थान्तरभूतलादिपरिच्छेदात् स स्यात् , आपद्य- परिच्छेदात् , अभावपरिच्छेदाद्वा । तत्र न तावदर्थान्तरपरिच्छेदात६ कण्टकादिभावेऽपि प्र*सङ्गात् ; तत्रापि वस्त्वन्तरपरिच्छेदस्य सर्वात् ; प्रागपि च भूभागपरिच्छेदात् प्रसज्येत, यस्य कस्यचिद्वस्त्वन्तरस्य परिच्छि तेर्विद्यमानत्वात् । अथ कीटकण्ठसद्यपरिच्छेदात , न तद्भावाभावजिज्ञासा स्यात् । जिज्ञासा'पूर्वकादपि प्रयात् तदपरिच्छेदमात्रमेव प्राप्यते यस्या भावो न प्रमेयः; तच्च प्रागपि ततोऽस्ति ; अभावे तु प्रमेये अभाव निश्चयाय जिज्ञासा युज्यते । न चापरिच्छेद एव जिज्ञास्यः‘स्वतः सिद्धत्वात् ; परिच्छेदेन हि स निबर्यते ; अप्रमेयत्वाच्च सोऽपि खल्वभाव इत्वप्रमेयः ।

अथ मतम्—सत्सूपलम्भहतेषु प्रमाणविषयस्यापरिच्छेदात् प्रवृत्तिः ;

वदसत्;

प्रमाणविषयत्वस्य नोपयोगोऽत्र दृश्यते ! ४३ ॥

असद्धेऽनन्यहेतुभानेन पुपयुज्यते । ४ ३३ ।।

अपरिच्छेदाचेत् प्रवृत्तिर्न प्रमाणविषयत्वस्योपयोगः, इतरत्राप्यपरिच्छेदस्य

तुल्यत्वात् ततश्च प्रवृत्तेः । यस्य त्वभावः प्रमेयः, तत्परिच्छेदात् प्रवृचिः

1 6-46

2 तस्य न्यासः-A and

3 सङ्गतः—A

4 पूर्वादपि-A

5 स्वरसतः-A

तस्यामन्यनिमित्तत्वेनोपयोगवत् प्रमाणविषयत्वम्; नायमपरिच्छेदः सत्ये

बार्थे हेतुवैफल्यनिमित्तः;समग्रत्वा'सडेतूनाम्; तस्मादर्थाभावादिति ।

अथ यत्र प्रवृत्तिः स्यात्तत्र केवलसंविदः ॥ ४४ ॥
बिज्ञासेत न सूक्ष्मार्थे कैवल्यं ‘संविदो यदि ।
केवलो विषयो नेष्टो रूपोन्मिश्रे ऽपि तद्यतः ॥ ४१ ॥ ।
विशिष्टस्य च नास्यन्यदन्याभावाद्विशेषणम्। ११६ ।

यदि मतम्--यत्र भूभागादौ चरणन्यासादिलक्षणा प्रवृत्तिः , तस्य केवलस्य सा ज्ञानादिति । तत्रापि संप्रधार्यम्--किमिदं ज्ञानस्य कैवल्यमभिसंहितमे कविषयप्रतिनियमो विषयान्तरासंसर्गःआहोस्खिद्विषयस्य ? यदि विज्ञानस्य, प्रमितेऽपि भूभागादौ स्थूले सूक्ष्मकीटकण्ठकादिभावाभावपरीक्षा न स्यात्; प्रवर्तेतैव, केवलभूतलावग्रहज्ञानात् । अथ विषयस्य, तत्रापि संप्रधार्यम् स्वरूपेण ‘वा विषयस्य कैवल्यम् , बिशेषणयोगेन वा । तत्र न तावत् खरूपेण, मिश्रेऽपि तस्य भावात् । विशेषणयोगेन कैवल्ये प्राप्त कीट- कण्ठकायभावविशिष्टपरिच्छेदात् ” पदन्यासादिलक्षण प्रवृत्तिः ; यतो नान्या भावाद्विशेषणमन्यादृशं किंचिद् दृश्यते, यद्विशेषणं वस्तु केवलं स्यादिति ।

नास्तीति धील्यवहृत विषयं कमुपाश्रिते !४ ६ ॥
मानभावं यदि क्षुण्णं मेयभावस्य सत्र किम् । ४६३ ।

अपि च अनेन नास्ति ’ इति बुद्धिशब्दयोर्विषयो वाच्यः । स न वस्तुखरू पेण, मिश्रेऽपि प्रसङ्गात् ; न केवलम् , अभावादन्यस्य विशेषणस्याभावादित्यु क्तम् । ननु ‘नास्ति' इत्ययमर्थः ‘नेदं प्रमीयते ’ इति, न पुनरभावोऽवगम्यते; विरुद्धमिदम्-नास्त्यवगम्यते चेति । यद्येवं प्रमाणाभावो विषय उक्तः

स्यात् ‘नास्ति' इति धीशब्दयोः , तत्र कोऽपराधः स्यात् प्रमेयाभावस्य, येन

1 A omits त

2 स--B

3 न-B

4 न्य—B

5 A adds तत्र

6 सा-A

7 B omits वा

8 ल्य--B

9 Bomits त

10 B omits स्व

तमतिलय प्रमाणाभावो विषय 'उच्यते ? न हि तयोर्निरुषाख्यस्य

कश्चिद्विशेषः ।

अथ मतम्-

अग्रहेऽसद्वहभ्रान्तिरभावब्यवहङ्गमः ॥ ४७ ॥
अभावे च व्यवहृतेरदृष्टौ ध्वान्त हष्टिवत् । १७६ ।।

नैव स्तां ‘नास्ति ’ इति बुद्धिव्यवहारौ । कथामिमौ सर्वजनानां प्रतीतान पहयेते ? उच्यते—भ्रमोऽयं सदुद्यभावे तद्विपर्ययपरिच्छेद इति ; तथा सड़यवहाराभावे तद्विपर्ययव्यवहारभ्रमः, यथालोकदर्शनाभावे ‘ तमः पश्यामि |

इति विभ्रमः ; न हि तमो नाम किंचिद् दृश्यमस्ति । नैतत् सारम्_ ;

इत्थं भवेत् सुषुप्तवौ त्रैलोक्याभावदृग्भ्रमः ॥ ४८ ॥
अपरिच्छिन्दतः किंचिद्विभ्रमश्च न युज्यते ।
आरोपविषयारोप्ये नाजनन् रजतभ्रमी ॥ ४९ ॥
नाभावभिन्न व्यवहावभावश्च धीपदे ।
तमोडष्टिस्तु भूच्छायामालकाभावमेव वा ॥ १० ॥
आलम्बते न त्वदृष्टाविष्टो । दर्शनविभ्रमः । १०६ ।

यदि खल्वदर्शने विर्ययदर्शनभ्रमो भवति सुषुम्नाद्यबस्थासु विश्वभावदर्श नश्रमः ’ स्यात् आलोकादर्शनभ्रमबत् । न च किंचिदपरिच्छिन्दतो बिंभ्रमः; तथा हि-- आरोपस्य विषयं पुरोवर्ति वस्तु आरोषणीयं च रजतं ज्ञाने नानाप्नुवन् न रजतभ्रमवान् भवति ; अन्यथा अप्रतिपत्तेःस्मृतिः, सामान्य प्रतिपात्तिर्वा ! न च बुद्धयभावो ज्ञानस्य विषयो न व्यवहाराभावःनार भावऽद्धिर्नाभावव्यवहारः ;विशेषणस्याभावस्य ज्ञानाविषयत्वात् ।

त्रोभयोर्विषयारोपणीययोरग्रहणे न मिथ्याज्ञानमिति ।
अभ्युपगम्य प्रमाणयोग्यतां सतां दोषाभाव उच्यते-

1 उच्येत-A

2 विभ्रमः-A

3 विषयज्ञाना--

अस्तु वा मानयोग्यत्वं सर्वं तच्च प्रमीयताम् ॥ ११ ॥
तस्मिन् मिते वस्तुसवं भवत्यागमगोचरः ।
न च सापेक्षता नास्मिन्नन्तरार्थविभिन्नताम् ॥ ५२ ॥
प्रचक्षते येऽपि सत्तामन्यां न प्रतिजानते । ९२६ ।

भवतु वा प्रमणयोग्यता सत्ता ; सैव च प्रमेयास्तु; तत् प्रमेयं वस्तु सवमागमार्थः । न च प्रमाणान्तरापेक्षता | दोषःप्रमाणान्तरसंभेदस्याभा वात्; 'प्रमाणयोग्यः’ इत्येतावन्मात्राचिगतेः । तथा हि—येऽपि ममाण योग्यतां सत्तामाहुः न तद्वयतिरेकिणीम् तेऽपि नात्रान्तरार्थसंस्पर्शमिच्छन्ति; तत्संस्पर्श अन्यत् प्रमाणमन्वेष्यं स्यात् । कथं नान्वेष्यम् ? यदा वचः प्रमाणयोग्यतायां पर्यवासितं न विशिष्टार्थसर्वं बोधयति, तत्र यस्य प्रमाणस्य योग्यो विशिष्टोऽर्थस्तदवश्यापेक्षणीयम् । किमर्थं तदपेक्ष्यते ? विशिष्टवस्तुसर्वाधिगमाय । किं पुर्नावशिष्टस्य वस्तुनः सवम्_? प्रमाण योग्यत्वम् । अधिगतमेव तर्हि तदत्यर्थनिष्ठाद्वचनात, प्रमाणयोग्यताया अस्त्यर्थत्वात् ।

प्रमाणान्तरसंभेदाभ्युपगमेऽपि नानामाण्यप्रसङ्गदोष इति दर्शयति

प्रमाणान्तरभिन्नार्थमपि मानं न नो बचः ॥ ६३ ॥
निरपेक्षमिहाथै 'तु प्रमितं बस्विदं मया ।
अर्थमात्रे च सापेक्षमन्यापेक्षार्थबोधनात् ॥ १४ ॥
अबाधितमपि त्वर्थे प्रमाणांशेऽपवघनत् ।
तत्राप्रमाणतामेति बुद्धानाप्तवचो यथा ॥ १५ ॥
आप्तवाक्यं पुनर्नाथे न मानांशेऽपसाधितम् ।
निरपेकं प्रमाणांशे व्यवहारोऽन्यथा कथम् ॥ १६ ॥
मयेति वकभावेन संभेदरहितं ततः ।
प्रीनज्ञानविज्ञेयविभागं स्वात्मवेदनम् ॥ १७ ॥


1 च-A

2 वथाधना-B

प्रवेदयन्तु वेदान्ता मानान्तरमलौकिकम् ।
तत्सिद्धिसिद्धतार्थस्य पॅबच्चोवद्भविष्यति ॥ १८ ॥

न रवळ प्रमाणान्तरतैमिनार्थमपि वचोन प्रमाणम्, प्रमाणमेव 'आप्त वाक्यम् । कथं पुनः प्रमाणं सापेक्षमिति चेत् , उच्यते--निरपेक्षमेव तत् ‘प्रभितोऽयं मयार्थः’ इत्यस्मिन्नर्थे ; केवले ह्यर्थे ‘एवमयमर्यः’ इत्य प्रतीतेः ‘एवमयं पुरुषो वेद’ इति च प्रतीतेः पुरुषज्ञानापेक्षम्; तत्रोप लब्धौ तावदनपेक्षत्वात् प्रामाण्यमश्नुते ; तत्सिद्धिद्वार श्र पधादर्थ इति । कथं तर्हि पुरुषवचः किंचिदबाधितार्थमपि सापेक्षत्वेनाप्रमाणं कथ्यते ? उच्यते-यद्यप्यर्थे बाधो नास्ति ; यदपेक्षे त्वस्यार्थे प्रामाण्यं यत्सिद्धि- मुखेन तं साधयति तत्र प्रमाणांशे बाध्यते ; तस्यासिद्धे"स्तद्वारेण नार्थ सिद्धिरित्यर्थंऽप्रमाणम्, यथातीन्द्रियार्थे बुद्धवचः पुरुषस्य दर्शनासंभवात् ; यथोक्तम्— ‘पुरुषाशक्तितस्तत्र सापवादत्वसंभवः।'" इति ; यथा च विप्र- लम्भकवाक्यम्, अयथादृष्टार्थवादित्वस्य प्रमाणावगतत्वात् । आप्तवचः पुन नभै नापि प्रमाणांशे संभवतप्रमाणगोचरं बाध्यते । प्रमाणांशे चानपेक्ष तन्मुरवेन चार्थसिद्धि विदधन्नाप्रमाणं भवितुमर्हति ; अन्यथा शब्दनिबन्धनो व्ययहारो न स्यात् । एवं च प्रमाणान्तरसंभिन्नार्थवेऽपि वेदान्तवचसां न प्रामाण्यव्याहतिः, आप्तवाक्यवत् ; bथा हि- तान्यपि ज्ञानज्ञेयविभाग विकलं स्वप्रकाशरूपमलौकिकं 'काममवगमयन्तु *प्रमाणान्तरम्, तद्वीरा चार्वंसिडिराप्तवचनवत् ; इयांस्तु विशेषः स्यात्-वेदे वक्तुरभावात् ’ मया ’ इति संस्पर्शा न स्यात् ।

अभ्युपगमवादं परिसमप्य प्रकृतमुपसं हरति
एवं न मेयता सत्ता । १८५ ।।
परः पुनः प्रत्यवतिष्ठते
नन्वन्यापि न युज्यते । १५८८ ।


1 फ्याप्त-B; पाप्तवत्

2 A and B onmit व

3 न केले C

4 द्वारं च%B and c

5 तारा नास्त्वर्थसिद्धि-A; तद्रेण नांस्यर्थसिद्धि-B

6 Balka.\irtilk pnge 74

7 omit कामम्

8 प्रभाणं--B and U

9 वायत्त --B

न हि पूर्वावमरॉन विना सामान्यकल्पना ॥ १९ ॥
गामेकामीक्षितवतो जायतेऽन्यत्र यादृशः ।
अवमशं दृष्टसतस्तथा 'न हि सदन्तरे ॥ ६० ॥
एकशब्दप्रवृत्तिस्तु दण्ड्यादिवदुपेयताम् ॥ ६०३ ॥

दृष्टरूपावमर्शः सामान्यकल्पनायां प्रमाणम् । यथा-बाहुलेयं दृष्टवतः शबलेये ‘स एवायम्’ इति । न च किंचित् सत् गृहीतवतोऽन्यत्र स भवति । एकशब्दप्रवृत्तिस्तु विनापि सामान्येनार्थान्तरयोगनिमित्ता, दण्डि पाचकादि’शब्दवत् । अत्रोच्यते--

को नु पूर्वावमर्कोऽयं पूर्वरूपान्वयो धियः ॥ ६१ ॥
सदन्तरेऽपि सोऽस्त्येव कयाचित् रवळ मात्रया ।
सर्वात्मना त्वनुगम न दृष्टः खण्डमुण्डयोः ॥ १२ ॥
न तादृशश्चन्नां भेदमात्राद्वैद्यःस्वपह्नवः ।
न भेदमात्रान्मृजातिहीनं मणिकमछकम् ॥ ६३ ॥
रूपान्वयः प्रत्ययस्य मणिकेषु हि यादृशः ।
न दृष्टमङ्कस्यास्ति मणिके रवळ तादृशः ॥ ६१ ॥

कः पुनरयं पूर्वावमर्शः- पूर्वरूपावभासो बुद्धेःअथ ’सोऽयम्’ इति पूर्वा- परानुसन्धानम् तत्र यदि पूर्वः कल्पः, सोऽस्त्येव सदन्तरे मात्रया । तथा हि-निरुपस्यवैलक्षण्येन सतां तुल्यरूपता प्रकाशते ; अन्यभा निरुपा- रूयवत् सन्तोऽप्यत्यन्तविलक्षणाः प्रकाशेरन् । अथ सर्वरूपानुगमःसोऽ भिनेतेऽपि सामान्यगोचरे नास्ति; न हि त्वण्डमुण्डयोः सर्वात्मनाईन्वयः , एकत्वप्रसङ्गात् सामान्याभवापः । अथ न तादृशःयादृशः वण्डा दिषु ; तदसत्; न विशेषमात्रेण संवेद्यान्वयिरूपप्रत्याख्यानं युज्यते,

गोत्वादेरथि तत्संभवात्; न हि देवदत्तस्य द्वितीयदर्शने यादृशो रूपानु

1 हि न–0

2 A and Bomit च

3 A omits शब्द

4 B omitड न

5 A and B omit रूप

6 मतान्वयः-0

7 o omitड न

8

न, तादृशः खण्डं दृष्टवते । सामान्यगोचरे गमःमुसुण्डदशेने

सर्वत्र तुल्यः; नागमणिकविलक्षमो हि मकिशरावयो रूपान्वयः । न च तावता मृजस्तिहीनता तयोःकिंचितुल्यतयावभासमानत्वात् । अथ द्वितीयः कल्पः, अत्रोच्यते

पूर्वावमर्शः स इति प्रख्येत्यपि न शोभते ॥
मणिकं वीक्षितवतः सोऽपि नोदेति मञ्चके ॥ ६१ ॥

पूर्वापरानुसन्यानामिका ‘सोऽयम्' इत्यभेदमवगमयन्ती भिन्नेष्वपि सामान्यकल्पनहेतुर्वंद्विः पूर्वावमर्श" इत्युच्यत इत्येतदपि न शोभते ; यतो नानुसन्धानादेवामेदसिद्धिः; अभिन्नरूपावभासादपि; अन्यथा नाभिन्नदेश- काल एकोऽर्थः स्यात्; न हि तत्र देशकालभेदाभावे ‘सः’ इत्यनुसन्धानम् । अपि च दृष्टमणिकस्य मच्छके न भवति ‘द्रगिव ‘सः’ इत्यनुसन्धानं खण्ड मुण्डवत्; न चैवं मृज्जातिहीनता । विमृशतस्तु ‘तज्जातीयमिदम्’ इति बुद्धिः सदन्तरेऽपि समाना ।

तुल्ये तर्हि सामान्ययोगे कस्मात् क्वचित् ‘सः’ इत्यवमर्शः, नान्यत्र !

सामान्यरूपभूयस्त्वे तस्मा' तवं प्रकाशते ।
विलक्षणत्वमल्पत्वे चकास्ति तदनुद्भवात् ॥ ६३ ॥
यस्मात् सत्यपि सामान्ययोगे ‘मणिश्रावयोः ॥ ॥६६

न; ‘सः’ इति प्रख्या मणिकान्तरे च भवति भूयिष्ठसामान्ययुक्ते । तस्मात् सामान्यरूपाणां भूयिष्ठत्वेनोह्वात् ‘सः’ इति तच्यप्रख्या। ; अपत्वे , तु न तथा , तेषामनुद्वत् ।

न च दध्यादिवदेकशब्दप्रवृत्तिरित्याह

प्रमाणं कार्यविज्ञेयमसंयोज्यारिस धीर्यतः ।
प्रथमं जायते तस्मान्न "दण्ख्यादिसमानता ॥ ६७३ ॥


1 सन--A; भासात्--B

2 तच्यते--A

3 मम-B

4 मी

5 देवै-B

6 नवैकजाति-B

7 त्सवं-B

8 माणक-B and O

9 द्रविhad B

नागृहीतविशेषण विशिष्टबुडेि ; न च सङ्गडेः प्राक् प्रमाणग्रहणं तत्कालं

छ; तथा हि--प्रमाणादेव सा भवति ; प्रमाणं च प्रमितिकायोंलेयत्वात् पश्चात् सप्रतिपत्तेगृह्यते । तस्मादग्रहत् प्रमाअस्य तस्संयोजनविकला च सा न प्रमाणयोगनिमित्ता । यदि तर्हि न प्रमाणयोगोऽस्त्यर्थः कथं तत्कालअनुवि- घायिनी कालप्रवृत्तिरस्त्यर्थे. – 'कूपोऽस्ति’ ‘कूपोऽभूत्’ ‘कूपो भविष्यति इति ? तदुपाधिप्रकल्पितभेदत्वात , देवदत्तसत्ताया इव पाठपुत्रसंयोगोपा- धिङ्कल्पितमेदाया इति ।

न च क्रियामन्तरेण न संसर्गः पदार्थानाम् ' इति शब्दार्थनयविदा मविगानमित्याही —

संबन्धमात्रावसितमपि चान्ये विपश्चितः ।
आहुर्वचोऽक्रियमयं राज्ञो ना फलिनो द्रुमाः ॥ ६८ ॥

‘राजोऽयं पुरुषः ‘फलिता एते वनस्पतयःइति क्रियारहितेष्वपि संसर्गः प्रतीयते । न चेहापि अस्तिक्रिया' इति युज्यते ; यतो। न निझतराजसंबन्धस्य पुरुषस्य फलवतां च वनस्पतीनां सत्तेह प्रतिपद्य गम्यते ; न घेते वाक्ये सत्तायां पर्यवस्यतः ; किंतु पुरुषस्य राजसंबन्धे, दुमाणां च फलसंबन्धे– , योऽयं पुरुषः , स राज्ञः’ ‘य एते वनस्पतयः, ते फलिताः' '; न ‘ यो राजपुत्रुधः, सोऽस्ति ’ “ ये च फलिताः, ते सन्ति ’ इति । यदापि केचित्-'अवधार्यताम्’ इति प्रतिपत्तिक्रियाविधिना क्रियावतां मन्यन्ते, तदपि शब्दादेव प्रतिपत्तेः सिद्धत्वात् प्राङ् निरस्तमेवेति ।

अथापि न क्रियारहितं वाक्यमस्ति क्रियायां च सापेक्षत, तथापि न दोष इत्याह

जनिक्रियावसानाच्च विशिष्टं शक्यबोधनम् ।
कारणं जायत इदमीदृक्षात् कारणादिति ॥ ६९६ ॥


1 कूपोऽभूत्, कूपोऽस्ति, कूप भविव्यति - A and B

2 भविगानमित्याहुः--B and O

3 B omit न

4 फलिन-A and B

7A ईक्षात् कारणा जगज्जयते ’ इति जनक्रियानिष्ठादपि वाक्यात् तद्धि कारणसत्ता शक्यत प्रतिपत्तुम् ; यथा -‘ईदृशात्तरोरिदं फलमननि’ इति तद्विधतरुसद्भावः । तथा च श्रुतयः काश्चिदेवमेव बल प्रतिपादयन्ति सर्वाणि ह वा इमानि भूतान्याकाशादेव समुपद्यन्ते ” °ययाग्नेः क्षुद्रा विष्फुलिङ्गा ‘व्युचरन्ति एवमेवास्मादात्मनः सर्वे देवाः ” इत्यादि ;

ययोणेनाभिः सृजते गृह्यते च
यथा पृथिव्यामोषधयः संभवन्ति ।
यथा सतः पुरुषात् केशलोमाने
तथाक्षरात् संभवतीह विश्वम् ॥“

'तदेतत् सत्यम्—

‘यथा सुदीप्तात् पावकाद्विष्फुलिङ्गाः
लहस्रशः प्रमवन्त सरूपाः ।
तयाक्षराद्विविधाः सभ्य भावाः
प्रजायन्ते तत्र चैवापियन्ति ॥

तथा

दिव्यो यमूर्तः पुरुषः स बाह्याभ्यन्तरो यजः ।
अप्रणो ह्यमनाः शुभ्रऽक्षरात् परतः परः ।।
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणी ॥

इति ।

इदानीं पदर्थसंसर्गायैव विधिराश्रयितव्य इति प्रत्यवतिष्ठते -

1 शत्--0

2 समाव:=B

3 Chand, 1-3-1

4 Bh. 2-1-20

5 A and Britव्युचरात

6 wind: 1-1

7 Mup¢. 2-1-1; c adds तथा before तदेतत्

8 A omita यथा .........रूपाः

9 Mund. 2-1-2 and 8

10 A and B omit एव

ननु प्रमान्तराधीनसंसर्गाः पुरुषोक्तिषु ॥ ७० ॥
पदार्था 'बिध्यधीनामसंश्लेषा इतरत्र तु ।
पदानां रचना तत्र विवक्षापरिपूर्तये K १ ॥
प्रमाणान्तरगम्येऽर्थे विवक्षा च व्यवस्थिता ।
विध्यर्थसिद्धये वेदे तदभावे त्वसंगतेः ॥ ७२ ॥
विशिष्टार्थ गतिर्भान्निरग्रहे प्रहविश्रमः । ७२३ ॥

विवक्षितार्थनिष्पत्तये हि लोके पदानां समभिव्याहारः । नैकपदसाध्यो विवक्षितार्थः । प्रमाणान्तरोपलब्धश्च विवक्षाविषयः । तेन तत्र प्रमाणान्त रायतः' संसर्गः । तथा च तद्विरोधेऽतंसर्ग एव पदार्थानम्-- 6 6. जरद्भवः प्रादुककम्बलाभ्याम्” इति । वेदे तु प्रमाणान्तराभावाद्दिधिनिबन्धनोऽसौ । तदभावे त्वसंभवाद्ययं विशिष्टार्थगतिरुच्यते सा भ्रान्तिः, समभिव्याहारात् । सोऽयं विवेकाग्रहे संसर्गग्रहविभ्रमः ! अत्रेदमेव विचार्यम्--कथं लोके प्रमाणान्तराधीनः संसर्गः ! इति । यदि प्रमाणान्तरेण तदवगमात् ; तदसत् , अपूर्वस्यापि तस्य प्रतीतेः; अन्यथा वचनैवैयर्यात्; अनधिगतं हि श्रोतुर्थं बोधयितुं वचः प्रयुज्यते । अथ संसर्गयोग्यतामात्रस्य प्रमाणान्तरे- णावगमात् , समानमेतद्वेदे; तथा हि—अरुणय क्रीणातीति संसर्गः नारुणयैकहायन्येति । तथा भावार्थं नियोगविषयः , न द्रव्यगुणशब्दार्थ इति प्रमाणान्तरावसितयोग्यतासामथ्र्येनैव व्यवस्थाप्यते * अथ न विवरै क' पदावगम्य, तदर्थमात्रविवक्षाया निष्प्रयोजनत्वात्; तस्माद्विवक्षाविशेष सिडिनसंसृष्टेषु पदार्थेषु 'भवतीति तया विवक्षया प्रयुक्ताः संसृज्यन्ते ; सा च प्रमाणान्तरसिद्ध इति । एवमपि विवक्षनिबन्धनः स्यात्, तरप्रयु

क्तानां संसर्गात् ; न प्रमाणान्तरनिबन्धनः ; यतो न तत्तस्य प्रतिपादकम्,

1 व्यध्य-B

2 न गतिभ्रान्ति-B

3 क्षितोऽर्थः--A ; क्षातोऽथे:-B

4 यत: संसर्गाः-B

5

6 व्यवहारा B

7 पदगम्या–A and B

8 संभवतीति-A and B

न प्रयोजनं 'वा । यद्वा प्रमाणान्तरसिद्ध विवक्षेति ; भवतु; न तस्य

संसर्ग’ उपयोगः; तया न विप्रलम्भक्रवाक्येऽपि सँसर्गप्रतीतिः । यतु- विरोधे न संसर्गः: कामम् न तु ततः संसर्गः । विरोधेऽपि तु नासं सर्गःप्रतीतेः; प्रतीनोऽपि तु बाध्यते प्रमाणानतरेण । एवं चानृतं किंचिद्वःकिंचिदनर्थकस्-दशदाडिमावि किंचित् सत्यम् ; अन्यथा नृतानर्थकविभागो न स्यात् । । अथ प्रमाणान्तरेणोपलभ्यार्थे विवक्षित्वा परस्में . प्रतिपादयति पुरुषः ; तेन तद्वचसः प्रमाणान्तरोपलब्धिरेवार्थः सैव प्रयोजिका पदार्पसंसर्गस्य ; तस्याः प्रयोजिकाया अभावान्न वेदे पदा- संसर्गसिद्धिः । मा भूत् सा; ‘विशिष्टार्थ एव प्रयोजकः । अथ लोकावगम्यत्वाच्छब्दसामर्थस्य लैौकिकप्रयोज°ाभावान्न संसर्गः, बिघिमवेs पि न स्यात् । अथ लोके संसर्गमनपरत्वेऽर्थापत्तिः; न तद्विशेषे, तन्मात्रेण प्रतीतिप्रयोगयोरुपपत्तेः; विनापि प्रमाणान्तरोपलब्ध्या विशिष्टार्थगति सिद्धिः । अथ प्रमाणान्तराछोके संसर्गसत्यताबगमः ; अपूर्वेsपि हि श्रोतुः संसर्गे वतुः प्रमाणानुमानमुखेन सत्यतां लभते, तदसंभवेऽसत्यत्वाद्रुद्धादि वाक्येषु; तेन प्रमाणान्तरनिबन्धनो लोके संसर्ग उच्यते । भवतु; वेदे तु प्रमाणान्तरसंभेदाभावात् स्वातन्त्र्येणार्थप्रतीतेः शब्दनिबन्धन एव ।

तदास्तामेतत्; भवतु यथा तथा लोके; इदं तु पर्यनुयुज्यते

कथं नु विध्यधीनत्वं यदि स्यादन्यथा वृधा ॥ ७३ ॥
विधिर्निर्विषयस्तुल्यामिदमन्यपदोदिते ।
विशिष्टार्थावगस्त्यान्यपदार्थेऽपि प्रयुज्यते ॥ ७४ ॥
अर्थवत्वे प्रमाभावावरूनस चेदनर्थकः ।
बिधेिनैवं कस्य हेतोरथ स्यादपरं पदम् ॥ ७५ ॥
प्रमाणान्तरसिद्धायें प्रयोग न विधायकम् ।


1 A and B omit वा

2 न तु –A and B

3 ईसगपयोग: And B

4 A and B omit प्रतीत

5 विशिष्टेऽर्थ-A and B

6 जकभावात्--B

7 A and Boi अन्तर

8 देऽर्थे-A and B

तदथोंऽनन्यगम्यो हि मीयमानः समाक्षिपेत् ॥ ७६ ॥
विषयं न यथासिद्धपदार्थरत्वनुवादभाक् । ।
अव्युत्पन्नप्रवृत्तिः स्यात् संबन्धज्ञाननिह्नवे ॥ ७७ ॥
पदं वधर्म व्युत्क्रामेदन्यसिद्धार्थतान्यथा ॥ ७७६ !

न तावद्विधिः साक्षात् संसर्गसामान्यं तद्विशेषे वा बोधयति । अथा क्षिपति, अन्यथा नियोगमत्रं निर्विषयमनर्थकं स्यात् ; पथार्थान्तरेष्वपि तुल्यमेतत् ; तेऽपि हि केवलाः पदार्थान्तरसंसर्ग मनाप्नुवन्तोऽपूर्वार्थप्रति पत्तेरभावादनर्थकाः । न च लोके पदैः 'खार्थाः स्वरूपमात्रनिष्ठतयैव प्रत्यक्ष्यन्ते ; किं तु विशिष्टार्थप्रत्ययप्रयुक्ताः, तथा व्यवहारोपपत्तेः । तथा च प्रतिपदार्थं संसर्गाक्षेपः । स्यादेतत्-- लोके बुद्धिपूर्वप्रयुक्तानां मा भूदा नर्थक्यमिति संसर्गार्थता; वेदे तु नर्थवश्वे प्रमाणमस्ति ; अतः पदार्थ न्तरमनर्थकमेवास्तु । नैतत् सारम्; नान्यथानर्थक्यमित्यप्रमाणोऽर्थः शक्यः प्रतिपत्तुम् यस्य कस्यचित् प्रतिपत्तिप्रसङ्गात् । तस्माद्यवहारात् संसर्गप्रयुक्तस्वार्थावबोधसामथ्र्यमेव पदानां गम्यते ; ‘ततो वेदेऽपि संसर्ग- क्षेपः । यदि च न्यपदार्थानामानर्थक्यम्, विध्यर्थस्य तन्न कस्मात्? अथ मतम्पदान्तराणे प्रमाणान्तरसिद्धेऽर्थे प्रयुज्यन्ते ; तानि यथावगतानुवादपर्यवसितानि; तथा हि-- अनुद्यमानोऽर्थो यथावगमम- नुवादान्नापूर्वीर्थक्षेपायालम् ; विधायकस्तु शब्दोऽनन्यगम्यार्थविषयस्तदर्थः प्रमीयमाणः शक्नत्यंपूर्वमर्थमाक्षेप्तुमन्यथानवकल्पनः । तस्माद्देदे विधि- निबन्धनोः पूर्वसंसर्ग इति । तदयुक्तम्; प्रमाणान्तराविषयश्चेद्विधायकार्थः, तत्र संबन्धज्ञानमशक्यमिति निह्नयेत; तथा च संबन्धज्ञानानपेक्षत्वादव्यु पन्नोऽपि प्रवर्तेत; संबन्धज्ञानापेक्षता च पदधर्मे युक्रस्येत; तन्निरपेक्षता वाक्यधर्म आश्रीयेत । अथ संबन्धपेक्षतानस्य नि"ह्यंत, बलात्

प्रमाणान्तरसिद्धार्थतापयेत; तथा च न विशेषः ।

1 मवाप्नु -B

2 पदार्थाः-A and B

3 णार्थ:-A and B

4 बोधकत्व-A and B

5 अतो-A and B

6 A and B omit s

7 रविषय-B

8 A and B omit शन

9 संबन्शनापेक्षताA and B

10 निहयते—A

शब्दादेव मिते योऽपि अन्यते संगतिग्रहम् ॥ ७ ॥
नान्योन्यसंश्रयाघथं न वयं प्रमिते हि सः ।
परेण शब्दाधगते तत्प्राच्यां च सुचिते ॥ ७९ ॥
पदार्थान्तरवत् तत्र सुकरः संगतिग्रहः ॥ ७९६ ॥

योऽपि भन्यते--न’ प्रमाणान्तरसिद्धे विध्यर्थं संबन्धज्ञानम्; अपि तु शब्दसिद्ध एव । न चान्योन्यसंश्रयदोषः--शब्दात् सिडे संबन्धनम् संबन्धज्ञानपूर्विका 'च शब्दात् सिद्धिरिति; यतो न वयं शब्दात् प्रमिते तदुच्यते; किंतु वृद्धप्रयुक्काहृद्धान्तरेणावगते ; तदवगमाश्च तस्य वृद्धस्य या प्रवृत्तिस्तयानुभिते—‘नूनमनेन वृढेन प्रतिपन्नः कश्चित् प्रवृत्तिहेतुरथऽ - स्माच्छब्दात् , येनायमेतच्छूवणात् प्रवृत्तः' इति ; यथा-' गामानय' इति । सास्नादिमदानयनदर्शनात् तस्मात्ययमनुमाय तत्र संबन्धग्रहणमिति ।

तस्यैवमनुमेयस्वे कथं शब्दैकगोचरः ॥ ८० ॥
तस्यापि शब्दपूर्वत्वादनुमानैकगोचरः ।
कस्मान्न शब्दबोधोऽपि हनुमानपुरसरः ॥ ८१ ॥
नेदंप्रथमता ख्भ्या बीजाङ्करवदेतयोः ।
शब्दाद्वुधनुमानं सर्वस्यैव पुरः स्थितम् ॥ ८२ /
पदार्थान्तरवत् तेन तस्य शब्दोऽनुवादकः ।
अनुमानाङ"यमानः शब्दाट्ठं न बुध्यते ॥ ३ ॥
प्रतिपन्नन्तरे बोधो नान्यबोधानुवादकृत् ।
प्रवृत्तिहेतुमात्रं च शब्दर्पः स्यादलोकिकः ॥ ८४ ॥
न' स कल्पयितुं शक्थस्तत्सिद्धौंकिकादपि ! ४. ॥


1 0 omits च

2 प्रयोगात्-A and B

3 भनवगत-B

4 अ-B

5 घनुमानः-B

यदि प्रवृच्युनीयमानप्रत्ययविशेषणत्वेन व्यवस्थितोऽनुमेयो विधायकार्थः

संबन्धज्ञानविषयःन तर्हि शब्दैकप्रमणकः । अथानुमानं शब्दपूर्वक, मिति तथोच्यते, शब्दोऽपि प्रत्ययो' ऽनुमानपूर्वक” इत्यनुमानैक गोचरः स्यात् । न खछ गीजाङ्करयोरिवानयोरेकस्य प्राथम्यं व्यवस्थापयितुं शक्यम् शब्दार्थगतस्यानुमानात् , अनुमितस्य विदितसंगतेः शब्दथ्व- गमात् । अपि च सर्वप्रतिपतृणामनुमान'पूर्वा शब्दात् प्रतिपत्तिरिति तेषां शब्दोऽनुवादक एव ; तथा हि-शब्दाद्वध्यमानोऽनुमितं विदितसंगतिं नुध्यते सर्वः प्रतिपत्ता, न त्वनुमिमानः शब्दावगतमनुमिमीते । ननु शब्दाः बगत एवानुमीयते । सत्यमन्येन तु प्रतिपत्रा; न चान्यदीया *प्रतिपत्ति रन्यप्रतिपत्तिमनुवादीकरोति । प्रवृत्तिहेतुमात्रे च संबन्धव्युत्पत्तेस्तन्मात्रं शब्दार्थः स्यात् । न चलैकिकः कल्पयितुमपि शक्यः, लैकिकादपि प्रवृत्तिसिद्धेः। स्यादेतत्–वैदिकीषु प्रवृत्तिषु तदसंमवदलौकिककल्पना। नैतत्; लोकावगतसामथ्र्यो हि शब्दो वेदेऽपि प्रतिपादकः । तत्र लैकिं- षु प्रवृत्तिषु ‘लौकिके विदितसंबन्धे वेदेऽपि तत्पतिपत्तिरेव स्यात् ; असं- भवे ‘‘वा मिथ्यात्वम्

अथ बहुविधत्वात् प्रवृत्तिहेतूनां व्यभिचारादशब्दार्थत्वे प्रवृचिहेतुसा मान्यं शब्दार्थःतत्र वेदे लौकिकानां विशेषाणामसंभवादलौकिकं विशेषा न्तरं प्रतीयते; एवमपि यः शब्दार्था वेदे सामान्यं स लोकसिद्ध इति नानुवादता व्यावर्तते, पदार्थान्तवत् । योऽपि विशेषः सऽन्यासंभवेन परिशे षानुमानगोचर इति न प्रमाणान्तराविषयत्वम् _ । न च परिशेषानुमानमपि, श्रेयःसाधनतायाः® संभवात् । अथ मतम्-- लोकव्यवहार इव वेदव्यव- हारोऽप्यनादिः; तत्र वैदिकीषु प्रवृत्तिषु लैकिकप्रवृतिस्वभावात् अलौकिके


1 B omits क

2

3 A and B omit क

4 गचरता-A and B

5

6 B omita प्रतिपत्तिरन्य

7

8

9 च लौकिकः

10 प्रतिपत्ति–B

11 केषु-B

12 comits वा

साधनत्वस्य-A; साधनमर्थस्य; समस्या-B; and Bomi द; पूर्बका-A and B. तु प्रवृत्तिहेतौ वैदिकानां विधायकानां संबन्धज्ञानम् । न चानुमेयत्वम्, तत्प्रत्ययस्य प्रवृच्यानुमानात ; तत्सिद्धिस्तु तत्प्रत्ययसामथ्र्येनेव; स च प्रत्ययः शब्दत्थ इत्यनन्यप्रमाणता । न च लौकिकस्यैव श्रेयःसाधन- त्वस्य संभव इति युक्तम् लौकिकी हि प्रमणान्तरावगम्या श्रेयःसाधन ता ; तत्र प्रयोगदर्शनादिछदेः तदनुसारेण च शब्दायोवधारणात् प्रमा- णा'न्तरगम्यतापि शब्दार्थानुप्रवेशिनी ।

अत्रोच्यते -मवतु नाम ‘वेदव्यवहारादेव शब्दार्थानुगमः, तथापि न प्रमाणान्तरगोचरता त्यावततं । तथा हि--अलैकिकी प्रवृत्तिहेतौ शब्दस्य सामथ्र्यज्ञानकाले प्रमितां वा स्यात्, न व? प्रमित- चेन्, शब्दसंबन्धस्य तदैव ज्ञायमानत्वादवश्यं प्रमाणान्तरेणेति वाच्यम् अथ न प्रमितःकथं तत्र संबन्धज्ञानम्? न शप्रमितयोः संबन्धिनस्तदा श्रयः संबन्धः प्रमातुं शक्यः ।

योऽपि मन्यते--शक्तिर्हि शब्दस्य संबन्धः ; सा च नाथं, तस्य व्यवस्थितत्वात्; प्रययस्तु 'तस्य कार्यः ; स च प्रवृत्यानुमितः; तत्रैव सामथ्र्यलक्षणः संबन्धः प्रमीयत इति । स इदं प्रष्टव्यः---किं प्रत्यय मात्रे सामयं गृणते, अथ विशिष्टे° प्रवृत्ति हेतुप्रत्यये ? यदि प्रत्ययमात्रे, यत्किचित् ततः प्रतीयेत ; अथ विशिष्टं लौकिकव्यतिरिक्तप्रवृत्तिहेतुप्रत्यये, प्रवृत्रिपरिशेषभ्यां तस्यानुमितत्वात् प्रतं प्रमाणान्तरगोचरत्वम् । द्वयी हि विशेषणस्य गतिः—"'स्मार्ताकृष्टं विशिष्टप्रमितावङ्गरवमेति, यया अभिमान धूमादिति; विशिष्टग्राहिप्रमाणप्रमेयें वा, "यथा शुक्र। गौरिति ; उमयया च प्रमाणान्तरविषयःशब्दस्यानधिगतसंबन्धवातः स्मार्तासृष्टत्वे प्रमाणा

न्तरमन्वेष्यम्; द्वितीयेऽपि कल्पे विशिष्टप्रत्ययानुमानानुमितस्वात्। अयाँ

1 न्तरावगम्य-A and B

2 मेद-B

3 comits स्य

4 B omit णे

5 शक्यः प्रमातुर–-4ana B

6 A omih: तस्य

7

8 प्रतीयते--A

9 उत--. B

10 विशिष्टप्रवृत्ति-A and B

11 स्मार्तासृष्टं वा विशिष्टप्रतप के -०

12 A omit वथा

13 बिकल्पे--B and 0

नुमानस्य प्रयय एव प्रामाण्यम्; प्रतीतिमात्रं तु तत्र विशेषणस्य ; तावता

च तत् विशिष्टप्रतीत्यङ्गम; विशेषणप्रमितिस्वनुमितात् प्रत्ययात् , यथा पुरुषवचनाद्विशिष्टार्थप्रमाणेऽनुमितेऽर्थसिद्धिस्तत एव प्रमाणात्’ ; तत्र ऽर्थः प्रतीतिमात्रेणैव वक्तृज्ञानस्य विशेषणम् । तदेतदपेशलम् , स्मति प्रमाणसंशयविपर्यासविकल्पान्तर्गमात’ प्रतीतेः। तत्र |लौकिकविशेषणप्रतीतिर्न स्मृतिः, प्रागनधिगतेः । न संशयःकोटिद्वयसंस्पर्शाभावात् । न विकल्पः प्रव्रत्तिहेतुर्थप्रत्ययस्यापि तथा प्रसङ्गात् । तथा 'न विपर्यासः; कथं हि तत्र यथार्थत्वे तथाभूतग्राहिणी तत्प्रतीतिरर्थशून्या स्यात् परिशेषात् प्रमाणम् । परज्ञानेन च परः प्रतिपद्यत इति । सुभाषितम् ! अथ मतम्--न परज्ञानेन परः प्रतिपद्यते ; किंतु स्वज्ञानेनैव परज्ञानसामथ्र्योत् । अथ तस्य स्खज्ञानं कतमत् प्रमाणमिति वाच्यम् ; न तावच्छाब्दम्, शब्दवि ज्ञानादर्थे विज्ञानमिति लक्षणात्; न च तच्छब्दज्ञानात्; कुतस्तर्हि ? शब्दोथज्ञानादनुमितात् । अथ तस्य प्रमाण्ये प्रवृत्तिहेतुसद्भावसिद्धिः) प्रामाण्यं च तस्य दोषरहित शब्दोद्भवात्; तेन शब्दस्य तत्र प्रामाण्यमुच्यते ; तदधीनस्तत्रार्थनिश्चय '’ इति । तदप्यसांप्रतम् , 'शब्दादर्थज्ञानं शाब्दमिति लक्षणात् । पुरुषवचनमपि न।थं न प्रमाणम् ; कितु ज्ञानविशेषणे ; इथे । च विशेषणस्य गतिरुक्ता; तत्र स्मृत्यसंभवात् प्रमयमाण एव स .14 विशिष्टा थप्रमित्यङ्गम्; अन्यथार्थे प्रमाणान्तरमन्वेष्यं स्यात् । न च वक्तृज्ञानेनैवार्थ

सिद्धिःपरज्ञानेन न परः प्रतिपद्यत इत्युक्तम् ।

1 A omits अन

2 प्रमाणाः --B

3 B omits तदेतदपेशलम् । स्धूत प्रमाण

4 न्तमन्तर्गमात्-K

5

6 हेतुः-B

7 O omits न

8 C omits च

9 तदस्य-A and B

10 B omits lव

11

12 स्तत्रानधयः-A and B

13 शब्दार्थ–C

14 C omits सः

यनूक्तम्-वक्तृज्ञानाधीनार्यसिद्धिरिति, तत् तन्मिथ्यावे तदसंभवे वा

प्रमाणप्रतीतिबाधनेऽर्थप्रतीतेरपि बाधनात् तदबाधे चाबाधात्”; न तु वचसोऽ थं न विषयः ; अन्यथा प्रमाणान्तरपरतन्त्रं पुरुषवचोऽथे सापेक्षमित्येतदेव न स्यात्; न हि यो यस्याविषयः स तत्र सापेक्षोऽनपेक्षो बा; तथा च' « प्रामाण्यापनं तु स्याद्वक्तुधीहेतुसंभवात् ” इत्युक्तम् । स्थापनमबाधः न तु प्रामाण्यमेव । तच्च वक्तृधीहेतुसमवाद्दक्यस्य, न तु वक्तृधिय एव ; शब्दस्य चार्थेन संबन्धः, न तु ज्ञानेन ; एवं युक्तम्—« औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः” इति । अर्थग्रहणमत्र ‘अथसंस्पर्श °शब्दः, ज्ञानेनैव शब्दस्य संबन्धः ’--इति पश्यतां निराकरणाय । तस्मादन्योन्ययोग्यता शब्दार्थयोरेव संबन्धः । न चाप्रमितेऽर्थे स शक्यो ग्रहीतुम् ; प्रमिते प्रमाणान्तराविषय त्वमुक्तम् । न च "प्रतीतिमात्रे, अर्यवत्याः प्रतीतेः “ स्मृतिप्रमाणयोरन्य तत्रान्तर्गमात् ; आनर्थक्ये केन संबन्धः ? यदि च शब्दप्रतीतिव्यतिरेकि एयापि प्रतीत्या स विषयीक्रियतेऽप्रमाणात्मिकयापि, भवत्ययमशाब्दस्यापि ज्ञानस्य गोचर इति प्रमाणान्तराशङ्का केन वार्यते ! न च प्रमाणान्तराव". गम्यता शब्दार्थमनुप्रविशति, यतो नान्वयमात्रेण व्यतिरेकमात्रेण वा शब्दार्थः; सति श्वन्यस्मिन् प्रयोजकेऽर्थे यस्याभावे न प्रयोगः सोऽपि तस्य शब्दस्य प्रयोजक इति गम्यते, "यथा सत्सु हैवन्तरेषु यस्याभावे न कार्यं सोऽपि हेतुर्गम्यते । इदं च श्रेयोहेतुविवक्षायां लिङादेर्दर्शनात्, तदभावे तत्यपि प्रमाणान्तरगम्यत्वेऽदर्शनाच्चैयोहेतुत्वं तावच्छब्दार्थः । प्रमाणान्तर गम्यत्वे यद्यपि दर्शनम्, तदभावे च यद्यप्यदर्शनम्, न तु श्रेयोहेतुत्वे सति प्रमाणान्तरगम्यताया अभावात्; तत्र संदिग्धो व्यतिरेकः -उभयाभावेs.

प्रयोगात किनिबन्धनोऽप्रयोग इति । तत्र श्रेयःसाधनतायाः प्रयोजकत्व

1 A and B

2 तत्र--B and O

3 बाधनात् -A

4 0 omits

5 Sloa-vertits page 98

6 Mim-SH. 1–1-5

7 प्रइनं हि तत्र-A and B

8 शब्दै- B

9 प्रतीतमात्रे-A and c

10 तरान्तर्गमात्--C

11 रगम्स्थत--A and B

12 तथा--B

13 B omits हेतुः

14 रवगम्यत्वे तु -A and B

स्यावधारितवान् तदभावे तन्निबन्धन इति भूम्यते । 'तन्मात्रेणान्वयव्यतिरे

कोपपत्तौ नान्यस्य शब्दार्थत्वे प्रमाणम् ; अन्यथा शिंशपाशब्दार्थे सर्वा दयोऽप्यनुप्रविशेयुः, तेषु सत्सु प्रयोगात्तदभावे चाप्रयोगात् । अथ शिंशपात्वस्य शब्दार्थत्वात् तदभावनिबन्धन एव ‘सत्ताद्यभावेऽप्रयोगः , तत्सद्भावाच प्रयोग उपपद्यत इति न ते, सामथ्र्यकल्पना, समानमेतदत्रापि । अथ श्रेयोहेतुत्वस्य प्रमणान्तरविषयत्वात् तस्य च' वेदेऽसंभवादप्रामाण्यम् ; तदसत्; न हि य एकत्र यस्य प्रमणस्य गोचरः सोऽन्यत्रापि तस्यैव, तदभावे वा अप्रतीयमानोऽपि मिथ्या; समीपे हि बहिरिन्द्रियविषयः, दूरे त्वागमानुमानगम्यः; तथा यागादिषु विप्रकृष्टकालफलेषु वेदावगम्यं "श्रेयः साधनत्वं भविष्यति । न च प्रामाणान्तरानुपलब्ध्या प्रमाणान्तरगम्यो बध्यते, विषयव्यवस्थयापि श्रमणप्रवृत्तेः। अथ प्रमाणान्तरविषयत्वे तद्विरोधादप्रामाण्यम्, अनन्तरफलानुपलब्धेः; तदविषये तु शब्दार्थे न तद्विरोध इति । स्यात्, यदि विरोधः स्यात्; न चासों ; “ ‘आनन्तर्यं अचोदितम् ” इत्युक्तम् ।

अथ मा भूदनन्तर्यचदना, मा च भूत् प्रमाणान्तरावगम्यत शब्दर्यः'; सर्वथा प्रमाणान्तरसिध्डश्चेत् पदार्थ आश्रीयते, स यथा सिद्यश्रियणीयःअन्यथा न तत्सिद्धः स्यात्। अनन्तरश्रेयोर्बतुता च तसिद्ध। । तन्न ; न तावदनन्तरफलमाघनता" नियोगतः कर्मणाम् , कृष्यौ षधपानादिष्वन्यथापि दर्शनात् , अवान्तरकार्यस्य यागादावपि प्रमाणसामध्येन सिद्धेः। अये व विशिष्टसिद्धौ विशेषणमपि श्रेयोहेतुत्वमात्रं सिद्धम् ; तावञ्च शब्दार्थः; न च तावति प्रमाणविरोधः । तदेवं लोकिकेऽपि

प्रवृत्तिहेतौ दोषाभावाद्यर्था अलौकिक कल्पना । सुखादिवच्चास्थानुमेयत्वात् ;

1 तावन्मात्रेण --A

2 सरवाद्य--A and B

3 प्रयोगतत्संभवश्च-B

4 e omita च

5 श्रेयोहेतुत्वं--A . and B

6 blka-Tartika, page 681

7 र्थत्वं=

8 प्रसिद्ध आश्रेयः-C

9 द्वाः--B

10 C omits तन्न

11 C opmit साधन

12 अकृष्यमौषधी-B

13 किकी

तया हि-मुसप्रसादाधुन्नेय'संवेदनाः सुरादयस्तेनैव ( सहोमीयन्ते ; नैषां ।

स पृथक् प्रमणमथ्येते । यदापीदं दर्शनम्- वज्ञानमेव पुरुषवच- नार्थः; तत्र ज्ञानं नार्थमन्तरेण संमवतीत्यर्थापस्यानुमानेन वार्थसिद्धिः; तदापि प्रवृत्तिप्रमितस्तद्धेतुप्रत्ययो न तमन्तरेणेत्याप्तवचनार्थवदनुमेयता न व्यावर्तते । अयानुमानहेतोः प्रत्ययस्य शब्दसाधनत्वाच्छब्दप्रमाणैकत्वम्; तदसत्; नाट’वचनार्थज्ञानस्याक्षसाधनत्वात् तदर्थ. श्रोतुः प्रत्यक्षप्रमाणको भवति । तस्मात् सुच्यते -' तस्यैव 'मनुमेयत्वे कथं शब्दैकगोचरः । तथा-‘न स कल्पयितुं शक्यस्तसिडेलैंकिकादपि ।' इति ॥

अथ प्रमाणरूपेण स स्वशब्दप्रकाशितः ॥ <९ ॥
आक्षेप्त निरपेक्षश्च कथ्यतेऽन्यप्रमां प्रति । ८५६ ।।

अथोच्यते-न धूमो विधिरन्यया वृथा स्यादिति तदधीनः संसर्गः; किंतु प्रमाणात्मनैव स स्वशब्देन प्रतिपाद्यते; तथा च प्रमाणत्वात् प्रमे यस्याक्षेप्तपूर्वस्य, प्रमाणान्तरानपेक्षम; न ह्यसौ . शब्दवत् संबन्धापेक्षत्वात् पूर्वहिडिमपेक्षत इति ।

तथाप्यसि प्रागुक्तौ दोषौ सिडेऽनुवादता ॥ ८१ ॥
प्रामाण्यमस्य यत्रास्तु श्रुतेस्तत्र वृथा त्वयम् । वई । ।

एवमप्यप्युरुपन्नप्रद्युतिपदधर्मव्यतिक्रमौ प्रमाणात्मापि स यदि न प्रमा णान्तरसिद्धः । अथ तिङो यथावगतानुवादान्नापूर्वार्धक्षेपः । अपि च यत्रास्य प्रामाण्यमिष्यते, शब्दस्यैवं तत्रास्तु ; किमनेन ? ननूक्तम्-शब्दः संगतिज्ञानापेक्षयादनुवादको नापूर्वीर्थावगमाय प्रभवति । नैतत् सारम् ; शब्दभेदनुवादकः, तप्रकाश्यं प्रमाणमप्यनूद्यमनं यथाधिगमं कथमपूर्णची "बोधयेत ? न प्रमेयसंस्पर्शरहिता प्रमाणावगतिः; अतो यथाधिगतप्रमेयमेव तत् प्रतीयते ।


1 श्रेयः-B

2 A and Bowie

3 M and B omi वचनार्थ

4 तदनु

5 द ते-B

6 अप-B

7 सिद्धि-B and d

8 B omitत अपि च

9 वादः--O

10

11 अवगमयैत--C

क च प्रमाणमेषोऽर्थे न यागादौ स्वशब्दके ॥ ८७ ॥
लौकिकेऽपूर्वसंसर्गः श्रोतुरस्यविधावपि ।
फलसाधनशक्तौ चेच्छब्दस्तत्र न दुष्यति ॥ ८ ८ ॥
पदार्थान्तरतुल्यत्वाद्विध्याकाङ्क्षानिबन्धनः ।
न संसर्गः पदार्थानां स्वशब्दैस्तु 'प्रकाशिताः ॥ ८९ ॥
संबन्धयोग्यरूपेण तस्मात् संसर्गमागिनः ।
विशिष्टार्थप्र’क्ता हि समभिव्याहृतिर्जने ॥ ९० ॥
अतो न विधेयभावेन संसगों न प्रकल्पते । ९०३ । ।

न च नियोगस्य प्रमेय निरूप्यते । न तावद्यगादयः प्रमेयाःतेषां यज- त्यादिशब्दविषयत्वात् । नापि तेषां प्रमाणान्तरस्यागोचरः संसर्गः; तया हि--अविधि'cवपि लौकिकेषु वाक्येषु श्रोतुरनधिमतोऽपूर्वः संसर्गः प्रती यते ‘ब्रालण पुत्रस्ते जातः’ इत्यादिषु । अथ फलसाधनसामथ्र्यं प्रमेयमु- च्यते ; न किल कामिनो नियोगोऽकामोपाये धात्वर्थेऽवकल्पते ; अनुपा यस्वे हि तस्य न स कामिना कृतः स्यादिति । तदप्यसांप्रतम् न हि शब्दस्य तत्र कश्चिदपराधःयेन तमतिक्रम्यान्यत् प्रमाणे मृग्यते । प्रमा णान्तरापेक्षता प्रत्युक्ता । अनन्तरफलदर्शनेन तु विरोधो' नियोगगम्येऽपि तस्मिन्नविशिष्टः । आनन्तर्यस्याप्रमाणार्थत्वेने तदभावः शब्देऽपि तुल्यः ॥ अथ वा शब्दस्तत्र न दुष्यति फलसाधनसामथ्र्ये, नियोगस्तु दुष्यत्येव ; न हि ततः पुरुषार्थसाधनावबोधः संभवति । तच्चेदं विधिविवेक भावना विवेकाभ्यामवगन्तव्यम् । तस्मात् संबन्धज्ञानापेक्षस्वेन पदार्थान्तरैः समा नत्वाद्विषायकार्थस्य न शक्यं विशेषेण वक्तुम्--तनिबन्धनः पदार्थसं सर्ग इति । सर्व एव तु पदार्थाः संबन्धयोग्यैः कारकादिभावैः पदेभ्यः

प्रतीताः संनिकर्षेण संसृज्यन्ते, यतो लोकाच्छब्दव्यापारावगमः । लोके च

1 प्रदाशताः--A and B

2 प्रयुक्त्या हि-0

3 व्याहते जने -C; व्यापृतिर्जने-B

4 धिकेष्वपि--A and B

5 र्वसंसर्गः--A and B

6 K omits तत्र

7 विरोधो हि-A and B

8 र्थः-g

9 तदर्थनिबन्धनः-A and B

10 पदार्थसंसर्गयोग्यैः -B

पदैः स्वार्थानां प्रतिपादनं “संनिकर्षेण विशिष्टार्थपरतया, न सार्यमात्रप्रति

पतिपरतया । तथा च सर्वपदार्थाकाङ्क्षानिबन्धन एव संसर्गः ; सवें हि ते पदैरपर्यवसितरूपाः स्वरूपमात्रे प्रकाश्यन्ते । एवं पदार्थान्तरैस्तुल्यत्वा द्विधेः न विशेषेण तन्निबन्धनः संसर्गः । सर्वपदार्थनिबन्धने च संसरों न विथ्थभावेन सेसणं नोपपद्यते । तदेवं न संसर्गार्थमपिई विधिरुपास नीयः । कथं नोपासनीयः, यदा नियोगपरतयैव पदानां स्वार्थेषु ‘संसर्ग ज्ञानम्? प्रवर्तकवचनानन्तरप्रवृत्तिदर्शनेन हि तद्धेतुप्रत्ययमनुमाय तत्र तस्य सामथ्र्यं गम्यते ; नैतत् , अप्रवर्तकेऽपि वाक्ये स्वरूपनिष्ठे संबन्धग्रहात् । संनिधापितानिव्यतिरिक्त पाक्योपकरणमरत्यर्थिनं प्रति यदोच्यते -—‘चैत्रगृहे कृशानुः' इति, 'तदा ततस्तेनानयनं दृष्ट्वा गम्यते --' इहानेनाग्निसत्त अतीता, सा चास्माद्वाक्यात्' : न च शक्यं वक्तुम्–‘तत आनय भी ‘गच्छ वा तत्र' इति वाक्यात प्रत्ययः; अग्निसत्तमात्रप्रत्ययेन वा क्यान् प्रष्टदिसिडेन वाक्यस्य भियोजनेऽपि समथ्र्यं शक्यते कर्पयितुंम । अर्थान्तरान्वये न प्रयोगप्रत्ययोपपत्तौ न विशेषान्वये प्रमाणम् ; अन्यथा बेवायं निष्प्रमाणक एव स्यादित्युक्तम् ।

अय कर्तव्यताज्ञानाद्विनानर्थक्यमुच्यते ॥ ९१ ॥
न प्रवृत्तिनिवृत्रिभ्यामन्यद्वाक्यप्रयोजनम् ।
प्रतिपत्तिविधं तुल्यं यदि सैव प्रयोजनम् ॥ ९२ ॥ ;
संमानमेतदर्थ च समर्पयति चेदयम् ।
प्रज्ञाक्रियोपासनाधिकारसितडित्यपेक्षितम् ॥ ९३ ॥
हन्त तईि खरूपे तन्न व नः पर्यवस्यति ।


1 रै तुल्यत्वा-B

2 पण--B

3 Boits पिः

4 A and B

5 नेके=B

6 पापरण-d

7 B omits तदा

8 0 omits अनि

9 तत्र वाक्यात्--A and B

10 टी--B

11 A omits एव: एवं--B

तुल्यमेतत् समाप्तं च वाक्यं वाक्यान्तरानुगम् ॥ ९४ ॥
'नियोगानुप्रवेशोऽस्ति तावद्यदि वृथान्यथा ।
तवावबोधविध्यंशस्तावदेवें समुद्रतः ॥ ९१ ॥

अथ मन्यते –वस्तुस्वरूपमानज्ञानं कर्तव्यताज्ञानराहितं प्रवृत्तिनिवृत्ति शून्यमनर्थकम्; प्रवृत्तिनिवृत्तिप्रयुक्ता हि वाक्यप्रवृत्तिः; अतोऽर्थवच्वाय विधिः; अन्यथानर्थक्यम् । तत्रोच्यते—प्रतिपत्तिविधावपि तुल्यमानर्थक्यभL; तथा हि –‘एवंविधः प्रतिपत्तव्यःइत्यपि' न “तत्स्वरूपज्ञानातिरिक्त काचन प्रवृत्तिनिवृत्तिर्वा । अथ स्वरूपज्ञानमेव प्रयोजनम्, तत् स्वरूपमात्रनिष्ठेऽपि तुरुपम् । अथ प्रतिपत्तिविधिः “ 'प्रज्ञां कुर्वीत " + 'स क्रतुं कुर्वीत ” ६« °आत्मेत्येवोपासीत इत्यधिकारविघिन्यपेक्षितप्रज्ञोपासनाविषयसमर्पणेनार्थ वान्, नानवगतविषयस्वरूप प्रज्ञा शक्येति; स्वरूपनिष्ठमर्षि वचस्तथार्थ वत्; तस्य समर्पणे सुतरां सामर्थम् । नन्वेवमस्य स्वरूपनिष्टता हीयते । नियोगानुप्रवेशिनः । खगतनियोगनिष्ठमपि तर्हि तन्न, नियोगान्तरानुप्रवे शात् । अथ मतम् - स्वार्थपर्यवासितमेव वाक्यं वाक्यान्तरेणैकवाक्यतामु पैति; सोऽयं प्राकरणिकः संबन्ध उच्यते ; अन्यथा वाक्यलक्षण एव स्यात् । एतदपि समानम्; नियोगानुप्रवेशेऽपि न खरूपनिष्ठता हीयते । नन्वस्ति नियोगानुप्रवेशःअन्यथा आनर्थक्यात्; कामम् तस्वप्रतिपत्ति विधिस्तु तावदनर्थक्यान्निराकृतः 'विधेर्धिनपि तस्माच्छब्दात्तत्त्वावबोध सिडे:

ननुत्पत्तिविधिः कर्मरूपबोधे व्यवस्थितः ।
यथा तत्वज्ञानविधिस्तथा बोधेऽवतिष्ठताम् ।। ९६ ॥
अधिकारात् प्रवृत्तिश्च मता कर्माधिकारवत् ।


1 नियोगोऽनु

2 मन्यसे--A and B

3 विधे-B

4 A and B omit आपि

5 A and B onit तत्ः

6 Brh 4-4-21

7 child. 3-14-1

8 B¢h. 1.4-1

9 मय्यस्य--A and B

10 हीयता–B

11 A omits विधेः ; विधि-B

अज्ञातज्ञापनमतोऽथाप्रवृत्प्रवर्तनम् ॥ ९७ ॥
विधिमाचक्षते धीरा इत्येतदपि तादृशम् ।
कर्मसरूपावगमस्तत्र नेष्टं विधेः फलम् ॥ ९८ ॥
किं तु कार्यव्यपेक्षस्य फलवाक्येन संगतिः ।
इहाधिकारसंबन्धो यस्य तन्न विधीयते ॥ ९९ ॥
तरवं तवावबोधस्य नाधिकारश्नवेशिता ।
न हि त्रीह्यादिविषयं प्रत्यक्षमधिकारभाक् ॥ १०० ॥

यदपि चोद्यते--यथोत्पत्तिविधेः कर्मरूपप्रतिपत्तिमात्रमर्थः- ‘आने योऽष्टाकपालः ” इति; न ततः प्रवृत्तिः, अधिकारविधिनिबन्धनत्वात्तस्याः ; तथा तथ्धावबोधविधेस्तत्वावबोधमात्रमर्थःप्रवृत्तिरधिकारविधः—« 'प्रज्ञां कु- वत" इत्यादेः । यतश्च प्रवृत्तिप्रतिपत्तिप्रयोजनभेदों” विधेः, अतोऽ स्य क्षणद्वयमाहु-अज्ञातज्ञापन'मप्रवृत्त प्रवर्तनमिति । एतदप्यसारम् यतो नोत्पत्तिगतस्य विधायफस्य स्वरूपावगममात्रमिष्यते फलम्; अपि त्वधिकरणक्यसंबन्ध तया हि --विधेः पुरुषार्थमात्रसाधनत्वेऽवटुडे तद्विशेषाङ्क्षायामधिकारसंबन्धो लभ्यते । न च तस्वप्रतिपत्तिविधेरपि तदेव फलम्; यतो यस्याधिकारसंबन्धं उपासनादिविषयस्यात्मतवस्य, तद क्रियात्मान्न बिघिविषयः । "यतु तद्विषयस्तवज्ञानम्, तस्य नाधिकार संबन्धः, श्रीह्यादिप्रत्यक्षवत्; न हि त्रीणदि वरूपग्राहि प्रमाणं प्रयोगैकदे शतां "मबते; प्रमितानामधिकारसंबन्धान्निष्पन्नानामिवानोपसःप्रभृतीनाम्;

बानतक्षणादिईि तकिया नाधिकारमनुप्रविशतीति ।

1 --B.

2

3

4 Sri 7-65-21-1.

5 B4-1.

6

7 मM-O.

8 प्रवर्तकर्ता--B.

9 काक्षयाधिंकार-A.

10 B onits च.

11 यात्म-B.

12 यस्तु-B.

13 B omits तत्त्वज्ञानं

14 भजेत--B.

15 Bomit ना.

इदानीं तृतीयप्रतिपत्तिगेचरो विधिः परास्यते, तत्वावबोधविषयत्वेन

संबन्धात्; द्वितीयप्रतिपत्तिविषयो हि न तत्वावबोधविषयःकिं तु तद भ्यासविषयः

सोपायमन्यत् तद्ददं शब्दाज्ज्ञानं विधीयते ।
प्रलीनग्रहणग्राह्यविभागोद्वाहमद्वयम् ॥ १०१ ॥
न हि भिन्नार्थसंसर्गरूपवाक्यार्यपीपदम् ।
आत्मतत्वं निष्प्रपञ्चमित्येतदपि पेलवम् ५ १० २ ॥
अद्वयाम'प्रकाशोऽसावनवच्छेदविभ्रमः ।
खात्मस्थितिः सुप्रशान्ता फर्के तन्न विधेः पदम् ॥ १०३ ॥
तत्साधनावबोधे हि विधातृध्यापृतिर्मता ।
अपेक्षितोपायतैव विधिरिष्टो मनीषिभिः ॥ १०१ ।
ततो ह्यध्यवसयदिनांकस्मान्नमिधनतः ॥ १० ४. ॥

न ब्रूमः-शब्दोत्थस्तवबोधो विधीयत इति ; किं तु प्रत्यस्तमितबुद्धिः बोध्यभेदावग्रहः । अतश्राद्यो द्वितीयताद्विधबोधाभावाद्वा प्रमातृप्रमेयद्वय विरहाद्वा ततोऽन्यः । तस्य चलकिकस्य प्रमणन्तरादुत्पद्युपायस्यानवगमोत् सहपायंः शमदममननध्यानबह्मचर्यादिभिर्वधानम् ; यतो न शाब्दज्ञान- विषय आत्मतवम् । वाक्यलक्षणो हि शब्दः प्रमाणम् । तस्य च विषयो नानापदार्थसंसर्गात्मा, तदनुगमेन प्रतीतेः । तज्ज्ञानस्य च विविधार्यमात्रः संभेदावभासस्यास्मतवं निष्प्रपञ्च हेतलेशेनाप्यनवमृष्टं कथं गचरः स्या दिति । एतदप्यसारम् ; यतो योऽसावद्वयो दैतदेशसंस्पर्धविकल आत्मतच्च मेघः सोऽवच्छेदविभ्रान्तिविरहात् तस्य स्वरूपावस्थानम् । अवच्छेदकडष

तया हि तदनात्मरूपेण प्रकाशते; न तु ततोऽन्यस्तध्वबोधः; “ सत्यं

1 णाप्राय -B.

2 मकाकाश->i.

3 तैव-B.

4 वावबोधौ--A and B.

5 B and 0 omit ति.

6 तद्विधाभावा-B.

7 omits च.

8 सोऽयमवच्छेद-A and B.

9 तदानात्म—B.

10 Mait. 2-1-1

ज्ञानमनन्तम् ” इति श्रुतेः । आत्मतत्वं च प्रशान्तशोकादिविश्वशिवम् ,

अपहतपाप्मादिश्रुतेः । प्रकाशमानानतिशयानन्दम् , “विज्ञानमानन्दं बस छ। 'एोऽस्य परम' आनन्दः, एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजी वन्ति ” इति । श्रुतिभ्यः । तथा च तत्स्वरूपस्थितिर्विश्श्वशिवेपमा‘न्निर च तिशयाहादावाप्तेश्च सुष्टु प्रशान्तापरः पुरुषर्थः फलम् ; उक्तं “आत्मलाभान्न परं विद्यते ’ इति । न च पुरुषार्थं फले विधायकस्य व्यापारःप्रवृत्तेः । न च प्रवर्तत पुरुषार्थेऽप्यज्ञातोपाये न इति, वयं युक्तम्, यतः प्रवृतेः पूर्वरूपमिच्छा च तद्रेण प्रवृच्युपदेश । तथा चित्- 'अथातो धर्मजिज्ञासा’’ । तथा ५८ ‘यो हि यदिच्छति स तत करोति ” इत्युक्तम् । अपि च अज्ञातोपाये चेन्न प्रवर्तते, अवश्यमुपायज्ञापनया। तत्र प्रवर्य: फलमुद्दिश्य ; तावता च तत्रापि प्रवृत्तिसिडेन विधायकस्य 11तदुक्तम् तत्र व्यापार आश्रयितव्यः; - ५% "तस्य लिप्सार्थलक्षणा ” इति । तस्मात् फलंसाधन व विधिव्यापारः । ननु फलवत्यप्यर्यलक्षणा प्रवृत्तिः क तर्हि विधिव्यापारःनैतत् सारम्; यतो ययैव साधन ? इत्यंभवे । सामान्येऽर्थात् प्रवृत्तिः, तयेत्यंभावसामान्येऽपि; यतो नाननुग्राहकं साधनं समर्थम् । अथ तद्विलेषे प्रवर्यःसाधनविशेषेऽपि तथास्तु । अपि च "अपेक्षितोषायतैव विधिः, तस्या अप्रवृत्तप्रवर्तनालक्षणत्वात्, प्रवृत्तिहेतोश्रे धर्मस्य प्रवर्तनाशब्दाभिधेयत्वात्, इष्टतायास्तरसाधनतायाश्चान्यस्य प्रवृत्तिहेतो रमाबाद , इष्टतायाश्च प्रमाणान्तरावसेयत्वात् खयं प्रवृत्तेः जानात्येवासी मयैतत् कर्तव्यम्’ इति नेष्ठतायामप्रवृत्तप्रवर्तनात्वम् इष्टसाधनतायां श्व प्रमाणान्तरावगमाभावाच्छब्दैकगम्यायां न शब्दमन्तरेणाप्रत्तपुरुषप्रवृत्ति

हेतुत्वम् । अतः सा शब्दप्रमाणिका सती विषिरिति गीयते । अनुतिष्ठ

1 Bh8-9-28-.

2 B¢h, 4 8-82,

3 मानन्दः--B

4 5 Apadhytoma 2.

6 & doi> स्य.

7 Mam-ul1-1.

8 A add" इति.

9 Vidh-vi. p. 460.

10

11 A omits dन.

12 Man-Sh. 41-2.

13

14

15 fगत्व-A and B; .

16 भाग-३.

तश्च साधनमनुष्ठेयं प्रवृत्तिहेतुः ; न स्वभावसिद्धम् । तेनानुतिष्ठतः

साधनताविधिः । अतोऽनुष्ठानं साधनविषयमेव विधायकच्छब्दाद्यते ।

ननु अध्यवसायःआकूतम्, आद्या प्रवृत्तिः, कालत्रयवियुक्तं प्रवृत्तिमात्रम्, अज्ञातक्रियाकर्तुसंबन्धः इति विधिविदो विधिं व्याचक्षते । नैतत् सारम्यतोऽध्य- वसायादीनामेव हेतुरत्र मृग्यते; स च नान्योऽपेक्षितोपायतायाःन च ते निरस्त हेतवः । स्यादेतत् --अभिधानमेषां हेतुः । तच्च वार्तम्; अभिधानाद्धि प्रतीति- रेषां स्यात्, नोत्पत्तिः न हि प्रतीतिमात्रेण घटादयः प्रवृत्तिहेतव इत्यादि वर्णितं विधिविवेके । अथवा--नभिधानतः ; न ‘च शब्दादध्यवसायादिः ’ज्ञापकत्वात् अव्युत्पन्नप्रवृत्तिप्रसङ्गादित्यादि तत्रैवोक्तम् । अथवा ‘यो मन्यते— मयेदं कर्तव्यम्' इति युतोऽध्यवसायः ‘नियुक्तोऽस्मि ’ इति थतो बुद्धिः स नियोगो विविंशब्दपर्याय इति, तं प्रत्युच्यते ; 'तत एवा पेक्षितोपायत्वात् ‘कर्तव्यम्’ इत्यध्यवसायः; तथा हि —फर्तुरिष्टाभ्युपाये ‘कर्तव्यम्' इति लोके बुद्धिः; तदमावं तु ‘अकर्तव्यम्’ इत्यन्वयञ्यतिरेका- भ्याम् । ते च तद्विषये 'गम्येते। '"तथा ‘ नियुक्तोऽस्मि ’ इति” ‘ प्रवर्तितोऽस्मि' इति स्खरमप्रवृत्तिहेतुप्रतीतिः; न च सोऽन्य इष्टाभ्युपायतायाःन रवल दृष्टसामथ्र्येऽकस्मद्विना हेतुनाहेतुरिति युक्तिमत्; न हि तं परित्यज्य लौकिकमलौकिककल्पने प्रमाणमस्ति । कुतश्च ? नामिधानतः; न रवल्व लौकिकस्याभिधानं संभवति, संबन्धग्रहादित्युक्तम् । अथ वा ततो यव सायप्रारम्भानुष्ठानपरि ममपनाः , अपेक्षितापायत्वात्; तत्सद्भाव एव नियुक्त-

'प्रवृत्तेः यस्य कस्यचिन्नियोगादप्रवृत्तेः ।

1 नियुक्तं—B.

2 a o omits च.

3 दिखापक-A and B.

4 योऽपि-A and B.

5 ममेदं--A and B.

6 संनियोगणि५-B.

7 अत-B.

8 शस्याथ-A and B.

9 0 adds हि.

10 गम्यते-B.

11 तथाहि-A.

12 A and B omit इति.

13 श्वोपाय-A and B.

14 थ्र्योऽकस्मा-२; थ्र्योतस्मा–c.

15क्तस्य--B.

स्यादेतत–‘कतव्यम् इlत प्रत्ययात् प्रवतत ; अन्यथा कर्तव्यं न कृतं

त्यात् । तत्र न, नाकस्मात् कर्तव्यप्रत्ययोपादः; स हि साधावाप्त नमित्तः । स्यादतत्२ब्दादव कतव्यतावुiडः । तत्रोच्यते-नाभिधा- नतः; न शब्दात् कतनयनाबुद्धिः; नियोगो हि शब्दार्थः; स हि विषय नियोक्तधर्मः स्वतन्त्रं वा स्यात्; कर्तव्यता तु विषयधर्मः । अथ धर्म नियोगं ब्रयात्, प्राप्तमपक्षितोपायत्वभ । अथ नियोगात ‘कर्तव्यता स्यात्; एवमपि न तस्य शब्दः प्रमाणम् , स(क्षात् तस्य नियोगाभिधायि स्वात् । नाप्यर्थात्, अकव्येऽथनाप्तनियोगदर्शनात् । अथ नियागस्य विषये कार्यतो गम्यते; तन्निष्पत्तश्च विपयनिc५च्यधीनिति कर्तव्यतावगमः । तथा गदुखतां त्वया तदसत्, विषये कार्यताप्रतीतलंक ; हि -‘’ इति नियोगे अन्येन दुग्धायां न पुनर्देहमारभत, विषयस्य कार्यताप्रतीतेः "तस्य निष्पादितत्वात् । न चान्येनैव नियोगो निष्पादितःतस्यानियुक्त विस्तरेण त्वात्; तत्र नियोगसिद्धये पुनर्देहारम्भः स्यात । चयमयी विधिविवेके विचारित इत्यलमतिप्रसन ।

स्यादेतत् अस्य ज्ञानस्य भोसधनत्वह्निधानम ; विद्यास/हि मोक्षः श्रूयते -- तदर्हन्ति विद्यामृतमश्नुते " " यस्त विद्यय। '‘ मात्मानमनुविद्य विजनाति 'स सर्वांश्च लोकानानोति सर्वांश्च कामान् ’ ’पितरः तथा "।भवति सेकल्पादेवास्य समु ’स यदि पैतृलोककामो तिष्ठन्ति ’ इत्यादि । न च साध्यवेऽप्यन्तवस्वम , शब्दगम्यत्वादना वृत्तेः न च पुनरावर्तते ” इति । न वेष "तर्कगम्यःयेन तर्क- यास्य तवं व्यवस्थाप्येत ; तु शब्दादेव

शब्दगम्यस्य तवव्यवस्था ।

1. त्वात्

2. A and B omit कर्तव्यता

3. ताधिपमः--B.

4. comits ताने

6. इफलं प्रसन--A and B.

8. ती-B.

9.

10. t. Alhi , 8-4-1.

11. A onite स : B omits स सव लोकानाप्नोति.

12. hidu. B-M-1.

13. A nd I omit भवाते.

14. Citand. ४-15-1b

15. कर्मगम्यः-B.

अनन्तविद्यासध्यत्वादनन्तत्वम्; क्षणिकत्वेऽपि च’ विज्ञानस्य संततिरूपेणान

न्तत्वम् । तत्राहुः--

न च मोक्षः फलं तस्य साध्यो मोक्षो न चापरः ॥ १०१ ॥
अविद्यास्तमयो मोक्षः सा संसार उदाहृता ।
विंचैव चाद्या शान्ता तदस्तमय उच्यते ॥ १०६ ॥

कः पुनरेष मोक्षः यद्यनागतदेहेन्द्रियबुध्द्यनुरपादः 34, अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ”-इति दर्शनात्, स प्रागमावो न साध्यः । अथ ब्रह्मप्राप्तिः, सा चैत्रग्रामयोरिव वा स्याजीवचक्षणोमीर्गश्रुतिभ्यः—

शतं चैका च हृदयस्य नाट्य
स्तासां मूर्धानमभि निस्सृतैका ।
तयोर्वमायन्नमृतत्वमेति —

°स यावत् क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै रवळ लोकद्वारम्” तथा “ तेऽर्चिषमभिसंभवन्ति अर्चिषोऽ'हः" इत्यादि ; यथा वा मंथुनि नानाकुसुमरसानां समुद्रे च नदीनां प्राप्तिरविभागलक्षणा तथा स्यात् , यथा लोके मधुकृतो मधु कुर्वन्ति इति, ‘‘यथा सोम्येमा नद्यः " इति दर्शनात्; कार्यस्य वा कारणभावापत्तिः , "तथा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ” इति श्रुतेः ; तपपरिणामलक्षणा वा योगव्याघ्रवत्, ’स यो ह वै तत् परमं ब्रह्म वेद बमैव भवति ”

इति दर्शनात् " "बक्ष संपद्यत” इति च; स्फटिकस्येव " रागापकर्षणेन

1 C omits आपि च.

2 Chhind. 8-192-1.

3 A and B on i६ वा,

4 Kazha. १-8-16.

5 hind. 8-6-6.

6 B¢h. 6-2-15.

7 षोऽङ--.B.

8 CY. Ch&nd. 6-9-1

9 A and Bommit इति

10 Chand. 6-1051.

11 Mund. 8-1-8.

12 Mund. 8-2-8

13 Bra-Bi, 8,

14 स्यैवोपराग/--A and B


na vidyate अपनामैश्वर्यं स्यात्न्यूनत्वेन बक्षरूपापत्तिर्न स्वाराज्यम्; तथा हि प्रसशब्दवाच्यः परमेश्वरस्तेषामधिपतिः स्यात् ; तथा चान्यराजता ; तत्र 'वन्तवस्वं भूयते —‘अथ येऽन्यथातो विदुःअन्यराजानस्ते क्षय्यलोका भवन्ति” इति ; उपपद्यते च, परमेश्वरेच्छया न्यूनैश्वर्याणमैश्वर्यप्रच्युति दीनाछोके । ‘समत्वस्य त्वनपपत्तिरेव युगपत्; एकश्श्रेत् सर्वाधिपतिः सर्वप प्रशासिता, परः किं कुर्वनीशः स्यात् ? विरोधाच; न स्वस्वेषा मेकमातत्वे हेतुरस्ति; तत्रैकस्मिन् वस्तुनि विरुद्धभिप्राययोरेकाभिप्रायानु विधायित्वं तस्येतरस्यानीश्वरत्वम्; उभयाभिप्रायानुविधानं न, विरोधात्; उभ गर्ननुविधानेऽनीश्वरत्वमुभयोः। कार्यासिद्धिदैकमत्ये' हेतुः परिषद्वत् , अन्यथा तस्यासिडे"रिति चेत्, प्रत्येकमनीश्वरत्वम् । अथ पर्यायेणैश्वर्य मविरोधायाच्यते, अन्तवत्ता; जगत्सर्गस्य चासंभवात्र ब्रह्मतुल्यमैश्वर्यम् ; यतः परः एव जगतसर्गे भूयते; तदुपासनेन सगोत्तरलोऽपवगे इति । तस्मात् स्फटिकस्येव रागाद्यपकर्षणेन स्वरूपाविर्भावो जसप्राप्तिः, बक्षरूपत्वा. विज्ञानात्मनः; तया न. ‘42परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते" अभ्यरूपनिष्पत्तौ स्वशब्दानुपपत्तेः । निप्पद्यमानस्याभेदात् संबन्धोपपत्तिरिति चेत्; न, विशेषणानर्थक्यात् सर्वस्य तस्य निष्पथमा- गरंथ खत्यात्; तत्र यथा मळापगमे शुद्धमेव सद्वनं ‘छी बातम्' इत्युच्यते तया मोहावरणविगमे स्खरूपाविर्भावे ¢ °खेन रूपेणार्मिनिष्पवते ” इत्यु च्यते; तथा "०"बचैव सन् ब्रह्माप्येति" इति । तदेवं स्वरूपसितिलक्ष णत्वान्मोक्षस्य न कार्यता, प्रागपि खरूपस्य भावात्; आगन्तुकस्यास्खल पदात् । न चान्यत्वम्, यतोऽविद्यापगम एवोक्तेन प्रकारेण मुकिः ।

अविथा संसारः; विवैव चाविद्यानिवृत्तिः यद्यग्रहणमविश्व, यतो भाव

1 मान्त-B.

2 Ohnd. 7-25-2.

3 A and B omit आति.

4 सर्वस्य-B; समस्य--A.

5 श्वर:--A and B.

6 नुषाने|-A and B.

7 म :-है औd B.

8 सिद्धार-A and B.

9 Chand. 8-8-4,

10 अस्या रूप--B.

11 11Brh. 4-4-6.

12 विगम-And B.

13 विवयैव चा-B.

एवाभावव्यावृत्तः अथ विपर्यासःतथापि विरोधितत्त्वज्ञानोदय एव

तन्निवृत्तिः ; न हि शुक्तिकाज्ञानोत्पादादन्या रजतज्ञाननिवृत्तिस्तत्साध्या प्री- यन्नान्तरसध्या वा, तयोचौगपद्यात् प्रयत्नान्तरनपेक्षणच । तथा च विद्या- बलप्राप्त्यैस्तुल्यश्रयते ‘कलता --‘‘ब्रह्म वेद बलैव भवति " इति, तथा A 6आनन्दं ब्रह्मणो विद्वान्, न बिभेति ” 'तदात्मानमेवावेदहं बसा स्मीति ; तस्मात्तत्° सर्वमभवत्,” “ तत्र को मोहः कः शोक एकत्व- मनुपश्यतः , बेद-भवति, विद्वान् न बिभेति, को मोहःपश्यतःइति पार्वोपर्या- श्रवणात् । यत्तु क्वचित् पौर्वापर्यं तत् ‘व्यादाय स्वपिति’ इति यथा । नन्वेकत्वे तुल्यकालनाप्यनुपपन्न; न, एकस्यापि वस्तुनो भावाभाव- रूपेण व्य५देशात् , "यथा-‘यदा घटे नयति तदा कपालानि" जायन्ते’ इति । कथं तfई मार्गाविभागसर्गाप्ययैश्वर्यश्रतयः तत्राहुः न मार्गश्रुतयो निरुपाधि विशुद्धब्रह्मविद्याविषयाः; यत्र हि सर्वोपाधिविशुद्ध- मस्थूलादिकं ब्रह्मोपास्यम् , तत्र ‘बचैव सन् बझाप्येति ” 'न तस्मात् प्राणा उत्क्रामन्त, अत्रैव समवनीयन्ते” इति प्राणानुक्रमणेन€ विज्ञान नारमन एवा "गनिरुच्यते ; न हि तदगमने तदुपाधेस्तस्य ब्रवणो भेदेन विज्ञानात्मत्वम्! यत्र "तु ‘मनोमयः प्राणशरीरो । भारूपः ” इति सोपाध्यु पास्यम्, तद्विषयास्तः । तत्र च न परं ब्रह्म गन्तव्यम् ; किं तर्हि

कार्यत्रक्षलोकः; यत्रतच्छूयतं---अरश्च ह वै ण्यश्चार्णवौ ब्रक्षलोके तृतीय

1 एवाविद्यानिवृत्तिः--B.

2 A and B omit च .

3 कार्यता--B.

4 Mond. -2-9.

5 A aud K omit इति.

6 Tait. 2-4-1;

7 Bgh, 1-4-10,

8 तस्मात्सर्व-B.

9 A d

10 A and B oui बथा.

11 लादि--R.

12 बिभागः--B.

13. A and Bomit वि.

14 B¢h. 4-4-6.

15 C. N¢5-Utta, 5.

16. C adds हेि.

17. एव गति-B.

18 तदवगमे-B.

19 C omits .

20. Ch_nd. 3-14-2A

21. स्थः--B.

22. ४hind

स्यामिता दिवि तदैरंमदीयं सरस्तदश्वत्थः सोमसबनस्तदपराजिता

पूर्वझणः प्रभृविभितं हिरण्मयं वेइम ” इति” । तथा चाब्रह्मविदामपि तन्नति अषणम् थे चामी अरण्ये श्रद्धां सत्यं तप इत्युपासते ” इति । पर प्रलप्राप्तिस्तु नात्रयविदां युज्यते,

विद्यया तदारोहन्ति यत्र कामाः परागताः ।
न तत्र दक्षिणा यान्ति नाविद्वांसस्तपस्विनः ॥

इति, तया ५० तमेव विदित्वाति मृत्युमेति” इते वचनात् । अपुनरावृत्ति शुतिस्तर्हि कथम्? अत्र केचिभमन्यन्ते-क्रममुक्याश्रयणात् तस्माप्य तत्रो पक्षनिरुपाधितवज्ञानाः परं पदमश्नुवते ; यत्रोक्तम्

वेदान्तविज्ञानसुनिश्चितार्या
संन्यासयोगाद्यतयः शुडसवाः ।
ते असलोफेला परान्तकाले
परामृताः परिमुच्यन्त सर्वे ॥"

ब्रक्षलोकेष्विति कार्यप्रसालोकनिर्देशःबहुवचनात् तत्रावयवद्वारेण गहु वोपपत्तेः । परान्तकालो महाप्रलयो ब्रह्मणः खाधिकारपर्यवसानम्, तामिन् परामृताः परबलरूपेणामृताः सन्तः संन्यासयोगात भेदेन परमेश्वरे स्वकृतानां कर्मणां फलानां च 'संन्यासान् योगाश्च सर्वमिदं कत्रोदि इत्युपासनात् । तथा च स्मृतिः

बक्षणा सह ते सर्वे संप्राप्ते प्रतिसंचरे ।
परस्यान्ते छतात्मानः प्रविशन्ति परं पदम् ॥

अन्ये तु मन्यन्ते -- यथा चन्द्रलोके यावत्संपातमुषित्वा स्थित एव तस्मिन्

शुक्लभोगा आवर्तन्ते नैवं स्थित एव ब्रशलोके तत आवृत्तिः; किं तु तस्मलयः

1 सुतो-B.

2 A and B omit इति.

3 BA8-2-15.

4

5 6€t. 8-8.

6 Mund. 8-8-4.

7 A and B omit से.

8 Karma. I khanda 13-269.

पर्यवसाना तत्र स्थितिः ; तत्प्रलये हि न तत आवृत्तो भवति ; ततश्चा

नावृत्तिः श्रूयते । तथा च ‘ - 'इम मानवमावर्त नावर्तन्ते " ’इतेि ‘इम्, इह इति विशेषणम् 3 ५० ‘अमृतत्वमेति ” इत्यमृतत्वमापेक्षिकम् , यथा- अमृता द्रवाः' इति । तथा च पौराणिक*स्मरणम्-- 'आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते” इति ।यतु मन्यते सर्वगतत्वेऽपि ब्रह्मणो विकृताविकृतत्वभेदः; 'ततश्च देशभेदः तथा चाविकृतस्य ब्रह्मणो देशभेदः श्रूयते —'अथ यदतः परो दिवो ज्योतिर्दीप्यते ’ इति । अतोऽविकृतस्य नियतदेशस्य ब्रह्मणः प्राप्तये युज्यते मार्गविशेषः । तत् संप्रधार्यम् । न तावदनुत्पन्नाद्यविशुद्ध- 'विवस्यार्थे (मार्गःबलविदः श्रवणात् ; नापि विद्यावतः, विद्योदये निरिखलमेवोच्छेदादिति । मधुनदीनिदर्शनाचिभागश्रुतिरपि विवेकज्ञानाभाव परा, न तु तद्धि एवाविभागः ।

सर्गभृतयोऽपि न सर्गपराः ; किं तर्हि ? एकात्मतवप्रतिपत्ति प्रधानाः । "ततस्तदनुगुणतयैव तासामर्थव्यवस्थानम्, न तु तद्वि रोधेन ; तथा हि— 'कस्मिन्न भगवो विज्ञाते सर्वमिदं विज्ञातं भवति "सदेव सम्भेदमग्र आसीदेकमेवाद्वितीयम् ” इत्येकवेनोपकमात् "ऐतदाम्यमिदं सर्वम्; तत् सत्यम्, स आत्मा, तच्वमसि ” इत्युपसंहारा देकत्वेनैवैकाम्यतवप्रतिपत्तिपरमेकमिदं वाक्यं गम्यते । तत्र यद्यपरस्तेजः प्रभृतितवसर्गः सत्यतया विधीयेत, वाक्यभेदः स्यात् । अतो यथोपांशु

याजवाक्येऽजामित्वेपक्रमोपसंहारे विष्णुरुपांशु यष्टव्यः” इत्यादीनि वचांसि

1 Chand. 4-15-5.

2 A ad B omit इत.

3 णात्--C

4 Chand. 8-6-6.

5 यथा च-B.

6 कं-A and E.

7 Ving. 2-8-96.

8 व्यते--

9 थे त मन्यन्ते--A and c

10 omierततश्च देशभे .

11 Can८. ४-18

12 0 omits विद्य.

13 मार्गे–c.

14 निदर्शविभागदर्शनश्रुति-B.

15 अतस्त--e.

16 A and B omit .

17 Mund. 1-1-3.

18 Chand. 6-2-1.

19 Chand. 6-8-7.

20 सव-C.

21 Mait. Shi. -6.6.

क्यभेददोषात् पृथग्विधिवमलभमानानि तादथ्योलदभुकूल्येन स्तुत्यर्थतया

यवतिष्ठन्ते, तथा सर्गभृतयोऽप्येकत्वोपायतया । न च विपरीतं शक्यं तुम्--एकत्वश्रुतिरेव भेदप्रतिपयथेति, सर्वत्रैकत्वेनोपक्रमात् . उपसंहाराच ; नोपक्रम्यते येन चोपसंह्रियते स 'वाक्यार्थः; भेदप्रतिपत्ते भ्राफलत्वात्; एकव तिपत्तेस्तु दृष्टं श्रुतं च फलं शोकादिनिवृत्तिः, विशुदै कारम्यदर्शनेन

दवगमात तत्र को मोहः कः शोक एकत्वमनुपश्यतः ” इति श्रव

Iत; फलवदङ्गता चाफलस्य । उपायत्वं च; न चेदे जगदसन्मूलम् ; किं तर्हि ? अद्वितयैकसन्मूलम् । कारणा'व्यतिरेकाच्च कार्यस्य सदेकमेवेदम् ठादिवत् ; मूहूपेण हि घटादयो नैकत्वमतिक्रामन्ति । नन्ववं मुख्य एव कार्यकारणभाव उक्तः स्यात् । नैतत् , एकत्वावतारोपायमात्रत्वात् ; न ववत्र कार्यकारणभाव एव प्रतिपाद्यः येनासों यथाशब्दो मुल्य एव गूहेत ; एकत्वोपायत्वादियुक्तम् । एकत्वं चानेनोपायेनावतार्यते पुरुषः° । स च मुख्यः प्रधानविरोधी । ५: ‘एकमेवाद्वितीयम्_” इति पुनः पुनः श्रुतेः सर्वभेदनिरासपरत्वान्न शक्यं वक्तुम–कारणारमनैकत्वम्_ कार्यात्मना नानात्वम् १४ 11 तत् सत्यम्, स आत्मा" इति च कारणस्यैव सत्यवा रणात् ; अन्यत्र च – इन्द्रो मायाभिः । इति भेदस्य मायाः, चत्वश्रुतेः । साक्षाच्च भेदाभावस्य श्रवणत — 'नेह नानास्ति किंचन ?' इति; भेदाभेदयोश्च " विरोधात् प्रागनुष पत्तेर्वर्णितत्वात् । तदविरोपेन वर्यते तदुपादानमात्रतया भेदविकल्पस्य, बिम्ब- प्रतिबिम्बवत् वर्णपदवाक्यादिवच्च । यथा हि न बिम्बात् प्रतिबिम्बानामुत्पत्ति

नोनारूपाणाम् , बिम्बोपादानमात्रतया प्रतिबिम्बभेदविक्ररुपस्य; न हेि बिम्बात

1 वाक्यार्थद्वेद-B.

2 से B.

3 A and Bomit न.

4

5 नेदं-A and B.

6 B omi३ किं तर्हि ? अद्वितयंक सम्भूळ.

7 मति-B.

8 षस्य च-B.

9 Chand. 6-2-1, 2.

10 A and B add च.

11 Chand. 6-8-?.

12 Brh. 2-5-19.

13 वगम्यत्व--B.

14 B¢h. 4-4-18.

15 Bot .

परस्परतो वा' व्यावृत्तानि कांनिचिद्वस्तूनि प्रतिबिम्बानि ; बिम्बोपादानं @

तज्ञाना निर्भातमात्रम् ; तथा न वर्षेभ्यः पदवाक्यप्रकरणादीनि कानिचि इस्तूनि सन्ति, तदुपादानमात्रत्वात्कल्पनायाः ‘वर्षेभ्यः पदानि निष्प यन्ते, पदेभ्यो वाक्यम्' इत्युच्यते । अपि च स्वमेऽपि वृष्टिं भ्रूयते न तत्र रथा न रथयोगा न पन्थानो भवन्ति, अथ रथान् रथयोगान्, पयः सृजते ” इति ; तद्वदेषा स्यात् , अन्यपरत्वात्; खयमेव ( 10 वाचा रमणं विकारो नामधेयम्” इति विकारासत्यतया न पारमार्थिकीत्युक्तम् ।

ऐश्वर्यमृतिष्वपि सगुणविद्याविपाकोऽयं श्रूयते – 6 1 °स सः एकधा भवति त्रिधा भवति। 3 1"सर्वांश्च कामानाप्नोति ” A4 16स खराड् भवति ” इति, न तु मोक्ष; स हि निरुपाधिबलविद्यानिमित्त एव । यदपेि कचिदपुनराश्चात्ति भवणम् तस्यापि द्वयी गतिव्यख्यातेत्येकं दर्शनम्

अन्ये तु मन्यन्ते--आवभूतबह्मरूप ब्रह्मणः सर्वास्मत्वात् सर्वेशितुं० त्वाच्च सर्वोपभोगानां च भोक्तृत्वात् तदानन्दमात्रा"रूपत्वाद्देवयानन्दानां ""स सर्वाश्च लोकानाप्नोति सर्वांश्च कामान् ” ५ स खराड् भवति " इति तस्य तत्संकीर्तनं ब्रह्मरूपाविर्भावलक्षणमोक्षप्रशंसार्थम् । ननु सर्वात्मत्वेन सर्वक माषांती सर्वशोकमोहाद्याप्तिरपि स्यात्; न, “तेषामब्रह्मरूपत्वात् अविद्याध्यस्त वात्; ज्ञानैश्वर्यानन्दभोगास्तु ब्रह्मणो रूपम्_ , " ”विज्ञानमानन्दं बल "

"नान्योऽतोऽस्ति द्रष्ट | °एतस्यैवानन्दस्पान्यानि भूतानि मात्रांमुपजी

1 Bomitoवा.

2 c omits वस्तूने.

3 0 adda च.

4 तु त-A.

5 पढ़े-A and B.

6 त=Aand B.

7 A and B omit आपे

8 Brh. 4-3-10,

9 च—B.

10 Ghand. 8-1-4.

11 सत्यता--O.

12 D -4

13 c adde इति.

14 Ohind. 8-1-1.

15 Chand. 7-25-2.

16 A and Bomit e.

17 मात्र- -B and O.

18 Chand. 8-1-1; सर्वान् लोकान् -A and B.

19 A and B add च

20 एतेष-4 and E.

21 Brh. 8-2-28-५.

22 B¢h. 3-7-28.

वन्ति’. ‘८ 1 सर्वस्येशानः” ‘एतस्य वा अक्षरस्य प्रशासने गार्गि "

इत्यादिश्रुतिम्यः। तथा च यकिचिदीश्वरस्वं ययं वितानं यश्रानन्दो ब्रह्मविषु स्थावरान्तेषु भूतेषु बलार्ण तानि तान्याविीतबद्धखरूपः समइनुत इति युक्तम्। शोकादयस्त्वविद्यध्यस्ता न ब्रसरूपम् ; ते कथमाविर्भूत'बलव”रूपमा स्कन्येयुः ? ननु प्रपञ्चशून्यवाद्वैतस्य बशरूपस्य शैयाभावादीशितव्याभावाच विज्ञानमैश्वर्यं चानुपपन्नम् : तत्र “ सर्वज्ञः ” सर्वेश्वरः " इत्यपि श्रुती समाधेये एव । नैतत् सारम्; यतो नेतिर्यकृतमीश्वरत्वम् क्षेयकृतं वा ज्ञातृत्वम्; किं तु सिद्धेन ज्ञानरूपेण सिडया "चेशनशक्त्या ज्ञेयमवा"नोति, ईशितव्यं च बिनियुद्धे प्रशास्ति च, प्रकाश"वाइवत्; सिडेन हि प्रका शरूपेण प्रकाश्यं प्रकाशयति विवान् ; न तु "प्रकाश्याधीनं तस्य प्रका शरूपम्, दायाधीना वा अन्नदाहशक्तिः । तया च तचैतन्येनैव" कुत्त्रस्य प्रपञ्चस्यावभासनात् 15तस्य भासा सर्वमिदं विभाति → 5 1 नान्योऽतोऽस्ति दष्टा " इत्यादिश्रुतेः सर्वज्ञत्वम्, सर्वेश्वरत्वमापि तदैश्वर्येणेव यथायथमीश्वरै रीशितव्यानामीशनात्; एवं च ५८ 'एष भूताधिपतिः" ५ एष लोकपाल । इति बलेन्द्रयमादीनां चैश्वर्यमुक्तम् । सर्वकामावाप्तिश्च तदीयस्वादेवाय नन्दस्य°; कामेष्वानन्दप्राप्त्या कामा "आप्ता भवन्ति, न स्वरूपेण । एवं

स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा ” इति वर्णनीयम्

1 Bgh. 65-8-1.

2 B¢h8-8-8.

3 A and B omi% व

4 स्तं--B.

5 A and B add शुद्ध-

6 Bornia अक्षरूपस्य.

7 And B omit वि.

8 A and B add ः ; Mund B add स्य- 1-1-9.

9 Mod. 6.

10 11 0 omitअष.

12 शदाइकवत्शादवाइकन

13 श--B.

14 A add .

15 ¢h+ . 5-1D.

16 B¢h. 3-2-23.

17 B¢h. 4429.

18 b Kan. 8-8.

19 स्व-B

20 Ooniय

21 अवाप्त-0.

22 Oh, 8-19-8B

तद्विषयानन्दभोगात् , न तु स्त्र्यादियोगेः,यथा 64 1 आत्मरतिरात्मक्रड

आत्ममिथुनः ” इति ; न हि मुख्यमारमक्रीडत्वमात्ममिथुनत्वं वा संभवति । यतश्चानवच्छिन्नानि तदीयान्येव सर्वभूतेषु ज्ञानादीनि कल्पितावच्छेदानि, अतो यत्र यत्र नात्यन्तमवच्छेदः समुत्कर्षात्तेषां तानि तानि प्रत्यासत्तेभृता न्यामत्वेन भगवानुक्रवा–“ 'मुनीनामप्यहं व्यासः" इत्यादि, उपसंजहर " ‘यद्यद्विभूतिमत्सत्वम्’ । तथा “ ” अदृष्ट द्रष्ट, अश्रुत । भ्रातृ '" इतेि इत्यादि, सर्वभूतदर्शनादीनां तच्चैतन्यनिबन्धनत्वात् ।

अन्ये त्वाहुः—यावान् कश्चित् परस्मिन्नामरूपाश्रयो व्यपदेशः सर्वोऽ सावाध्यानाय ; “ योऽसावादित्ये " + 'हिरण्यश्मश्रुः’ इत्यादि न यथा पुरुषः हि खमहिमप्रतिष्ठस्य परस्य देशविशेषावरोधःसर्वविशेषातिगस्य च रूप विशेषयोगः ; परीषः, सर्वपाप्मोदयश्रुतेः —« &उदितः पाप्मभ्यः " सवयः द्रष्टव्यमिति इति ; आध्यानं तु तथा विधीयते ; तथा सर्वज्ञत्वद्यपि । तदेवं बभ्रात्मनस्तदुपाविर्भावतप्राप्तिः, स मोक्षः ; सा च विद्याव; तस्मान्न साध्यो मोक्षः, न च विद्याया अन्य इति पुष्कलम् ।

अथ मतम् --मा भून्मोक्षः साध्यःबन्धहेतुक्षयस्तु साध्यते ; तत्सा- धनमात्मदर्शनं स्यात् । भूयते च तस्य फलं बन्धहेतूनां कर्मणां क्षयः t५ क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ”; तथा “ 'तद्यथेषीका तूलमन प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रद्यन्ते । पाप्मशब्दन पुण्यमपि संगृहीतम्, सावद्यफलत्वात् । अन्यत्र च 4« 19नैतं सेतुमहोरात्रे

तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम्" इत्युपक्रम्य

1 CA६nd. P-25-४,

2 t. 10.37.

3 इयुप–A and B

4 €I३. 10-41.

5 Bh3-8»11.

6 Bch. 8 3-12.

7 ©h¥nd. 1-6-6.

8 C. Chend, 1-6-1,

9 र्भावप्राप्तिर्मोक्षः--A a५ B.

10 M[np¢ 3-2-8.

11 Chand. 5-24-8.

12 Chand. 8-4-1 :

13 A aud B ormity न जरा न मृत्युर्न शोकः.

14 इत्यनुक्रम्य-A and B.

1 सर्व पाप्मनोऽतो निवर्तन्ते " इत्युपसंहारात् । न च तक्षयमन्त

रेल लैममांसः । अतोऽवश्यकर्तव्यः । न चादत्तफलस्य कर्मणो न क्षयः प्रायश्चित्तानां दोषसंयोगेन चोद्यमानानां तत्क्षयफलत्वात् । तस्मात् प्रायश्चि तरिर्व विद्यया बन्धहेतुक्षयः साध्यते; ‘सैव' च मुक्तिः, बन्धविच्छेपार्ष त्वन्मुचेः । एवं च नान्तवच्वदोषःप्रध्वंसस्य कार्यस्याप्यविनाशात् ।

प्रायश्चिदिशा बन्धहेतू°च्छेदोऽपि न ततः ।
सर्वाविद्याप्रविलये न च्छेयमवशिष्यते ; १०७ ॥
बन्धहेतुरविद्यात्मा विद्यायां सास्तमागता । १०७३ ।।

धन्यैश्चतुध्वंसोऽपि नात्मदर्शनसभ्यः; तडि"विदधदेव निखेिलाविद्याब्यवहार प्रॉिलयम् उदीयते । कर्मफलं भोगविभागश्चावियोपादानः ; तत्रानवयवेनो म्मूलितायामविद्यायां°न छेत्सल्यमति; अवीियाध्यस्तानि हि कर्माणि तत्समुच्छवे विधया समुच्छिलान्येव भवन्ति । तद्विपाकंस्वावकाश एव नास्त्यद्वैतमास्म- तवं पश्यतःमेददर्शनाश्रयत्वात्तस्य । यतश्चाविद्योच्छेदेनैव कमच्छेदः अतस्तुल्यवत् संशयद्विपर्यासाभ्यां प्रसंख्यातानि कर्माणि-

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ "

नन्वेवं कर्मक्षयाम्युपगमे तस्वदर्शनसमनन्तरमेव मुक्किः स्यात्, न देहपातुप्रतीक्षा; " तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्येयं इति

देवगतमतीक्षिङातिर्नाध्येत; यस्यं तु विद्या तत्क्ष्यसाधनं शाङ्गम्यते तस्य

1 Ohand. 8-4-1 .

2 यः-B.

3 ते-B.

4 ॥B.

5 o ofts च.

6 नैव –B.

7 स्या-B.

8 अ--A And B.

9 तु-A and B,

10 ताद्विदध-d.

11 व्यवहारः प्रविB.

12 द्यां-B.

13 र्भच्छेदः-B.

14 Mund 2-2-8.

15रैव--And B.

16 तत्र तावत्-- aa% :

17 Ond. 8-4-,

तदनुसारेण केषांचित् क्षयो विद्यया, केषांचिदुपभोगेन; तत्र 'क्षीयन्ते

चास्य कर्माणि ” इत्यविशेषात् सर्वक्षयप्रसङ्ग तस्य तावदेव चिरम् ’ इति देहपातावधिश्रवणान्मुक्तेरारब्धकार्याणां प्रवृत्तभोगानां न ततः क्षयः, भोगेनैव क्षय इति गम्यते ; न हि सर्वक्षये देहपातप्रतीक्षोपपद्यते ; तदु क्तम्-- 'अनारब्धकार्यं एव तु पूर्वे तदवधेः ’ “भोगेन त्वितरे क्षप- यित्वा संपद्यते ’ इति ; विद्यया त्वविद्योच्छेदे कर्मविपाकव्यवहारोच्छि तावविशेषात् सर्वोच्छेद इति । नैष दोषः; न हीयं 'सपट्टीव मुच्येत श्रुतिश्चिरकालताविशिष्टं देहपातावधेि ’ मुक्केराह, किंतु क्षिप्रताम्; यथा कश्चित् क्षेपीयतां प्रतिपादयन् ब्रवीति क्वचित् कार्यं—‘एतावन्मे चिरं यत् स्नातो मुज्ञानस्य च' एवमियमपि ; अन्यथा ¢ ‘तावदेव ” इति न वाच्यं स्यात् , “ 'चिरम्” इत्येव ब्रूयात् ; ‘तावदेव ” इति तु वचनाव कैप्रयपरता गम्यते ; अतः क्षिनैव मुक्तिः, न प्रतीक्षणीयमस्ति ; देहपात प्रतीक्षा तु तत्र नान्तरीयकवाद्भवत्येव ।

अथ वा चिरत्वमनूद्य देहपातावधित्वमत्रोच्यते ; अन्यथा चिरत्वेऽ• वषिविशेषे चोच्यमाने वाक्यं मिचेत । तत्रायमर्थः- यादि कस्यचिद्वािरम् तावदेव यावन्न विमोक्ष्ये इति ।

ननु पूर्वस्मिन् पक्षे तच्वज्ञानानन्तरत्वाद्देहपातस्य स्थितप्रज्ञळ्क्षणामिषार्ग न युज्यते स्थितप्रज्ञस्य का भाषा " इत्यादि ; द्वितीयोऽपि सर्वक्षरे चिरत्वानुपपत्तेस्तत्रवाधिविशेषविधानायोगादनुपपन्नः । उच्यते—स्थितप्रज्ञ- स्तामण विगलितनिखिलाविधः सिद्धः, किं तु साधक एवावस्थाशिषं" प्राप्तः

स्यात् । न च ब्रूमः- ब्रह्मवेदनानन्तर एव देहवियोगः, किं तु आरक्ष

1 Mond. 2-2-8.

2 Chand: 6-14-2.

3 से-B.

4 BrahmS. 4-1-15.

5 Brahm. Su. 4-119.

6 च्छेदेन-A and B.

7 सृपयैव-B.

8 घिनी-B and O..

9 पातस्तु तत्र-A and C.

10 adds ते.

11 च E

12 A and B add तत्.

13 GIहै. 2-54.

14 षप्राप्तः-B.

कार्यकर्मक्षयं भोगेन प्रतीक्षत इति । तत्र कस्यचित् तत्कालोऽपवर्गः

कस्यचित् फियांश्चित् सेपः; यथा रज्वां सर्पसमारोपसमुत्थभयज- न्मानो वेपथुप्रभृतयस्तवदर्शनादप'वृत्ते भये कस्यचित्तदैव निवर्तन्ते, कस्यचित् ‘कियन्तंचित् कालमनुवर्तन्ते, तत्संस्कारात् ; तथा सर्वकर्मक्षयेऽपि भुज्यमानविपाकसंस्कारानुवृत्तिनिबन्धना शरीरस्थितिः, कुलालव्यापारविगम इव चक्रभ्रान्तिः ।

नन्वेवं ब्रह्मविदोऽपि चेद्भोक्रादिविभागदर्शनमनुवर्तते, देहपातादुत्तर काल'मप्यनुवर्तेत ; तत्र विदुषोऽपि नावश्यंभावि कैवल्यं स्यात् । तथा च' 6 & 6तावदेव चिरम् " इति श्रुत्या विरोधः । अथोच्छेदादविद्यया नानुवृत्तिः, क्षणमपि न स्यादिति स एव विरोधः ; सैषोभयतःस्पाशा रज्जुः । उच्यते ; यथा भयविगमे लब्धाश्वासस्यापिं संस्कारमात्रात् कम्पाद्यनुवृत्तेः न च मयाविगमेऽप्यनुवृत्तिरित्येतावता चिरकालाय भवति ; न च मूलकारण तुल्यफलः सस्कारः ; न च स्थायी ; अन्यथा कम्पादीनां निवृत्तिरेव न स्यात्; न च भयविगमहेतोस्तवदर्शनात्तान्निवृत्तये हेत्वन्तरमपेक्ष्यते ; 'तत एव हि’ स क्रमेण निवर्तते, खयमेव वा' कुलालचक्रभ्रान्तिसंस्कारवत् तथा निवृत्तायामविद्यायां कर्मसु चाविशेषेणारख्घकायैथ्वीनारब्धकार्येषु च निवृत्तेष्वारब्धविपाकसंस्काराच्छरीरिणं भोरूरमिव चायमात्मानं प्रत्येत्या- भासमात्रेण विद्वानपि, न त्वविहनिवारूढाभिनिवेशः ; स चायमीदृशः स्थितप्रज्ञो वर्णितः बीतकाम आत्मरूपसंतुष्टो दुःखेषु च्छायामात्ररूपेषु तवदर्शनादभिनिवेशाभावात् कृत्रिमेभ्य इव व्याघ्रादिभ्योऽनुद्विग्नमनाः सुखेषु च कृत्रिमरमणीयेष्विव" "विगतस्पृहः । यथा रवश्वविदुषो मृद्दारुरचिते

यादौ विषये छायामात्रदर्शनमभिनिवेशविकलम्, तथा विदुषः क्षीणकर्मा

1 B omits कर्म.

2 प-A and B.

3 कंचित्-A and B.

4 कालेऽप्य-A.

5 o omit च.

6 Chand. 8-14-2.

7 अत एव हि-B.

8 o omits हि.

9 B Bomits अनारब्धकार्येषु च निवृतेषु

10 ण-B.

11 य इव–c.

12 A and B omit वि.

विद्यस्य तत्संस्कारमात्रादीनं छायामात्रेणैव विषयेषु । तथा च 'तद्यथा

हिनिर्जीवयनी वरुमाऊँ मुता' प्रत्यस्ता शयीत एवमेवेवं शरीरम्’ इति विदुषः शरीरे ऽस्यां वर्शयति; यतो न मूलकारणतुल्यफलः’ संस्कारः कम्पादिवदेवे; न च’ चिरकालानुवृत्तिःअश्यालस्थायित्वात्संस्कारस्य, तद्वदेव च न तन्निवृत्तये हेत्वन्तरमपेक्ष्यते, तच्चदर्शनादेव क्रमेण तस्यापि निवृतेः, स्वयमेव वा । सा चेयमवस्था जीवन्मुक्तिरिति गीयते । आरब्ध कार्यकर्मसंस्कारक्षयश्न देहपातादेव गम्यते ; तदनुवृत्तौ” देहपात एव न स्यादिति न देहपातोत्तरकाले तद्विपाकस्य च्छायामात्रेणापि दर्शनं शक्यते । येन हि कर्मणा यच्छरीरमारब्धं तत्रैव तद्विपाकशेषाभासः । अनारब्धका- यषां त्वलब्धवत्तीनामेव निवृत्तत्वान्नास्ति तत्संस्कारः ; लब्धवृत्तिकारण- संस्काराद्धि कार्यलेशानुवृतिः । न खलु भयेऽप्रतिलब्धवृत्तावनुपजनितक- पादौ तत्संस्कारान् कम्पाद्यनुवृत्तिः । तस्मादनारब्घकार्याणामलब्धवृत्तित्वादा रब्धार्यसंस्कारक्षयस्य च देहपातादवगमाद्विदुषः पतितेऽस्मिन् शरीरे कैव श्यमवश्यंभावि । अत्र च लब्धवृत्तिकारणसंस्काराद्वा कार्यशेषः, कार्यसं स्कारादेव व, "तथोभयसंस्कारादेव " वा कम्पाद्यनुवृत्तः; भयसकारा भयम् , ततः कम्पादयः; कम्पादिसंस्काराद्या झम्पाद्यनुवृत्तिः । सर्वथा भवात करणविगमेऽपि कार्यशेषानुवृत्तिः , संस्कारात् । अतो लब्धवृत्ति कर्मसंस्कारात्तद्विपाकसंस्काराद्वा विदुषेऽपि शरीरस्थितिः । तदुक्तं तन्त्रान्तरेऽ- किं –“ तिष्ठति संस्कारवशाच्चकन्नमवबृतशरीरः ” इति ।

ये तु मन्यन्ते–प्रवृत्तभोगानां कर्मणां प्रवृत्तवेगस्येषोरिव चक्रस्येव वा न शक्यः प्रतिबन्धः, अतो भोगेन क्षयप्रतीतेति तदसत्;

1 B¢h 4-4-.

2 त–B,

3

4 A and E omit च.

5 व-A and B.

6 ता-B.

7 मयूवे-B.

8

9 o omit० च.

10 तथाभय--B and O.

11 A and B omit एव.

12

13 Sh-He. 67.

14 com = कर्म.

15 क्ष

शघ्यो हीयुः प्रतिबन्धं कुष्पादिभिः, नाशयतुं च च्छेदादिभिः । खमा

दिब्रितोपस्थितविपाकवर्तमानदेहभोग्यकर्मक्षयार्थानि च शान्तिकानि' फार्माणि। तस्मात् संकारादेव स्थितिः ।

ननु संस्कारकार्यशेषावप्यविधैव ; तत्र कथं सविद्याप्रविलयः, कर्ष वा न च्छेद्यमवशिष्यते उच्यते —विशुदैकायदर्शनप्रतिपक्षग्रस्तैौ वि नादेव' तावदुदित, अकंचित्करत्वात् अबन्धत्वात्; तनिवृत्तये’ हेत्वन्तर स्यानपेक्षणात् । विशुङ खस्वात्मानं साक्षादनुभवतो विषाकाभातस्तमस्पृशत्र किंचित्करः बन्धात्मा प्रलीन एव ; यया चित्रादौ चित्रादितचमनुभवतः' याद्याश्नसो रागादीनाभनिमित्तत्वात् , तथावदातमामानं जानतो विपरीतं वा खङ्गादिषु श्यामाद्याभास उत्पन्नोऽपि तच्वदर्शनादवकाशमलभमानः प्रवि लीन एव ! तथा च न तन्निबन्धनेन मलिनत्वेन शोचत्यात्मानम्, न तेजविलयाभिनन्दति ; अवभासमानयोरपि तयोरात्मनि तस्वदर्शनप्रतिहताव भासत्वात् । एवं च यदुष्यते—कर्मणो वा शरीरस्थितिः स्यात् संस्काराङ, को विशेषः कश्न कर्मणः क्षयः कार्यनुवृत्तौ ? तन्निवृच्या हि तत्क्षयो गम्यते ; । तस्मात् ‘ १ भोगेन त्वितरे क्षपयित्वा संपद्यते ” इत्येव युक्तम् । तदप्यपास्तम्; कर्मविपाको द्यात्मसंस्पर्शा शोकाभिनन्दनवानावदुषः, विदुषस्तु तदसंस्पर्शा दाभासमात्रं माणिकृपाणदर्पणादिनिबन्धनाविशेषवत्; न विपाकःअनभिनन्द्य मानत्वात् अह्रियमाणत्व तथा च तत्तत् प्राप्य शुभाशुभम् ।

नाभिनन्दति न द्वेष्टि ” इति दर्शितम् । "तथा — यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः "; पश्यत एव शरीरादिप्रपञ्चो निश, तदसं स्पशददृश्यमानसमत्वात्

1 A and B omit कानि.

2 तम-A and B.

3 स्तो-B.

4 A and B omit य.

5 o adds च.

6 हित्वमतु—0.

7 A and B add एय.

8 A and B omit वि.

9 शु-B.

10 Brahm.-Sh. 4-131.

11 नन्दवान्-A.

12 A and B omit दा.

13 Gita 2-57.

14 B onits तथा ; तथा च-A.

15€t2-69.

ननु तत्वज्ञानप्रतिहतश्चेदुत्पन्नोऽपि प्रपञ्चवभासो नात्मसंस्पर्श, 'न

किंचिकरःन बन्धः, शब्दादेव तस्योत्पत्तेः किमर्थमुपासनादि’? उच्यते परोक्षरूपं' शाब्दज्ञानम् , प्रत्यक्षरूपः प्रपञ्चवभासःतेन तयोरावराधेन प्रपञ्चावभासे’ नात्मा'संस्पर्श, नाकिंचित्करः, न न बन्धः; यथा प्रमाणान्तरादवसीयमानमाधुर्थेऽपि द्रव्ये प्रत्यक्षसरूप इन्द्रियद्वरस्तिक्ताव भासः अद्रव्यसंस्पर्श नाभासमात्रआयामतिष्ठते, तथा च तद्व्यं परमार्थतिक्त मिवानवसितमाधुर्यमिव दुःरवाय भवति । उपासनादिना साक्षात्कृतात्म तत्वस्य तु विरोधात् सन्नपि प्रपञ्चवभासो नारमसंस्पर्श, देवदत्त इव सिंहावभासः‘सिहो देवदत्तः' इति समारोपेऽवभासमानोऽपि तदसंस्पर्श, अकिंचित्करः, न भयहेतुः । नित्यश्चात्मतत्त्वप्रकाशःतत्र न पुनर्विपर्ययाव काशोऽस्सि ; शाब्दं तु प्रमाणाधीनं क्षणिकं ज्ञानम्, तत्र पुनरपि विपर्य- यावकाशः ; दृष्टं हि प्रमाणाननुसन्धाने पुनः सर्पभ्रान्त्या रजोर्भयम् । अथात्रापि "संततं शाब्दं ज्ञानमनुसंदधीत, किमन्यदुपासनमस्मात् "तस्मा द्वन्धहेतुच्छेदोऽपि विंचैव, न तया साध्यः । एवमुत्तराघाश्लेषेऽपि वाच्यम्, यथा पुष्करपलाश आप न शिष्यन्त एवमेवंविदि पापं कर्म न छिष्यते” इति कर्तृकर्तव्यविभागस्य "विद्यया प्राविलयात् । एवं न विद्याया अनेकफलकल्पना भविष्यति, वर्तमानापदेशानां च फलविधित्वेन न विपरि

यदुक्तं न शाब्दज्ञानविषयो बलेति, तत्रोच्यते-

न बक्ष शब्दधीगम्यं यद्यशक्यो धियो विधिः ॥ १०८ ॥
धीविशेषप्ररूपाय नासिड विषयः क्षमः ।


1 0 omits व.

2 A and .B omit न किचित्करः.

3 दिति-B.

4 A and B add त.

5 शब्दात् ज्ञानम् -O.

6 0 adds न.

7 त्म-B.

8

9 B omitछ न.

10 A and Romit ना.

11 AM and Bomit भवभासमानेऽपि

12 सत—B and O.

13 Bomits तस्मात्

14 तद्यथा-0; Chand. -14-8,

15 विद्यय-A and B.

16 नौ--b

विधिश्नरूपितपदो धीमात्रं न विधीयते ॥ १०९ ॥

न वळ ज्ञानमात्रं विधीयते; ज्ञानविशेषस्तु । न चाप्रासिद्धेऽनिरुपिते तत्र नियोगः; न ह्यन्नसिद्धे विषये नियोक्तुं शक्यते । ज्ञानस्य च विशेषोऽर्थ द्वारः; न चाप्रसिद्धोऽर्थस्तद्विशेषनिरूपणाय प्रभुः । न चात्मरूपस्य शब्दा दन्यतः सिद्धिः । शब्दादपि चेन्न सिद्धिः, तद्वरज्ञानविशेषासिद्धौ विषया- नुपयत्तेर्नियोगानुपपत्तिः ।

आपि च ज्ञानविशेषविधिवादिन आत्मतत्त्वे प्रामाण्यमेव हयित इति दर्शयति

विधिः स्वसिद्धिनिष्ठो वा क्रियासिद्धिपरोऽथवा ।
अद्वैतबझतच्वस्य प्रतिपत्तिरहेतुको ॥ ११० ॥ ।
विनियोगादधिगतिर्यस्य'ज्ञानक्रियार्थता ।
अतपरा न प्रमाणं सार्थवादोत्थबुद्धिवत् ॥ १११ ॥
विधिः क्रियागोचरत्वान्न द्रव्ये व्याप्रतिक्षमः ।
सत्तमन्वयातु तत्सिद्धिः प्रत्युतेति स दुष्यति ॥ ११२ ॥
विशिष्टान्यक्रियाबोधः प्रमाणं च विशेषणे ।
प्रतिपत्तिर्विशिष्टापि विषयस्य नियोगतः ॥ ११३ ॥
सत्तां न साधयत्येव समारोपेण संभवात् ॥ ११३ ॥

याई तावन्नियोगस्यैव कार्यता प्रतीयेत, तदा स वनिष्पत्तौ पर्यव सितः सह शब्देन ; अथ विनियोगाद्विषये कर्तव्यतावगमः, तथापि विषय- सिद्धौ; उभयथा न वस्तुतवं ‘संस्पृशति ; तत्रादृतात्मतत्वप्रातिपातिर प्रमा णिका 'स्यात्

स्यादेतत्--“ य आत्मापहतपाप्मा विजरः ” इति पदानां सामानाधि.

करण्येन संबन्धादन्यथा वा वस्तुतस्वप्रतिपत्तिरिति । तच्च न, अन्यपर-

1 खमवधयते—B.

2 जहा.

3 भ-0.

4 यते -4 and B.

5 B omitt सं.

6 प्रमा-B.

7 A and B omit

8 A comi p. Ohand. 8-7-1

त्वात्; सा हि न ’ एवमिंदम्’ इति पर्यवसिता, किं तु एवभिदं प्रति

पत्तव्यम्’ इति कर्तव्यतानिष्ठा न' वस्तुतवे प्रमाणं वृत्तान्तेष्विवार्थवादो त्थज्ञानम्, अन्यपरत्वात् । न चात्मतवमेव विधेर्विषयः तस्यानुष्ठेयविषय त्वत् , क्रियायाध तथाभावत् , सिद्धवत् वशब्दोपादानेऽननु 'ठेये द्रव्ये व्यापारायोगात्; प्रत्युतविधेयकालत्रयान्यतमसंस्पृष्टसत्तानुगमेन द्रव्यखरूप- सिद्धिः-‘ईदृशं वस्त्वभूत् , अस्ति, भविष्यति वा ’ इति । तस्मात् खरूपसिद्धौ दुष्यति । न हि विधेयस्य कालत्रयेऽपि सत्तावगमः ; न हि यजेत ’ इत्युक्ते यागस्य भूतकाला वर्तमानकाला भविष्यत्काल वा सत्ता प्रती यते । ननु भविष्यकालवगम्यते, भविष्यत्कालविषयत्वाद्दिः ; नैतत्; न हि विहतं नियोगतोऽनुष्टास्यते, विहिताकरणदोषाभावप्रसङ्गात् । ननु विशिष्टक्रियाभिधानं 'विशेषणेऽपि प्रमाणमिष्यते—यथा सोमेन यजेत तथा अङ्गदी कुण्डली व्यूढोरस्को देवदत्तस्य पुत्रोऽधीते ’ इत्यध्ययनाक्रियावत् सवों विशेषणकलापः प्रतीयते । सत्यम्) विशिष्टक्रियाप्रमाणं विशेषणे’ऽपि प्रमाणमन्यत्र प्रतिपत्तेः; प्रतिपत्तिर्हि विषयविशेषविशिष्ट। 8 ', प्रमीयमाण न विषयविशेषस्य सद्भावं गमयति, अन्यथाभूते तथाभावसमारोपेणापि संभ वात् °असौ वव लोको गौतमग्निः इति यथ थुप्रभृतिष्वननदृष्टैः । अत्राह

ननु नो विपरीतार्था धीः प्रतीतिविरोधतः ॥ १११ ॥
अनाश्वसाच्च रजतप्रत्ययो रजते स्मृतिः ॥ ११४ ॥

न ववन्यदन्यथा प्रतीयत इति युक्तम् प्रतीतिविरोधात; कथमन्यस्मिन् प्रतिभासमानेऽन्यो विषयः ? अनश्वसाच्च ; विषयरूपव्यभिचारिणि ज्ञाने न ततो विषयनिष्ठयः स्यात् । अपि च विषयरूपमननुकुर्वेदविषयमनालम्बनं ज्ञानमग्राह्यमेव स्यात् ; "ज्ञानहेतुमात्रस्यनालम्बनत्वाच्चक्षुरदिवत्; तथा।


1 A and B add च.

2 छेयद्रव्यव्यापारा-B; ठेयद्रव्ये व्यापारा--A.

3 A and B omit व.

4 वि.हतनियोग—B.

5 E onite अपि,

6 A and Badd पि.

7 प्रतीयमाना–C.

8 Chand. 5-4-1x

9 धीप्रतीति—B.

10 लम्बमम्ना—B and C.

11 nों4and o; Sabhagai oem ibi com

चावेदकत्वान्नान्यापेक्षादपि ततोऽर्थसिद्धिः । किं तह्रदं युक्तिसंनिकृष्ट

चक्षुषि रजतम्’ इति ? स्मृतिः, सामान्यग्रहणात् । भ्रान्तिस्तर्हि कथम् प्रत्यक्षस्मर्यमाणयोर्विवेकग्रहणात्; सोऽयं भेदाग्रहणेऽभेदग्रहणभिमान विवेकरहितानाम् यथा दूरादन्तरालाप्रहणे वृक्षादिषु संश्लेषग्रहणामिमानः । तस्मात् ‘स्मरामि’ इति विवेकशून्या रीतस्मृतिरेषा । अत्रोच्यते-

नैतन्न हि प्रवर्तेत युक्तिकाशकले तदा ॥ ११५ ॥ ।
रजते सा प्रवृत्तिश्चेन्न तस्यासंनिधानतः ।
असंनिधानाबोधचेत् प्रवत्तिनियमः कुतः ॥ ११६ ॥
नवर्तते यत्तत्रैव तत्तत्संनिधिकारितम् ।
अन्यत्र भेदग्रहणाद्विवेकाग्रहणात्तथा . ११७ ॥
प्रव्रत्तिभेदः सादृश्याद्विवेकाग्रहणं यदि ।
अदृष्टेषु प्रवर्तेत लोष्टादिष्वविवेकतः ॥ ११८ ॥
न तत्र यदि तद्वद्धिः शुक्तिकाशकलेऽपि न ।
अथास्ति विपरीतार्था ख्यातिर्निह्यते कथम् ॥ ११९ ॥
अडष्टवादप्रवृतिः शुक्तिकाशकले सम ।
दृष्टं तवेन रूपेणं तत् प्रवृत्तेरंकारणम् ॥ १२० ॥
दृष्टस्सृताधिवेकाच्चेदिदमत्र परीक्ष्यताम् ।
तरवबोधादथातचाबोधद्रजत वेदनात् ॥ १२१ ॥
इष्टे प्रवृत्तिः पूर्वस्मिन्विपरीतार्थता भतेः ।
न दृष्टादृष्टयोर्भदः परस्मिन्नोपयोगिनी ॥ १२२ ॥
वयोगदर्शने ते ‘हि समारोपोपयोगिनी ।
नाइटेऽसंप्रयुक्ते वा चाक्षुषः स्याद्विपर्ययः ॥ १२३ ॥

यदि चक्षुषा संप्रयुक्तं शुक्तिशकलं न ‘रजतम्’ ( इति प्रतीयात, रजतं ।

वा तथा, न शुक्तिका°शकल आदित्सया प्रवर्तेत रजतार्थ, तस्य ‘रजतम्

1 B add« तत्.

2 --A.

3 नि-M

4

5 A and B omi> .

इत्यनवगतेचेष्टादिवत् । न दे स्मर्यमाणे रजते सा प्रवृविः, तद्देशासंनिधेः

न हि प्रतीतिमुपगतेऽपि वस्तुनि यत्र तस्यासंनिधिस्तत्र तेनार्थं प्रवर्तते । स्यादेतत्--रजतस्य प्रतीतेरसंनिधेश्चप्रतीतेस्तत्र प्रवृत्तिः । तत्र ; शुक्तिकाशकल एव प्रवृत्तेः । तत्रैव तु प्रवृत्तिस्तत्संनिधिनिबन्धन ; रजतमात्रप्रतीतेः स्मृतिविवेकशून्यत्वाच्च प्रवृत्तिरन्यत्रापि स्यात्, असंनिधाना ग्रहणस्य तत्राप्यविशेषात् ।

अथ मतम् --अन्यदेशेषु वस्तुषु सविशेषेषु प्रत्यक्षावगतेषु रजता- द्विवेकभ्रहणादप्रवृत्तिः, शुक्तिकाशिकले तु रजतसाधारणशुङ्कभास्वररूपमात्र प्रतीतेर्विशेषाप्रत्ययाच्च ' स्मृतिविपरिवर्तनों रजताद्विवेक’ग्रहणात् प्रवृत्तिः ; एवमप्यदृष्टेषु ‘लोष्टादिषु ततोऽन्यतानवधारणात् प्रवृत्तिः स्यात् । अथ न तेषु रजतावगमः, इतरत्राथ न; भावे वा विपरीता ख्यातिरभ्युपगता स्यात् । अथादृष्टवादेवादृष्टेषु न प्रवर्तते, शुक्तावार्थ न प्रवर्तेत । ननु दृष्टा शुक्तिः सामान्यरूपेण सत्यम्; न तु तद्रजतथिनः प्रवृत्तिहेतुः । यत्तु तथा रजतरूपम् 'न तेनावगमः; ‘स यथा चक्षुषा असंप्रयुक्तस्य नास्ति, तथा संप्रयुक्ताया अपि शुक्तेः । यदि मन्येत-दृश्यमानस्मर्यमाण- योरविवेकाच्चक्षुःसंप्रयुक्त एव प्रवर्तते, नंतरस्मिन् ; तत्रापीदं विचार्यम्-- विवेकग्रहस्य विवेककृतोऽभावात् संनिधिप्रतीतेरभेदबोधस्ततो वा प्रवृत्तिः, भेदावबोधाभावमात्राद्वा ३ पूर्वस्मिन्विपर्ययः, उत्तराभिमन् दृश्यमानादृश्यमानयोः संप्रयुक्तासंप्रयुक्कयोर्वा न विशेषः, भेदाग्रहणस्य तुल्यत्वात्; न हीन्द्रिय संयोगस्य दर्शनस्य वा कश्चिदग्रह उपयोगः, अमृतसमारोपे वस्ति; न कथंचिदगृहीतेऽसंप्रयुक्ते वैन्द्रियकः समारोप उपपद्यते ।

स्मृतं प्रत्यक्षवो मिनं वज्ञानादेव चेत् कुतः ।


1 ना--B.

2 क प्रह-B nd 0.

3 B omit= ले

4 अन्यतान्यतानवधारण->

5 अभ्युपेता-And :3.

6 प्रवर्तते-B,

7 तेन नावगमः—B .

8 B omits स.

9 0 add ण.

10 A units p.

11 भौग-B

अविवेकोऽन्यथा तु स्यात् सदा सामान्यदर्शने ॥ १२४ ॥
विपर्ययोऽन्यं स्मरतो न च संशयदर्शनात् ।
स्मृतद्वयविवेकोत्थं संशयं यदि मन्यते ॥ १२५ ॥
तन्नोभयोरपि यतः स्मृतौ दृष्टो विपर्ययः ।
वियैषज्ञानतोऽध्यक्षे स्मृतं यदि विविच्यते ॥ १२६ ॥
न स्वज्ञानादसत्यस्मिन्द्विस्मृतौ कथमेकधीः ।
एकत्वमेव स्मरतः प्राणैषी शशिनि स्फुटम् ॥ १२७ ॥
तिमिरादिप्रदोषेण कथं ते द्वित्वविभ्रमः ।
पिपासतश्च सलिलं शुक्तिकााहितचेतसः ॥ १२८ ॥
विपर्ययो न हि भवेद्वन्वा सलिले भवेत् । १२८ ।

अपि चेदं तत्रभवान् व्याचष्टाम् स्मर्यमाणं दृश्यमानात् स्वज्ञानादेव विविच्यते, न वा –स्मृतिज्ञानस्य स्वरूपमेव तादृशं’ यत् प्रमतव्याद्भवे नावभासयति, स्वरूपमात्रनिष्ठ वा । तत्र पूर्वस्मिन् स्मरणगोचरयोरविवेकः कुतः स्वज्ञानादेव विविक्तत्वात् ? इतरस्मिन्नपि ‘सदा स्मृतौ विपर्ययः । स्यात् , सामान्यदर्शने चान्यस्मृतावविवेकात् । न च तत् तथा, संशयस्यापि दर्शनाव । अथ मतम्—एकस्मृतौ विपर्ययःततोऽविवेकात् ; अनेकस्सृतौ तु संशयः, नैकस्मादविवेकात् । तदसत्; अनेकस्मरणेऽपि हि दृश्यते विपर्ययः । यदि च प्रत्यक्षेऽर्थे विशेषज्ञानात् स्मर्यमाणं विविच्यते, न खज्ञानात् ; असति तत्र विशेषज्ञाने च द्वयोः स्मृतौ संशय एव स्यात्, नैकावभासे विपर्ययः । अथ तु स्वज्ञानात् स्मृतं विविच्यते, स्मृतिविपर्ययभेदश्राभ्यु गम्यते ; तदानेकस्मरणेऽपीन्द्रियदोषविशेषावुक्तो विपर्ययः । दर्शितं चेदम् । –सामान्यदर्शनेऽपि कदाचिदेकां कोटिं स्मरतो न संशभे न विपर्ययः

दोषाणामपुष्टेः । अतः स्वज्ञानादेव तदा स्मृतं विषिच्यते, ने इषविशेष-परिच्छेदात् । एवं के कुतो इचवमानस्मर्यमाणाविवेकः

1 न्विस्मा–B,

2 --B.

3 ता--B.

4 पे-B,

अपि च अन्यदेव स्मरतः पूर्वरूढमेकत्वं शशिनि द्वित्वविभ्रमः, न

स्मर्यमाणाविवेकजः । न च ज्ञानेन्द्रियवृत्ति मेदाविवेकात् , तयोरप्रत्यक्षत्वाद- स्मर्यमाणत्वाच्च । शुक्तिकाहितचेतसश्च सलिलं पिपासतों न स्याद्विपर्ययः ; सलिलामासो व, स्मर्यमाणस्य खज्ञानादविवेकात् ।

न च सर्व नियोगेन भ्रान्तिः सादृश्यबन्धना ॥ १२९ ॥
शेते पीतभ्रमो दृष्टो मधुरे तिक्तविभ्रमः ।
किंचित्साङयतो हि स्यान्न कश्चित्तत्र न भ्रमः ॥ १३० ॥
तस्मादिन्द्रियदोषाणां सामर्थस्य विभागतः ।
अमेतु नियमो दोषदग्नहे न भ्रमे यमः । १३१ ।

यदि च सदृशदर्शनात् सडशस्मृतेर्नुमः, कथं श्वेते पीतभ्रमः मधुरे वा । तिकभ्रमन्तिः ! आन्तरपित्तसंवेदने, अव्यापारयतोऽपि बहिरिन्द्रियं स्यात्; अत्र नवशक्षिगतस्य तद्तकृष्णिमादेवश्चढश्यत्वात् । किंचित्सादृश्ये सर्वप्रकार- भ्रमप्रसङ्गः । तस्मादिन्द्रियदेषसामर्थभेदान्नियता विषर्ययोत्पत्तिः । अग्रह- मात्रे तु दोषम्यापारे कामिलादिदोषाद्भान्तिनियमो न स्यात् । न हि। सादृश्यनिमित्तः . असदृशेऽपि भ्रान्तिदर्शनात् ।

विशेषस्मरणान्नापि स्मृतावपि तंवग्रहः ।
देशकालविशेषाच न स्मृतं प्रविविच्यते ॥ १३२ ॥
अनेकदेशाधिगतं विविक्तं न पुनस्ततः ।
स्मृतिरित्यपि विज्ञानं स्मृतेरन्यदुदाहृतम् ॥ १३३ ॥
न च मानफलेनात्तत् सिध्यति फलादृते ।
सति स्मृतिविवेके च प्रत्यभिज्ञानविभ्रमः ॥ १३१ ॥
अथासंनिहितो व्यय वेद्यः संनिधिमसया ।
अविविक्तभृतेरेवं विपरीतार्यता भवेत् ॥ १३१ ॥
मनसोऽनुपघाता नासंनिध्यपरिग्रहः ।
दोष वग्रहणे हेतुरिन्द्रियाणामुदाहृतः ॥ १३६ ॥


1 ते च-A.

प्रवृत्तिनियमो न स्यादिति चात्र निवेदितम् ।
सर्वज्ञानानि मिथ्या च प्रसज्यन्तेऽत्र कल्पने ॥ १३७ ॥
सर्वात्मनाथं ज्ञानेन केनचिन्न हि गृह्यते ।
तथाज्ञातविवेकस्य द्विचन्द्रादिविपर्ययात् ॥ १३८ ॥
अनुवृत्तिमतः पश्यन् कस्य खात्मापनिकृते ॥ १३८३ ॥

अथ मतम्--स्वलनादेव स्मृतं विविच्यते ; कदावि तत्र प्रत्यक्ष इव विशेषाग्रहस्ततोऽविवेकः ; सति तु विशेषग्रहण इन्द्रियसंयुक्ते सामान्य दर्शनेऽपि नाविवेकः ; तत उभयकोटिस्मरणे न संशयः ; एकस्मृतौ न संशयो न विपर्ययः । एवमपि द्वयोः स्मरणे न विपर्ययः स्यात् । न च स्मृतौ विशेषाग्रहणम् , विशेषस्मरणात् । अथ देशकालविशेषात स्मर्यमाणं विविच्यते, तत्र देशकालभेदाग्रह इति ; तन्न ; अनन्तदेशकागदावगतं तथावगतं च दृश्यात् स्मर्यमाणं विविक्तं गम्यते । न च |लभेद प्रहणात् , अनन्तस्मरणानुपपत्तेः; तद्देशावगते च देशभेदान्न छ । अथ स्मर्यमाणताया अप्रहणादविवेकः, स्मर्यमाणताज्ञानच आई तस्मात् स्मरामि? इति ज्ञानशून्यानि रजतादिज्ञानानि भ्रान्तिहेतवः । परिपूणैव तर्हि स्मृतिः, न तया सविषयस्य किंचिन्न गृहीतम्: खयमेव सा खदिषयं दृश्याद्वि विनीति नास्ति दृश्यमानस्मर्यमाणयोरविवेकः। यतः ‘स्मरामि’ इति ज्ञानमन्य- देव दर्शनस्मरणविवेककारि स्मृतेः । तत्रेदं विचार्यम्-- स्मृतिः खविषयं विविनक्ति वा न वा ? यदि विविनक्ति, तदा विपर्ययाभावः ; अथ न स्मृतिः स्खविषयं विविनक्ति, तदा सामान्यदर्शने चान्यस्मृतौ विपर्ययः स्या- वित्युक्तम् । न ‘स्मरामि’ इति विवेकाच्चेत्, स एव स्मृतेः स्वयमविवेचकत्वेन स्यात् ? कार्यगम्यस्य हि ज्ञानस्य भेदः कार्यविशेषोनेयः । न चेत् स्मृतेः प्रमाणकार्यात् कार्यं विविक्तं स्यात् , केन सा विविक्ता गम्येत ? सत्यपि स्मृतिविवेके दृष्टः प्रत्यभिज्ञाभ्रमः स एव' इति ' न च प्रत्यक्षस्याविवेकः एफविवेकेनोमयोर्विवेश्नात् स्मृतादविवेकाच स्मृतिविभ्रमः स्यात्, न प्रत्यक्ष

भ्रमः । तस्मान्न स्मरामि ’ इति प्रमादविवेकः । अयासंनिहितस्य

1

2 वेकड-B.

संनिहितात्मना प्रतीतिरविवेके , स्मृतेर्विपरीतार्थत्वप्रसङ्गः । कथासंगिष्य-

ग्रहणात् , भवतु 'स खमज्ञानेन त्विन्द्रियजायां भ्रान्तौ ; मनसाऽनुप न चेत्थं घातादुपघातहेतुत्वाच्चाग्रहणस्य । प्रवृत्तिनियमः स्यादित्युक्तम् । सति च वस्तुग्रहे कस्यचिदेशस्याप्रहाद्भान्ती सर्वज्ञानभ्रमत्वम् ; न हि कस्य- चिज्ज्ञानस्य वस्तु विषय इति । सत्यपि च विवेकज्ञाने प्रमाणा- सषरमनान्तरात् द्विचन्द्रदिओहाद्यनुगतिर्द्रष्टेति नाप्रहणमात्रं विपर्ययः ।

प्रसक्तप्रतिषेधामा ख्यातिः प्राप्त प्रकरुपते ॥ १३९ ॥
नाग्रहः प्रापकोऽभावः प्रापिका विपरीतधीः ।
ये च स्ल्याती तु रजतचक्षुःसंयुक्तवस्तुनोः ॥ १४० ॥
नाथं तदुपनीतार्थप्रतिषेधोऽवगम्यते ।
न चाग्रहणमेवैषा प्रतीतिरपबाधते ॥ १४१ ॥
सर्वा प्रइबाधेन जन्म न स्यात्तथेदृशी ।
विवेकविज्ञानमिदं न प्रसक्तनिषेधधीः ॥ १४२ ॥
इति ब्रुवाणों वैयात्यात् खां प्रतीतिमपहृते ।
न क्रमे यौगपद्ये वा विवेकमतिरीदृशी ॥ १४३ ॥
प्राप्ते स्यादैक्यसंवित्तौ न भेदस्यानिरूपणे ।।
रजतस्य स्मरंश्चक्षुःसंयुक्तस्य च वस्तुनः ॥ १४ ४ ॥
सामान्यदृष्टया रजतादबुबा च विविक्तताम् ।
पश्चाद्विर्वचन् प्रत्येति नैव सामान्यदर्शने ॥ १४१ ॥
कोटिद्वयमत्यभावे संशयो न नियोगतः ।
विवेकग्रहणाभावात् कालसंनिधिसंविदः ॥ १४६ ॥
तद्वदाभासनात् प्राप्ताविष्टः स्यादन्यथाग्रहः ।
तत्रामहो निमित्तं स्यादथवा संनिधिग्रह ॥ १४७ ॥
भेदप्रदापवादैन रहिते भावरूपतः ।
विपर्षपानभ्युपाये भ्रमोऽग्रहानिबन्धनः ॥ १४८


1 Bomits स.

खब्दैकगम्य उक्तः स्यादग्रहोऽग्रहबन्धनः । १४ ।

‘नेदं रजतम्’ इति । प्रसक्तप्रतिषेधरूपा प्रतीतिर्नाग्रहणेऽवकस्यते, प्रसङ्गा- भावात् । न रवस्वग्रहणं कस्याचित् प्रसङ्गकम्; अभावो हि सः । विपरीता तु ख्यातिः संनिहितस्य रजततामभूतां रबतस्य वा संनिहित". तामादर्धयन्ती प्रसज्याती । ननु च रजतनयनघाटितवस्तुनोः ख्याती स्तः; ते एव प्रसधके । सत्यम् न तु तदुपनीतयोरयं निषेधावगातेः । न हि ‘नेदं रजतम्’ इति रजतमात्रं चक्षुःसंयुक्तवस्तुमात्रं वा निरस्यमानमव स्यामः; किं तु चक्षुःसंयुक्तस्य तु रमततां रजतस्य वा चक्षुःसंयुक्तताम् । न चैतयोरग्रहणं प्रापकम्, अग्रहणत्वादेब । तस्मादवश्यं प्रतिषेध्यं- प्राप्तये विपरीतख्यातिरुपासनीया । न च ’नेदम्’ इत्यग्रहणमेव वार्यते, सर्वज्ञानेषु तदूष्यप्रसङ्गात् । सर्वज्ञानानामग्रहवानस्पत्तौ' च विवेक'- ज्ञानमात्राभिदं न प्रसक्तप्रतिषेधरूपमिति प्रतीत्यनुसारिणोऽनुरूपम् । न हि। रजतशुक्तिज्ञशकलयोर्युगपद्विविक्तयोर्नहण ईदृशी प्रतीतिर्न क्रमेण । अवि विकयोर्महण ईदृशी स्यादिति चेत् युक्ता, विधिक्कयोर्नहणेऽविवेकप्रतिषेधत्प स्वात्; विविक्तयोरग्रहणे प्राप्त्यभावादयुक्क । अपि च भवति । कदाचित् यः स्मरति च रजतस्य, चक्षुःसंयुक्तस्थं‘ वस्तुनः सामान्यमात्रदर्श, न रजताद्विवेकं गृह्वाति, पुनश्चक्षुःप्रसादात् प्रस्वेति; न च तदा तथा प्रतीतिर विवेकप्रहाभावात् । ननु सामान्यदर्शने न चेद्विपर्ययः, संशयः स्यात; तदपनोदि न निर्णयज्ञानमीदृशमेव । नैतत् सारम्; न हसति कोटिद्व सरणे सामान्यदर्शनेऽपि संशय, न च विपर्ययः ; भवति हि पुरोऽवविद्यते । भाखररूपमात्रप्रतीतिः, रजते च स्फुनिः । न च तयोरन्यत्वं प्रतिपद्यते, नैकस्वं च अत्र न विवेकज्ञानमेवंरूपम् , एकत्वाप्रतियचेः । अय मतम विवेकाग्रहात् कालसंनिविप्रनेिश्च रजतं वा चक्षुःसंप्रयुक्तवदवभासते; चक्षुःसंयुक्तं वा रजतवत् ; अतः प्राप्तिरिति प्रतिषेधोपपत्तिः । अभ्युपेता तर्हि विपरीतरूयातिः; न अन्या सा अतदामनस्तथावभासनात् । कामं


1 34aाय

2 B~~व.

3 २:। -M.

4 का-B .

5 A adds च.

6 A omit रूप.

तच्वाहाननिमिता स्यात्; न हि सा तस्वज्ञाने सत्युवेति, विरोधादिति ।

तत्रापि संनिषिख्यातिरवे निबन्धनम्; तस्यास्तु विवेकग्रहोऽपवादः; अप्रहणे भिपबाया सैव कारणम् , नाभावः । विपरीतख्यात्यनभ्युगमे चाप्रहण निबन्धनो श्रम इत्ग्रहणमग्रहणानिबन्धनभाती सुव्याहतम् ! वने च द्विती याभावात् कुतोऽविवेकःस्मृतवेनाविविक्तस्य तथा विवेकेषर्मिणि प्रतिपने धर्मान्तरप्रतिपत्तेर्वाचकत्वं । पूर्वस्याश्च भ्रान्तित्वं स्याता मिति ।

यः प्रतीतिविरोधस्तु स खदोष उदाहृतः ॥ ११९ ॥
सामानाधिकरण्येन बोधाद्ष्यमिदं मितम् ॥ १४९३ ॥

‘इवं शु” रजतम्’ इति सामानाधिकरण्येन प्रतीतेरात्मोपालम्भः पररिम स्रसज्यते प्रतीतिविरोषःज्ञान भेदकल्पनायाः प्रमाणाभावात् ।

अनाश्वसो ज्ञायमाने शनेनैवापबाध्यते ॥ १५० ॥
व्यभिचारादसामर्थे न तत्कार्यस्य लाभतः ।
ध्यमिषाराश्रमेयव कार्यमेव न लभ्यते ॥ १११ ॥

यो हि ज्ञायमानेऽर्थेऽन्ययापि स्यादित्यनाश्वसस्तस्य तेनैव ज्ञानेन तथात्वपरिच्छेदिनोत्पत्तिर्निरुध्यते ; तथा हि-- अनाश्वासनिवृत्तये तद्वियं ज्ञानमेवापेक्ष्यते; तचास्त्येव । न च व्यभिचारदोषादसमर्थप्रमाणं ज्ञानमिति युज्यते, प्रमाणकार्यस्य परिच्छेदस्य ज्ञानरूपादेव सिद्धत्वात्; परिच्छेदतो हि प्रामाण्यम् ; अतन्त्रता तु व्यभिचराव्यभिचारयोः, असति तस्मिन् हावेरव्यभिचारस्याप्यप्रमाणत्वात्, व्यभिचारवतोऽपि च सितासितादिषु बभूगः सात तस्मिन् ग्रामण्यात् । न च व्यभिचारो नाधहेतुबत् प्रामाण्योपघाती क्वचिद् , चक्षुरादौ व्यभिचारबति प्रमाणात । ननु

दृष्टो व्यभिचारः प्रामाण्योपघाती प्रमेयत्वोर्वत्वादौ ; नेतत् तारम् ; न

1 निमितं-B.

2 अप्रैल-B.

3 AणवःB.

4 ३-B.

5 किB

6 पलम्भः-B.

7 A

तत्र व्यभिचारादप्रामाण्यम् , अपि तु परिच्छेदकार्याभावात्; तवमवभ

हेस्वभावात् । अव्यभिचाराद्धि लिङ्गलिङ्गिपरिच्छेदः । यत्र वक्ष्यामिषारो न कारणं तत्र व्यभिचारेऽपि सति परिच्छेदे प्रामाण्यमविवादम् अक्षेषु तद्वदेव ‘च ज्ञानं परिच्छेदनिमित्तम्, न लिङ्गवत् । न च संशगो पस्य व्यभिचारः प्रामाण्यमुपहन्ति, सम्परिच्छिन्नेरे द्वैविध्यस्pसंशय हेतुत्वात् ; न निश्चिते स्थाणावूर्धवेन संशेरते ; उपचयैव ज्ञानमर्यम घरयति ; अनवधारकं तु नैवेहघिकृतम् । एवं चावधारणादेवानवधारण- मिति विप्रतिषिद्धम् । य एव त्वध्यभिचारमर्थयते ज्ञानस्याश्वसार्थं तस्मै नाधासःअव्यभिचार'ज्ञानेऽप्यनाश्वसतः न हि तदसिडन्यभिचारा त्मनि ज्ञानान्तरेषु चाश्वासकारणम् । ज्ञानान्तरात सिद्धवनवस्था । अपि च ज्ञानरूपाचेन्नार्याश्वासःतस्यासिद्धौ केन सहाव्यभिचारो ज्ञान गूहेत ! किं च ज्ञानरूपादेवाव्यभिचारोऽपि कथ्यतेविषरीतस्यानौ खे रोषात् ; तया सति तदेव विषयस्य साधकम्; व्यर्थोऽव्यभिचारः । 'न का व्यभिचारः प्रामाण्यमुपहन्तीत्युक्तम् ।

अपि चाग्रहणेऽभीष्टं यद्विवेकनिबन्धनम् ।
न पराणुद्यते दण्डैस्तद्विपर्ययदर्शने ॥ १९२ ॥
नोट्रैकहेतवो दोषाः कार्यसमर्थघातिनः ।
ग्रहाप्रहविमगः स्यादतस्तत्सदसच्वतः ॥ ११३ ॥
विपर्यये हि नितरामुपघातः प्रकल्पते ।
इष्टकार्योपरोधेन विपरीतोदयेन च ॥ १११ ॥
तस्मात्तत्सदसवाभ्यां विवेकोङ्ग"पि कल्पते ।
दोषेऽसत्यग्रहश का कथं च विनिवर्तते ॥ ११५ ॥


1 वा=B.

2 न–B.

3 --B.

4 री-B.

5 --B.

6 B omith न च .

7 भु-B.

8 कुठे कार्योधयाते-D.

9 धि-B.

न हि कारणसद्भवे कायेसत्ता नियोगतः ।
प्रवरं कार्यमेवं च हेतुनानुमितं भवेत् ॥ ११६ ॥
विपर्यये फलाभावो वभावातु युज्यते । १५६६ ॥

विवेकोपायभ“ दोषाभावभावौ ग्रहणाग्रहणयोर्न दण्द्धवारितौ । । विपर्यये विपर्ययहेतवोऽभ्युपघातकाः सुतरामिष्टकार्योपरोधाद्विपरीनोदयाय । न चा- दु'टेष्व'पान्द्रियादिषु अग्रहाशङ्कानिवृत्तिः, यतो हेतुभावेऽपि न नियोगतः कार्यम् ; विपर्ययश्च स्यात् प्रत्यक्षासंवित्तिईतुनाभीयेत । फलालु हेतो तृभावानुमानम् दोषाभावतु विपर्ययकार्यासिध्वं युक्तानुमानम, हेत्वभावे

अनालम्बनताषद्भिर्यथाकारान्तरार्पणम् ॥ ११७ ॥
सहनादेवं भवेदग्रहणेऽपि ते ।
स्थविरवर्षी तुममथ तत्र न तत्तथा ॥ ११८ ॥
परस्यापि हि तत्रैवाथ तत्र तथा स्थितेः ।
सर्व स्याताभावः स्यादेवं प्रणेऽपि ते ॥ ११९ ॥
यथा तत्रानिमित्तत्वात् सम्यग्ज्ञानेऽनिमित्तता ।
ते प्रणेऽवग्रहे सा निरूपिता ॥ १६० ॥
नादेव निमित्तत्वमन्येषां न विशिष्यते ॥ १६० ॥

व आकारान्तरावमासे चक्षुःसंयुक्तस्य तयाग्रहणेऽपि, सकाशवर्ष सुवस्यात् । अय कस्यचित् सामान्गरूपस्य स्वावा 'कारत्वात् अथ कालीतिसंयुक्तानि वस्तूनि खेन रूपेण गृणन्त इति कस्य

विदग्रहणेऽचि नानारूनत्वम्-तुल्यम् ; आकारान्तरावभासेऽपि तेषांचिय

1 A .

2 -3 e

3 थ.

4 Mad g

5 है -

6 णात्-A.

7 स्थिते-B.

8 चकार-B.

9 A or it

10 A .

'वाकाराणामिवमासनात् । अथाग्रहणे नैव चक्षुःसंयुक्तस्यालम्बनत्वमिष्यते,

परोऽपि नैव विपर्यय इच्छति ' ; एवं युक्तम्--

तस्माद्यदन्यथा सन्तमन्यथा प्रतिपद्यते ।
तन्निरालम्बनं ज्ञानमभावालम्बनं च तत् ।। ”

अथ विपर्यये चक्षुःसयुक्तस्यानालम्बनत्वादन्यत्राप्यनलम्बताशइ, अग्र हणेऽधि तुल्या । यथा रवळ विपर्ययज्ञाने चक्षुःसंप्रयुक्तवस्तुभावनिरपे- क्षता दृष्टा सम्यग्ज्ञानेऽपि ‘शङ्कयते ज्ञानत्वसामान्यात् तथा चक्षुःफ’प्रयुक मयि बस्तु नाबिकलरूपं गृह्यते, तेनानालम्बनं भवति, सदृशस्मृतिहेतुतां च प्रतिपद्यते–इत्यग्रहणे दृष्टानालम्बनता ग्रहणेष्वपि कस्मान्न शक्यते ? दोषाभावादिति चेत्, विषर्ययेऽपि तुल्यम्_ : न चान्यथालम्बने निरा लम्बनत्वम् । चक्षुस्त्वन्यभापे नालम्ब्यते । आलषनार्थश्च रजतव्यबहार योग्यता शुकेः ; तथा हि--रजतायी तामादत्ते ; घठस्यापि हि नैवा न्यत् खनालम्बनत्वमन्यत्र व्यवहारयोग्यतायाःयतो न विषबाकारं ज्ञानम् ; तत्र शुक्तिः स्वरूपेण नाशयिता रजतज्ञानेन, तन्निबन्धनव्यव शराभाबात; रबतरूपे तु तन्निबन्धनस्येषादानव्यवहारस्य तत्र भावादिति।

क्रियानिधेऽपि विथ वस्तुरूपसिद्धये कलिदाह

अबतप्रोशणवेर्यथा द्रव्यार्या स्थिता ॥ १११ ॥
नं समादाङ्ख्ययं कर्मत्वादारमनस्तथा ।
भवत्वेवं तथापीष्टपसिद्धिः कुतो मता ॥ १६२ ॥
शन्दस्तदर्धकार्यत्वे तावज्ज्ञानस्य निश्चितः ।
ज्ञानाज्यस्य कोऽन्योऽर्थः स्वरूपप्रतिभासनात् ॥ १६३ ॥
अदृष्टकल्पना युक्ता न ग दृष्टग संभवे ।


1 स्वराण-B.

2 BL= इत.

3 £b=-Vartila, s० १45 10A

4 शक्यते-B.

5 A osit= प्र.

6 B०mitta तैना

तस्माद्यथा प्रोक्षणादिविधेर्तुहिषु गम्यते । १६४ ॥
अदृष्टा संस्कृतिसँनविधे रूपं तथात्मनः ॥ १६४६ ॥

यया अवघातमोक्षणादयः खरूपेणैव द्रव्यार्थाःद्वितीयया च द्रर्यस्य कर्म बेन निर्देशात , तथा ज्ञानमपि 'खरूपेण परार्थम्; कर्मत्वेन चात्मनो निर्देशात्तदर्यम् । अतो ज्ञानविषयोऽपि विधिरात्मरूपं संस्पृशति, न ज्ञान मात्रे पर्यवस्यति, ज्ञानस्यात्मरूपार्थत्वेन कर्तव्यतवगमात् ज्ञाननियोगेनैवात्म रूपस्याक्षेपात् । स्यादेतत्--भवतु ज्ञानस्यास्मार्यताभिनेता; अपहतपाप्मादि रूपात्मप्रतीतौ तु प्रमाणं वाच्यम ; शब्दस्तवदेवंबिधात्मज्ञानकर्तव्यतायाँ पर्यवसितः —‘एवं विघात्मोद्देशेन ज्ञनं कुर्यात् ‘ न तु 'एवं विध आत्मा' इति । तत्रोच्यते-- न हि तत्राकाशंकरस्य तादर्थेन कर्तव्यता युज्यते ; ज्ञानस्य च कर्मणि नान्यत् फलं तदुपसंवित्तेः; न हि तस्यां दृष्टाया- अन्यस्थादृष्टस्य कल्पन। । तत्र यथा “व्रीहीन् प्रोक्षति ” इति प्रोक्षण विषेरेव त्रीहिष्वदृष्टसैस्काराचगमः प्रोक्षणविषयादपि ; नान्यया श्रीपर्यं प्रोक्षणे कर्तव्यता युज्यते ; न हि तत्र किंचिदकुर्वत् प्रोक्षणं तदर्थ’ कृतं स्यादित्येवं विधेरेवादृष्टसंस्कारसङ्कावसिद्धि ; यथा ५६ ‘वर्गकामो यजेत " इति ; नान्यया स्वर्गकामस्यं यागकर्तब्यतांप्रतीतिर्युज्यते यदि न स्वर्गा पायो यागः; अनुपाये चेन्नियुज्यते, न स्वर्गकामो . नियुको भवति; अनुष्ठितोऽपि न वर्गकामेनानुष्ठितो भवतीति क्रियाविषयादपि विधेः साध्य ताधनभावावगमः शाब्दः- - तथा ज्ञानविषयादपि विधेरात्मरूपबोधः; न हि। तद्विषमारमानमुद्दिश्य ज्ञाननियोगो युज्यते अतद्विषश्लेदारमा तेन ज्ञानेन प्रतीयत इति ।

उक्तोत्तरमिवं यस्मावरूपेणापि भासकम् ५ १६५ ॥
ज्ञानं प्रदर्शितं न स्यादन्यथा तद्विधेः फलम् ।
लयो निवृत्यं न तया विक्षेपो हि यथासुरवः ॥ ११६ ॥


1 S. Sh, 1-3-1.

2 थंड-E.

3 Tait, said, 2-6-5.

4 सं--B.

लयांवेपभेदभं न स्यादग्रहमात्रकं ।
नन्वरूपायभान र्याददृष्ट फलकल्पना १६ ७ ॥
पावभासे दृष्टं तु फलं तत्सिद्धिलक्षणम् ।
न दृष्टमात्र। दृष्टार्थं पुरुषार्थानुगं तु तत् ॥ १६८
न भिद्यते च द्रव रूपरूपावभासयोः
यथा प्रपञ्चरन्यत्वं तवें न(वभासिते ॥ १ ६९ ॥
दुःस्वकर्मक्लेशद्दनमतस्त्रेऽपि तथा भवेत् ।
एतचत्र भवेद्युक्तं प्रत्यक्षाद्याविराधतः १७०
अनौपचरिकाथश्र स्युः कमविषयो यतः ॥ १७०

आत्मार्थज्ञानविधेरेतावद्यते—ज्ञानेन सोऽवभास्यते, आलम्ब्यते, व्यवहारं योग्यतामापाद्यते । तच्छावभासनं वरूपेण च दृष्टम्, पररूपेण च; रजः तामना युक्तंकायाः प्रतिपादितमेतत्-नाग्रहमात्रमेतत् , अन्यथाख्य तिस्तु । तत्रोभयया' संभवे कुत एतत् - तस्वप्रतिपत्तिरवश्याभ्युपेया, ? अन्यथा नास्मज्ञानाविधिः फलवान् स्यात् ; .स सस्य नामरूपविलयार्यःअनात्मरूपबिलयेन हि. बस्तुनोऽवगतिर्हति । यदि न.नात्मने नामरूपप्रपञ्चरूपेण प्राशनम्, किं प्रविलाप्येत । अथ मतम् –द्विप्रकारेयमविद्या, प्रकाशस्याच्छादिका विक्षेपि च; समजाग रितयोर्विक्षेपिका, सुगुप्त आच्छेदिका लयलक्षणा । तत्राच्छादकाविया निवृतिीनविधेः फलम् । तच्चासत्; यतो नाच्छादिज्ञाया अविद्यया। निवृत्तिः पुरुषेणार्यते तया यंग मिलेपस्प; स हि विविधदुःखात्मकः वयस्तु विविधदुःखनिवृत्तेरसकृदानन्दत्वेन श्रुतौ गीतः प्रत्युतार्यनीयः स्यात् अपि न विपर्यासमनिच्छतोsविद्याभेद एव न स्यात्, अवगत्रयेऽप्य

ग्रहबमात्रस्वात् । तस्मावमकविपर्ययग्रहणे हे अविवे कार्यकारणभावेनाव

1 है-B

2 चरितार्थी--B

3 स्था—B.

4 B add g.

स्थिते; समजागरितयोरुभे; कारणभूताग्रहगलक्षणा सुषुप्त इत्यविधप्रविभाग

उपपद्यते तदुक्तम्

कार्यकरणबद्धौ ताबिध्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्यं न सिध्यतः ॥

नन्वन्यथायं भेदः--अग्रहणसंस्यग्रहणम्याम् ; अश्रद्दणलक्षणाच्छादिका सुनुते, असेम्यग्रहणमितरयोः; तथा हि--आमिक्षस्य वस्तुनोऽप्रवेशस्य ग्रहणे तथाभावस्य चाग्रहणात् पृथकवेन प्रत्यवभासः । नैतत् सारम्; बदि ताव दसम्यग्ग्रहणमात्रं तदपङवं वा ज्ञानस्य केन'विदूषेण वां प्रणम्, न सर्वात्मना ; तत्र दूरस्थ सूक्ष्मे च भवत्यपटु ज्ञानं "सामान्यशनम्; न च तदविद्या । न च चिहानं सर्वात्मनर्थस्य प्राहकमिति सर्वज्ञानमिथ्या स्वापातः । अभेदस्याग्रहणेऽपि भेदस्यासंवित्ते निवर्तनीयमस्ति विद्यया। न सर्वभेदग्रहणं निवर्जनीयम् ; न हेि तत् किंचिदपराध्यति । भेदस्तु बिविषदुःखयतनम् । अषासम्यग्प्रयं पृथक्प्रत्यवभासोऽपृथगारमनः, अभ्युः घेत तर्हि विपर्ययस्यातिः-अपृथक् पृथक् प्रकाशत इति । अथो ‘च्येतन्न यः पृथक् प्रकाशतेकिं तु पृथगिव प्रकाशत इति क इवार्थः यदि यथा 'पृथग्भूतमप्रकाशमानैकत्वं प्रकाशते तबैकमप्याश्रम तामशुप्रायैकस्य प्रकाशत इति केनचिदंशेन अइयं सर्वात्मना वामहल युक्तं भवति, तत्र चोक्तम् । अथ प्रकाशत व, न तु प्रकाशते; 'प्रका शने क उपगर्यः ? तजिवननव्यवहारस्पतिः । तपिन्वनश्यवहारः, शानं प्रणम्-जासति रणे कार्यं भवतीति जपाशेवानंह एवं पृथक्स अभिमानः; तदत्, इणस्याथावस्य लक्षण रहेण वा प्रदान भ्युपगमात् । अशकद्यमाने ग पृथक कुतस्तव'बभइ१.अमि च श्रेय भिमानं परिचर्यामेषं मेट्टप्रहाभिमानीर्षता किं परिश्वतं स्यात् । तस्मात् सुध्यते--यविक्षेपमेव न स्याकअहमत्र’ इति ।


1 A Q¢-M:. 1-11.

2 Bad .

3 B oria यान्तर्ग.

4 गां-B.

5 CB.

6 B sin ८थ.

7 पृथग्भूतैः –3.

8 Boaditoप्रवाहाने.

9 B onaia .

नन्वनामरूपेण प्रतिपत्तेर्न दृश्यते किंचित् फलम्; तत्रादृष्टकल्पना

स्यात्; आत्मरूपप्रतिपत्तेस्तु दृष्टं फलं तस्वरूपसिद्धिः । उच्यते-~न यस्य कस्यचिद्वरोनाद् दृष्टार्थता, किं तु पुरुषार्थसंस्पर्शिनः 'तेन हि तद्विषिर्निरा काङ्क्षा भवति । न च पुरुषार्थभेदस्तवातवप्रतिपच्योः ; यथा हेि विशुद्धभ दैतमात्मानं प्रतिपद्यमानस्तथाभून’ न शोकेन संस्पृश्यते, शोच नीयाभवात्; न कर्माशयमुपचिनोति कर्तव्याभावात्; न - कचिद्रज्थति किंचिद् दृष्टि वा, विषयाभावात् ; 'एवं जीवन्नेव विद्वान्विमुक्तो भवति ; तथा अतथाभूतमपि तथाभावनापुरःसरं साक्षादिव प्रतिपद्यमानः अभूतोऽ• प्यर्यः परिभावनानिशयाबूतव्यवहारहेतुर्भवति । इदमेव चात्र युज्यते, प्रत्य- क्षादीनामविरोधात् कर्मविधीनां व भूतार्थत्वात् । परमार्थं हि प्रपश्च न्यवे प्रत्यक्षादीनि प्रमाणानि बध्येरन् कर्मविधयश्चाभूतकल्पनोपादानव्यव- हारसिद्धार्थगोचराः स्युः । तस्मादपरमार्थेनैवावैतात्मज्ञानविधिर्युज्यते ।

जानातिस्तत्त्वबोधे चेन्न मिथ्यादिविशेषणात् ॥ १७१ ॥
नमा ज्ञातस्तथा स्याच्चेन्न तद्रुपाविधानतः ।
प्रमाणान्तरमिद्धत्वे नतरामन्यथा यदि ॥ १७२ ॥
शब्दार्पितेन रूपेण तस्य ज्ञानं विधीयते ।
असवेनापि तेनास्य विज्ञानमयकल्पते ॥ १७३ ॥ ।

यदि मतम्--4 5 स विजिज्ञासितव्यः ” इति जाना तिस्तच्वपरिच्छेद एव बर्तने ; तेन नाभूतसमारोपेण ज्ञानविधिः स्यादिति ; तन्न ; मिथ्यात्वादिनि ज्ञानं विशेष्यते—मिथ्याज्ञानं सम्बंज्ञानं संशयज्ञानमिति ; तदेकनियमे नोपपद्यत, पौनरुक्त्याड्रोिवाच । स्यादेतत्-अखरूपेण प्रतिपत्तौ न तदात्मज्ञानम्, अन्यज्ञानमेव भवति ; hवज्ञानं च विधीयते ; तस्मात्

तस्वसिद्धिरिति । तत्र न; न स्वस्वेतावदेव तत्-‘आत्मा ज्ञातव्यः' इति :

1 केन--B.

2 ते न—B.

3 हा--B.

4 एव---B

5 Chand. 8-1-1.

6 4-B.

यदुि स्यात् तद्पज्ञानविधिः; तच्च न, उभयथानुपपत्तेः ; प्रमाणान्तरसिद्धं

वात्मकपं न तज्ज्ञानं विधेयम् ; अथासिद्धम्, अशक्यमेव तत् । स्यादेतत्-" अपहतपाप्मा विजरो विमृत्युः " " 'रदं सर्वं यदय मास्मा” इति शब्दसमर्पतरूपस्य तस्य ज्ञानं विधीयते ; तेन च । तश्चे नापि तत् संभवति समारोपितेनापि ; तेन न नियोगतस्तथाभूतज्ञानवि धेस्तीभावोऽस्य प्रतीयते !

ज्ञानं यदि च दृष्टार्थं प्राप्तं दृष्टत एव तत् ।
आमरूपविजिज्ञासोरजिज्ञास—थैव तत् ॥ १७४ ॥
तदुपायो न चेज्ज्ञाततयैवास्तु विधिस्तसः ।
अवघातादिविधयो नादृष्टस्पर्शवर्जितः ॥ २७९ ५
अलैकिकमिदं ज्ञानमतों यदि विधीयते ।
ब. पसिद्धये तावद्यतः कर्तव्यता विधे: ॥ १७६ ॥
कर्तव्यता न इष्टार्थे दृश्चदेवः प्रसिध्यति ।
अनाधिकेऽर्थरूपेऽतः शब्देन प्रतिपादिते ॥ १७७ ॥
ज्ञाने ज्ञेयाभ्युपायय लयमेवोन्मुखः पुमान् ।
तदुपाये त्वविज्ञाते विधिना स प्रवर्यताम् ॥ १७ ॥
नियोगानुप्रवेशोऽतो विहन्त्येव प्रमाणताम् ।
भूतार्य इति नोपास्यो भूर्युगतिमिच्छता ॥ १७९ ॥

संवि । ज्ञानस्य दृष्टं फलम्, तत एव प्रवृत्तिसिद्धयैय विधिः । यो गमषमनुभवितुकामःस तथ्य ज्ञाने खयमेव यतते ; यस्तु न तथा, तस्य तद्धर्यमिति विधिशतेनापि स न प्रवर्यते । अथोपायाज्ञानाद् दृष्टफलेऽ- पि न प्रवर्तते स्वयम् , अनो विधीयत इति । तच्च बार्तम्; यतः स एवो

पायो विधीयताम् यत्रायभज्ञानान्न प्रवृत्तः ज्ञाने तु दृष्टफलत्वात् प्रवर्तत।

1 सान=B

2 स्यादेवं तत् -B.

3 Chand 8-"-1.

4 Bh१--

5 भावस्य--B.

एव । स्यादेतत् अवघातादिषु दृष्टफलेष्वपि दृष्टे' विधिः । सत्यम् न

त्वदृष्टसंस्पशराहतः ; नापि हि नियमादृष्टं फलं तण्डुलेषु तप्रणार्या या प्रधानापूर्वीसद्विरदृष्टैव । अथ मतम् - अद्वैतात्मज्ञानमदृष्टपूर्वमलोकिकम् ; अतोऽनन्तरफलमपे विधीयत इति । तत्रोच्यते-- किमर्थं विधीयते ; प्रमा अन्तरागचरस्य स्वरूपप्रतिपयर्थम , आहोस्विदनुष्ठानर्थम ? तत्र न वरूप सिद्ध्यर्थम् ; अनुष्ठानफलो हि बिधिर्नानुष्ठानाय, दृष्टार्थत्वादेव तत्सिद्धेः । तस्मादलौकिके ऽपहतपाप्माद्रूिप आरमतवे शब्दात् प्रतिपन्ने तस्य साक्षा ज्ज्ञानं प्रति तदनुभवोपायत्वात् वयमेव पुरुषस्याग्निमुख्यं भवतीति व्यर्थ तद्विधानम , यथाश्चर्यभूते कटिंगभदथं आगमात् प्रतिपन्नं तत्र साक्षात्करणे स्वंयमेवोन्मुरवत्वं भवति ; तदुपायेषु त्वज्ञातेऽपीश्वरूपनय विधानं युज्यते । तदेवं ज्ञाने नियोगनुपपत्तेर्नियोगे च वस्तु पावभभे प्रामण्यायेगाव स्थितात्मतवप्रतिपत्तिमिच्छता शब्दान्न तस्य नियोगानुप्रवेशोऽभ्युपगन्तव्य इते ।

३दानीं द्वितीयसंनिपात्तत्रिविनिरासायाह

अत एव न विज्ञानसंतनविधिनिष्ठता
तत्रापि पूर्ववर्ती स्यात् स्वरूपात्रगतिप्रम( ॥ १० ॥
खरू निष्ठाच्छब्दतु प्रमि तस्य वचोऽन्तरात् ।
उपवनविधानं स्यन् प्रहेतदप व वृथा । १८१ ॥
अभ्य/सं प्रययस्य प्रकर्षयाभिवीक्षण।त् ।
तस्माद्भवत्यकथैर्ये वैदतानां प्रमाणत। ॥ १२ ॥

यदपि मतम् —स क्रतुं कुर्वीत " प्रज्ञां कुर्वीत " 'निदि ध्यासितव्यः ” इति, यत्रापि स्वरूपनिष्ठतैव लक्ष्यते « ¢तत् त्वमसि ” इति, तत्रापि ‘ सदस्मि- इति चेतो धारयेत' इति विवक्षितत्वाच्चवर्णाद

न्यदनुचिन्तनं ध्यानं प्रत्ययमथाह विधीयते कर्मवदेवामृतत्वफलम् ।

1 ४- B.

2 €und. 8-14-1.

3 Brh. 4-4-21.

4 B¢h. 2-4-5.

5 Chand. 6-8-47.

तदप्यत एव न युज्ग्रतेपूर्वेक्त तस्वावगतिप्रमाणाभावप्रसङ्गादन्यनिष्ठ

वाक्यस्य । अथ तु वाक्यान्तरात्तचनिष्ठादधिगते तद्विषयप्रत्ययप्रवाह- विधानमिष्यते ; भवतु; न कश्चिदोषः ? तथा च “ बिज्ञाय प्रज्ञां कुर्वीत इत्यात्मतश्वविज्ञानस्य सिद्धतां दर्शयति । तदपेि वा व्यर्थमेव, प्राप्तार्थत्वात् ; साक्षात्करणलं हि तत्सदनुचिन्तनं दृष्टार्षम्, न ततोऽन्यत् फलमाङ्गाङ्गने '। अमृतत्वं हेि न सरूपाविर्भाधादन्यदिति प्राग्वर्णतम् । दृष्टा च ज्ञानाभ्या- सरय सम्यशनप्रसादहेतुतां लोकें । भावनाविशेषाद्धि अभूतप्यनुभवमापद्यते, किं पुनर्भूतम् । “ `स क्रतुं कुर्वीत " इति तु न सकलविशेषातिगात्म- तवानुचिन्तनं विधीयते तद्वफलम् ; अपि तु नामरूपोपाधिमनोमय प्राणशरीरादिरूपानुध्यानमैश्वर्यफलम् , क्रमेण वा साक्षात्करणफलम् । तमेव धीरो विज्ञाय ” इति न प्रज्ञाकरणविधिः; ‘तमेव ' इत्यन्यनिवृत्तेः श्रुतत्वान्निवृत्तौ तात्पर्य गम्यते, ‘रक्तः च भवति ’ इति यथा रक्तपरत्वं वाक्यस्य ; अत्र शाकाशादितस्वभेदपूर्वमविभागः प्रतिपादितः, तत्र तथैव प्रकरणप्रसङ्ग ’ ‘ तमेव' इति विधीयते ; तथा च पूर्व”–“ ’विरजः पर आकाशादज अR३मा महान् ध्रुवः ।” इत्याकाशदेभ्यः परत्वे . नस्मतवं दर्शितम् ; तस्य तत्रैव प्रज्ञाकरणप्रसङ्ग तानिवृत्तये ‘ तमेव इत्युच्यते ; अन्यथा न एवशब्दस्य फलम् , न च निवर्यं विज्ञायेत ; तथा च तदेवोत्तरेण प्रपञ्चचते ५ 'नानुध्याद्वहुब्छब्दान् ” इत्येकवाक्यता; अन्यथा वाक्यं भवेत; शब्दमात्रे चानुध्यानाप्रसङ्गात शब्द घूर्वखातस्य शब्दार्थविषधमे वदमिति । एवम् ‘’आस्मेत्येवोपासीत" इत्येवकारश्रुतेस्तदर्यविधिः। 'निदि

ध्यासितव्यः " इत्यपि " "आत्मनस्तु कामाय ” इत्युपक्रमत् "इदं सर्वं

1 Brah, 4-4-21 .

2 B omit फले.

3 तदनु A

4 अक्षयते-B.

5 Ond. 8=14-1.

6 Bowie .

7 भावे-B.

8 Bgh. 4-4-20.

9 A¢h. 1-+- .

10 Brh. . 2-4-5.

11 Brh. 2-4-= .

यदयमात्मा ” इयुपसंहारादात्मखरूपपरमेकं वाक्यम् ; तदन्तगेताः “ द्रष्टव्यः

श्रोतव्ये निदिध्यासितव्यः" इति न पृथग्विधयः कृत्यप्रयययोगेऽपि ; <त्यप्रत्ययस्यार्थान्तरेऽपि स्मरणार्हद स्तुत्यर्थाः यथोपंशुयाजवाक्यान्त गीता विष्णुरुपांशु यष्टव्यः ‘सर्वं तत् '” इत्येवमादयः । “ ऐतदाभ्यामिदं सत्यं स आत्मा तवमसि “ इति भूत एव पर्यवसितं वक्यम् _ । तत्र सदस्मि–इति धारयेत्’ इति कल्पनेयम् । तस्मात् त्रिविधस्यापि ज्ञानस्य विधेयत्वायोगात् , विना च विधेर्वाक्यार्थप्रतिपत्ते, अपौरुषेयत्वेन निरपेक्ष त्वङ्गतेऽप्यर्थं वेदान्तानां प्रामाण्यासिद्धिः । तथा च - ‘तत्तु समन्वयात्” इति चोर्नालक्षणाद्धर्मात् तुशब्देन विशेष्ये ब्रह्म । समन्वयगम्यमुक्तम् । समन्वयो हि पदार्थानां संसर्गे विनियोगस्ततो ब्रह्म गम्यते, न चोदनात

नन्वर्थविशेषेण कथेऽर्थे वेदस्य प्रामाण्यं वर्णितम्— « ‘चोदन|लक्षणोऽ- थं घर्मः” इति ; चोदनालक्षणो वेदार्थ इत्यर्थः । नैतत् सारम् एवं हि । सिद्धप्रामाण्यवेदार्थविचारोऽयं स्यात् तदुत्तरलक्षणवत् ; तत्रानन्तरं प्रामाण्य- प्रतिपादनं न युज्येत, " 'वृत्तं प्रमाणलक्षणम् ” इति च ; मन्त्रार्थवादेषु च कार्यार्थत्वेन विप्रतिपत्तिर्न स्यात् ; स चोपरिष्टदेव निरसिष्यते बहु चात्र वक्तव्यमित्यलं प्रसङ्गन ।

यथान्यमानव्यतिभेदमुक्ता मतिः प्रमणवमुपैति कार्ये ।

अपैरुषेयागमलब्धजन्मा तथैव सिद्धे निरपेक्षभवात् ॥ १८३ ॥

॥ इति नियोगकाण्डस्तृतीयः ।


१ Brh. १-4–6.

२ Mait. Sah. 2-6-6

३ Oband. 6-8-१.

४ Brahm.-S1. 1-1-4.

५ B omits न्व

६ Min-Sc. 1-1–.

७ SabarabhÉsya . 2-1-1.

ओम

॥ चतुर्थः (मिडि)काण्डः ॥

एवं तावत् प्रतिपत्तिकर्तव्यताप्रामाण्यव्याजेन यैरप्रमाण्यमुक्तं तत्प्रति बाधनाय छतः प्रयत्नः ; इदानीं त्वप्रामाण्यमेवाहुर्ये तद्वोधनाथ प्रयत्यत । तत्र पूवेः पक्षः -

नन्वन्चितपदार्थत्वाद्वाक्यार्थस्य पदार्थताम् ।

अप्राप्य न स्याद्वाक्यार्थः पदर्थत्वेऽन्यमानकः ॥ १ ॥

न ताबद्लान्तर्याम्यादिपदं प्रमाणम् , संबन्धज्ञानापेक्षया पूर्वसिद्धे प्रत्ययहेतुत्वेन । नापि वाक्यम् ; न हैिं तत् साक्षाद्वचकम् ; पदार्थद्वारा तु तत प्रतिपत्तिः, अपदार्थ ज्ञानस्याभावात् । ते हि संप्रगटुणप्रधानभावे नेतरपदार्थविशिष्टमेकं पदार्थं गमयन्ति । तत्र पदार्थ एव विशिष्टो वक्याथों भवति । न बनधिगतेषु प्रमाणान्तरेण पदार्थवम ; संबन्धज्ञ नापेक्षण(त् इत्युक्तम् । तत्रापर्थत्वे वाक्यविषयत्वम् ; अनवबोधकं तेषां वक्यम् । पदथेचे प्रमाणान्तरचगतंरनुबादकम् । तत्रात्यन्तापरिदृष्ट- ब्रह्माद्यर्थप्रमाणाभिमतेषु वाक्येषु तद्वाचीनि पदानि स्युः, न वा। यदि न सान्ति, न त इतरैः संसृज्येरन् न भिद्येरन्निति न तेषां प्रमेयाःलोष्टादि वत् । अथ तु सन्ति, तथापि तैरधिगतसंत्रर्थे प्रतिपारम् अप्रतिपन्नाश्च न विशिष्टवाक्यार्थप्रतिपत्तिहेतवः; तत्र यथा ‘वमात् पिक आनयताम्' इति पिकपदार्थाज्ञानेऽनयवधकवं तथा तेषामपि । तस्मान्न चोदनातोऽपूर्व- पदार्थावगमः ; सा हि विधिप्रतिषेधाभ्यां क्रियासु पुरुपमधिकरोति ; नैबि- द्यवृद्धपरिग्रहस्तु जपोपयोगात् , उपनिषदो वेदान्ताः - इति सत्र विनियोगात् तत्रोच्यते

सामान्येन पदार्थत्वे सिद्धेऽसधारणे'णैः ।

शक्यापूर्वविशेषस्य लोकवत् प्रतिपादना ॥ २ ॥


1 मैकपदार्थ-B.

2 मायाः-B.

3 अत्रोच्यते-B.

4 गृणे-B.

यथा लोके ‘द्वीपविशेषे एवंन -मन । मरतकश्यपाः पझरगमय

चञ्चवः सौवर्णरजतपक्षाः पक्षिणः ’ इतेि ऽक्षिमान्यं प्रमाणान्तराधिगत- मनन्यसाधारणेन धमैकलपेन भृऊ१६नं ९णj णjत {{धग ही विशेष रूप मासदयतेवयेन च प्रतीयते असर वेंसन शेषरूपेण -- सर्वस्यैव हि वाक्यस्यानधिगतो वेशेष ( एई प्रमेयः तथा । शरसमान्यं वा सप्तमन्यं दा ‘‘ यतो ज्ञ ईनानि भूतानि जायते । इति ? अस्थूल मनण्वद्दवम्" इत्यादिपदार्थाः तंसर्गानेच प्रमाणान्तरानधिगतं विशेषरूप मासादयाति, वाक्यस्य च मेयं भवति । ती लोकांसेडपदाथोन्वयेनवा- पूवांथेमनेपत्तेनोनववधकत्वमनुबादकडे जा


सर्वप्रत्ययभेचे वा ब्रह्मरूपे व्यवस्थिते ।
प्रपञ्चस्य प्राझिलयः शब्देन ज्ञानेश्वर : ३
प्रविलीनप्रपदेन तळूपण न गचरः ।
मानान्तरस्येति मतमान्नामैकनिबन्धनम् ।। ४ ।

अश्वा न लोकेऽत्यन्तमप्रविडं ब्रह्म, सर्वप्रत्यपद्येद्यत्बत् , ब्रह्मणो व्यतरक्षण प्रत्यंतव्ययभवित , बिषप्रत्ययानां च सामान्यरूपानुगमात भेदोपसंहरावशिष्टं च सत्यं ब्रह्म- - इति प्रतिपदस् , ५८ ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” इति दृष्टान्तात् । किं तर्हि शब्देन प्रतिपाद्यते ? प्रपञ्चभावः । तत्र प्रपञ्चपदार्थेऽपि सिद्धः , निषेधोऽपि सिद्धः तयोः सेसगांतदभवतपत्तिः । आनयैकनिबन्धनत्वं तु तस्योच्यते, प्रत्य- क्षादीनामविद्यासंभिन्नधात ; प्रत्यस्तमित निरिवल भेदेन रूपेणाविषयीकरणाद्भ दप्तत्यस्तमयस्याम्नायवगम्यत्वादिति ।

परः पुनः प्रत्यवतिष्ठते

ननु चापुरुषार्थत्वं भूतनिष्ठे प्रसज्यते । ४६ ।।

यत् खलु वाक्यं न पुरुवं वचिडितसधने प्रवर्तयति अहितसाधनाच

१ पुं-B.

२ Maiहै, 8-1.

३ Brh, 3-8-8.

४ Chand. 8-1-4.

५ सकल-B.

६ नाद्वा-B.

निवर्तयति, केवलं सिद्धमर्थमन्वाचष्टे, तदपुरुषार्थम् ; अपुरुषार्थत्वाच्चोन्मत्त
प्रलापवदप्रमाणम् ; तथा च प्रायेण वंदन्ताः ।
उच्यते


प्रमाणस्य न चैतावत्पुरुषारैकनिष्ठता ॥ ९ ॥
'उपेक्षमपि हि फलं प्रमणस्य प्रचतक्षे) ।
अपं दाक्षानतः शोकी दुःखी जीवः प्रकाशते ॥ ६ ॥
तन्निवृत्तिश्च विज्ञानं पुरुषार्थः स्वयं मतम् ।
कस्मिश्चिदर्थे वज्ञाते कुतूहलवतां नृणाम् ॥ ७ ॥
आकुलानां ज्ञानजन्म पुरुषार्थावसंमतम् ।
अक्षादौ च यथारूपनिष्ठे नापुरुषार्थता ॥ ८ ॥
न च प्रवृत्तिनिष्ठवं तथास्मिन् केन वार्यते ।
ज्ञेयस्य पुरुषार्थत्वं तत्र चेदत्र तत्समम् ॥ ९ ॥
पुरुषार्थः स्वयं ब्रह्म प्रशान्तं विजरादिकम् ।
अतस्तवमसीत्येवमनुशिष्याय शिष्यते ॥ १० ॥
परप्रवृत्तेरङ्गत्वं प्रत्यक्षादेर्भतं यदि ।
अत्रापि साक्षरकरणप्रवृत्तवङ्गतेष्यताम् ॥ ११ ॥


न तावन्नियोगतः प्रमाणस्य पुरुषार्थफलता । न रवळू हितोपादानाहितहाने
एव प्रमाणफले । उपमपि हि प्रमाणफलं प्रमाणविद आचक्षते । न च
पुरुषार्थता प्रमाणलक्षणम् , प्रमा'हेतुत्वं तु । तस्मान्न पुरुषार्थभावेनप्रमा-
ण्यम् । अपि च ‘शक्यहम् ’ ‘दुःरू,हम् ’ ‘धनादीनि मम नष्टानि ’
इति विशुद्धब्रह्मात्मनो जीवस्य मिथ्याज्ञानम् एतन्निवृत्तिरूपं च विशुद्ध
नन्दप्रकाशबदारमतवज्ञानम् । तत् स्वरूपेणैव पुरुषार्थः; अनिष्टनिवृत्ति
रूपवादिष्टाविर्भावाच्च । यद्यपि च संस्कारात्तस्यानुवृत्तिस्तथापि शाब्द-
ज्ञानमनुसंतन्वतो विदुषो न पूर्ववद्भवति निवर्तते चास्यन्ताय । ‘दृष्टा च
ज्ञानोत्पत्तेरेव पुरुषार्थता काचित् कुतूहलाकुलितानामज्ञातेऽर्थे । न हि।


1 अनेन श्लोकार्धेनावभाव्यमित्यभ्यू हः ; परं तु मातृकासुनदृश्ते।

2 प्राणहेतुत्वं—B.

३ स्या अनLE

४ दृष्ट दृष्टा-JR.

तज्ज्ञानात् परमन्यदर्यते । न च । प्रवृत्तिनिवृत्तिविषयस्यैव पुरुषार्थतेति

( नियमः ; प्रत्यक्षादीनि हि प्रमाणानि ; न ' च तावत्प्रवृत्तिनिवृत्तिपराणि सिद्ध वस्तुविषयाणि; न च पुरुषार्थतां जहते । यदि मतम् प्रत्यक्षादिनेत्री हि सिद्धं वस्तु पुरुषार्थः सलिलादिः, तदुपकारात् ; ततः प्रत्यक्षादीनां पुरु षार्थता भूतनिष्ठानामपि । 'अत्रापि च शब्दप्रमेयं स्वयमेव बन्न पुरुषार्थों , जरादिविविधाशिवोपशमा । परमानन्दप्रकाशत्वाच सुप्रसन्नम् । अत एव । + 'तत् त्वमासि” इति श्वेतकेतुमुखेनानुशासनीयाय पुरुषाय भृत्याभित्रमुप दिश्यते ; अभिन्नं हि तदनुशासनीयात् । भेदेन च प्रतीयमानं न पुरु- षार्थः । तरवे तादात्म्यज्ञाने च तथाभावात् “विश्वशिवोपशमात् परम शिवभावाच्च परिपूर्णः पुरुषार्थ आप्तो भवति । यदि मतम्-- प्रत्यक्षदी न्यपि प्रवृत्त्यङ्गान्येव, प्रमितेऽर्थे हानोपादानादिलक्षणायाः प्रवृत्तेस्तन्मूल- त्वात् ; ईदृशं प्रवृस्यङ्गरवमत्राप्यरत्येव, शब्दात् प्रमिते ब्रह्मणि साक्षा करणाय प्रवृत्तेरिष्टत्वादिति ॥

एषा वंदन्ततवप्रवचयचतुरप्रस्फुरत्याग्रतेजा
मार्गे मुक्तेर्निरुन्धनिबिडमाप तमोऽनादि निर्दारयन्ती ।
सद्यः प्रक्षालयन्ती घनमाप जगतां तीर्थंदुस्तर्कपद्धं ।
व्याख्यातोत्खातविश्व शिवनिरतिशयश्रेयसे ब्रह्मसिद्धिः ॥ ११ ॥


॥ इति मण्डनमिश्रणां कुतिर्नझसद्धिः समाप्ता ॥


तवस्पृशः वjण्डतभेदवादेन
विनिःसृताः पण्डितषण्डमण्डनात् ।
ध्वान्तछिदो मण्डनवक्तपङ्कज
जयन्ति वाचः श्रुतिनीतिमण्डनाः ॥


॥------


1 तत्रापि.- 13.

2 Chand. 6-8-1.

3 B on:aats तत.

4 कै--B.

5 मण्डनाःA

APPENDIX IT.
॥ ओम् ॥
॥ ब्रह्मसिद्धिकारिकाः ॥
ब्रह्मकाण्डः १.


आमन्दमेकममृतमजं विज्ञानमक्षरम् ।
असर्वं सर्वमभयं नमस्यामः प्रजापतिम् ॥ १ ॥
आम्नायतः प्रसिद्धिं च कवयोऽस्य प्रचक्षते ।
भेदप्रपञ्चविलयद्वारेण च निरूपणम् ॥ २ ॥
संहृतारिखलभेदोऽतः सामान्यात्मा स वर्णितः ।
हेमेव परिहार्यादिमेदसंहारसूचितम् ॥ ३ ॥


इति ब्रह्मकाण्डः ।

अथ तर्ककाण्डः २.


आहुर्विघातू प्रत्यक्षे न निषेद्धं विपश्चितः।
नैकत्व आगमस्तेन प्रत्यक्षेण विरुध्यते ॥ १ ॥
लब्धरूपे क्वचित् किंचित् तादृगेव निषिध्यते ।
विधानमन्तरेणातो न निषेधस्य संभवः ॥ २ ॥
क्रमः संगच्छते युक्त्या नैकविज्ञानकर्मणोः ।
न संनिहितजं तच्च तदन्यामर्शि जायते ॥ ३ ॥
विधानमेव नैकस्य व्यवच्छेदोऽन्यगोचरः ।
मा स्म भूदविशेषेण मा न भूदेकधीजुषाम् ॥ १ ॥
न भेदो वस्तुनो रूपं तदभावप्रसङ्गतः।
अरूपेण च मिन्नत्वं वस्तुनो नावकल्पते ॥ ९ ॥
गौरुषेयीमपेक्षां च न हि वस्त्वनुवर्तते ।
पित्रादिविषयेऽपेक्षा जननादिप्रभाविता ।। ६ ।।
एकक्रियाविशेषेण व्यपेक्षा हस्वदीर्घयोः ।
अर्थक्रियाकृते भेदे रूपभेदो न लभ्यते ॥ ७ ॥

ब्रह्मसिद्धिकारिकाः

दाहपाकविभागेन कृशानुर्न हि भेदवान् ।
एकस्यैवैष महिमा भेदसंपादनासहः ॥ ८ ॥
वहेरिव यदा मावभेदकल्पस्तदा मुधा।
यथैव भिन्नशक्तीनामभिनं रूपमाश्रयः ॥ ९ ॥ ।
तथा नानाक्रियाहेतुरूपं किं नाभ्युपेयते ।
अन्योन्यसंश्रयाद्वेदो न प्रमान्तरसाधनः ॥ १० ॥
नास्मिन्नयं नायमयमिति भेदाद्विना न धीः।
मीयमानैकरूपेषु न निषेधोऽवकाशवान् ॥ ११ ॥
भेदाभेदावभासे हें विज्ञाने चेत् परीक्ष्यताम् ।
न तावद् द्वयमैकाम्यप्रख्यानानवकल्पनात् ॥ १२ ॥
समवायछतं तन्चेन्न मेदस्यापरिच्युतेः
मेदान्तर्धानसामर्थं तस्य भेदेऽपि चेन्मतम् ॥ १३ ॥
हन्तैकस्यैव तकि न यदेवमवभासते ।
इष्टः संसर्गधर्मोऽयं यवेकमपि वै तथा ॥ १४ ॥
नानावभासते चित्रं रूपमेकं तथा मतिः।
न च संबन्विसंबन्धः संसर्गं व्यवधानतः ॥ १९ ॥
व्यवहार परोपाचौ सर्वा धीर्यावहारिकी ।
अयथार्थं यदा भावभेदकल्पस्तदा मुधा ॥ १६ ॥
अयथार्थघियो बीजमवश्यं गवमेव न ।
दृष्टस्तिमिरकामादिरान्तरोऽपि पुपर्छवः ॥ १७ ॥
एकत्वमविरोधेन भेदसामान्ययोर्यदि ।
न इघात्मता भवेदेकतरनिभंक्तभागवत् ॥ १८ ॥
ऐकात्म्यबुडेमोगे चेदेवं वस्तुनि तर्यसौ ।
न ने कुतस्यमेकत्वमस्ति चेद् इयात्मता कथम् ॥ १९ ॥
बुद्धयन्तरस्य वैयर्थमेकांश इव चापतेत् ।
नानात्वादर्थवत्ता चेदेकत्वाद् व्यर्थता न किम् ॥ २० ॥

तर्फकाण्डः २

सामान्यं न हि वस्त्वात्मा न मेदश्चित्र एव सः।
तस्यानन्वयन मेदवादः शब्दान्तरादयम् ॥ । २१ ॥
यदि वारिवळभावानामभेदात् तदतवतः।
अभेदवादाश्रयणं स्यादन्यविधया गिरा ॥ २२ ॥
द्रव्यपर्यायार्थकानां नय एतेन वारितः।
तेषामापि द्रव्यनयः पर्यायनय एव वा ॥ २३ ॥
उत्पादस्थितिभङ्गानामेकत्र समवायतः ।
अंतिमध्यस्थताशोकाः स्युर्न स्युरिति दुर्घटम् २१ ॥
नैकान्तः सर्वभावानां यदि सर्वविधानतः।
अप्रवृत्तिनिवृत्तदं प्राप्तं सर्वत्र ही जगत् ॥ २१ ॥
आपेक्षिकत्वाद्वेदो हि भेदप्रहपुरःसरः ।
नैकज्ञानं समीक्ष्यैकं न भेदं तवहानतः ॥ २६ ॥
आलोच्यते वस्तुमात्रं ज्ञानेनापातजन्मना ।
अचेत्यमानो भेदोऽपि चकास्तीत्यतिसाहसम् ॥ २७ ॥
प्रतिष्ठितं च विज्ञानमर्थमात्रावलम्बनम् ।
भेदेषु त्वप्रतिष्ठत्वमस्तीन्द्रियाधियामपि ॥ २८ ॥
अन्योन्याभावरूपत्वं सर्वेषां न प्रकल्पते ।
तत्रोपाञ्चौ प्रतीयन्तां तथा मिन्ना न रूपतः ॥ २९ ॥
दर्पणादौ मुखस्येव मेदोऽभेदावलम्बनः ।
भदवलम्बनऽमेदों न तथा तदभावतः ॥ ३० ॥
प्रत्येकमनुविद्धत्वादभेदेन मृषा ततः ।।
भेदो यथा तरङ्गाणां भेदाद्भदः कलावतः ॥ ३१ ॥
एकस्यैवास्तु महिमा यन्नानेव प्रकाशते ।
लाघवान्न तु भिन्नानां यचकासयमिन्नवत् ॥ ३२ ॥
यथानुवृत्तव्यवहारासिद्धिं यथावभासं कथयन्ति बालाः ।
तयैव भेदव्यवहारयोगं वदन्ति वेदान्तविवेकभाजः ॥ ३३ ॥

इति तर्ककाण्डः।

ब्रह्मसिद्धिकारिकाः

अथ नियोगकाण्डः ३

शब्दाद्यदात्मविज्ञानं तन्न तावद्विधीयते ।
भवत्यधीतवेदस्य तद्धि कर्मावबोधवत् ॥ १ ॥
स्वर्गकामो यजेतेति बोधेऽस्मिन्न व्यपेक्ष्यते ।
विधिरन्योऽनवस्थानान्नयं कर्मव्यवस्थितेः ॥ २ ॥
फलं विधेयावगमात् प्रवत्तिश्चोत्तरा विधेः ।।
अन्योन्यसंश्रथान्नैष शब्दो बोधः स नो परः ॥ ३ ॥
जाते बोधे न प्रवत्यं नतरां खल्वबोधके ।
शब्देन निश्चये तस्मादन्यस्मादन्यवाञ्छनम् ॥ ४ ॥
अथाविवक्षितार्थत्वनिवृत्यै प्रायेंते विधिः।
अथ ज्ञातव्य इत्युक्ते ज्ञेयः स्यान्नाविवक्षितः ।। १ ॥
तद्वर्तमर्थपरता शब्दानां लोकवेदयोः ।
अविशिष्टस्तु वाक्यार्थ इत्युत्सर्गवती यतः ॥ ६ ॥
दुष्टार्थता च स्वाध्यायविधेरत्र न भिद्यते ।
भवेदितरथा कृत्स्नः सविध्यथोंऽविवक्षितः ॥ ७ ॥
ज्ञानस्य पुरुषार्थत्वसिद्धये विधिरिष्यते ।
सर्वत्र पुरुषार्थत्वं विधेरित्यप्यपेशलम् ॥ ८ ॥
ज्ञेयाभिव्याप्तितो यस्मान्न विज्ञानात् फलान्तरम् ।
इप्यते मोक्ष इति चेत् साध्यस्तत्त्वच्युतेन सः ॥ ९ ॥
विधेर्विना कार्यशून्यं भूतार्थमनुवादकम् ।
वचः स्यादनुवादश्च प्रमाणान्तरगोचरे ॥ १० ॥
तत् प्रमाणान्तरापेकं प्रामाण्यमतिवर्तते ।
मानान्तरस्याविषये विध्यर्थं तु प्रतिष्ठितम् ॥ ११ ॥
अनपेकं प्रमाणत्वमश्नुते कर्मवाक्यवत् ।
परप्रवृत्त्यभावेऽपि प्रामाण्यायैव तद्विधिं ॥ १२ ॥
प्रमाणान्तरयातार्थमावः किमनुवादता ।
उत भूतार्थता तत्र सिद्धार्थमपि यद्वचः ॥ १३ ॥

नियोगकाण्डः ३

न मानान्तरलब्धार्थतया । तस्यावबोधकम् ।
न तत् सापेक्षमेषा चेदभिप्रेतानुवादता ॥ १४ ॥
सापेक्षतायाः को हेतुः शुद्ध सिद्धार्थता यदि ।
प्रमाणान्तरसंभेदस्तद्वयपेक्षणकारणम् ॥ १५ ॥
नृषीप्रभवे नास्ति भूतार्थेऽपि स वैदिके ।
न च संभवमात्रेण तदपेक्षावकरुपते ॥ १६ ॥
विशेषो न iहे गभ्येत सापेक्षत्वे तदा तयोः।
प्रत्यक्षानुमयोरेवं वृत्तेरन्योन्यगोचरे ॥ १७ ॥
परस्परव्यपेक्षत्वमविशेषं प्रसज्यते ।
स्यादक्षमपि सापेक्षे यदक्षान्तरगोचरे ॥ १८ ॥
असंभवादौषधादिनियोगस्यानपेक्षता।
लौकिकस्य प्रसज्येत नरप्रत्ययपूर्वकः ॥ १९ ॥
विनियोगस्तत्र तेन व्यपेक्षा वैदिके पुनः।
अबुद्धिपूर्वकः सोऽपीत्यनपेक्षत्वमुच्यते ॥ २० ॥
मृबुद्धिपूर्वतैवेत्थं हन्तापेक्षानिबन्धनम् ।
मानान्तरासंभवेऽपि ततः सापेक्षता यतः ॥ २१ ॥
वेदे नियोगनिष्ठत्वं विनियोगप्रधानता।
लोके वेदे न व्यपेक्षा तङोके च व्यपेक्षणम् ॥ २२ ॥
न शब्दमात्रसामथ्र्यप्रविभागोऽयमीदृशः ।
लोकावगतसमयैः शब्दो वेदेऽपि बोधकः ॥ २३ ॥
अथ मानान्तराज्ज्ञात्वा प्रयुङ्क्ते पुरुष वचः ।
अर्थे तत्तेन तन्निष्ठमितरत्वन्यथा स्थितम् ॥ २४ ॥
मानान्तरव्यपेक्षत्वात् संभव्यन्यप्रमाणकः ।
हन्तस्य गोचरो नास्मादपेक्षास्य प्रमान्तरे ॥ । २५ ॥
तस्मान्मानान्तराङ्गत्वा परस्य प्रतिपत्तये ।
बचः प्रयुङ्क्ते पुरुषो नाकस्मात् तेन तद्भिरि ॥ २१ ॥

ब्रह्मसिद्धिकारिकाः

प्रमाणान्तरसंभेदो व्यपेक्षानो न संभवात् ।
अपौरुषेयता तेन पौरुषेयत्वमेव च ॥ २७ ॥
अनपेक्षव्यपेक्षत्वनिमित्ते वर्णिते बुधैः ।
भूतार्थमपि सापेक्षी नातोऽपुरुषबुद्धिजम् ॥ २८ ॥
अथ संसर्गभाजो नो पदार्थाः क्रियया विना ।
किमायातं विधेः सापि त्वस्त्यादिः सुळभा क्व न ॥ २९ ॥
न च मानावगम्यत्वमस्तीतिविषयो मतः ।
मानदेव यतो बुद्धिरभूदस्ति भविष्यति ॥ ३० ॥
धूमादिना मिते हि स्याद्दद्यादाविंयमन्यथा ।
मिर्वतोत्तरकाले वा भवन्ती न खलु त्रिधा ॥ ३१ ॥
खसंबन्धितय मानमथ वस्त्वधिगच्छति ।
तथापि नैव भिद्येत नेत्थं चान्यत्र्यपेक्षता ॥ ३२ ॥
अग्न्यमनावगम्यत्वमथ लिङ्गात् त्रिषेक्ष्यते ।
स्याडिङ्गमपि सापेक्ष तत्सिद्धस्तत एव चैत् ॥ ३३ ॥
नैरपेक्ष्यं यदि न तद्देदे दण्डैर्निवार्यते ।
तत्संभवो लैङ्गिकेऽर्थे बुद्धवाक्यार्थवन्न तु ॥ ३४ ॥
अत्रेति साक्षात्करणाभ्युपायादसमञ्जसम्।
मेयत्वमेव सत्ता चेन्माने त्रिविधता कुतः ॥ ३१ ॥
तत्संबन्धादतो नाथं त्रैविध्यमवकरपते ।
वर्तमानप्रमायोगः सत्तासत्ता विपर्ययः ॥ ३६ ॥
मते यदि ततः प्राप्तमसत्त्वं स्मृतिगोचरे ।
प्रमाणयोगमात्रं चेत् सत्तासत्ता विपर्ययः ॥ ३७ ॥
प्राप्ता प्रमितनष्टेन घटेन मधुधारणा ।
प्रमिते च न जिज्ञासा पुनः स्यात् सदसवयोः ॥ ३८॥
अथ प्रमाणयोग्यत्वं सर्वं नष्टाच्च तच्च्युतम् ।
स्मर्यमाणे प्रचलितं क्वचिदित्यप्यसुन्दरम् ॥ ३९ ॥

नियोगकाण्डः ३

भूमौ निखातं निर्लिङ्गमवेधानुपपन्नकम् ।
नष्टद्रधृकमस्येति यत्सर्वमितियोग्यताम् ॥ ४० ॥
असत् प्रमेयं च तथा यथैव स्थापयत्ययम् ।
अमितं हि तथा कंस्मात्तथा न पुनरन्यथा ॥ ४१ ॥
अमित्वा कण्ठकाभावं चरणं न्यस्यते कथम्।
नान्यग्रहात्तस्य भावे पुरस्ताच्च प्रसङ्गतः ॥ ४२ ॥
जिज्ञासा न प्रवर्तेत यदि संवित्त्युमावतः।
प्रमाणविषयत्वस्य नोपयोगोऽत्र दृश्यते ॥ ४३ ॥
असद्वोधेऽनन्यहेतुभानेन शुपयुज्यते ।
अथ यत्र प्रवृत्तिः स्यात्तत्र केवलसंविदः।। ४४ ॥
जिज्ञासेत न सूक्ष्मार्थे कैवल्यं संविदो यदि ।
केवलो विषयो नेष्टो रूपोन्मिश्रेऽपि तद्यतः ॥ ४१ ॥
विशिष्टस्य च नास्त्यन्यदन्याभावाद्विशेषणम् ।
नास्तीति धीव्यबहती विषयं कमुपाश्रिते ॥ ४६ ॥
मानाभावं यदि क्षुण्णं मेयभावस्य तत्र किम् ।
अग्रहेऽसङ्गहभ्रान्तिरभावव्यवहङ्गमः ॥ ४७ ॥
अभावे च व्यवहतेरढौ ध्वान्तदृष्टिवत् ।
इत्थं भवेत् सुषुप्तादौ त्रैलोक्यामावदृग्भ्रमः ॥ १८ ॥
अपरिच्छिन्दतः किंचिद्विश्रमश्र न युज्यते ।
आरोपविषयारोप्ये नाजानन् रजतभ्रमी ॥ ४९ ॥
नाभावभिन्ना व्यवहृत्तदभावश्च धीपदे ।
तमोडष्टिस्तु भूच्छायामालोकाभावमेव वा ॥ ५० ॥
आलम्बते न त्वदृष्टाविष्टो दर्शनविभ्रमः।
अस्तु वा मानयोग्यत्वं सर्वं तच्च प्रमीयताम् ॥ ११ ॥
तस्मिन् मितं वस्तु सर्वं भवत्यागमगोचरः।
न च सापेक्षता नस्मिन्नन्तरार्थविभिन्नताम् ॥ ५२ ॥

ब्रह्मसिद्धिकारिकाः

प्रचक्षते येऽपि सत्तामन्यां न प्रतिजानते ।
प्रमाणान्तरभिन्नार्यमपि मानं न नो वचः ॥ १३ ॥
निरपेक्षमिह।थं तु प्रमिते वस्त्विदं मया ।
अर्थमात्रे च सापेक्षमयापेक्षार्थबोधनात् ॥ ५७ ॥
अबाघितमपि त्वर्थे प्रमाणांश्ऽपयाधनात् ।
तत्राप्रमाणतामेति बुद्धानाप्तवचे यथा ॥ ५५ ॥ ।
आप्तवाक्यं पुनर्नर्थे न मानांशेऽष्टबाधितम् ।
निरपेक्ष प्रमाणांशे व्यवहारोऽन्यथा कथम् ॥ १६ ॥
मयेति वक्रभावेन संभेदराहिंत ततः।
प्रलीनज्ञानविज्ञेयविभागं स्वामवेदनम् ॥ ५७ ॥
प्रवेदयन्तु वेदान्ता मानान्तरमलौकिकम्।
तत्सिद्धिसिद्धतार्थस्य पुंवचोवद्भविष्यति ॥ १८ ॥
एवं न मेयता सत्ता मन्वन्यापि न युज्यते ।
न हि पूर्वावमरॉन विना सामान्यकल्पना ॥ १९ ॥
गामेकामीक्षितवत जायतेऽन्यत्र यादृशः ।
अवमशं दृष्टसतस्तथा न हेि सदन्तरे ॥ ६० ॥
एकशब्दप्रवृत्तिस्तु दण्ड्यादिवदुपयेताम् ।
को नु पूर्वावमर्शऽयं पूर्वरूपान्वयो धियः ॥ ६१ ॥
सदन्तरेऽपि सोऽस्त्येव कयचित् वच् मात्रया ।
सर्वात्मना त्वनुगमो न दृष्टः खण्डमुण्डयोः ॥ ६२ ॥
न तादृशन्नो भेदमात्राद्वैद्यः स्वपह्नवः ।
न भेदमात्रान्मृज्जातिहीनं मणिकमङकम् ॥ ६३ ॥
रूपान्वयः प्रत्ययस्य मणिकेषु हि यादृशः ।
ने दृष्टमछकस्यास्ति मणिके स्वळ तादृशः ॥ ६४ ॥
पूर्वावमर्शः स इति प्रख्येत्यपि न शोभने ।
मणिकं वीक्षितवतः सोऽपि नोदेति मञ्चके ॥ १५ ॥

नियोगकाण्डः ३

सामान्यरूपभूयस्त्वं तस्मात्तत्वं प्रकाशते ।
विलक्षणत्वमल्पत्वे चकास्ति तदनुद्भवात् ॥ ६१ ॥
यस्मात् सत्यापि समान्थयोगे मणिशरावयोः ।
प्रमाणं कार्यविज्ञेयमसंयोज्यास्ति धीयेतः ५ ६७ ॥
प्रथमं जायते तस्मान्न दण्ड्यादिसमनन!।
सम्बन्धमात्रावसितमपि चान्ये विपश्चितः ॥ ६८ ॥
आहुर्वचोऽक्रियमयं राज्ञो न फलिनो दुमाः।
जनिक्रियावसानाच्च विशिष्टं शक्यबोधनम् ॥ । ६९ ॥
कारणं जायत इदमीदृक्षात् कारणादिति ।
ननु प्रमन्तराधीनसंसर्गः पुरुषोक्तिषु ॥ ७० ॥
पदार्था विध्यधीनात्मसंश्लेषा इतरत्र तु ।
पदानां रचना तत्र विवक्षापरिपूर्तये ॥ ७१ ॥
प्रमाणान्तरगम्येऽर्थे विवक्षा च व्यवस्थिता ।
विध्यर्थसिद्धये वदे तदभावे स्वसंगतेः ॥ ७२ ॥
विशिष्टार्थगतिर्मुन्तिरग्रहे ग्रहविभ्रमः ।
कथं नु विध्यधीनत्वं यदि स्यादन्यथा वृथा ॥ ७३ ॥
विधिर्निधषयस्तुल्यमिदमन्यपदोदिते ।
विशिष्टार्थवगत्यान्यपदार्थेऽपि प्रयुज्यते ॥ ७४ ॥
अथेवरवं प्रमाभावादरत्वसौ चेदनर्थकः ।
विधिनैवं कस्य हेतोरेथ स्यादपरं पदम् ॥ ७५ ॥
प्रमाणान्तरसिद्धार्थं प्रयोग न विषयकम्।
तदर्थोऽनन्यगभ्यो हि मीयमानः समाक्षिपेत् ॥ ७६ ॥
विषयं न यथासिद्धपदर्थस्स्वनुवादभाक् ।
अव्युत्पन्नप्रवृत्तिः स्यात् संबन्धज्ञाननिह्नवे ॥ ७७ ॥
पदं स्वधर्मे व्युत्क्रमेदन्यसेिडार्थतान्यथा ।
शब्दादेव मिते येऽपि मन्यते संगतिक्रमम् ॥ ७८ ॥

१०
ब्रह्मसिद्धिकारिकाः

नान्योन्यसंश्रयाबथं न स्वयं प्रमिते हि सः।
परेण शब्दावगते तत्प्रदृश्या च सूचिते ॥ ७९ ॥
पदार्थान्तरवत् तत्र सुकरः संगतिग्रहः ।
तस्यैवमनुमेयत्वे कथं शब्दैकगोचरः ८० ॥
तस्यापि शब्दपूर्वत्वादनुमानैकगोचरः ।
कस्मान्न शब्दबोधोऽपि अनुमानपुरःसरः ॥ ८१ ॥
नेदंप्रथमता लभ्या बीजाङ्करवदेतयोः।
शब्दाद्वोहुश्चानुमानं सर्वस्यैव पुरः स्थितम् ॥ ८९ ॥
पदार्थान्तरवत् तेन तस्य शब्दोऽनुवादकः।
अनुमानाद्वध्यमानः शब्दादुद्धे न बुध्यते ॥ <३ ॥
प्रतिपन्नन्तरे बांध नान्यबोधानुवादकृत।
प्रवृत्तिहेतुमात्रं च शब्दार्थः स्यादलौकिकः ॥ ८४ ॥
न स कल्पयितुं शक्यस्तारिसडेलकिकादपि ।
अथ प्रमाणरूपेण स स्वशब्दप्रकाशितः ॥ <१ ॥
आक्षेप्ता निरपेक्षश्च कथ्यतेऽन्यप्रमां प्रति ।
तथाप्यसिद्धे प्रागुक्तौ दोषौ सिद्धेऽनुवादता ॥ ८६ ॥
प्रामाण्यमस्य यत्रास्तु श्रुतेस्तत्र वृथा त्वयम् ।
क च प्रमाणमेषोऽर्थे न यागादौ खशब्दके ॥ ८७ ॥
लौकिकेऽपूर्वसंसर्गः श्रोतुरस्यविधावपि ।
फलसाधनशक्तौ चेच्छब्दस्तत्र न दुष्यति ॥ ८८ ॥
पदार्थान्तरतुल्यत्वाद्विध्याका निबन्धनः ।
न संसर्गः पदार्थानां स्वशब्दैस्तु प्रकाशितः ॥ ८९ ॥
संबन्धयोग्यरूपेण तस्मात् संसर्गभागिनः।
विशिष्टार्थप्रयुक्ता हि सर्पमिव्याहृनिर्जने ॥ ९० ॥
अतो न बिभ्यभावेन संसर्गे न प्रकल्पते ।
अथ कर्तव्यताज्ञानाद्विनानर्थक्यमुच्यते ॥ ९१ ॥

११
नियोगकाण्डः ३

न प्रवृत्तिनिवृत्तिभ्यामन्यद्वाक्यप्रयोजनम् ।
प्रतिपत्तिविषौ तुल्यं यदि सैव प्रयोजनम् ॥ ९२ ॥
समानमेतदर्थं च समर्पयति चेदयम् ।
प्रक्रियोपासनाधिकारसिडिव्यपेक्षितम् ॥ ९३ ॥
हन्त तर्हि स्वरूपे तन्न बचः पर्यवस्यति ।
तुर्यमेतत् समाते च वाक्यं वाक्यान्तरनुगम् ॥ ९४ ॥
नियोगानुप्रवेशोऽस्ति तावद्यदि वृषान्यथा।
तच्यावबोधविध्यंशस्तावदेवं समुद्धतः ॥ ९५ ॥
ननूत्पत्तिविधिः कर्मरूपबोधे व्यवस्थितः।
यथा तत्वज्ञानविधिस्तथा लोधेऽवतिष्ठताम् ॥ ९६ ॥
अधिकारात् प्रवृत्तिश्च मत ! कर्माधिकारवत् ।
अज्ञातज्ञापनमतोऽथाप्रवृत्तप्रवतेनम् ॥ ९७ ॥
विधिमाचक्षते धीरा इत्येतदपि तादृशम् ।
कर्मखरूपावगमस्तत्र नेष्टं विधेः फलम् ॥ ९॥
किं तु कार्यव्यपेक्षस्य फलवाक्येन संगतिः।
इहाधिकारसंबन्धो यस्य तन्न विधीयते ॥ ९९ ॥
तवं तावबोधस्य नाधिकारप्रवेशिता ।
न हि त्रीवादि विषयं प्रत्यक्षमधिकार मानू ॥ १०० ॥
सोपायमन्यत् तर्हद शब्दाज्ज्ञानं विधीयते ।
प्रलीनग्रहणग्राणविभागोब्राहमद्वयम् । १०१ ॥
न हि मिन्नर्यसंसर्गरूपवाक्यार्थधीपदम् ।
आत्मतवं निष्प्रपञ्चमित्येतदपि पेलवम् ॥ १०२ ॥
अद्वयात्मप्रकाशोऽसावनवच्छेदविभ्रमः।
स्वात्मस्थितिः सुप्रशान्ता फलं तन्न विधेः पदम् ॥ १०३ ॥
तत्साधनावबोधे हि विधातृव्यापृतिर्मता।
अपेक्षितोपायतैव विधिरिष्ठो मनीषिभिः ॥ १०४ ॥

१२
ब्रह्मसिद्धिकारिकाः

तता ह्यध्यवसायादिर्नाकस्मान्नाभिधानतः ।
न च मोक्षः फलं तस्य साध्यो मोक्ष न चापरः ॥ १०५ ॥
अविद्यास्तमयो मोक्षः स ससार उदाहृता ।
विथैव चाद्या शान्ता तदस्तमय उच्यते ॥ १०६ ॥
प्रायश्चित्तदिशा बन्धहेतूच्छेदोऽपि न ततः ।
सर्वाविद्याप्रविलये न च्छेद्यमवशिष्यते ॥ १०७ ॥
बन्धहेतुरविद्यात्मा विद्यायां सास्तमाग।
न ब्रह्म शब्दधीगन्धं यद्यशक्यो धियो विधिः ॥ १०५ ॥
धीविशेषप्ररूपाय नसिद्धो विषयः क्षमः ।
विधिनरूपितपदो धीमांत्र न विधीयते ॥ १०९ ॥
विधिः स्वसिद्धिनिष्ठो वा क्रियासिद्धिपरोऽथवा ।
अद्वैतब्रह्मतवस्य प्रतिपत्तिरहेतुका ॥ ११० ॥
विनियोगादधिगतियस्या ज्ञानक्रियार्थता ।
अतत्परा न प्रमाणं सार्थवादस्थबुद्धिवत् ॥ १११ ॥
विचिः क्रियागोचरत्वान्न द्रव्ये ब्याटुतिक्षमः ।
सचान्वयातु तत्सिद्धिः प्रत्युतेति स दुष्यति ॥ ११२ ॥
विशिष्टान्यक्रियाबोघः प्रमाणं च विशेषणे । ।
प्रतिपत्तिर्विशिष्टापि विषयस्य नियोगतः ॥ ११३ ॥
सत्तां न साधयत्येव समारोपेण संभवात् ।
ननु नो विपरीतार्था धीः प्रतीतिविरोधतः ॥ ११४ ॥ ।
अनाश्वासच रजतप्रत्ययो रजते स्मृतिः ।
नैतन्न हि प्रवर्तेत युक्तिकाशकळे तदा ॥ १११ ॥
२जते स प्रवृत्तिश्चेन्न तस्यासंनिधानतः ।
भसंनिधानाबोधच्चेत् प्रवृत्तिनियमः कुतः ॥ ११६ ॥
प्रवर्तते यत् तत्रैव तत्तत्संनिधिकारितम्।
अन्यत्र भेदग्रहणाद्विवेकग्रहणात्तथा ॥ ११७ ॥

१३
नियोगकाण्डः ३

प्रवृत्तिभेदः सादृश्याद्विवेकाप्रहणं यदि ।
अडष्टेषु प्रवर्तेत लोष्टादिष्वविवेषतः ॥ ११ ॥
न तत्र यदि तपॅद्धिः शुक्तिकाशझलेऽपि न ।
अथास्ति विपरीतार्थं ख्यातिर्निह्यते कयम् ॥ ११९ ॥
अदृष्टत्वादप्रवृतिः शुक्तिकाशकले समा ।
दृष्टं तद्यवेन रूपेण तत् प्रवृत्तेरकारणम् ॥ १२० ॥
दृष्टस्मृताविवेकान्चेदिदमत्र परीक्ष्यताम् ।
तवबोधादथातवबोधाद्रजतवेदनात् ॥ १२१ ॥
दृष्टे प्रवृत्तेः पूर्वस्मिन् विपरीतार्थता मतेः ।
न दृष्टादृष्टयोर्भदः परस्मिन्नोपयोगिनी ॥ १२२ ॥
रवयोगदर्शने ते हि समारोपोपयोगिनी ।
नादृष्टेऽसंप्रयुक्ते वा चाक्षुषः स्याद्विपर्ययः ॥ १२३ ॥
स्मृतं प्रत्यक्षतो भिन्नं स्वज्ञानादेव चेत् कुतः ।
अविवेकोऽन्यथा तु स्यात् सदा सामान्यदर्शने ॥ १२४ ॥
विपर्ययोऽन्यं स्मरतो न च संशयदर्शनात् ।
स्मृतद्वयाविवेकोत्थं संशयं यदि मन्यते ।। १२१ ॥
तन्नोभयोरपि यतः स्मृती दृष्टो विपर्ययः ।
विशेषज्ञानतोऽध्यक्षे स्मृतं यदि विविच्यते ॥ १२६ ॥
न स्वज्ञानादसंयस्मिन् द्विस्मृतौ कथमेकधीः ।
एकत्वमेव स्मरतः प्राग्रेयं शशिनि स्फुटम् ॥ १२७ ॥
तिमिरादिप्रदोषेण कथं ते द्वित्वविभ्रमः ।
पिपासतश्च सलिलं शुक्तिकाहितचेतसः ॥ १२८ ॥
विपर्ययो न हि भवेद्वन्वा सलिले भवेत् ।
न त सर्वा नियोगेन भ्रान्तिः सादृश्यबन्धना ॥ १२९॥
श्वेते पीतभ्रमो दृष्टं मधुरे तिक्तविभ्रमः ।
निमesान वि शत्र जनित्र न भ्रमः ॥ १३० ॥

१४
ब्रह्मसिद्धिकारिकाः

तस्मादिन्द्रियदोषाणां सामर्थस्य विभागतः।
भ्रमेषु नियमो दोषदग्रहे न भ्रमे यमः ॥ १३१ ॥
विशेषस्मरणान्नापेि मृतोऽपि तदग्रहः ।
देशकालविशेषाच्च । म्भूतं प्रविविच्यते ॥ १३२ ॥
अनेकदेशाधिगतं विविक्तं न पुनस्ततः ।
स्मृतिरित्यपि विज्ञानं स्मृते (न्यदुदाहृतम् ॥ १३३ ॥
न च मानफलाद्भिन्नत्तत् सिध्यति फलदृते ।
सति स्मतिविवेके च प्रत्यभिज्ञानाविभ्रमः ॥ १३४ ॥
अथासंनिहितो व्यथे वैद्यः संनिधिमतया ।
अविविक्तमृतेरेवं विपरीतार्थता भवेत् ॥ १३९ ॥
मनसोऽमुषघाताश्च नासंनिध्यपरिग्रहः ।
दोषो ग्रहणे हेतुरिन्द्रियाणामुदाहृतः ।। १३६ ॥
प्रवृत्तिनिधमो न स्यादिति चात्र निवेदितम् ।
सर्वज्ञानानि मिथ्या च प्रसज्यन्तेऽत्र कल्पने ॥ १३७ ॥
सर्वात्मनाय ज्ञानेन केनचिन्न हि गूयेत । ।
तथाज्ञातविवेकस्य द्विचन्द्रादिविपर्ययात् ॥ १३८ ॥
अनुवृत्तिमतः पश्यन् कस्य स्वास्मापनिह्नुते ।
प्रसक्तप्रतिषेधात्मा ख्यातिः प्राप्त प्रकल्पते ॥ १३९ ॥
नाग्रहः प्रापकोऽभावः प्रापिका विपरीतधीः ।
ये च ख्याती तु रजतचक्षुःसंयुक्तवस्तुनोः ॥ १५० ॥
नायं तदुपनीतार्यप्रतिषेधोऽवगम्यते ।
न चाग्रहणमेवैषा प्रतीतिरपबाधते ॥ १४१ ॥
सर्वा आग्रहबाधेन जन्म म स्यातथेडशी।
विवेकविज्ञानमिदं न प्रसक्तनिषेधशीः ॥ १४२ ॥
इति ब्रुवाणो वैयात्पात् स्वां प्रतीतिमपह्नुते ।
न क्रमे यौगपद्ये वा विवेकमतिरीदृशशी ॥ ११३ ॥

15
नियोगकाण्डः ३

प्राप्ते स्यादैक्यसंवित्तौ न भेदस्यानिरूपणे ।
रजतस्य स्मरंश्चक्षुःसंयुक्तस्य च वस्तुनः ॥ १४४ ॥
सामान्यद्वया रजतादबुवा च विविक्तताम् ।
पश्चाद्विविधान् प्रत्येति नैवं सामान्यदर्शने ॥ १९९ ॥
कोटिद्वयस्मृत्यभावे संशयो न नियोगतः ।
विवेकग्रहणाभावात् कालसंनिधिसंविदः ॥ १४६ ॥
तद्वदाभासनात् प्राप्ताविष्टः स्यादन्यथाग्रहः ।
तत्राग्रहो निमित्तं स्यादथवा संनिधिग्रहः ॥ १४७ ॥
भेदप्रहपवादेन रहितो भावरूपतः।
विपर्ययानभ्युपाये भ्रमोऽग्रहनिबन्धनः ॥ १४ < ॥
शब्दगम्य उक्तः स्यादग्रहोऽग्रहबन्धनः ।
यः प्रतीतिविरोधस्तु स स्वदोष उदाहृतः ॥ १४९॥
माधानाधिकरण्येन बोधदूष्यभिवं सितम् ।
अनाश्वासो ज्ञायमाने ज्ञानेनैवापबाध्यते ॥ ११० ॥
व्यभिचारादसामर्थे न तत्कार्यस्य लाभतः ।
व्यभिचारात्प्रमेयत्वे कार्यमेव न लभ्यते ॥ १५१ ॥
अपि महणेऽभीष्टं यद्विवेकनिबन्धनम् ।
न परायुधते दरॉडेस्तद्विपर्ययदर्शने ॥ ११२ ॥
नोबेतवो दोषाः कार्यसामर्यघातिनः ।
शहाप्रहाभागः स्यादतस्तत्सदसस्वतः ॥ ११३ ॥
विपर्यये हि नितरामुपघातः प्रकल्पते ।
इष्टकृयोपरोधेन विपरीतोदयेन च ॥ ११७ ॥
तस्मात्सत्सदसवाभ्यां विवेकोऽत्राप कल्पते ।
दोषेऽसत्यग्रहाशा कथे च विनिवर्तते ॥ ११९ ॥
न हि कारणसद्भावे कार्यस सा नियोगतः।
प्रत्यहं कार्यमेवं च हेतुनानुमतं भवेत् ॥ १५१ ५
विपर्यये फलाभांषो हेस्वभावातु युज्यते ।
अनालम्बनतापत्तिर्यथाकारान्तरार्पणम् ॥ ११७

16
ब्रह्मसिद्धिकारिकाः

स्वरूपानर्पणदेवं भवेदग्रहणेऽपि ते ।
कस्यचित्स्वर्पणं तुर्यमथ तत्र न तत्तथा ॥ ११८ ॥
परस्यापि हि तत्रैवमथ तत्र तथा स्थितेः।
सर्वत्र स्यात्तथाभावः स्यादेवं प्रहणेऽपि ते ॥ ११९ ॥
यथा तत्रानिमित्तत्वात् सम्यग्ज्ञानेऽनिमित्तता ।
शङ्कयते ग्रहणेऽप्येवमग्रहे सा निरूपिता ॥ १६० ॥
ज्ञानादेव निमित्तत्वमन्येषां न विशिष्यते ।
अवघातप्रोक्षणादेर्यथा द्रव्यार्यत रिथता ॥ १६१ ॥
ज्ञानं स्वभावांष्ट्रव्यार्थं कर्मत्वाच्चावमनस्तथा।
भवत्वेवं तथापीष्टरूपसिद्धिः कुतो मता ॥ १६२ n
शब्दस्तदर्थकार्यत्वे तावज्ज्ञानस् निष्ठितः ।
ज्ञानाज्ज्ञेयस्य कोऽन्योऽर्थः स्वरूपप्रतिभासनात् ॥ १६३ /
अदृष्टकल्पना युक्ता न च दृष्टस्य संभवे ।
तस्माद्यथा प्रोक्षणादिविधेर्वीहिषु गम्यते ॥ १६४ ॥
अदृष्टा संस्कृतिसँनविधे रूपं तथात्मनः।
उक्तोत्तरमिदं यस्मादरूपेणापि भासकम् ॥ १६१ ॥
ज्ञानं प्रदर्शितं न स्यादन्यथा तद्विधेः फलम् ।
लयो निवत्यं न तथा विक्षेपो हि यथासुरवः ॥ १६६ ॥
लयविक्षेपभेदश्च न स्यादग्रहमात्रके ।
नन्वरूपावभासे स्यादृष्टफलकल्पना ॥ १६ ७ ॥
रूपावभासे दृष्टं तु फलं तत्सिद्धिलक्षणम्।
न दृष्टमात्राद् दृष्टार्थं पुरुषार्थानुगं तु तत_ ॥ १६८ ॥
न भिद्यते च तद्भवो रूपारूपावभासयोः ।
यथा प्रपशशून्यत्वे तच् ज्ञानावभासिते ॥ १६९ ॥
दुवकर्मक्लेशहानमतवेऽपि तथा भवेत् ।।
एतच्छात्र भर्वेद्युक्तं प्रत्यक्षाद्यविरोधतः ॥ १७० ॥
अनौपचरितार्याध स्युः कर्मविघयो यतः ।
जानातिस्तवमोधे चेझ मिथ्यादिविशेषणात् ॥ १७१

17
नियोगकाण्डः ३

नात्मा ज्ञातस्तथा स्याच्चेन्न ततूपावधानतः ।
प्रमाणान्तरसिद्धत्वे नतरामन्यथा यदि ॥ १७२ !
शब्दार्पितेन रूपेण तस्य ज्ञानं विधीयते ।
असच्वेनापि तेनास्य विज्ञानमवकल्पते ॥ १७३ ॥
ज्ञानं यदि च दृष्टार्थं प्राप्तं दृष्टत एव तत् ।
आत्मरूपविजिज्ञासोरजिज्ञासोर्यथैव तत् ॥ १७७ ॥
तदुपायो न चेज्ज्ञातस्तस्यैवास्तु विधिस्ततः ।
अवघातादिविधयो नादृष्टस्पर्शवर्जिताः ॥ १७९ !
अलौकिकमिदं ज्ञानमतो यदि विधीयते ।
न पसिद्धये तावद्यतः कर्तव्यता विधेः ॥ १७६ ॥
कर्तव्यता च दृष्टार्थे दृष्टादेव प्रसिध्यति ।
अलोकिकेऽर्थरूपेऽतः शब्देन प्रतिपादिते ॥ १७७ ॥
ज्ञाने ज्ञेयाभ्युपायत्वात् स्वयमेवोन्मुरवः पुमान् ।
तदुपाये त्वविज्ञाते विधिना स प्रवर्यताम् _॥ १७ ॥
नियोगानुप्रवेशोऽतो विहन्येव प्रमाणताम् ।
भूतार्थ इति नोपास्यो भूतार्थगतिमिच्छता ॥ १७९ ॥
अत एव न विज्ञानसंतानविधिनिष्ठसा ।
तत्रापि पूर्ववन्न स्यात् स्वरूपावगतिप्रम ॥ १० ॥
स्वरूपनिष्ठाच्छब्दातु प्रमितस्य वचोऽन्तरात् ।
उपासनविधानं स्यात् प्राप्तेस्तदपि वा वृथा ॥ । १८१ ॥
अभ्यासेन प्रत्ययस्य प्रकर्षस्याभिवीक्षणात् ।
तस्माद्भवत्यकार्येऽर्थे वेदान्तानां प्रमाणता ॥ १२

यथान्यमानव्यतिभेदमुक्ता
मतेः प्रमाणत्वमुपते कार्यं ।
अपरुषेयागमलब्धजन्म
तथेव तिडे निरपेक्षभावात् ॥ १३ ॥
॥ इति नियोगकाण्डः ॥

18
ब्रह्मसिद्धिकारिकाः

अथ चतुषकण्डः ४

नन्वन्वितपदार्थवाक्यार्थस्य पदार्थताम् ।
अप्राप्य न स्याद्वाक्यार्थः पदार्थत्वेऽन्यमानकः ॥ १ ॥
सामान्येन पदार्थ सिडेऽसाधारणैर्गुणैः।
शक्यापूर्वविशेषस्य लोकवत् प्रतिपादना ॥ २ ॥
तर्वप्रत्ययवेचे व बलरूपे व्यवस्थिते ।
प्रपचस्प प्रविलयः शब्देन प्रतिपाद्यते ॥ ३ ॥
प्रविीजमपथेन तर्पण न गोचरः ।
मानान्तरस्येति मतमाम्नायैकनिबन्धनम् ॥ ४ ॥
ननु गपुरुषार्थत्वं भूतनिष्ठ प्रसज्यते ।
प्रभाषस्य न चैतावत्पुरुषायैकनिष्ठता ॥ १ ॥
(उपेक्षामपि हि फलं प्रमाणस्य च तद्विदः ।)
अपि चानतः शोकी दुःरवी जीवः प्रकाशते ॥ ६ ॥
तन्निवतिश्च बिज्ञानं पुरुषर्थः स्वयं मतम् ।
कस्मिश्चिदयं विज्ञाते कुतूहलबतां नृणाम् ॥ ७ ॥
आकुलानां ज्ञानजन्म पुरुषार्थत्वसंमतम्।
अक्षादौ च यथा रूपनिष्ठे नापुरुषार्थता ॥ ८ ॥
न च प्रवृत्रिनिष्ठत्वं तथास्मिन् केन वार्यते ।
यस्य पुरुषार्थत्वं तत्र चेदत्र तत् समम् ॥ ९ ॥
पुरुषार्थः अयं ब्रह्म वैशान्तं विजरादिकम् ।
अतस्तवमसीत्येवमनुशिष्याय शिष्यते ॥ १० ॥
परप्रधृत्तेरङ्गत्वं प्रत्यक्षादेर्मतं यदि ।
अत्रापि साक्षात्करणप्रवृत्तावङ्गतेष्यताम् ।। ११

एषा बेन्ततच्वप्रघिचयचतुरप्रस्फुरन्यायतेजा
मार्गे मुक्तेर्निरुन्धनिबिडमपि तमोऽनादि निर्दारयन्ती ।
सद्यः प्रक्षालयन्ती घनपयि जगतां तीर्थदुस्तर्कपर्छ
थांश्यानत्वाताविश्वा शिवनिरतिशय श्रेयसे ब्रह्मसिद्धिः ॥ १२


॥ इति चतुर्थकाण्डः ।


इत मण्डनमिश्राणां कृतिदैक्षसिद्धिः समाप्ता

APPENDIX II

ओम्

ब्रह्मसिद्दिकारिकाणां प्रत्यर्धमकारादिक्रमेणानुक्रमणिका

पूर्वार्धम्

पुट कार्ड. कारिक </poem>

अक्षादौ च यथारूप,उ

अग्रहेऽसङ्गइभ्रान्तिः,उ

अचंत्यमनों भदोऽपे,उ

अज्ञातज्ञापनमतः,उ

अतएव न विज्ञान,पू

अतत्परा न प्रमाणम्,उ

अतत्वेनपि तेन स्य,उ

अतस्तच्वमसीत्येवम्,उ

अतो न विध्यभावेन,पू

अत्रापि साक्षात्करण,उ

अप्रैति साक्षात्करणा,पू

अथ कर्तव्यताज्ञानात,उ

अथ प्रमाणयोग्यत्वम्,पू

अथ प्रमाणरूपेण,उ

अथ मानान्तराज्ज्ञात्वा,पू

अथ यत्र प्रवृत्तः स्यात् ,उ

अथ,पू

ससगभाजा न

अथाविवक्षितार्थत्व,पू

अथासन्निहित व्यर्थः,पू

अथास्ति विपरीतार्थी,उ

अदृष्टकर्पना युक्ता,पू

158

94

70

114

15B

185

158

111

87

151

158

111

112

88

110

82

93

84

76

140

137

147

3

8

4

8

8

8

8

8

8

47

97

180

173

10

91

11

35

91

89

85

24

44

29

185

119

20
ब्रह्मसिद्धिकारिकानुक्रमणिका

ब्रह्मसिडिकारि

अदृष्टत्वादप्रवृतःपू

अदृष्टा संस्कृतिसँन,पू

अदृष्टषु प्रबतत,उ

अद्वयात्मप्रकाशोऽसौ,पू

अतबकतवस्य,उ

आधिकारात् प्रवुत्तिश्च,पू

अनपेकं प्रमाणत्वम् ,पू

अनपत्र्यपक्षत्व,पू

अनालम्बनतापत्तिः,उ

अनाश्वासाच रजत,पू

अनासा जायमान,उ

अनुमानादू बुध्यमानःउ

अनुवृत्तिमतः पश्यन् पू

अनृषीप्रभवे नास्ति, पू

अनेकदेशाधिगतम् , पू

अनौपचारिकाधीशपू

अन्यत्र भेदग्रहणात् , उ

अन्यमानावगम्यत्वम्, पू

अन्योन्यसंश्रयात्रेदः, उ

अन्योन्यसंश्रयानेषःउ

अन्योन्याभावरूपत्वम्, पू

अपरिच्छिन्दतः किञ्चित्, पू

आप चाग्रहणेऽभीष्टम् - पू

अपिचज्ञानतः शोकी, उ

अपेक्षितोपायतैव, उ

अपौरुषेयता तेन, उ

अपौरुषेयाणमलधउ

अप्रवृत्तिनिवृत्तीदम्

पुठ.

137

148

187

115

185

118

79

8B

146

186

144

104

141

79

140

149

187

86

57

76

71

145

158

115

8B

155

69

काण्ड

3

8

8

8

8

8

8

8

8

8

8

8

8

8

4

कारिका.

25

120

165

118

10B

110

97

12

28

157

115

150

150

189

150

16

18

33

171

117

8B

10

29

49

38

152

104

18B

अप्राप्य न स्याद्वाक्यार्थःउ

अबाधितमपि त्वर्थे,पू

अबुद्धिपूर्वकः सोऽपि,उ

अभावे च व्यवहतेः,पू

अभेदवादाश्रयणम्,उ

अभ्यासेन प्रत्ययस्य,पू

अमितं हि तथा कस्मात्,उ

अमित्वा कण्टकाभावम्,पू

अयथार्थचियो बीजम्,पू

अयथाथो यदा भाव,उ

अरूपेण च भिन्नत्वम्,उ

अर्थक्रियागते भेदे,उ

अथेमत्र च सापेक्षम्,उ

अर्थवत्वे प्रमाभावात्,

अर्थे तत्तेन तनिष्ठम्,उ

अयं ज्ञातव्य इत्युक्ते,उ

अलोककमिदं ज्ञानम्पू

अलौकिकेऽर्यरूपेऽतः,उ

अवज्ञातप्रोक्षादेःउ

अवघातादिविधयः,उ

अवमशौं दृष्टसतःउ

अविद्यास्तमयो मोक्षःपू

अविविक्तस्मृतेरेवम् ,उ

अविवेकोऽन्यथा तु स्यात् ,उ

आविशिष्टस्तु वाक्यार्थःउ ..

अव्युत्पन्नप्रवृद्धिः स्यात्,उ

असंनिधानाबोधचे,उ

असंभवादषघादपू

पुट. काण्ड. कारेका 81 19 158 4 95 55 81 20 94 48 22 158 8 182 91 41 92 42 82 2 - 17 62 16 47 ५ 5 50 95 54 102 8 75 82 24 76 152 3 176 152 8 177 147 8 161 152 3 175 97 60 119 8 106 140 3 1835 139 8 124 10B 3 77 187 8 116

22
ब्रक्षसिडिकारिकानुक्रमणिका

असत् प्रमेयं च तथा,पू

असङ्गोऽनन्यहेतुः,पू

असर्वं सर्वमभयम्,उ

अस्तु वा मानयोग्यत्वम्,उ

आकुलानां ज्ञानजन्म,पू

आक्षेप्ता निरपेक्ष,पू

आरमतत्त्वं निष्प्रपञ्चम् उ

आत्मरूपविजेक्षासःउ

आनन्दमेकममृतम् ,पू

आपेक्षिकत्वाद्वेदो हि,पू

आप्तवाक्यं पुनर्नाथं,पू

भान्नयतः प्रसिद्ध च,पू

आरोपविषयारोप्यै,उ

आलम्बतं न त्वदृष्टा,पू

आलोच्यते वस्तुमात्रम्,पू

आहुईचोऽक्रियमयम्,पू

आहुर्विषालु प्रत्यक्षम्,पू

इति ब्रुवाणो वैयात्यात्,पु

इत्थं भवेत् सुषुप्तद,उ

इ ष्टकायेपरोघेन,उ

इष्यते मोक्ष इति चेत्,उ

इहाचिकारसंबन्धः,उ

उक्तोत्तरमिदं यस्मात्,उ

उत भूतार्यता तत्र,उ

पुट. काण्ड. करिक्र 91 92 44 95 8 51 158 4 110 3 86 115 3 102 152 3 174 70 2 26 95 8 56 2B 94 49 94 51 70 27 99 69 39 142 B 143 । 94 48 145 8 154 77 114 9B • 148 3 165 13 41

23
बक्षप्तिडकारकानुक्रमणिका

उत्पादस्थितिमङ्गनम्,पू

उपासनविधानं स्यात्,उ

उपेक्षामपि हि फलम्,पू

एकक्रियाविशेषेण,पू

एकत्वमविरोधेन,पू

एकत्वमव स्मरतःउ

एकशब्दप्रवृत्तिस्तु,पू

एकस्यास्तु महिम,पू

एकस्यैवैष महिमा,उ

एतच्चात्र भवेद्युक्तम्,उ

एव न मयता सत्त,पू

एषा वेदान्ततवपू

ऐकात्म्यबुद्धेर्भागे चेत्,पू

कथं नु विध्यधीनत्वम्,उनले

कर्तव्यता न दृष्टार्थं,पू

मवपापगमःउ

कस्मान्न शब्दबोधोऽपि,उ

कस्मिश्चिदर्थे विज्ञाते,उ

कस्य चिवर्पणं तुल्यम्,उ

कारण जायत इदम्,पू

किंचित्सादृश्यतो हि,उ ।

स्यात्

किं तु कार्यव्यपेक्षस्य, पू

किमायाते विधेः सापि, उ

पुट. काण्ड. कारिका २. 68 2 24 153 181 185 50 64 18 13a 38 12 81 B2 54 149 3 170 36 159 4 12 64 19 1023 7४ 152 3 177 114 98 104 8 $1 158 4 148 3 15४ 99 70 140 3 180 114 99 84 3A

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२७५
25
बक्षप्तिडकारकानुक्रमणिका

ततो ह्यध्यवसायादिः,पू

तप्रमाणान्तरापेक्षम्,पू

तत्राग्रहो निमित्तं स्यात् ,उ

तत्रापि पूर्ववन्न स्यात्,उ

तत्राप्रमाणतामेति,उ

तत्रोपध प्रतीयन्ताम्उ

तव तवावबोधस्य,पू

तवबाधादथातवा,उ

तच्वावबोधविध्यंशः,उ

तत्संबन्धादत नाथं,पू

तत्संभवो ङ्गिकेऽर्थे,उ

तत्साधनावबोधे हि,पू

तत्सिदितिद्वतार्थस्य,उ

तथा ज्ञाताववेकस्य,उ

तथा नानाक्रियाहेतु,पू

तथापि नैव भिद्येत,उ

तथाप्यसिडे प्रागुचौउ

तथैव भेदव्यवहर,उ

तदर्थोऽनन्यगम्यो हि,उ

तदुपाये त्वविज्ञाते,उ

तदुपायो न चेज्ज्ञातःपू

तद्वदाभासनात्प्राप्तौ,पू

तद्वतीमथैपरता,पू

तन्निवृत्तिश्च विज्ञानम्,पू

तन्नोभयोरपि यतः,पू

तमोडष्टिस्तु भूच्छायाम् ,उ

तस्मात्तत्सदसच्वाभ्याम् ,पू

घट. कण्ड कारेिका 115 3 105 79 11 2 B 1+7 53 3 180 5B 71 29 114 3 10 187 8 121 118 95 67 B6 87 B4 115 104 96 58 141 8 138 58 10 86 B2 110 86 78B B3 108 8 76 152 ई ४ 178 152 175 142 3 147 77 158 1B9 8 126 ५4 50 145 ४ 155

26
बक्षप्तिडकारकानुक्रमणिका

प्रज्ञप्तिडिकारिकानुक्रमणिका

तस्मादिन्द्रियदोषाणाम्,पू

तस्माद्वयकार्येऽर्थे,उ

तस्माद्यथा प्रोक्षणादि,उ

तस्मान्मानान्तरङ्गत्वा,पू

तस्मिन् मिते वस्तुसवम् ,पू

तस्यानन्वयता भेद,उ

तस्यापि शब्दपूर्वत्वात् ,पू

तस्यैवमन्मयत्व,उ

तिमिरादिप्रदोषेण,पू

तुल्यमेतत समाप्तं च,उ

तेषामपि द्रव्यनयः,उ

दर्पणादो मुरवस्यव,पू

दाहपाकविभागेन,पू

दुःरवकमेङनेहवम् ,पू

दृष्टं तवेन रूपेण,उ

दृष्टः संसर्गधमेऽथए,उ

दृष्टस्तिमिरकामादि,उ

दृष्टस्मृताविवेकाच्चेत् ,पू

डष्टयेता च स्वाध्याय,पू

दृष्टे प्रवृत्तिः पूर्वस्मिन् ,पू

देशकालविशेषाच्च,उ

दोऽसत्यग्रहाशइ,उ

दोषां ग्रहण हेतु,उ

द्रव्यपयायाधकानाम् ,पू

धीदिशेषप्ररूपायपृ

धूमादिना मिते हि स्यात् ,पू .

पुट. काण्डह. करिका. . 140 8 1B1 15B B 182 148 8 164 8B 28 95 3 52 66 21 104 8 81 04 80 1B 12S 11B 94 88 2B 30 50 14! 3 170 1873 120 61 14 17 137 121 77 187 83 122 140 1B2 14B 155 110 3 186 68 23 1B 3 109 ४5 31

27
बक्षप्तिडकारकानुक्रमणिका

न कसे यौगपद्ये वा, उ

न च प्रवृत्तिनिष्ठत्वम्, पू

न च मानफलाद्भिन्नात्पू

न च मानावगम्यत्वम् , पू

न च भक्षः फल तस्य, उ

न च संबन्धसंबन्धः, उ

न च समवमत्रण, उ

च सर्वानियोगेन, उ

न न सापेक्षता नास्मिन्, उ ..

न चाग्रहणमेवैष, उ

न चेत्कुतस्त्यमेकत्वम् , उ

न तत्र यदि तद्वद्धिः, पू

न तत्सापेक्षमेषा चेत्, उ

न तादृशधेन भेद, पू

न तावद्वयमझात्म्य, उ

न दृष्टमच्छकस्यास्ति, उ

न दृष्टमात्राद् दुष्टार्थम् , उ

ने दृष्टादृष्टयोर्भदःउ

न द्वयात्मता भवेदेक, उ

ननु नाप्रुषार्यत्वम् , पू

ननु न विपरीतार्थ, उ

ननु प्रमान्तराधीन, उ

ननुत्पत्तिविधिः कर्म, पू

नन्वन्वितपदार्थत्वात्, पू

नन्वरूपावभासे स्यात्, उ

न पराणुद्यते दण्डैः, उ

न प्रवृत्तिनिवृत्तिभ्याम्, पू

पुट काण्ड. कारिका.

142 3 14B 158 4 140 3 184 । 85 30 119 3 105 (:2 15 80 16 140 3 129 95 52 142 3 141 64 19 187 8 119 19 14 6B 60 12 97 64 149 168 1873 122 64 18 157 २. 1863 114 101 BC 70 11B 96 156 149 107 15-3 152 ,

28
बक्षप्तिडकारकानुक्रमणिका

न बद्ध शब्दधीगम्यम् , उ

न भिद्यते न तद्भावः, पू

न भेदानान्मृजातउ

में भदा बस्तुन रूपम् , पू

न मागान्तरकथाथ, पू

न रूपसिद्धये तावद, उन पू

शब्दमात्रसापर्य,

नष्ठद्रद्युमत्येति, उ

न संनिहितगं तद, उ

न संसर्गः पदार्थानाम् , उ

न स कल्पयितुं शक्यः, पू

न स्वज्ञानादसत्यस्मिन् , पू

न हि कारजसझावे, पू

न हि पूर्वावमनून, उ

न हि मित्रार्यतंसर्ग, पू

न हि त्रीचिविषयम्

नाप्रहः प्राधकोऽभावःपू

नामा इतस्तथा स्यवत्, पू

नाइटेऽसंप्रयुक्ते वा, उ

नानात्वदर्थवता चेत, उ

नानावभासत चत्रम् , पू

नान्यग्रहातस्य भाव, उ

नान्योन्यसंश्रयाचद्यम् , पू

नाभावमिन्ना व्यवहृत, पू

नायं तदुपनीतार्य, पू

नास्तीति धीव्यवहनी, उ

नास्मिलयं नायमयम्, पू

नियोगानुप्रवेशोऽतः, पू

पुट. काण्ड. कारिका 1843 108 1492 169 97 6B 47 79 14 152 3 175 82 2B २ ८ । 91 40 45 111 89 104 3 85 1B9 3 127 14B 8 158 97 59 115 X 102 | 114 3 100 142 3 140 151 8 172 187 8 12B 20 61 15 92 42 104 8 79 50 142 141 9B 46 57 11 152 179

29
बक्षप्तिडकारकानुक्रमणिका

नियोगानुप्रवेशोऽस्ति, पू

निरपेक्ष प्रमाणांशे, उ

निरपेक्षमदर्थे तु, पू

त्थम्, पू

नंदप्रथमता लभ्या, पू

नैकज्ञानं समीक्ष्यैकम् , उ

नैकव आगमस्तेन, उ

नैकान्तः सर्वभावानाम्, पू

नैतन्न हि प्रवर्तेत, उ

नैरपेक्ष्यं यदि न तत, पू

नोट्रेकहेतवो दोषाःपू

पदं खधर्मे व्युत्क्रामेत्, पू

पदानां रचना तत्र, उ

पदार्थान्तरतुल्यत्वात् , पू

पदायोन्तरवत्तत्र, पू

पदार्थान्तरवत्तेन, पू

पदार्था विध्यधीनात्म, पू

त्वम , प

परप्रवत्त्यभावेऽपि, उ

परस्परव्यपेक्षत्वम् , प्

परस्यापि हि तत्रैव, पू

परेण शब्दावगते,

पश्चाद्विविधान् प्रत्येति, उ

पित्रादिविषयेऽपेक्षा, उ

पिंपासतश्च सलिलम्, उ

पुरुषार्यः खयं ब्रश, पू

पुट काण्ड. कारिका.

4 = } 70 26 (= } B9 69 25 187 8 115 86 B4 145 8 153 10B 8 78 1584 11 101 71 111 8 89 104 80. 104 8B 101 ४ 71 79 12 81 18 146 159 104 8 79 142 3 145 50 1898 128 158 10 28 11B 95 95 56 95 54 AS 82 8 21 104 8 82

30
बक्षप्तिडकारकानुक्रमणिका

पूर्वावमर्शः स इति, पू

पौरुषेयीमपेक्षां च, पू

प्रचक्षते येऽपि सत्ताम्, पू

प्रज्ञाकियोपासनाधि, उ

प्रतिपत्तिर्विशिष्टापि, उ

प्रतिपत्तिविधौ तुल्यम्, पू

प्रतपअन्तर बाघःपू

प्रतिष्ठितं न विज्ञानम् , पू

प्रत्यक्ष च,

यमन उ

प्रत्यक्षानुमयोरेवम् उ

प्रत्येकमनुविद्धत्वात्, पू

प्रयम जायत तस्मात् , पू

प्रस्य प्रविलयःउ

प्रमाणं कायेविज्ञेयम्, उ

प्रमाणयगमात्र चेत्, उ

प्रमाणविषयत्वस्य, उ

प्रमाणस्य न चैतावत्, उ

प्रमाणान्तरगम्येऽर्थे, पू

प्रमाणान्तरभिर्यम् , उ

प्रमाणान्तरयातार्य, पू

प्रमन्त्रसभद:, उ

ममन्तरसभदःपू

प्रगजान्तरसिडवे, उ

प्रमाणान्तरतिद्वयें, पू

प्रमत न न जिज्ञासा, उ

प्रीनहश्राद्ध, उ.

प्रलीनज्ञानबिजय, ड

प्रबत्ते यत्तत्रैब, प.

पुट. काण्ड. कारिका.

98 65 48 95 5B 112 98 185 8 11B 112 104 8 84 71 28 146 8 156 81 17 72 81 98 68 157 4 98 3 67 88 B7 92 43 158 4 101 83 72 95 58 79 1B 79 15 8B 27 151 8 172 102 76 88 38 115 101 95 5 187 117

31
ब्रह्मसिद्धिकारिकानुक्रमणिका

प्रविलीनप्रपन, पू

प्रवृत्तिनियमो न स्यात्, पू

प्रडति भेदः सादृश्यात् , पू

प्रवृत्तिहेतुमात्रं च, उ

प्रवेदयन्तु वदान्तः, पू

प्रसक्तप्रतिषेधात्मा, उ

प्राप्त प्रमितनटेन, पू

प्राप्ते स्यौदैक्यसंवित्तौ, पू

प्रामाण्यमस्य यत्रास्तु, पू

प्रायश्चित्तदिशा बन्ध, पू

प्रीतिमध्यस्थताशोकाःउ

फी बिघेयावगमात् , पू

फलसाधनशक्तौ चेत् , उ

बुद्यन्तरस्य वैयर्थम्, पू

भवत्यधीतवेदस्य, उ

भवत्वेवं तथापीष्ट, उ

भवेदितरथा कृत्स्नः, उ

भूतार्थ इति नोपास्यःउ

भूतार्थमपि सापेक्षम् उ

भूमौ निखातं निर्लिङ्गम् , पू ..

पुट. काण्डकारेिक.

96 58 २ ० ० 142 1B9 88 B8 142 3 144 87 110 141 31B 137 8 11x 10A 8 84 1298 107 68 24 76 111 88 129 8 108 65 220 74 147 8 162 बा, ङ 85 8 81 4 152 179 8B 828 91 40

32
ब्रह्मसिद्धिकारिकानुक्रमणिका

मेदमहापवादेन, पू

भेदप्रपञ्चविलय, उ

भेदान्तर्धानसामथ्र्यम् , उ

भेदाभेदावभासे , पू

भेदवलम्बनो मेदःउ

भेदेषु बप्रतिष्ठत्वम्उ

भेदो यथा तरङ्गाणाम्, उ

भ्रमेषु नियमो दोषात् उ'

मणिजो वक्षितवतः, उ

गते यदि ततः प्राप्तम् , पू

मनसोऽनुपघाताच, यू

मयोति वक्रभावेन, ५

मानादेव यते बुद्धिः, उ

मानान्तरव्यपेक्षत्वात्, पू

मानान्तरस्याविषये, उ

मानान्तरस्येति मतम्, उ

मानान्तरासंभवेऽपि, उ

मनाभावं यदि क्षुण्णम , पू

मा स्म भूदवेशेषेण, उ

मीयमानैकरूपेषु, उ

मेयत्वमेव सत्ता चेत् , उ

यः प्रतीतिविरोधस्त, उ

यथा तवज्ञानविधिः, उ

यथा तत्रानिमित्तत्वात्, पू

यथानुवृत्तव्यवहर, प

यथन्यमानव्यानभेद,

पुट. काण्ड. कारेिका

142 3 148 2B 61 13 ५ ८ 59 12 72 80 71 2 28 72 2 31 140 8 181 98 65 87 B7 140 8 186 57 95 85 30 8B B 25 79 11 157 4 82 21 98 47 48 58 11 87 35 144 8 149 11B : 8 96 146 , 8 160 D 73 3B 155 188

33
ब्रह्मसिद्धिकारिकानुक्रमणिका

यथा प्रपञ्चशन्यत्वे, उ

यथैव मिन्नशक्तीनाम् , उ

यदि चाखिलमावानाम्, पू

यस्मात् सत्यपि सामान्य, पू

ये च ख्याती तु रजत, उ

रजतस्य स्मरंश्चक्षुःउ

रजते सा प्रवृत्तिश्चत् पू

रूपान्वयः प्रत्ययस्य, प्

रूपावभासे दृष्टं तु पू

लब्धपे कचित् किंचित्, पू

लयविक्षेपभेदभ, पू

लयो निवत्यै न तथा, उ

लाघवान्न तु मिलानाम् , उ

लोकावगतसामथ्र्योःउ

लोके वेदे न व्यपेक्षा, उ

लोककस्य प्रसज्येत, उ

लौकिकेऽपूर्वसंसर्गः, प्

वचः प्रयुङ्क्ते पुरुषः, उ

वचः स्यादनुवादश्च, उ

वर्तमानप्रमायोगः, उ

वह्नरिव यदा भाव, प्

विवैव चाद्या शान्ता, च

विधानमन्तरेणातः, उ

विधानमेव नैकस्य, पू

विधिः क्रियायोषरत्वात्, पू

पुष्ट. ड. का.

149 8 169 56 6 22 98 67 142 3 140 142 3 14 187 8 116 97 64 149 8 168 44 149 1687 148 8 16B 72 B2 82 23 82 22 81 19 111 8 88 88 26 10 87 86 54 119 3 106 44 D

1853 112
34
ब्रह्मसिद्धिकारिकानुक्रमणिका

विधिः स्खसिद्धिनिष्ठो वा, पू

विधिमाचक्षते धीराःपू

विधिरन्योऽनवस्थानात्, उ

विधिनरूपितपदः, उ

विधिनिर्विषयस्तुल्यम्, पू

विधिनैवं कस्य हेतोः, उ

विधेर्विना कार्यकन्यम् , पू

विध्यर्थसिद्धये वेदे, उ

विनियोगस्तत्र तेन, पू

विनियोगादधिगतिः, पू

विपर्ययानभ्युपाये, उ

विपर्यये फलाभावःपू

विपर्यये हि नितराम्, पू

घिषर्ययो न हि भवेत्पू

विपर्ययोऽन्यं स्मरतः, पू

विलक्षणत्वमरुपत्वे, उ

विवेकग्रहणाभावात्, उ

बिबेकविज्ञानमिदम्,. उ

विशिष्टस्य च नास्त्यन्यत, उ

विशिष्टान्यक्रियाबोधःपू

विशिष्टार्थगतिर्भान्तिः, पू

विशिष्टार्थप्रयुक्ता हि, उ

विशेषज्ञानतोऽध्यक्षे, उ

विशेषस्मरणान्नापि, उ

विशेषे न हि गम्येत, पू

विषय न नः ययासिड, पू

बेवे नियोगनिष्ठत्वम्, पू

पुट. काण्ड. कारिका

185 110 114 98 75 1B5 8 109 102 74 102 75 78 10 101 81 20 1853 111 142 8 148 । 14B 8 157 145 8 154 1B9 8 129 189 8 125 98 66 142 3 146 142 8 142 98 46 1835 B 11B 1018 78 11A 90 102 74 139 126 140 3: 1B2 80 17 108 77 82 22

35
ब्रह्मसिद्धिकारिकानुक्रमणिका

ब्यभिचरात् प्रमेयत्वे, उ

व्यमिचारादसामर्यम्, पू

व्यवहारे परोपाचैौ, पू

शक्यापूर्वविशेषस्य, उ

राईयते ग्रहणेऽप्येवम्, उ

शब्दस्तदर्थंकार्यत्वे, पू

शब्दादेव मिते योऽपि, उ

शब्दाद्वुधानुमानम्, उ

शब्दाद्यदात्मविज्ञानम्, पू

शब्दार्पितेन रूपेण, पू

शब्देन निश्चये तस्मात् , उ

शब्दैकगम्य उक्तः स्यात् , पू

श्वेते पीतश्रमो , पू

संबन्धमात्रावसितम्, उ

संहृतास्विलमेदोऽतः, पू

सति स्मृतविवेके च, उ

सत्तां. न साधयत्येव, पू

सतान्वयातु तत्सिद्धि, उ

सदन्तरेऽपि सोऽस्त्येवपू

सद्यः प्रक्षालयन्ती, उ

समवायकृतं तच्चेत्, पू

समानमेतदर्थं च, पू

सर्वज्ञानानि मिंया च, उ

सर्वत्र पुरुषार्थत्वम्,

सर्वत्र स्यात्तथाभावः,

पुट. काण्ड. करिक.

44 8 151 144 8 151 62 2 16 156 4 1 45 8 160 147 3 16B 104 8 78 104 82 74 151 8 17B 76 14B 3 140 140 8 180 68 111 8 90 B7 140 8 184 185 8 114 185 8 112 B7 8 62 159 12 60 2 13B 112 9B 1418 187 146 159 8 उ99

36
ब्रह्मसिद्धिकारिकानुक्रमणिका

सवप्रत्ययवद्य व, पू

सर्वात्मना त्वनुगमः, उ

सर्वात्मनाथ ज्ञानेन, पू

सर्वाविद्याप्रविलये, उ

सर्वा आग्रहमाधेन, पू

सापेक्षतायाः को हेतुः, पू

सामानाधिकरण्येन, पू

सामान्यं न हि वस्त्वात्मा, पू

सामान्यदृष्टया रजतात्, पू

सामन्यरूपभूयस्त्वं, पू

सामान्येन पदार्थत्वे, पू

सोपायमन्यत् तद्ददस्, पू .

स्मर्यमाणे प्रचलितम्, उ

स्सृतं प्रत्यक्षतो भिन्नम्, पू

स्मृतद्वयाविवेकोत्थम् , उ

स्मृतिरित्यपि विज्ञानम्, उ

स्यादक्षमपि मापक्षम्, उ

स्याञ्चिङ्गमपि सापेक्षम्, उ

खरूपनिष्ठाच्छब्दातु, पू

सरूपानर्पणादेवम् , पू

वर्गकामो यजेते ति, पू

खसंबन्धितया मानम्, पू

खात्मस्थितिः सुप्रशान्ता, उ

हन्त तर्हि खरूपे तत् , पू ...

हन्तास्य गोचरो नास्मात् उ •

इन्तैकस्यैव तकि न, पू

हेमेव पारित्र्यादि, उ

पुट. काण्ड. कारिका

157 4 97 82 141 8 1B8 12B 107 142 3 142 79 15 144 8 150 68 2 21 142 3 145 98 68 156 4 115 101 88 B9 1B8 124 189 8 12b 140 8 13B 81 18 86 3B 153 - 8 - 181 146 108 1463 75 86 B2 16 108 9 112 94 88 25 61 14

APPENDIX III

बक्षसिद्धावुदाहृतानां ग्रन्थान्तरस्थवाक्यानामकारादि

क्रमणिका, आकरश्च ।

पुटम्. पहिः आकारः

अथ यदतः परो दिवः

अथ योऽन्यथातः

अथ योऽन्याम्

अथातो धर्मजिज्ञासा

अदृष्टं द्रष्टुं

अध्यारोपापवादाभ्याम्

अनश्नन्नन्योऽभिचाकशीति

अनादिरप्रयोजना च

अनारब्धकार्यं एव तु

अनेन जीवेनात्मना

अपहतपाप्मा विजरः

अपि च पैौरुषेयाद्वचनात्

अभयं वै ब्रह्म

अमृतत्वमेति

अरश्च ह वै ण्यश्चार्णवौ

अविशिष्टस्तु वाक्यार्यः

अशरीरं वाव सन्तम्

असा वाव लोकः

अस्तिर्भवन्तपरः

124 6 Chand. 8-18-7. 12 8" , d6 7-25-2. 120 6 Brh. 1-410. 116 9 Mim. Sb. 1-1.1. 128 6 Bh8-8-11. 26 22 C. B&ra. V. B. S.8. 295-vide Sankara- bhasya on Gita 168-18. 81 16 Mund. 8-1-1. 10 14 3B 1805 Brahm. Sh. 4-1-15. 10 ! Chत्रंnd. 6-8-2. B1 19 152 do. 87-1. 80 3 &abBhas. 11-2. । 21 8 Bh4-4-25. 124 ४ Chand. 8-6-6. 8-5-8 122 18 41 221 77 6 → Mim. So. 1-2-4 77 84 20 Chénd.8-12-1 11b 1B6 168 5-4-1l. 858 Maha-Bhab. 2-8-1.

38
अनुक्रमणिका ३

अस्थूलमनर्वहम्

अहं मनुरभवम्

अहं रुद्रेभिर्वसुभिः

आग्नेयोऽष्टाकपालः ..

आमनस्त कामाय

आत्मनि विज्ञाते सर्वम्

आत्मरतिरात्मक्रीडः

आत्मलाभाश परम्

आत्मानं चेद्विजानीयात्

आस्मेत्येषोपांगीत

आत्मैवेदं सर्वम्

आनन्तर्यं पंचोवितम्

आनन्दं प्रस

आनन्दं ब्रह्मणो विद्वान्

आफूतर्तडवं स्थानम्

इदं सर्वं यदयमास्मा 162

इन्द्रो मायामिः

इमं मानवमावर्तम् ,

उदयः सर्वेभ्यः

पुटम्, आकरः,

20 20 10 26 1B B¢h. 8-8-8, 17 B0 157 8 18 1 B¢h. 1-4-10. 17 2B Rg. V. 10-125-1. 114 8116 6 Apa, Adhy2. 84 18 Brh. 4-4-12. 11B 10 do. -1-4-7. Ch&nd. 7-25-2. 20 109 1B 56. Var. page 081. 8 27 Brh. 8-9-28. Tait. Sai. 7-6-21-1. 154 21 Brh. 2-4-5 . 8 11 do. 4-5-6. 128 1 Chand. 7-25-2. a a 122 5 Iait. 2-4-1. 124 4 Vienu. 2-8-36. 8 Brh. 2-4-6. 164 21 125 16 124 6 11 do. 2-5-19. Chand. 4-15-5. 65 6 Pur, sht. ५ . 12811 C. Chand, 1-6-४.

35
अनुक्रमणिका ३

ऋणानि त्रीण्यपाकृत्य

एकममृतमजम्

एतद्ध स्म वै तत्पूर्वं

एतस्माज्जायते प्राणः

एतस्य वा अक्षरस्य

एतस्यैवानन्दस्य

एतावानस्य महिमा

एतेनैव परं पुरुषम्

एष भूताधिपतिः

एष लोकपालः

एषोऽस्य परम आनन्दः

ऐतदात्म्यमिदं ।

सर्वम्

ओंकार एवेदं सर्वम्

ओमिति ब्रज

ओमिति युत

ओमित्यात्मानं भ्यायय

ओमित्येतदक्षरमुद्रीयम्

ओमित्येवोपासीत

पुटम्. पतिः आकरः,

27 Manu. 6-8-6. 86 11 7 Nrs. Utt. 1. 241 6 22 Chand. 6-2-1. 125 18 B6 7 Kaus 2-4 , 100 19 Mund. 2-1-8. 1 1 Brh. 3-8-१. 126 18 do. 4-3-82. 55 2 Pur. Shk. 3. 17 14 Prafna. 5-5. 127 14 Brh. 4-4-22. 124 16 Chénd. -8. 6-47127 14 Kaus• B-8. 116 | 8 BBrh. 4-8-82. 155 17 12 Chand. 2-2-3. 17 11 Tait. 1-8-1. 11 : C}. Mahana1ओ. ४4-2. 17 8 Mund. 2-2-6. 32 3 4 Gand. 1-1-1. ६.. ... 154 20Br. 1-4-7.

40
अनुक्रमणिका ३

आपातस्तु शब्दस्य

कथमसतः सञ्जायेत ...

फस्मिन्नु भगवों विज्ञाते

कामात्मता नः प्रता

कार्यकारणबढौ तौ

किं प्रजया करिष्यामः

किमर्थं वयमध्येष्यामहे

क्षीयन्ते बाणस्य कर्माणि

गृहीत्वा वस्तुसङ्गबम्

गोदइनेन पशुकामस्य

चोदनालक्षणोऽथ धर्मः

चोदना । - हि भूतं ’ भवन्तम्

जरनवः पादुककम्बलाभ्याम्

ज्ञानाग्निः सर्वकर्माणि

ते विद्याकर्मणी समन्वरभेते

तचेप्रस्ययितानुस्मात्

तत्केन कं पश्येत्

क्यान आकरः.

84 108 2 Mim. sh, 1-1-6. 7. 2017 Chand. 6-2-2. 124 14 Mu¢d. 1-1•8. 8 25 Manu. 2-2. 150 8 Mand. Kar . 1-11. 36 8 Brh. 4-4-22. B6 8 Brh. 6th Adh-vide Jivan-mukti-viveka, p-2, Anandakrama. 22 111 128 17 Mund. 2-2-8. 180 55 8 SI6. V. page 482. 27 8 Apa.Kr. Sh. 1-16-8 । 74 Mim. Bu. -1-2. 155 12 74 8 Sab. Bhas. 1-1-1. 101 9 22 10 Gita. 4-87. 8 Brh. 4-4-2. 82 81 1B - Sab, Bhas . 1-1-2, 4 1B Brh. 4-5-15.

अनुक्रमणिका ३

41 पुटम्. पाक्तिः. आकरः तत्तत्प्राप्य शुभाशुभम् ... , 188 18 Gita. -2-57. ... 155 8 Brahm. Si. 2-1-4. ततु समन्वयात् तत् त्वमांसे 34 |4} 76 15 120 5 ^ Chind. 6-५-7. 15B 22 7 159 . तत्र को मोहः कः शोकः - ® } not. 125 15 Chand. 6--. तत्सत्यं स आत्मा •.. 7 तथा विद्वान् पुण्यपापे 1:9 16 Mund . 8-1-8. तदन्तरस्य सर्वस्य 120 ifa. 5. तदयुक्तं प्रतिद्रव्यम् -- 58 7 516. Var. page 170. 122 5 Brh. 1-4-10. तदात्मानमेववदहम् तदेतत्प्रेयः पुत्रात् तदेतत् सत्यम् ... ... 5 - – 17 do. 1-4-8. ... 100 11 Mund. 2-1-1. 17 11 Chand. 2-23-8. .. 1B2 1 Brh. 4-4-7. तद्यथा शङ्कना तद्यथाहिनिर्वयनी तद्यथेषीकातूलम तमंतं वेदानुवचनेन ... तमेव भान्तमनुभाति तमेव विदित्वातिमृत्युम् ... 128 17 Chand. 5-24-B. ... B6 14 Bh. 4-4-22. --1B 1B Katha. 2-2-15. ... 128 7 Sv€ta. B-8. तस्माद्यदन्यथा सन्तम् •• 147 8 Sld. Var page 245. ••• 17 18 Prasna. 5-2. तस्य तावदेव चिरम्_ । ... 129 19 ]80 Chand. 6-14-2. •• 127 12 Katha. 5-15. -- 116 12 Minm. St. 4-1-2. तस्य मासा सर्वमिदम् तस्य लिप्सार्थलक्षण तस्थाश्रमविकल्पमेखें तावदेव चिरम् 36 6 Gant. DhaP. 1.2.1 1819 Chand. 6-14-2. 2 अनुक्रमणिका ३ . वर. प. आकरः 133 9 . Ex: 0. ••• Sai 20 16 Mahanars. 1034. तिष्ठति संस्कारवशात् तेनेदं पूर्ण पुरुषेण तेऽर्चिषमभिसंभवन्ति ••• 119 18 Brh. 6-2-15. 55 10 Pur. Suk. 3.

  • = a

••• 55 11 Pur. Suk. 8 100 17 Mund. 2-1-2. दव्या ह्यभूतः पुरुषः 928 Manu. 6-46. डष्टिपूतं पदं न्यसेत् 41 22A दृष्टो हि तस्यार्थः कर्माव .. 75 20 > Sab. Bhas. 1.11 77 12 ••• 155 1 द्रष्टव्यः श्रोतव्यः ।“ Brh. 2-4-5. ... 215 6 -4 do 1-2. द्वितीयाद्वै भवति भय 19 15 do. 4-4-20. भुव न च पुनरावर्तते । B1 78 - 118

4> Chand. 8-6- 1

20 Man. 2-94 • । न जातु कामः कामानाम् B0 5 B¢h. 4-8-10 न तत्र रथा न. रथयोगाः ... 126 ... 81 16 do, 8-8-8. न तदभाति किंचन न तस्णन उत्क्रामन्ति ... 122 18 C. N¢a. Utta, 5. न प्रेत्य से कि .. ... १ 14 . 2-4-12. ... 4B 19 न हिंस्यात्सर्वकर्म न हि ••• 161 ३+ . 4--S. , 1610 0.. 4- 1. नानुयान्

  • == = = = 4B

अनुक्रमणिको “३ वाक्यानि. पुटम्. पहिः. आकरः. नान्योऽतोऽस्ति द्रष्टा ... 126 18 B¢h• 8-7-28. 127 12 नास्त्यकृतः कृतेन 82 15 Mupd, 1-2-12. नित्यं विमुं सर्वगतम्_ 120 do. 1-1-6. ... 19 15 svata, 6-18. नित्यः निदिध्यासितव्य । 15B 154 Bgh. 2-4-5 20 ... 59 14 Sl6. Var. page 171. B8 निर्विकल्पकबाधऽपि••• निर्विशेष न सामान्यम् निष्कलं निष्क्रियम् र्नेह नानास्ति किंचन नैतं सेतुमहोरात्रे do. do 548 Sveta. 6-19. 120 7 125 18 Brh. 4-4-19. 128 19 Chand. 8-4-1. 17 1 Prasna. 5-2. पर चापरं च बल परं ज्योतेरुपसंपद्य 78 12 120 Chand. 8-3-4. 8-2-2. 121 14 55 8 Pur. Suk. B. 55 पादोऽस्य विश्व स्तर पुरुष एवेदं सर्वम् पुरुषस्य विशुयुद्धस्य च पुरुषशक्तिप्तस्तत्र पूर्वात् परबलीयस्त्वम् do. 816. Var. page 662. 10 21 96 12 do. do. 74. पूवाव/घन नत्पत्तेः 43 10 Tant. Var. page 819. 40 + Sl6 Var. page €2. . 40 • Mim. Bo. 6-5-54 . पांवोंपर्यं पूवंदबल्यम् • • • प्रज्ञां कुवत 11B 114 10 ^ Brh 4-4-21 . 15B 21 प्रयोजनमनुद्दिश्य ••. 10 16 516. Var. page १68. प्रामाण्यस्थापनं तु 108 do. do. . अक्रमणिका ३ वाक्यानि ब्रह्मणा सह ते सर्वे . ... 128 19 Karma:I. 12-289, ब्रह्म वेद बलैव भवति । ... 84 16 Mund. 8-2-9. 122 ब्रह्म संपद्यते •.. 119 19 Bra. Bin 6 सैव सन् ब्रह्मप्येति ... 121 19 B¢h. 4-4-6. 122 18 • • 56 21 516. Vईr. page 479. भावांशेनैव संयोगः भिद्यते हृदयग्रन्थिः 3B Mup¢. 2-2-8. 129 16 24 1} Yoga. Bhag. 2-15. B0 भागाभ्यासमनु भोगेन वितरे क्षपयित्वा " 5; Brahm. Su.4-]-19. 188 15 मनामयः प्राणशरीरः • ••• 122 16 Chand. B-14-2. मन्तव्यो निदिध्यासितव्यः • B5 17 Brh. 2-4 5. महत्यनेकद्रव्यसमवायात् 61 25 C. Vai6. Su. 4-1-6. महायज्ञेश्च यनैश्च ••• 28 2 Manu. 2-28. मुनीनामप्यहं व्यासः ••• 128 5 Gita. 10-87. य आत्मापहतपाप्मा *: 1B5 22 Chénd. 8-7-1. य इह नानेव पश्यति 6 15 Brh. 4-4-19. यज्ञेन दानेन •• B7 1 do. 4-4-22. यतो वा इमानि भूतानि 157 6 Tait. B-1. यत्र त्वस्य सर्वमात्मैव ** 16 13 Brh. 4-5-15. यथाग्नेः क्षुद्रा विष्फुलिङ्गाः :: - 4 1004 do. ४-1-20. यथा पुष्करपलाशे 1B4 15 Chand. 4-14-8. यथा लकं मधुकृतः 119 15 C. do. 6-8-1 . घथा सुदीप्तपावकात ... 100 1? Mupd. 2-1-1. 5 पुटम्. पक्तिः. आकरः 2 यथा सम्येमा नद्यः 119 15 Chénd. 6-10-1. यथोर्णनाभिः सजते • 100 7 Mund. 1-1-7 यदा सर्वे प्रमुच्यन्ते ••. 80 8 Katha. 2-8-14. यदि वेतरथा ब्रह्मचर्यादेव ••• B6 6 Jabala. 4. यदेव विद्यया करोति ••• 31 25 Chand. 1-1-10. यबूत यच्च भव्यम् ••• 55 8 Pur St, . यद्यद्विभूतिमत्सवम् •.. 128 6 Gita. 10-41. यांमुच्छेत्तमाबसंत B8 यस्तमात्मानमनुविध •. 118 16 Cf. Chand. 8-7-1 . यस्मिन् विक्रियमाणे • 1916 C#. Maha-Bhas. 11-1 यस्य पर्णमयी जुहूः *: 814 Tait. Sah . B-5-7-2. यस्यां जाग्रति भूतानि • 13B 19 Grta. 2-69. यस्यैते चत्वारिंशत् • 28 2 Gaut. Dhar. 8-22. येन केनचन यजेतापि 27 21 यो वा एतदक्षरम् । - B2 1 Brh. B-8-10. योऽसावादित्यं पुरुषः ::: 128 9 do. 3-9-12. यो हि यदिच्छति सः → 116 9 Vidhi-Vi page 460. b १ । - | 571 1 616. Var. page 478. वस्त्वसंकरसिद्धिश्च :: वागेव विश्व भूतानि वाचारम्भणं विकारः • • • 17 21 120 12) 12B 6', Chand. 6-1-4. 157 16 201 वज्ञानमानन्दं बल • 15 25 20 20 ? Bgh. 8-9-28-1. 126 17 ईज्ञािय प्रज्ञां कर्वात •• 154 8 do. 4-4-21 . 46 अनुक्रमणिका ३ पुत्रम्. पहिरःआकरः. वाक्यानि. विद्यया तदारोहन्ति 118 16 12B ... 118 16 120 10 Isa. 11 विद्ययामृतमश्नुत 18 8 a०. 11. विद्य चाविद्यां च । विरजः पर आकाशात् विविदिषन्ति यज्ञेन 154 14 Brh. 4-4-20. 27 21 do. 4-4-१2 विष्णुरुप यष्टव्यः 124 19 Tait. Sad. 2-6-6. 155 ... B6 17 Brahm Su. B-4-82. . विहितत्वाच्चश्रम ... 155 15 - Sal. Bhas, 2-1-1. वत्तं प्रमाणलक्षणम् - ... वेदः कृत्नऽधिगन्तव्यः 76 11 Manu. १-16b. वेदान्तवंशेन ... • 128 10 Mund 8-8-4. त्रहन् प्रक्षति Apa. Sr. So 1-9-1. 148 12 शतं चैका च हृदयस्य • 119 9 Katha. 2-8-16. ... 126 8 Chवंnd. 7-28-2. स एकधा भवति । स एष नेति नेति । 12 20 9} 8-6-26 ) Brh. 37 • 22 Cf. do. 4-4-24 स एष महनजः सं क्रतुं कुवत 11B 15B 154 21 Chand. B-14-1. स तत्र पयते ... 12 17 Chand. 8–19-B. B7 2B सतव सवभद्रयानः सत्यं ज्ञानमनन्तं ब्रह्म 15 115 241 Tait. 2-1-1. 22 सत्यमाकृतिसंहारे ... 2B 21 Vak. Pad, 8-2-11.. 47 अनुक्रमाणिका ३ पुटम्. पहिः वाक्यानेि. आकरः. 3A →→→ 84 5 Mim. Si. 1-1-4. सदेव सोम्येदमग्रे 76 14 . 62-1. Ch;nd- 124 15 सर्वं दीनमन्यूनम् : 1B 14 सर्वगन्धः सर्वरसः ... ... 19 23 ('hand. 3-14-v. ... ... 127 6 Mund 11-9. सर्वस्येशान ... .• . 127 15 Brh. 5-6-1. सर्वांश्च कामानानोति .. 126 9 Chand. 8-71. सर्वाणि ह वा इमानि 100 do. 1-9-1 . सवोपेक्षा च यज्ञादि .. B6 23 Brahm. So. 8-4-26. सर्वे पाप्मानोऽतो निवर्तन्ते ... 1 (hand. 8-4-1. 12B सर्वेश्वरः •• • 127 6 Mand. 6. स विजिज्ञासितव्यः •• 151 18 Chand. 8-7-1. सु यदि पितृलोककामः । 118 18 do. 8-2-1. स यावत् क्षिप्येन्मनः 119 12 do. 8-6-5 स यो ह वैतत्परमम् →→→ 119 . 18 Mund. 8-2-9. स सर्वाश्च लोकानामेति ... 126 1B Ghand. 8-7-1 . 120 18 स स्वराड् भवति 126 do. 7-26-2 126 14. सहस्रशीर्षा 55 Pun. Stk. 1. सहोर 5B स्वमादिवदाविद्यायाः " ". 11 16 516. Va . page 658 । स्वर्गकामो यजेत 74 75 2B 'Tajit. Sah. 2-5-5 . 140 स्वाध्यायोऽध्येतव्यः ... ... 75 10 Tait. A an. 2-15. स्वाभाविकीमविद्याम् ... 11 25 Slo. Var. page 668. वेन रूपेणाभिनिष्पद्यते ... 121 18 Chand. 8-3-4. हिरण्यश्मश्रुः 128 do. 1•8-6. APPENDIX IV. बससिद्धावुदाहृतानां वाक्यानां यान्याकरभूतानि ग्रन्थान्तराणि तेषामनुक्रमणिका Vide BrSiddhi. आपस्तम्बश्रौतसूत्राणि Page 27, line 8; page 81, line 2; page 148, line 12 . आपस्तम्बयाध्यात्मपटलम् Page 116, line 6. ईशावास्योपनिषत् Page 18, line 8; pag° 118, line 16; page 120, line8 3,10; page 122, line 6; page 125, line 6. ऋग्वेदसहंता • Page 17, line 23. कठोपनिषत् Page 18, line 18; page 80, line 8; pag 119, line }; page 127, lime 12 कूर्मपुराणम् Page 128, line 19. कौषीतक्युपनिषत् Page 86, line 7 ; pag' 127, line 14. गौतमधर्मसूत्राणि • Page 2४, link 2; page 86, line 6. छान्दोग्योपनिषत् .. Pag१ 4, line 24; Magy 6, lines 10, 2; page 10, line 4 : page 17, link8 11 , 12; pagy 19, line 28; page 20, line8 16, 17; page 31, link8 9, 19, 25 ; page 82, line y; page 84, lines 14, 20 ; page 76line8 1415; page 78, line७ 12, 14; page 100, lin९ 4; 10age 118, link 9; page 118, lim९४ 16, 18, 20 ; page 119, line8 6, 12, 15; page 120, line8 1, 5, i2, 18; pag• 121, limes 8, 14, 18 ; page 122, lines 16, 18; page 124, lines 2, 3, 6, 15, 18; page 125, line8 18, 15; page 126, line8 6, 8, 9, 18, 14 ; page 127, line 17 ; page 128, line8 1, 9, 11, 17, 19; page 12, links 1, 19; pag* 180, line 2; page 181, line 9; page 184, line 15 ; pag४ 185, line 122; page 186, lin१ 16 ; page 151, line 18; pPage 15, link 8 ; page 158, line४ 21, 22 ; page 156, lines 4, 8; page 157, line 16. जाबालोपनिषत् तन्त्रवार्तिकम् तैत्तिरीयसंहिता Page 86, line 6. Page 48, lip 10. Page 81, line 4; page 74, line 18; page 76, line 28; page 114, line 8; page 124, line 19; page 148, line 15; page 166, line 4. Page 75, line 10 तैत्तिरीयारण्यकम अनुक्रमणिका ४ 49 Vide Br. Siddhi. तैत्तिरीयोपनिषत् Page 15, line 24; page 17, line 11 ; page 122, line 5; page 155, line 22; page 157, line 6. नृसिंहोत्तरतापन्युपनिषत् .. Page 4, line 17 ; page 122, line 18. पुरुषसूक्तम् Page 55, line8 2, 3, 5, 6, 8, 10, 11. Page 1, lines 1, 14, 18. बृहदारण्यकोपनिषत् Page 8, line r; page 4, lines 18, 20; page 5, lines 1, 10, 17 ; page 6, lines 11, 15 ; pagy 8, lines 11, 14; page 12, line 18; page 15, line 25; page 16, lines 12, 18 ; page 18, line 1; page 19, line 15; page 20, lines 1,५ 10, 20; page 21, lines 3, 5; page 26, lines 18, 20 ; page 27, line 21; page 80, line 17 ; page 81, line 16; page 82, lines 1, 8; page 84, line 18 ; page B5, line 17; page 86, lines 8, 14; page 87, lines 1, 22; page 100, line 4; page 18, lines 9, 10; page 114, line 10; page 116, lines 2, 8; page 119, line 18; page 120, line 6; page 121, line 19; page 1922, line8 5, 18; page 125, lines 16, 18; page 126, lines 5, 17, 18; page 127, line५ 1, 12, 14 ; page 128, lines 6, 9; page 182, line 1; page 162, line 8; page 158, line 21; page 154, link8 3, 14, 18, 20, 21; page 155, line 1; page 157, line 6. Page 119, lim+ 19. बझबिन्दूपनिषत् ब्रह्मसूत्राणि .. Page 86, limes 1, 28 ; page 180, link 5; pag° 138, in 15 ; pag+ 155, link 8. भगवद्गीता मनुस्मृतिः Page 22, line 10; page 128, links 5, 6 page 188, line8 18, 19. Page 2, line 16 ; pages, line 25; page 27, lime 18; page 28, lime 2; page 80, lime 7; page 86, line 11; page 75, lines 11, 19; page 92, lime 8. Page 17, line 9; pag" 20, link 16. महानारायणोपनिषत् महाभाष्यम् माण्डूक्योपनिषत माण्डूक्योपनिषत्कारिका ... Page 19, link 16; ppage 85, 1linue 6. . Page 12, lin+ 6. Page 150, line 8. अनुक्रमाणिका ४ 50 Vida Br. Sidhi. मीमांसासूत्राणि Page 40, line B; page 41, link 22; page 42link B; page 74, line 8; pag•77, link8 6, 9; page 84, lines 2, 5 ; page 108, line 7; page 116, link8 9, 12; page 165, line 12. मुण्डकोपनिषत् Page 17, lime 8; page 22, line 11; page 31, link i6; page 82, line 16; page 83; page 84, page , line 12line 16 ; 100, links 7, 11, 12, 17, 19; page 119, lines 16, 18; page 120, line 4; page 122, line 4; page 128, line 10; page 124, line 14; page 127, line b; page 128, line 17; page 1291ine 16; page 180, line 1. योगसूत्रभाष्यम् Page 2, link 17; page 80, line 7. Page 26, line 2. वाक्यपदीयम् विधिविवेकः ... Page 116, line 9. .. Page 124, line 4.

वष्णुपुराणम्

शाबरभाष्यम् (मीमांसा) •• Page 61, link 25. •.. Page 41, line 22; page 74, line 8; page 75, line 20; page 77, 1ine 19; page 80, line 8; page 81, line 18; page 156, lime 15 श्लोकवार्तिकम् मीमांसा () ... FPage 10, lines 16, 21; , page 11, links 16, 25 ; page 88, line 1 ; page 40, line 4 ; page 55, line 8; page 56, line 21; page 57, line 1; page 58, 1line 7; page , line 14; page 96, line 19; page 108, line 5 ; page 109, line 18; page 147, line 3. Page 19, line 15 ; page 120, line 7; वेताश्वतरोपनिषत् page 128, line 7. सर्ववेदान्तसिद्धान्तसारसंग्रहः c.. Page 26, line 22. सांख्यकारिका Page 182, line 19. APPENDIX . NOTEWORTHY REFERENCES TO THE BRAHMASIDDHI IN OTHER WORKS. प्रकरणपञ्चिका by Salikanatha.

  • तत्रान्यः पण्डितंमन्यो मन्यते -नन्विदमसमञ्जसमुच्यते । सर्वत्र

युपाधिभेदमवगम्यैौपाधिकशब्दानुविद्धः प्रत्ययो भवतिप्रागेव , न पुनः सह वा । इह च प्रमाणमेव जायमानमस्तीत्येवमेव जायते । प्रमाणोदयो. तरकालं धनया भवितव्यम् । किं च सत्यपि प्रमाणयोगे किंचिदस्तीति गम्यते, किंचिच्चसीदिति, तथान्यद्भविष्यतीति । तत्र प्रमणसंबन्धस्य वर्त- मानत्वात् सर्वत्र वर्तमानसत्ताप्रत्ययेन भवितव्यम् । तदतिरेकिण तु सवे तस्य तेषा व्यवस्थानाद्युक्तस्त्रिधावभासः । अपिच भूमितलनिवर्तेषु चिरतरकालवर्तिषु प्रलीनज्ञातृपुरुषेषु लिङ्गादिरहितेषु सकलप्रमाणप्रत्यस्त- मयेऽपि वर्तमानसत्तासंदेहः । स च प्रमाणसंबन्धातिरेकिणीं सत्तामन्तरेणा- नुपपत इति । तदिदमनाकलितपरवचनस्य केवलं गलगर्जितम् । ” vide page 28, line 21 of the Prakaranapaidika, Chowkhamba &nskrit Series No. 17 and e.. the Brahmasiddhi I-89 and 40. " कः पुनरेष मोक्षः ! अविद्यस्तमय इति केचित् । एवमेवाद्वि सैवमसंसृष्टं सकलोपयिपरिशुद्धं ब्रह्म तदनाद्यविद्यावशेन शरीरादिसद्वि तीयंमिदपार्षिकलषितावभासमानं लब्धजीवव्यपदेशं सत् बद्धमिव कल्प्यते । अतोऽनाद्यविद्येव संसारः, निरिवलविकल्पातीतपरिशुद्धविद्योदयात् तदस्तमय एव मोक्षः । तदिदं श्रद्धविलुम्भितमिति प्रमाणपरतन्त्राः ।” Vide page 154, line 1 of the book referred to above and the Brahman siddhi -106. B • सोऽयमात्मीयं एव बाण भवन्तं प्रहरति लब्धरूपे क्कचित् किंचित्तादृगेव निषिध्यते । विधानमन्तरेणातो निषेघस्य संभवः ॥ इति ।" न Vide page 165, line 6 of the book referred to above and bha Brahma hiddhi II-2. 52 ब्रह्मसिद्धिः

  • तत्र केचित् पण्डितमानिन आहुः काल्पनिकी सुवादिव्यवस्था

भविष्यति । यथैकस्मिन्नेव शरीरे पादादिवेदना पवस्थां न व्यतिकीर्यते, तथा नानाशरीरेषु न व्यतिकरिष्यत इति । न हि पादगता वेदना शिरसि, शिरोगता वा पादे । न च वेदना पादादिष्वेव समवेतेति शक्यते वक्तुम् , तेषामज्ञवत् । ज्ञाता हि वेदनाभिः सह संबध्यते, दुःरवविशेषरूपस्वात् तासामिति । तदिदं मन्दबालजनमोहनमिति वृद्धाः ।” Vide page 159, line 11 of the | book referred to above and . the Brahmasiddhi page 7, line 1.

  • अत्रापर आह – सत्यं कार्यावगमादेव प्रवृत्तिः । इष्टसाधनतैव तु

कार्यता, न परा काचित् । सैव प्रवृत्तिहेतुविधिरित्युच्यते । तदाह अपेक्षितोपायंतैव विधिरिष्टो मनीषिभिः । ततो यध्यवसायादिर्वा कस्मान्नाभिधानतः ॥“ Vide page 178, line 2 of the book referred to above and the Brahma siddhi III-104 प्रकरणपञ्चिकान्याख्या—न्यायासिद्धिः. " उक्तमेवार्थं कुरनमब्रु वा मण्डनाचार्येणात्र किंचिदूषणमुक्तम् । तत्रि- राकर्तुं सोपालम्भमाह- तन्नान्य इति ।” Vide page 80, line 5 of the MBdescribed under R, No. 3647 of the Triennial Catalogue of Sanskrit MSS.in the Govt. Oriential MB8, Library, Madras, VolIV-s; and c.f. the Brahmasiddhi III-89 and 40. “ तदेवमनुवृत्ताकारप्रत्ययविरहादेव निराळेते पदार्थस्वरूपातिरेकिणि महासामान्ये सत्त। भे हैतप्रतिपादनपरतया चोदनायां प्रत्यक्षविरोधं दर्श- यितुं मण्डनाचार्येण सन्मात्रविषयं प्रत्यक्षमिति साधितम्- • आहुर्विघातु प्रत्यक्षी न निषेदृ विपश्चितः । नकरव आगमस्तेन प्रत्यक्षेण विरुध्यते ॥ ’ इति । तदपि नि- राकृतमित्याह । Vide page 82, line of the MSGreferred to above and the Brahma iddhi II-1. APPENDIX V 53 “ यदुक्तं ब्रह्मसिद्धिकारेण-—इतरेतराश्रयप्रसङ्गादेवं सर्वत्र भेदो ग्रहीतुं न शक्यते । तथाहि घटपटयोरिह भेदो गृह्यते । तत्र घटात् पटस्य मेदो ग्रहीतुमिष्टश्चेत् पूर्वमेव घटस्यापि भेदो ग्रहीतव्यः । इतरथा कस्मात् पटस्य भेदो गृह्यत इति ज्ञायेत ? तेन पूर्वमेव । घटस्य मेदं गृहात्वा घटपटस्य भेदं ग्रहीतव्ये स्पष्टमितरेतराश्रयं भवति । तन्न । ’ Vide page 185, line 10 of the MSreferred to above and c.. the Brah masiddhi II-10.

  • नन्वेवमापि शैवेतरेतराभावयोपैदादावस्त्र चान्यापेक्षत्वात् पुनरपि

भेदग्रहणेऽन्योन्याश्रयणमपद्यत इत्यत्राह-लउधरूपे क्वचि‘िकचिदिति । ” Vide page 185, line 18 of the MSreferred to above and the Brah masiddhi T-8. नैष्कर्यसिद्धिः by Sure£ratra. " एवमुपसंहृते केचित् खसंप्रदायबलावष्टम्भादाहुः-यदेतत् वेदान्त वाक्यादहं बलेति विज्ञानं समुत्पद्यते तथैव खोत्पत्तिमात्रेणाज्ञानं निरस्यति । किं तर्हि ? अहन्यहनि द्राघीयसा कालेनोपातीनस्य सतो भावनोपचयान्निः शेषमज्ञानमपगच्छति eto.” Vide page b8, line 3 of the Naikkarmyasiddhi Bombay Sanskrit Series No88 and of the Brahmasiddhi page 25, line 15 and page 164, line 2. बृहदारण्यकभाष्यवार्तिक्रम्_ by Surk£vara,

  • अन्ये तु पण्डितंमन्याः संप्रदायानुसारतः ।

विज्ञायेति वचः श्रौतमिदं व्याचक्षतेऽन्यथा ॥ तवमस्यादिवाक्योत्थविज्ञानेन यथोदितम् । विज्ञाय वसवसंसर्गि प्रज्ञां कुर्वीत यत्नतः ॥“ Vide paje 185%, stanzas 796 and 797 of the BrhadkranyaHabhaya rika, Anandakrama Banskrit Series. No16.aid of the Brahma siddhi page 154, line 2. 6A बलमुत्रमप्यव्याख्या - भामती hy Vacaspatimisra.

  • अभ्यासे हि भूयस्त्वमथस्य भवति, यथा हे दर्शनीयाहो दर्शनी

येति, न न्यूनत्वं, प्रागेवोपचरितवम् ।" Vide page 8, iue 3 of the Bhamti (Catussutri), Nirnayasagar Post" Bombay, 1915 and the Brahmasiddhi page 6, lines 24 and 25. ५५ यथा पयः पयोऽन्तरं जरयति, खये च जीर्यति ; यथा विषं विषान्सरं शमयति, स्वयं च शाम्यति ; यथा वा कतकरजो रजोऽन्तरार विले पयसि प्रक्षिप्तं रजोऽन्तराणि मिन्दत स्वयमपि भिद्यमांनमनाविलं पाथः करोति, एवं कर्म अविद्यात्मकमपि अविद्यान्तराण्यपगमयत् स्वयमध्यप गच्छति । " Vide page 58, line 11 of the book referred to above and ०.. the Brahmasiddhi page 12, line8 17 and 25. भामतीब्याख्या— कल्पतरुः by Amalananda. • स्थितप्रज्ञः साधको न साक्षात्कारवानिति । मण्डनमिश्नरुक्तं दूषण मुद्धरति–स्थितप्रज्ञश्चेति ।" Vide page 959, line 22 of the Kalpatan, Nirnayasagar Pres, Bombay, 191 and ofthe Brahmasiddhi page 180, line 19. विधिविवेकव्याख्या —न्यायकणिका by Voaspatimisra. । यथाहाचार्यः सामान्यरूपभ्यस्वे तस्मात्तवं प्रकाशते । विलक्षणत्वमरुपत्वे चकास्ति तदनुद्भवात् ॥ इति, तदेतत् बलसिद्धौ कृतश्रमाणां सुगममिति नेह प्रपयितम् ।” Vide page 80, line 15 of the Vidhiviveka with commantary Pandit Barie NoXXV and the Brahmaiddhi –66. APPENDIX | 55 न्यायमञ्जरी by Jayantabhata.

  • तदुक्तम्-

आहुर्विधातु प्रत्यक्ष न निषेद् विपश्चितः । नैकव आगमस्तेन प्रत्यक्षेण विरुध्यते ॥ Vide page 526, line 17 of the Nyayamanjari, Vizianagaram Sanskrit Series No. 10 and the Brahnasiddhi II-1. पन्चपदंझववरणम् by Pakasatnam. ॐ ब्रक्षसिडिकारेण च एवमेवेयमविद्या माया मिथ्याप्रत्यय इत्यु क्तवान् । ' Vide page 82, line 17 of the Palcapadikavivarana, Vizianagaram Sanskrit Series No5 and the Bahmasiddhi page 9, line 12. प्रशस्तपादभाष्यव्यख्या --न्यायकन्दली Sridhuckalya. १ “ एर्तेन तस्मत्युक्तं यदुक्तं मण्डनेन विशेषगुणनिवृत्तिलक्षणा मुक्तिरु च्छेदपक्षान्न भिद्यत इति ।” Vide page 6, line 28 of the Nyayakandali, Vizianagaran Sanskrit Series No. 6 and the Brahmasiddhi page 16, lines 14 and 15. श्रीभाष्यम् by Rankinuja " “ अत्र केचिदद्वितीयत्वं ब्रह्मणोऽभ्युपयन्त एवैवं समादधते –एक स्यैव बक्षणः प्रतिबिम्बभूतानां जीवानां सुखित्वदुःखित्वादय एकस्यैव मुखस्य प्रतिबिम्बानां मणिकृपाणदर्पणादिपूपलभ्यमानानामर्पस्वमहत्वमलिनव विमलवादिवत् तत्तदुपाधिवशाल व्यवस्थाप्यन्ते ।” Vide the Sribhasya II-1-15 and e.. the Brahmasiddhi page 7, line } 6b न्यायमकरः by Anandabbdha.

  • एतदेवाभिनेत्यामिहितम्-अपि च जन्मैव बुडेव्यपारोऽर्थावग्रह

पाथा इति ।" vidd page 86, line 6 of the Ayyamakaranda, Chowkhamba Banskrit Boria Aio. 88 and bhe Brahmasiddhi page 46, line 18.

  • यश्चोक्तम्

सर्वात्मनाय ज्ञानेन केनचिन्न हि गृह्यते ’ । इति । Yido page 127, lina 4 of the book referred to above, and the Brah middhi I-188. B * तदुक्तम् न स कल्पयितुं शक्यस्तसिडेलौंकिकदापि ।' इति । Vide page 281, line 9 of the book referred to above and the Brahma• hiddhi III-85. " तदाहुरनुभवन्तो मण्डनमिश्राः—

  • पदं स्वधर्म व्युत्क्रमेदन्यसिद्धार्थतान्यथा ।' इति ।”

Vide page 284line 8 of the book referred to above and the Brah- masiddhi –8.

  • तदभिहितमाचार्यवर्युः

• अपेक्षितोपायंतैव विषिरिष्टो मनीषिभिः ।' इति । viae 256, line 4 of the book referred to above and the Brah page nasiddhi T-104. ५ तदाह स्म- अविद्यास्तमयो मोक्षः सा संसार उदाहृतः ’ इति । ” Vide page 21, line 5 of the book referred to above and the Brah- masiddhi T-106.

  • कैश्चित् प्रमेपविकल्पेन सामान्यमेव वस्त्विति स्थापयित्वा

यदपि सत्ताया मद्दसामान्यरूपत्वात् सन्मात्रमेव सच्वमिति साधितं, तदपि न सत्करूपम् । Vide page 290. line 39 of the book referred to above and of the .ahnasiddhi T-, APPENDIX V 57 • न हि निषेधवाक्येषु कस्यांचिदात्यन्तिको निषेधः । किंतु किंचित् चिन्निषिध्यते । बद्दैताभिमानी तु भवानात्यन्ति (कमेव निषेषमभिलषति । तया च सोऽयमात्मीय एव बाणो भवन्तं प्रहरति

  • लब्धरूपे केचित् किंचित् तादृगेवं निषिध्यते ।

विधानमन्तरेणातो न निषेधस्य संभवः ।' इति । * ide page 202, line ? of the book referred to above and the Brahma siddhi II-2. " यथाक्तम् - सर्वप्रत्ययये वा ब्रह्मरूपे व्यवस्थिते । प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते ॥ प्रविीनप्रपद्येन तद्भेण न गोचरः । मानान्तरस्येति मतमानौयैकनिबन्धनम् ॥’ इति ।” Vide page 298, line & of the book referred to above and the Brahma siddhi IV-3 and 4. “ यदपि मतम्-—नाडुरवदनादिरविद्याजीवविभागः, ततो नान्यो- न्याश्रयत्वमिति, तदप्यसांप्रतम् ।” Vide page B12, line 3 of the book referred to above and of the Brahmasiddhi page 10, line 12. न्यायदीपावलि: by Anandabodha

  • तदुक्तम्

यः प्रतीतिविरोधस्तु स स्वदोष उदाहृतः । सामानाधिकरण्येन बोधाद्यमिदं हितम् ॥ ’ इतेि ।" Vide page, line 9 of the Ny६yadipavali, Chowkhamba Sanskrit Series No117 and the Brahmasiddhi III-149. 58 वक्षसिद्धिः न्यायमकन्दव्याख्या by itsuki. "तदुक्तं प्रक्षसिद्धिकौरैः यः प्रतीतिविरोधस्तु स खदोष उदाहृतः । सामानाधिकरण्येन बोधद्रुप्यमिदं सितम् ॥' इति तवाभीय एव बाणो मवन्तं प्रहरति ।" Vide page 74, line 22 of the Nyayamakaranda with commentary, Jhowkhamba Sanskrit Series No88 and the Brahmasiddhi III-149. तत्वप्रदीपिका by Citsukha.

  • तथाच ब्रशसिखं मण्डनमिश्नः-विपर्ययाभावस्तु युक्तोऽनुमातुं

हेत्वभावे फलाभाव इति ।" Vide page l40, line 2 of the Tattvapradipika, Nirnay 1sagar Preas, Bombay and of the Brohmasiddhi page 146, lines 8 and 8.

  • अज्ञाननिवृत्तेर्जलज्ञानरूपतया तजन्यस्वाभावात् ज्ञातोऽर्थस्तज्ज्ञप्ति

वज्ञानहनिरिति इष्टसिद्धिकरैरभिधानात् । विचैव वोइया शान्ता तदस्तमय उच्यते । इति प्रश्नसिद्धिकरैरप्युक्तत्वात् ।” Vide page 881, line 9 of the book referred to above and the Brahma siddhi II-106. शतदूषणी by Vedantadakika" ५ एवमभ्यज्ञानेनापि विरोधः । न हि यत्किचिदाश्रयप्रतीतिमन्तरेण- मावप्रतिपत्तिमनुमन्यामहे । उकं चाभियुक्तैः लब्धरूपे केचित किचित्तादृगेव निषिध्यते ।' इति ।" Vide page 251, line 5 of the Satadosan, Sastramuktavali Series NoB6, Vol. ITI and the Brahmasiddhi II-2. APPRND P 59 अधिकरणसारावलिब्याख्या–अधिकरणचिन्तामणिः by Varadanatha. अत्र विधिः कायेमेकेषाम् , शब्दभावना पुनरन्येषाम् , इष्टसाधनत्वं मण्डनस्य, इष्टस्य कृत्यधीनत्वलक्षणमाचार्येकदेशयानाम् , धात्वर्थभावनेति केचिदूचुः । आप्तस्य हितकामस्य नियोग इति न्यायवादिनः ।” Vide stanza 20 in Sastra vatta of the Adhikarapasararai with Adhi karanacintढीmani. 'Telugu edition, Madras and c.f the Brahmasiddhi III-104. न्यायसारव्याख्या- यायमुक्तावलिः by Maharajabhiraja Apayadityadeva A = ‘‘स्यादेतदेवे यदि प्रत्यक्षेण भेदः प्रमयेत । तदेव तु दुःसंवाद- मिति त्रय्यन्तदन्तिनःतस्य विधिमात्रव्यापारत्वात् । तदुक्तम् - ‘ आहुवधातृ प्रत्यक्षे न निषेद् विपश्चितः । नेकव आगमस्तेन प्रत्यक्षेण विरुध्यते । लब्धपे क्वचित् किंचित्तादृगेव निषिध्यते । विधानमन्तरेणातो न निषेधस्य संभवः ॥ क्रमः संगच्छते युक्त्या नैकविज्ञानकर्मणोः । न संनिहितं तच्च तदन्यामाहूं जायते ॥’ इति ।" Vide page 483, liue 1 of the MSdescribed under R. No. 8262 of the Triennial Catalogue of Sanskrit MSS.in the Govt. Oriental MSS. Library, Madras, Vol. IV-B; and the Brahmasiddhi II-, 2 and 8. यदप्यभिहितम्--

  • अन्योन्यसंश्रयाद्वेद न प्रमान्तरसNधनम् ।

नास्मिन्नये नायमयमिति भेदाद्विना न धीः ॥' इति ।” • Vide page 490, line & of the M. referred to above and the Brahma siddhi II-10. ‘‘यदप्यभिहितम् मीयमानैकरूपेषु न निषेधोऽवकाशबान् । इति । Vide page 491, line 1 of the MNSreferred to above and the Brah Imasiddhi II-11. 80 ब्रह्मसिद्धिः “ यत्तूक्तम् आलोच्यते वस्तुमात्रं ज्ञानेनापातजन्मना । अचेत्यमानो भेदोऽपि चकास्तीत्यतिसहसम् ॥’ इति । ” Vide page 49, line 14 of the MSreferred to above and the Brah masiddhi II-2?. न्यायचन्द्रिका by Vidy&8%gara. न च प्रत्यक्षे बाधकम् । तद्धि वाचकं भवत् मेदाभावममेदं वा ग़ीयात् । न तावत् मेदाभावं गृज्ञाति, प्रस्यक्षस्य विधिमात्रनिष्ठत्वेन भेद निषेधकरवानुपपत्तेः । यथाहुः- आहुर्विघातु प्रत्यक्षे न निषेद् विपश्चितः ।' इति । Vide page 246, line 14 of the Ny^yaandrika MBdescribed under R, No. 2981 of the 'riennial Catalogue of Sanskrit MSS.in the Govt, Oriental MSS.,Library, Madra8, Vol. I-A and bhe Brahmasiddhi II-1. । अंधैतसिद्धिः by MadhusudanaBarasvati.

  • अत एवं—‘घटादिकं सद्पे कल्पितम , प्रत्येकं तदनुविद्धत्वेन

प्रतीयमानत्वात् , प्रत्येकं चन्द्रानुविद्धजलतरङ्गचन्द्रवत् ।’ इति प्रसिद्धि कारोक्तमपि साधु ।” APPENDDX . ALPHABETICAL INDEX OF IMPORTANT WORDS USED IN THE BRAHMABIDDHI. Page and Ibine. अंशत्रय 48–18. अक्ष ... ... ... ... 81-6; 89-8, 9; 158-10. अक्षर ... 1-; ;16-28; 19–14; 82–1, 5; 100-10 ; 120-11; 127-1. अग्निहोत्र ... 86–8. 9-2. ७ । अप्रहण अङ्गदिन् अङ्गलीय ... 186-12. 87-24. अजामित्व 124-–19. ... 140-12. ... 67-11; 68–1; 127-5 ] 129-1B; 151- 5. 4- 1, 24; 6-22; 76-14. अद्वितीय अध्यारोप 26–22. अनणु 5-1; 20–1, 10; 157-6. 116–1. • 75–19. अनवस्था 114–19. = do अनस् 12-4 आनमाक्ष ... 48-12. अनुपजातविरोधिन् अनुमान ... 56-18; 81-4 ; 91--11; 104-14. 60-12. अनेकान्तवाविन 62 ब्रह्मसिद्धिः Page and Line. 156-6. अन्यथाख्याति ... 149-12. ... 64-8; 71-21. अन्यान्याभाव अन्यान्याश्रय ... ...57-.3; 58-14A . ..: 128-1. अपराजत। अपवर्ग ... 28--14. अपहतपाप्मन् •• • ... 84-12, 17; 116-2; 185-22: 148-7; 152–8; 158-7. अपेक्षा ... 48-20, 21, 26 ; 49. -25. अभेच्छा 3-19 अभय 1-2; 21-2, 8; 22–7. ... 1-1 ; 4-17; 118--16; असत 120-10; 12-8. ... 158-24; 154–6. अमतव 20–15. अयथाथग्रहण अयथार्थधी 62–25. अर ... 122–18. ... 123-3, अरण्य 101-16. अरुण अर्णव • 122-18 अथवाद ... 44-1 ; 74--8 ; :78-26; 185-12; 186-2; 166-15. अथाक्रया 49–19; 50-15, 21, 23 51-4;१: 52–4, 6; 58-8 54-4; 84 85-12 88–9; 89-24; 90-19, 21 अथापत्ति

22-21; 56–18, 28; 91-11

102-11, अलातचक्र ... 18-2010-8 ; 59-25 6-2 PADx } 6B Page And fine. ... 147-17; 148-3; 152-10; 158-1. अविकल्प ••• 18-15. • 71–1. अविकल्पक • अविद्या ... 8-17; 8-18; 11-21, 25; 12--21 ; 18-3 ; 14-5; 20–7, 15;22-18; B2-18; B8-1; 48-24; 48–15 ; 6-7, 16; 68-3; 78-10, 17; 87-12; 11-2थे; 12-9; 149-17; 150-10. ... 40-18. अविद्यानुबन्ध अविद्यासंस्कार ... ... 40-9, 12. ... 10-13. 42-26. अवद्यपादान अविवक्षितर्यत्व अविशिष्ट •.. 7–8. . 20–5. अनाथा 119-6. अशरीर अध ... 82-22. अश्वस्थ D ... 128-1 . ... 114-9. असर्व ... 1-2; 20–1. अस्थूल ... 5-1; 20–1, 10; 80-17 157-6. ... 14-14, 15. अहिर्देश औईनिर्वयनी ... 182-2. अङ्कख • • • • 5-1; 2–1, 10; 157-7. आ. आकाश ... 100-–4, •.. 851 64 Page and fink. 91-11. आग्नेय ... 114-8. .... 149---17, 18; 150–5. .. 128–1. 28–8. आत्मतत्व •.. 15–18. आत्मभेद 20–6, 128-2. ७ ७ । 128–1. •b• 116-6. 60-15. आत्यन्तिकभेद आध्यात्मिक 1. 68-2. ... 1--1 ; 8-26, 27 ; 4-18b 5-2, 3, 10, 20-20; 24-4 ; 116-2; 122-5. 126-17. ... 10-18. आभूतसंप्लव 124-4. ... 17--5. आलम्बनप्रत्यय ... •.→ 15-1218. आश्रमकर्म 86-17. 5-5. इतरेतराश्रय 10–7, 12; 42–18,21:47-8B 49-–1, 28; 51-10; 57-19A 58-2, 5, 18; 71--20 ; 7518. ' इदं ... ... .. . ... 6-11; 126-18; 12-15. •. 128-1v. APPRHDD? I Bi Page and in. , ... 118-20 ; 114–8 . २ ० ० १ २ । उद्गीथ • • •• 82-4, 5. ... 48–1. 2; 74.-2. उपधान ... 87–5, 9. O • • •. 56-19. उपनिषत् उपांशु. .. उपांशुयाज • ... 155–4. • ... 124-19 ; 155 - B. ... 74-12;_118-10. उपेक्षा ... 168-5. 18. उभयतस्पाश। .. ... 181-10. ऊर्णनामि . • 1007 86-21. OGO •• ¥7–18 ; 86–5. एक ... ... .. ..> 1-1; 4-24;.१6-14. .. 101-17. 11-20; 14-2; 20–5. ••• 124-16; 155–4. ऐतदात्म्य ऐरंमदीय 128–1. ... 17-–1, 12. 88 अह्मसिद्धिः Page and on •०० 84-12. औत्पत्तिक औपनिषद 81-15, 24 as a औषध. .. 109-18. 37-24. 0 0 ... -5; 98 92––10. ... 122-10. कपाल 11--. कर्माशय .. 11–4, 151-6. ... 7-14 ; 10-5; 51-–14, 17; 60-14; 68-2. ... 2-16; 80–18. कामनिबर्हण कामातिरेक 2-20. 000 ।। 8-25. ... 140-14 कामिल कार्यार्थं 5-28. ... 92-8; 98–10. 06 •. 90-y. कुण्डलिन् ... 188-12. 2--. •• 181-5. ... 119–14. कुसुमरस 9-6. • • • –9; 72–5, •• 5-18. ... 112-10. • । 109–17. .. 8-42 . APPPADD I 87 Page and ina. क्रतु ... ... ... 118-9; 158-21. 127-17. ... 8-18; 14-16, क्षणिकज्ञान क्षणिकंवादिन ... 51–15. ... 97-11!;-98—11. रवपुष्य ... 9—1416; 44-28, 25 50-3; 52-16; 66–23. ग. गन्धर्वनगर ... 10-0; 50–3. है । • 14-. ... 172-27. गुणवाद 49-5. • 8528 . गोदोहन .. ... ... 2--3. 8 -2. च. चक्रभ्रम ... 182–19. ... 181-8. 123-21. चन्द्रलोक चित्र 11-1. ... 7-2A . 11 74-3; 84–6, 8: 156--17. ... 165-9, 12. . 127-17. ... 101–१.. 68 Page and line. 128-20. जलतरङ्ग 19–18. ... 149-17; 150–1 . जीवन्मुक्ति 184–6. • 81-5. .... 151-19. •48-28. • 122 -18. तक्षण • 114-20. ... .." 161-18, तवाग्रहण 9-4b तच्वावंदन 40-21;*41-2a ... 62–26; 68-2; 189-9. तिल 58-4. 68-4. 55-10. 166-19. ... 58-4A . ... 7-9; 72–6. 12. ...’ 2-21a .. 102-5. ... 1–16. ..... ‘85-१. 1a 69 APPENDIX I Page And Ifine. ... 8-7; 722. .., 7-10. इक्छक्ति दृष्टार्थता दैवनिषिद्ध ... 452 ... 40-18. 155–1. ... 99–11. ... 35-2. द्विचन्द्र द्वीप •.. 157-1. • 67-12. ... 87-16; 68–8. ध, ... 116-9. धर्मजिज्ञासा

74-11.

न. 85-24. ... 6–18. 85–1. 120-12; 126-7; 157-17. ... ... 149–16. नामरूपप्रपत्र ... ... 6-–19. 155-2. निःश्रेयस निदिध्यातितव्य निबईण ... 27–14. ... ... ... 24-9; 8218, 15; 88–2, 2, 5 ; 111-9; 118-2; 118–6 11; 185–3. ... 51–16 ... 147-4. ... 94-1; 97–18. नरुपाख्य 40 Pag and Ind. ... 68-7. निर्विकल्प निर्विशेष 88–1. ... 120-1. निष्क्रिय 120-7. 10-24. प. ... 58-4, परप्रेमास्पद ... 5-16. परमाणु .. 48–2; 70-18; 728 ... 90-7. परशु • परस्पराश्रय ... .. 71-24. परापूप •4• 8-7. परान्तकाल 123-12, 15. ... 88–18, 128–17; 129-1. पर्णमयी 81-4 4. पाक्य 58-0. पाटलिपुत्र 90-8. • ••. 101-–10, .. 8-20. पादुककम्बल पारिहार्ये पितृलोक ... पिपासा .. 118-18. 20-15. 6-11. पुष्करपत्राश •. 184-15. 11-1. 87-928. २. 18-1 . प्रकष्टप्रकाश ... .. 6-8, 7. प्रज्ञा ... ... ... ... 118-9; 168-21. 1 APPENDIX VY Page and ine. ... 1–6 ; 3-16; 74–10. प्रतिपति प्रतिपत्तिविधि प्रतिसंक्रम .. ... 118-6. 8-3. ... 128–19. --18. प्रत्यक्ष ... ...58-7, 15, 1€ ; 7–1, 6, 7; 81-4 ; 86-18; 91-11; 157-19. 120-5. प्रत्यगात्मन् 44-25. ... 149–6; 151--10. प्रपञ्चशन्यत्व 155–15. प्रमाणलक्षण ... 86-15. प्रसख्यान ••80-6, 18. ••. 15-4-20. प्राणशरीर प्रोक्षण ... 147-17; 148-8. ... 9-5. बाहुलंय बाह्यार्थवादिन् 9-18 ... 12-10; 125-20. बिम्बप्रतिबिम्बभाव ... 10-12 : 104-15; 105–4. बीजाङ्कर .. 84–10 ; 87-4, 8 ; 95-20B 102–14. • 8-27; 5-10 ; 14-5;85-3 ; 87-8; 116-2; 126-17. ... 10. 1-15 ; 10– ब्रह्मतव 12-४. ... 6-2; 122-18. बवलोक अलविद्य •. 128-10. 72 ब्रह्मसिद्धिः Page and Line. भ. 35-22. 85-. ... 74-12; 151-8. 6-17. .. 127-14. भूतार्थ ... 28–18; 24-22, 28'; 78-24 ; 79–6, 14, 18 ; 80-1 ; 81-18; 88•c26 ; 152–18. •.: 78-16. भगव्यवस्थान ... 6-7; 7–1. 2-17; 80–7: ... 16–2. ५. 7-9; 72–5. ... 59–16; 97–18; 98–2. ... 124-10. ••119-15. 154-9. मलापगम • 121-17. ... 97–18. मुह्यज्ञ 28-1. मात्रा ... 126-18. ... 6 --11; 9-12;. 125–16, मायाकार ... 10-24 मायामात्र ... 10-10. मार्गश्रुति •. 119--9. .. 87-1B; 151--20. ... 85–8, 12 Page and fina. • 84-21. मिथ्याभिमान मिथ्यावभास ... 9--12; B5–4, 9. 15-3. मृत्तिका 157-17. ... 6-14; 128-20. मेघोदय 85-24. .... 77-25; 78-8, 4 , 119. -8, 6; 120-9; 126--10 ; 128–18, 14, 15. मुण्ड ... 97-11; 98-11. ... 127-15. ... 119-~18. • 35-22. •••42-22, ... 126-5. •. 127-17. • 8-17. ... 26-17; 68–7, 10, 11 ; 69–2, 10. रेवगवय ... ,... 14-1. 7. कळधरूप ... 44-17 : 451 ... 149––1, 21. ... 14–1. • 116-128. ब्रह्मसिद्धिः Page and hina, ... 119–18. लोकद्वार लोकपाल 127-14. व, 99–16. वनस्पति वर्धमानक ... 68-11; 69–3, 8. ... 182-2. वाक्छक्ति

19—10.

19-3. ... 17-22. वाग्रप 18–2, 16; 19–12 ... 114--20, ... 18–1. ••. 114-18. 107-5, 8 71–8. 48–. विकल्प विकल्पबुद्धि विकल्पवासना विकार विक्षेप विक्षेपिका ... 120-12; 125-7. ... 22-17 ; 149–1. 148-17, 18. ... 185-22; 152-3; 158–18. विज्ञान. 1-1; 4-19 5-2, 10 20-20 ; 116-; 126-17. विज्ञानमात्र 9–16. विज्ञानात्मन् :- 20-9. विद्या ... 118-16 ; 120-10; 123-5 ; 129-9. विनियोगः ... ... 82-21; 83-, 11 ; 186-11. विपरिलोप ... 18-12. विपरीतख्याति ... 148-10; 144-8. O APPEND( { 5 Page and na. 150-14. 9-7. ... 107–5, 7; 149-22. विपर्ययख्याति विपर्ययग्रहण विपर्याप्त विभु विभ्रम विमृत्यु विरजस् 120-4. ... 7–17; 11-18 ; 60-7. 152--3. 154-4. 12-–8. विलक्षणप्रत्यय विवर्त 18-2. ... 7-24; 8-9, ... 78–16. ... 13-14. 17. ... 124-19; 185–4. विशुद्धप्रकाश विशेषगुण विश्व विष्णु विस भाग विस्फुलिङ्ग वीतराग खुश्विक 87–8. 100--5. 1-16. 11-8. ... 85-24 ; 88–1. ... 93–1; 153-20 ; 155–8 ; 156-19 ; 158-2; 159-14A 86–8. वैयात्य वैषम्य • 10-24. 25-24; 26-1.

59–2, 4. व्यतिषङ्ग व्यवच्छेद व्यवहारावितंबाद. .. 41-2, ... 1285 b .... 186--12 नीहि ..81-2 ; 148–12. 76 Page and Line. ... 17-11. ... 18-25. शब्दुतव •. 18–16. शब्दभावना शब्दविवर्त ... 18–18. ...5-16; 98–2. शराव ... ... ... 18–20; B8--1. शवषाण ... 1–15. ... 188-2. ... 97–6. 109-2. • • •.. ... 38-4. 48-6. ... 42–22. शुक्तिराफल शून्यवादिन् ... 9-15. ... –; ]-5. 12820 15 ... 43–19. ... 123-3. ... 155-2. 159-7. .. 195 संतति .... 14-19, 20; 15-४. सतानिन् ... 15-7. सन्यासयाग --128--11 , संयोगपृथक्त्व ...- 27-0: 3618. APPENDIX I Pago and ina. संशयज्ञान .... 151-,20. 60–11 ; 78–17. 15-3; 121-22.

78-5.

..: B7–28 ; 85–8, 10; 87:-15 , 17, 22 ; 88–8, 16, 20 ; 89–11, 15; 91-6. 3722. सत्य ... 115-22. सत्संप्रयोग 84-5. 58–20. ... 37-8 . 155-8. 832–6. समन्वारः 119-14. समुद्र सम्यग्ज्ञान . 151-20. 128–1. सर्गश्रुति 124-12. सवैगन्ध 12-28. ... 84–3; 127-6. ... 19-2B. सर्वेश्वर. ... 127-6. 58-12. 29-17. 28. सापेक्षता 79-22. ... ... 87-19, 24; 88–1, B. साचा ....82-21; 104-11. ... 54–5; 55-16; 81--26. .. 88-22. 78 ब्रह्मसिद्धिः 2age and Ibina, सुषुप्त ... 5-20, 21 ; 5 -20; २4--10 149-18, 150-1. संतु ... 128-19. समसवन ... ...128-1. ... 78-14. सम्य स्तिमितावस्था 58-3. ... 57-17; 145-6. - स्थाणु स्थितप्रज्ञ ... 180-17, 18; 181-19. -- स्फटिक .. 119-19 ; 121-1B . वन ... 126-4: 149--17; 150-1. ... 142-2. वर। .. ... ... ... 120-18; 196-१. खगकम ... 27-1 ; 29–22; 89-1 ; 74–6, 18; 75-23; 81-2 148-15. ... 28-12. वर्गीकामाधिकरण स्वलक्षण . ... 71-18; 72-25. वाध्याय .. 75-10. • 128-22. हिरण्मय हिरण्यश्मश्रु हृदयग्रन्थि ... 12-9. ... ... B8-12; 128-16. CORRECTION8 AND ADDITIONS Page Line For Reced last Brh. 45-15 24 निषेध Brh. 4-5-15. र्निषेप 18 35 1 तच्वे सर्वत्र साहित्यं तवे (न} सर्वत्र तत्सामान्यम् 24 तत् सामान्यम् 18 प्रतयत इति 41 प्रतीयत इति 45 24 52 पूव Footnotae -Add मेदवादी after अयं as a read ing found in Trivandrum MS 56 4" इतुरूप 61 7 उपपत्तेः इतु रूप उत्पत्तेः त्पत्तेर्ने 64 11 त्यक्त 65 Foot-note तान् 78 74 = कारि ; 16 गमनयि 6 विधेयं गमनीय 75 विधेये 81 10 अत्र -- अत्र । 98 कथ्यते ? 96 21 उपसं इति उपसंहरति 98 23 अस्ति धी 99 20 अस्ति क्रियायां अस्तिक्रियायां 104 20 शब्द-र्थः शब्दार्थः अस्तिषी 108 वह तेषु 109 Line For Page Race 109 1ir 8 अप्रतीयमानोऽपि प्रतीयमानोऽपि 4 प्रवर्तितोऽस्मि ’ (न !) ‘ प्रवर्तितोऽस्मि' 121 5 अनपपांते अनुपपन्ते 11 अविरोघयाच्यते अविरोबायोच्यते 122 14 इमम 180 12, 18 देहपातप्रतीक्षितु तत्र देहपातस्तु तत्र Footnote पातस्तु तत्र A and c पातप्रतीक्षा तु तत्र B. No9. Add the following in the foot-note as the last item :-In line 20 ‘विगलितनिखिलाविद्यः सिडः--is adopted since it is found in all MSS. A. B and O. Saikhapani, however, adopte the reading ‘ विगलितनिविलाविद्यासिद्धः' and makes the best of it by giving a somewhat laboured inter- pretation. 144 14 प्रमेयत्व 15 ,4 अविवादम् ; अक्षेषु अविवादमक्षेषु १ असिद्धव्यभिचारम् असिद्धव्यभिचारम् , Foot-note ङ B. ड. A No5. 8 विपर्यये फलाभावो विपर्ययफळभावो पीन्द्रिया 154 20 वदमिति वेदमिति 146 156 ततः 158 प्रचतक्ष प्रचक्षते वाते PART II.-(COMMENTARY.) r6 26 49 - 14 सेश्छ, सेलों शेश्छ, शेल Page Line - c 96 8 इतिः पूर्वपक्षसमाप्तौ। इतः पूर्वपक्षसभावौ–(Note that the park does not end here.) 9 to 12 [ Note.-The matter up to • फमपासनापेक्षा' इति । should be placed at the end of the previous para. just after इतिः पूर्वपक्षसमासौ 12 इति सिद्धान्तमाह — इति । सिद्धान्तमाह-अ- अत्रोच्यत इति । त्रोच्यत इति । [ Note. -सिद्धान्तमाह— अत्रोच्यत इति ’ This should be at the beginning of a separate para.] 7 साऽत सौत 185 198 212 १ 180 25 प्रमिणोति 178 last ईतुरति । 18 यजातस्तु यजतिस्तु 7 कण्ठक 282 28 “ अमृतत्वयेति ” “ अमृतत्वमेति ” 280 22 श्रुत्यंथ श्रुत्यर्थं 288 14 आत्मतयापरीक्षाय आत्मतत्वपराध्याय द्विविध विविध 20 अतोऽन्यथा – अतो नान्यथा 289 12 APPENDIX Y. Add the following in the page 60A - तच्वशुद्धिः by unnaghana. « नापि द्वितीयः कल्पः; विधिमन्तरेण व्यवच्छेदानुपपत्तेः, विधि- पूर्वकत्वात् व्यवच्छेदस्य । तदुक्तम् - – ‘लब्धरूपे क्वचित् किंचित्तादृगेव निषिध्यते । विघनमन्तरेणातो न निषेधस्य संभवः ॥ इति ।" Vide page 8, ine 3 of the MSdescribed under R. No. 2897 of the riennial Catalogue of Sanskrit MSS.in the G.0. MB8. Library, Madras. ब्रह्मसिद्धिव्याख्या यदधीनं सुरेन्द्राणामप्यारम्भसमापनम् । गणाधिपतिसंज्ञे तद्वस्तु मेऽस्विष्टकृत् सदा ॥ प्रकरणारम्भे विननिवृत्तये परामत्र च प्रतिपाद्यतयाभिमतां देवतां स्तुतिपुरःसरं नमस्यति–आनन्दमिति । कार्यारम्भे नमस्कारक्रियायामवि गतसदाचारः प्रमाणम् । न च जैमिनिना नमस्कारो न कृत इति विगानमाशङ्कथम्; न ह्यकरणं विगानम्, अपि तु निन्दावादः । तथा होलाकादीनां नियतप्राच्यादिकर्तृकाणामपि प्रामाण्यमिति स्थितम् । स चात्र नोपलभ्यते । कुत एव वा जैमिनिनाप्यनिबद्धया वाचा मनसा च नमस्कार इति विशिष्टत्वादनुमिमीमहे । स च कार्यारम्भे तत्समाप्तिफलाभि संघानेनैव शिंटैराचर्यते ; तेन विशिष्टफलाया एव स्मृतेस्तत्फलैव श्रुति स्ततः कल्प्या; अतो न विश्वजिन्यायेन खर्गफलप्रसङ्गः । नमस्काराश्च घर्मविशेषःततो विन्नहेतोरधर्मस्य क्षयःततो हेत्वभावाद्वित्रानुत्पचे प्रारिप्सितकार्यसमाप्तिरित्येवं कार्यसमाप्त्यर्यता नमस्कारस्य । स्तुतिपूर्वकश्र नमस्कार वीर्यवत्तरः; अतस्तयैव कुत इति । तत्र ब्रह्मज्ञानाय प्रकरणमिदमारम्भणीयम् ; तच्च वेदान्तेभ्य एव सिध्यति ; अतः किमनेनेत्याशङ्क्य ‘वेदान्तेषु’ इत्यादिना ‘आरभ्यते’ इत्यन्तेन श्रोतृजनप्रवृत्त्यर्थं प्रयोजनमाह । वादिविप्रतिपत्तिसमुत्थाप्रामाण्यादिसंशय- तिरोहितशक्तयो वेदान्ता न बक्षज्ञानं कर्तुमीशते; अनेन तु प्रकरणेन समस्तसंशयनिरासे कृते सत्याविर्भूतशक्तयस्त एव बल ज्ञापयन्ति ; ततश्च कर्मविधीनामिव घर्ममीमांसा वेदान्तानामपि बक्षज्ञानं कुर्वतां विप्रतिपत्तिनिरा करणद्वारेणेदं प्रकरणमङ्गम् यच्च प्रधानस्य फलं तदेवाङ्गस्य, वीपूर्णमातः बलसिडिव्याख्या फलमिव प्रयाजादेःअतो बलज्ञानमस्य प्रयोजनम् । तथा सति ब्रह्म । विषयःतेन चोपायोपेयलक्षणः संबन्ध इत्यप्यर्थात् सिद्धमं; ततश्च विषय प्रयोजनसंबन्धेः संपन्नमिदं प्रकरणमारब्धव्यामेत्यमिप्रायः । नन्वत्रापि मम मीमांसाशास्त्रमङ्गमस्येव ; अतः किमनेन पुनरुक्तप्रायेण प्रकरणेन ? सत्य मस्ति; किंतु तत्र नानाप्रदेशे संक्षेपतश्चार्थसिद्धं च सिद्धवच्च यदुक्तं तदनैकत्र प्रदेशे विस्तरेण साक्षात् सोपपत्तिंकं कथ्यत इति पुनरारम्भः । तत्राद्यां विप्रतिपत्तं तावदाह--के चिदिति । कुत इत्याह- आत्मनइति । विज्ञानात्मा वा वेदान्तैः प्रतिपद्यःपरमात्मा वा; तत्र विज्ञानात्मनः स्तावदहंप्रत्ययसिद्धत्वे सति तेषां वेदान्तानामनुवादकत्वादप्रामाण्यम्; स्वप्रकृतत्वेऽप्यात्मनः स्वतः सिद्धत्वादनुवादकत्वं वेदान्तानामविशिष्टम् प्रमाणान्तरसिद्धत्वं तु परमतपन्यासप्रक्रमादुक्तम् । परमात्मनस्तु प्रमाण न्तरेणासिद्धत्वे संबन्धिन्यगृहीते संबन्धग्रहणानुपपत्तेस्तेन सह त छब्दस्य वाच्यवाचकलक्षणसंबन्धाग्रहदपदार्थत्वे सत्यवाक्यविषयत् ; यतः पदार्थ एव वाक्यार्थ इति मतम् । ततश्च वेदान्तानामनवबोधकत्वादेवाप्रामाण्य मित्यर्थः । अथाहंप्रत्ययसिद्धमप्यात्मानं निरस्तसमस्तविशेषमवगमयतार अस्थूलमभण्वऽखम् " इत्यादिवाक्यानामननुवादकत्वात् स्थूलादि पदाः ननुश्च ब्रह्मादिपदानां च बृहस्वाद्यर्थान्वयेन यथायथं खायें संबन्धग्रहण संभवात् पदार्थत्वे सति वाक्यविषयत्वं चेदुच्यते, तथापि तेषां प्रवृत्ति निष्ठयुपदेशेऽसत्यपुरुषार्थत्वादप्रामाण्यम् । ननु परिच्छेदलक्षणं प्रामाण्यम न तु पुरुषार्थोपयोगित्वलक्षणम्; पुरुषार्थोपयोगिनामपि घटादीनामप्रामाण्याव पुरुषार्थानामप्यनपेक्षितवस्तुज्ञाननां प्रामाण्याच ; अस्ति परिच्छेदकर वेदान्तानामिति । कूथमप्रामाण्यम् ? उच्यते-नानपेक्षितवस्तुज्ञानतुर्यमु" निषदां परिच्छेदमात्रेण प्रामाण्यम्, किं तु पुरुषायपयोगिवेन । न तुभ्यम सांप्रदायिकत्वादध्ययनाविधिविषयत्वाच; न हि विधिः पुरुषार्थ नुपयोगिने पुरुषं प्रेरयति ; पुरुषायपायं च बोधयतः प्रमाणस्य पुरुषार्थों योगता; व्यवहारल पुरुषार्यपायः; स च प्रवृत्तिनिवृयात्मा; ते चेन्न विनि वेवास्ताः, नैषां यथाप्राप्तुं प्रामाण्यमस्तीत्यप्रामाण्यामिधानम् किमर्थं तर्हि तानध्ययनविधिरध्यापयति: जपार्थमिति ब्रूमः । नन्वापनं तं दलकाण्डः तेषां पुरुषार्थोपयोगित्वम्ऽ बढि प्रमेयतया, न तु प्रमाणतया; प्रमाण तया च पुरुषार्थोपयोगित्वाभावोऽप्रामाण्योपयोगादिह प्रतिपाद्यः, न सर्वथा । नन्वध्ययनविधिरर्थावबोधार्थःन जपार्थः ; सत्यम्; पूर्वोक्तयुक्त्या तु तदसंभवात् वेदान्तेषु जपाथों भविष्यति । नन्वेकस्य विधेः द्वचेष्टत्वमयुक्तम् ; अयुक्तमपि विकल्पवदगत्याश्रयिष्यते । तस्माद्यथा विध्यर्थवादमन्त्राणामध्ययन- विविविषयत्वाविशेषेऽपि यच्छक्नुयात्’ इत्युपबन्धाद्विषिस्तुतिस्मृतयो यथा संभवमुपयोगविशेषास्तथा वेदान्तानां जप इत्यदोषः । अन्ये तु कार्येथे वेदस्य प्रामाण्यं मन्यमानाः “ आत्मा प्रतिपत्तयः इत्युक्ते ‘कथंभूतः’ इत्यपेक्षायांम् ‘इत्थंभूतः’ इत्यपेक्षितप्रतिपत्तव्यारम स्वरूपसमार्पणादुपनिषदां कार्यानुप्रवेशात् प्रामाण्यं मन्यन्ते; तथा सति च विशिष्टविध्यनुपपया विशेषणभूतमात्मस्वरूपमप्यैौपनिषदं सेत्स्यति द्रव्य- देवताविशिष्टयागविधाविव द्रधदेवतम्, अपुरुषार्थवमध्ययनविधिव्यर्थत्वं च न भविष्यति–इति वदन्तः । तेषां तु व्याजमात्रमिदम्; परमार्थतस्तु नोपनिषदामात्मखरूपे प्रामाण्यं तदा सिध्यति, अतत्परत्वादुपनिषदाम् ; एवंभूत अत्मा प्रतिपत्तव्यः ’ इति तदा वचनं व्यज्यते, न ‘एवंभूत आग' इति । ननु कथमनवंभूत एवंभूतः प्रत्येतुं शक्यते ? न, अध्या रोपेणार्थं वाचं धेनुमुपासीत इतवदुपपत्ते अत एव विशिष्टविधे. रपि नात्मस्वरूपसिद्धिः; द्रव्यदेवतमन्तरेण तु यागो न सिध्यतीति युक्तं तदाक्षेप इति वैषम्यम् । प्रतिपत्तिविध्यसंभवाचप्रामाण्यम् । एतच्च वक्ष्यते । तदाह--अन्ये त्विति । विप्रतिपच्यन्तरं चाह । अन्ये त्विति । ‘एक | एवायम्' ” ° अद्वितीयः” इत्यादिवचसां मुख्यार्थपरिग्रहे साध्यसाधनेति कर्तव्यतादिभेदविषयत्वेन कर्मविधिविरोधात् नीलादिभेदविषयत्वेन प्रत्यक्षादि विरोधाच्च देशकालजात्याद्यभेदेन छ: एकोऽद्वितीयः' इत्युपचारेणोच्यत इत्यन्ये मन्यन्त इत्यर्थः । पलक्षणार्थाश्चैता विप्रतिपत्तय उक्तः; इतरा अपि वक्ष्यमाणनिराकरणान् द्रष्टव्याः । तदेवं विप्रतिपत्तिषु तासां निरासा- येदमारब्धमित्याह--तन्निरासायेति किं तदित्याह-आनन्दमितीति । आनन्दमिति प्रतीकेन प्रकरणमिदं निर्दिशति; प्रकरणमित्यर्थः । तत्राद्य श्लोकस्य तात्पर्यमाह--परामिति । यद्यप्वंद्वेनिनां निर्गुणं ब्रह्म ; आनन्दा 1A व्या दयश्च तस्य स्वरूपमेव, न गुणाः; तथापि स्तुत्यस्तोतृभेदवदाविद्यासिडगुण गुणिभेदमाश्रित्य गुणसंकीर्तनात्मिका स्तुतिः कृता । अतस्तया स्तुत्या, कायवाङ्मनसां नम्रताखरूपया च प्रणत्या, देहेन्द्रियमनोबुडभ्यः परां तैरसंस्पृष्टखरूपां देवतां द्योतमानां वतः । स्फुरन्तीं पूजयति ; नमसः पूजायाम्” इति क्यचः स्मरणात् स्तुतिपूर्वया प्रणयेत्युक्तं भवति । काय वाङ्मनःप्रहृतालक्षणयेति च प्रणतिमात्रस्येदं लक्षणम् _ । प्रणतिविशेष इह तु एव वाचिकोऽभिप्रेत इति द्रष्टव्यम् । कायमनःपूर्वक एव वायं वाचिको नमस्कार इति ग्रन्थकृद्वचनादेवावस्यामः । तत्रानन्दमित्यादिना स्तुतिर्नम स्याम इति प्रणतिः कृतेति । नमस्कारार्थश्लेदाद्यश्लोकः ततो नमस्कारपूर्वत्व। प्रकरणारम्भस्य ततो बहिरिति कथं प्रकरणप्रतीकवेनानन्दमित्युच्यत इत्याशङ्कयाह-प्रकरणार्थमिति । य एवार्थस्तुत्यर्थ उक्ता गुणास्त एव प्रकरणेन प्रतिपाद्य इत्यर्थात् प्रकरणार्थमपि संक्षेपतः सूचयति ; अतः प्रकरणान्तर्गतत्वाद्युक्तमस्य प्रकरणप्रतीकिवमिति भावः । ननु ‘विप्रतिपत्ति निरासायेदं प्रकरणम् इत्युक्तम्; अतस्तन्निरासोपपत्तिरेवास्य प्रतिपाद्यस्या- द्विषयः, नानन्दादिरित्याशकचाह--विप्रतिपत्तीति । विप्रतिपत्तिनिरासोप- पच्यभिधानं नादृष्टार्थम्, किं त्वानन्दादिरूपे ब्रह्मणि वेदान्तानां प्रामाण्य प्रतिपादनार्थम्; तदप्यानन्दादिरूपं ब्रह्मतवमिति प्रतिपादयितुम् अतो भवत्यानन्दाविरूपं ब्रह्मापि प्रतिपाद्यत्वाद्विषय इत्यर्थः । न केवलं विप्रति- पत्तिनिरासोपपत्तिर्विषयःकिं त्वानन्दादिरपीत्यपिशब्दस्यार्थः । इदानीं प्राथम्यादनन्दादिरूपं व्याख्यातुकामस्तत्पूर्वपक्षे तावत् करोति अत्रेति । आहुरित्यध्याहार्यम् मन्यन्त इति वा व्यवहितमप्यपेक्षयाऽनुषज नीयम् । ततः किमित्याह-रागेति । इतिशब्दो हेवर्थः । रागनिबन्धना याश्च प्रवृत्तेः संसारहेतुत्व ‘कामात्मता न प्रशस्ता ” “ विद्येनमिह वैरिणम्” “यदा सर्वे प्रमुच्यन्ते कामो येऽस्य हृदि स्थिताः । अथ अत्यऽमृतो भवति” इत्यादिश्रुतिस्मृतिभ्योऽवगतम् अनुमानाच ; तथाहि मुमुक्ष रागनिबन्धना प्रवृत्तिर्धर्मिणी, संसारबीजमिति साध्यो धर्मः, राग निबन्धनप्रवृत्तित्वात् त्रीभोगादिप्रवृत्तिवदिति । किं च रागतो मुमुक्षुप्रवृत्तौ यथाचोदितोऽधिकार्यपि ग लभ्यत इत्याह--शान्तस्य निगृहीतान्तःकरणस्य, दान्तस्य निगृहीतबहिष्करणस्थ, आत्मनि विषयें दर्शनम् / तस्मादेवं मलकॅण्डः विच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा आत्मन्येवात्मानं पश्येत्” इति श्रुत्योच्यते । न चानन्दरागात् प्रवर्तमानः शान्तो मवती त्यर्थः । ननु शान्तत्वं चेदनुपपन्नं पूर्वं दान्तोपन्यासोऽपि व्यर्थः । न व्यर्थः; स हि शान्तस्वस्य शीतत्वज्ञापनार्थःअनेकपदोपादाने हि श्रुति नृद्धौ संनिधीयते ; अतः शान्तत्वस्य श्रौतस्वज्ञानं भवति । यद्वा निगृही- तान्तःकरणन्न भवति, ततस्तन्मूलत्वात् बहिष्करणप्रवृत्तेर्दान्तोऽपि न स्यादेव; शान्तग्रहणं तूपलक्षणार्थं मन्तव्यम् । ननु ‘‘विज्ञानमानन्दं बल इति श्रुतस्यानन्दस्य प्रयोजनवशादुरसगों न युक्तः; न हि प्रयोजनवशा प्रमणव्यवस्थोचिता । बाढम् न प्रयोजनवशादानन्दश्रुतिमुत्स्रजामः; किं तु मुक्तिश्रुत्यन्तरबलादेव तामन्यथा नयामः ; नचात्यन्तमुत्सृजाम इत्यदोषः। नन्वनानन्दात्मके ब्रह्मण्यपुरुषार्थत्वात् प्रवृत्तिर्न स्यात; प्रवृत्तौ चास्य न ने च्छास्ति, अनिच्छोः प्रवृच्यनुपपत्तेः; सैव च रागः ; अतः कथं शान्तता तवापीत्याशङ्कय परः स्वपक्षे प्रवृत्तिमधिकारिणं च शान्तं दर्शयति तस्मादिति; यस्मादानन्दरागारप्रवृत्तावेवं दोषस्तस्मादित्यर्थः । सकलमाध्या- त्मिकादिभेदभेनं दुःश्वजातमतिक्रान्ते ब्रह्मतवे तेभ्य एव दुःखेभ्यः उद्विग्नः सुवेभ्यश्च हैरण्यगर्थेभ्यः क्षयादिदोषपरिभावनया. वेगतस्पृहः प्रवर्तमानो मुच्यत इत्यर्थः । न हि दुःखनिवृत्तीच्छा रागः किं तु सुरखेच्छ। ; दुःखनिवृध्यर्थमापि लोके प्रवत्तिर्द्धष्ट। ; अतः प्रवृत्तिरधिकारी चास्मस्पक्षे घठत ६ति भावः । ननु यदि नानन्दात्मकं ब्रह्म का तर्हि “विज्ञान- मानन्दम्’ इत्यादिश्रुतीनां गतिरित्याशङ्कयाह--आनन्देति । सकलस्याध्या त्मिकादिभेदभिन्नस्य त्रिविधस्यातिक्रममभावमाहुः गमयन्ति ; लक्षणयेत्यर्थः । सुरवं हि दुःखाभावाविनाभूत: यत्रापि युगपत् सुरवदुःखे तत्रापि सुरवद्वरज दुःखभावेमाविनाभूतम् । अनुपपन्नं च ब्रह्नणि पूर्वोक्तयुक्त्या । तस्मादनन्द श्रुतिषु लक्षणैव न्याय्या । के चितु मुरवे दुःखाभावे च सुरवशब्दस्य प्रयोगादक्षादिशब्दवदनेकार्थत्वमिच्छन्ति ; तदयुक्तम्, एकार्थत्वेनैवेतरत्र लक्षणया प्रयोगोपपत्तेरभिधानशक्तिकल्पनानुपपत्तेः । निरूढा चैषा लक्षण, नास्मत्कल्पितेत्यभिप्रायेणाह--दृष्टो हीति । सुखशब्दस्य दुःरत्वनिवृत्तौ प्रयोगे सिद्धे तत्पर्यायस्यानन्दस्यापि तत्र प्रयोगः सिद्धो भवतीत्यमिप्रायेण वक्षसिडिघ्याख्या सुखशब्दप्रयोगो दर्शितः । वाचकः शब्दः सुखशब्दः सखस्य वा आनन्दशब्द एव द्रष्टव्यः । मतान्तरमाहसैवेति ; दुःखनिवृति- रित्यर्थःमन्यन्त इत्यध्याहार्यम् । दृष्टो हि सुदुःखादिनिवृत्तैौ ‘सुख्यहम इति सुवशब्दः न च तस्य मुख्यार्थत्वसंभवे गौणत्वमुचितम्ऽ उमय- सिद्धा च दुःखनिवृत्तिः, भावात्मकसुववादिनमपि तत्र तन्निवृत्तेरिष्टत्वात्; अतः सैव सुखमतॐि घर्मान्तरकल्पया ? इति भावः । नन्वेवमुपलादा वषि दुःखनिवृत्तेरविशेषात् सुरिवत्वप्रसङ्ग इत्याशङ्कयाह--न चेति ; सुखि स्वस्येत्यध्याहार्यम् । कुत इत्याह-प्रत्यगिति । प्रतिगतो व्यावृत्त इद मंशेभ्योऽति चेति प्रत्यक् अनिदं चिदात्मा, तत्र वृत्तिः यस्या दुःख । नेटचेः सा प्रत्यग्वृत्तिरिति वैयधिकरण्येऽपि गमकत्वात्समासः । अश्यादौ च जीवात्मा नास्तीति भावः । छितादौ प्रत्यग्वृत्तिरपि दुःखनिवृत्ति रनुपलभ्यमाना सुखं मा प्रसाक्षीदित्युपलभ्यमानग्रहणम् । इदम्’ इति बुद्धिवृत्तेः प्रतिगता ‘अहम्’ इति बुद्धिवृत्तिः प्रत्यग्वृत्तिः, तत उपलभ्यः मानाया दुःखनिवृत्तेः सुवत्वम्; न चामादेः ‘अहम्’ इति बुद्धि रस्तीति वार्यः । ननु मावरूपं सुखं प्रसिद्धम्; कथं निवृत्तिः सुखमित्याशङ्कय पक्षान्सरमाह--तदिति । दरवनिवृत्तिविशिष्टस्यात्मन उपलब्धेर्भवरूपाया एव वा सुरवत्वान्नाश्माद प्रसङ्गः ; तेन दुःखनिवृत्चिर्वा तद्विशिष्टात्मोप लब्धिर्वा सुखमस्तु ; सर्वथा सुखं नाम न धर्मान्तरमस्तीति भावः । एवः मानन्दात्मकवं बक्षण आक्षिप्य समाधत्ते-तानिति । तत्र दखभावसरव पक्ष पूर्वमुक्ते ब्रह्मण्यानन्दशब्दो मुख्य एव स्यात्; ततश्च गौणतपक्षो नावतरेदिति । यद्यपि पूर्वपक्षे गौणपक्षमुपन्यस्य दुःखभावसुखपक्ष उक्तः, तथापि बहुवक्तव्यत्वान्मुख्यसिद्धौ च गौणतायाः सुनिराकार्यत्वान्मुख्यपूर्व कत्वाच्च गौणचिन्ताया दुःखनिवृत्तिसुरवपक्षमेव तावन्निरस्यति --न तावदितिं । दुःखमावे हिं सुखे नैकस्थ भावाभावावेकत्र युगपत् स्याताम् भावरूपे तु तस्मिन् धर्माधर्मयोरिव विरुद्धयोरप्येकत्र यौगपद्यमुपपद्यते । धर्माधर्मयो- कमनि स्थिताविव जन्मन्यपि यौगपद्यमस्त्येव ; यत्रैकस्मात भाषार- देकस्य निग्रहोऽन्यस्य चानुग्रहः । संतापवतश्च शीdइदं निमननिमग्नार्ध कायद्यद्वयें सुखदुःखे युगपंदृश्येते । अतो न दुःखाभवः सर्वमित्यर्थः । न च शष्कुलीभक्षणे गन्धरसादिज्ञानवदयौगपद्येऽपि . नैरन्तर्यायौगपद्य- भ्रम इति वाच्यम् ; तत्र रसादिग्राहिणमिन्द्रियाणां भिन्नत्वादणुतरेण मनसा युगपदधिष्ठानाशक्तेर्युक्तमयौगपद्यम् ; इह तु कृतनदेहमभिव्याप्या वस्थितेन त्वगिन्द्रियावयविनैकेन तोयेनार्थसंयोगिना सकृन्मनःसंयोगविष्ठि तेन चित्तेन सितासितज्ञानवदेकं शीतोष्णग्राहि ज्ञानमुषजन्यते; तेन च सुरवदुःखें युगपज्जन्येते; ते च मनःसंयोगविशेषाद्युगपदेकत्र ज्ञाने प्रतिभातःतस्मात् सूक्तम्-युगपत् सुखदुःरवयोर्दर्शनादिति । अत्राशङ्कयति- अयेति । अथ सत्यपि शतहदेऽनिमनर्घकायद्दरे दुःखम् ’ इतरस्य निम आर्धकायद्वारस्य दुःखस्याभावात् सुखित्वमित्युच्यत इत्यर्थः । एवमाशङ्कय दूषयति - कुम्मीति । कुम्भीपाके नरके पच्यमानस्य पुंसो रौरवादिनरकान्तर दुःखस्य भुक्तस्य प्रध्वंसाभावादभुकस्य च प्रामावात सुरिवत्वप्रसङ्गः स्यात् । न च तदिष्टम्; नरके हि सुखासंभिन्नमैकान्तिकदुःखम । तदिद मलोकमागममात्रसुज्ञेयमिति लौकिके विषयेऽतिप्रसङ्गदोषमाह---एकेति । एकेन्द्रियद्वारं दुःरवं यस्य पुंसः स तथोक्तः । तस्येन्द्रियान्तरद्वारदुःरवा- भावात्; सुखित्वप्रसङ्ग इत्यनुषज्यते । हेत्वन्तरमाह--इतश्चेति । इतश्र न दुःखाभावः सुवमित्यर्थः । कुत इत्याह--अदुःखस्येति । नास्ति दुःखं यस्य पुंसः सोऽदुःरवः, तस्य कर्नूरादिविषयविशेषेण संयोगात संवेद्यस्य हादस्य सुखस्योत्पत्तेरित्यर्थः। संवेद्यग्रहणमनुभवसिद्धत्वान्नांस‘नस्ति’ इति वक्तुं शक्यत इति दर्शयेतुम् । नादुःखस्य दुःखप्रध्वंसः सुखम्, असतो ध्वंसायोगात् न च दुःखप्रागभावःतस्य विषयैरजन्यत्वत् ; अस्य च विषयजन्यत्वात्; ताभ्यां सुवमन्यदेव तत्र संवेद्यत इति भावः । यत्र तर्हि क्षुदादिदुःखमस्ति तत्रान्नपानादिभिस्तत्प्रध्वंसः सुरवं किं न स्यादित्याशङ्कयाह--यत्रापते । कुत इत्यत आह-अनेति । सुरसाम्भःसुशीतलान्नपानोपादानादित्यर्थः । नन्वनपानाविशेषोपादानात् तदुःखविगम एव भविष्यतीत्याशङ्क्याह-यैस्तै रिति । यादृशैस्तादृशैरखदुभिरपीत्यर्थः। ननु दुःखविगमविशेषार्थमेवान्नपान- विशेषोपादानं भविष्यति; दृष्टो हि कारणविशेषात् कार्यविशेष इत्या शङ्कयाह-न चेति । दुःखाभावस्यातिशयाभावादिति भावः । भावरूपे तु सुवे तस्यातिशयववात् तदर्थं सुखसाधनविशेषापेक्षा युक्ता। तदुक्तम्-सुवे त्विति। प्रसिद्धिव्याख्या अदुःश्वस्येति यदुक्तं तत्राशङ्कयति-यदपीति । विषयप्राप्तिं विना काम एव दुःखम्, अतस्तन्निवृत्तिरेव सुखं भविष्यतीत्यर्थः । तद्दषयति तत्रेति ; तस्मिन्नपि पक्षे । अकामस्य अविद्यमानकामस्य पुंसः पवनप- नीतचिन्तितचम्पकगन्धादिविषयविशेषोपभोगे सति सुखिता न स्यादित्यर्थः।। मा भवत्विति चेत् तत्राह--भवति चेति । मध्यस्थ रागवैराग्ययोर्मध्ये वर्तमान इत्यर्थः । कामनिवृत्तेः सुवस्वव्यभिचारार्थमकामस्यापीत्युक्तम्, तत्र चोदयति--स्यादेतदिति । सुखयतीति सुखो विषयः, ण्यन्ताद्धातोः पच द्यच् । स्वपक्षे साधुत्वमाह--कामनिदृस्या त्विति । अभिरुचिरिति कामस्य विवरणम् । यत्रकामस्य विषयविशेषयोगात् सुखं भवति तत्र तद्दीि का गतिरित्याशङ्क्याह-तत्रेति । सहजो हि रागः सर्वपुंसामस्ति, स तु विषयविशेषेणाविर्भवतीति |धेयक्तम्-कामाभिव्यक्ताविति । सिद्धान्ती प्रत्याह--तदपीति । निबर्हणा हन्तारः । भवन्तीत्यध्याहार्थम् । इममेवार्थ- मभियुक्तोक्स्या द्रढयति- उक्तं हीति । तथा पातजलेनापि वचसा द्रढ यति--भोगति । यथा भोगाभ्यासो विवर्धते विशेषेण वर्धते तथा रागोऽ. पीत्यर्थः । दोषान्तरमाह--विषयदोषेति । कामनिवृत्तेरवस्तुत्वेनाविशेषा दिति भावः । दोषान्तरमाह-समाने चेति । एकस्य प्रार्थितार्थलाभे प्रमोदो महान् भवति, अन्यस्य चारुप इति प्रमोदभेदो न स्यादिस्यर्थः । कुत इत्याह--कामनिवृत्तेरिति । पर इदानीं विशेषमाह--स्यादिति । यस्य कामोऽतिरिक्तो महान् स तन्निवृत्तौ सरवमनतिरिक्तमप्यतिरिक्तमभिमन्यते, न तस्वतोऽतिरिक्तम्, कामनिवृत्तेरविशेषत्; इतरत्र त्वनतिरिक्त कामे अन्यथा अनतिशयितमित्यर्थः । तत्र दोषमाह--तच्चेति । सत्यपि कामाति रेके केशावातेऽर्थे सुखातिरेकाभावात् , असस्यपि कामातिरेकेऽक्लेशादुपगते सुरवातिशयदर्शनात्र कामातिरेकनिबन्धनः सुरवातिरेकाभिमान इत्यर्थः । कामातिरेकाडेतोः प्रयासं क्लेशं कुर्वाणं नरं न तथा लब्धोऽर्थः प्रीणयति, यया विना प्रयासादुपनतोऽप्रार्थितः प्रीणयतीत्यन्वयः । इममर्थं लोकसिडे नानुभवेन द्रढयति--तथा हीति । अनाशंसितमप्रार्थितमित्यर्थः । किं त्रे किं कामाभावमात्रं सुवम्, अथ प्रध्वंस' ? तत्राये पक्षे वोषमाह बद्धकाण्डः कामाभावमात्रे चेति । अकामिताविषयोपभोगे भोगात् प्राकू कामस्य प्राग भावः ; भोगावस्थायां परत्र च विषयप्राप्त्युळुद्धस्य कामस्य प्रध्वंसाभावः) अतः कामाभावस्याविशेषात् भोगावस्थातः सकाशात् पूर्वापरे अवस्थे न भिधेयाताम् तस्यामिव तयोरपि सुखी स्यात्; न चैवमस्तीति भावः । द्वितीये पक्षे दोषमाह-कामध्वंस इति । कामध्वंसे च सुवे मोगाव स्थातः सकाशात् परावस्था न भवेत; उभयत्रापि कामध्वंसाविशेषात् मोगावस्थायामिव तदुत्तरकालमपि सुखी स्यादित्यर्थः । अथ भोगावस्थायां सकामः पुमान् ; पूर्वापरयोरवस्थयोस्त्वकामः; तेन कामाभावमात्रे सुखे । भोगावस्थातः पूर्वापरे अवस्थे भिद्यते ; कामप्रध्वंसे च सुखे परावस्था- भिद्यते ; अतः पक्षद्वयोक्तदोषाप्रसङ्ग इत्युच्यते । तदयुक्तम्; एवं ह्याचे पक्षे भोगावस्थातः पूर्वापरयोरवस्थयोः कामाभावमात्रात्मकसुखसद्भावात् सुवी स्यात्; द्वितीये च पक्षे कृमध्वंसात्मकुखुरवसद्भावात् परत्र सुखी स्यात्; भोगावस्थायां तु कामामकदुःखसङ्गात्रात् दुःखी स्यात्; एतच्चानुभवविरुद्धम्। तदेतत्सर्वं साशङ्कमाह--मोगावस्थायामिति । प्रबुद्धः अध्वस्तः कामो यस्य स तथा इति विग्रहः । पूर्वापरयोरित्युपलक्षणम्, परत्रेनि च द्रष्टव्यम् । अकामस्यापि विषयोपभोगात् कामाभिव्यक्तौ तन्निवृत्तिः सुखमित्युक्तम् त :युक्तम्; यतोऽप्राप्तः सुखहेतुत्वेन स्मर्यमाणो विषयः काममुद्वोधयति, प्राप्तश्च तं निवर्तयति; प्राप्तस्यापि विषयस्य कामोद्वोधकत्वे तस्यानिवर्त. कत्वात् ततो विषयात् कामस्य निवृत्तिर्न स्यात् । अतः सैव नास्ति; का सुखं भविष्यतीत्याह- अप्राप्तश्चेति । अप्राप्तभुज्यमानः , प्राप्तो भुज्यमान इत्यर्थः । किं च यदि कामनिवृत्तिः सुखं तत्र यत्र कामस्तत्रावश्यं सुखेन भाव्यम्, उत्पत्तिमच्वेन कामनिवृत्तेरवश्यंभाविस्वान् ; न चैतदस्तीत्याह न चेति । कुत इत्याह--मनोरथेति । मनोरथशतप्रार्थितस्यापि कस्य चिद्विषयस्य कुकलत्रादेरुपभोगदशयां दुःखदर्शनादिस्यार्थः । किं च यत्र विषये सुखमनुभूयते तत्र कामस्य दर्शनात् सुरवधूर्वक एव कम इति निधीयते; अतः काम निवृत्तेरन्यत् प्रभाव सुरवं वस्तुभूतमेष्टव्यामित्याह सुखपूर्वकस्त्विति । अनुभूतः सुरवसद्भावो यस्मिन्निति विग्रहः । ननु यदि सुरवानुभवपूर्वक एव कामः, ततोऽननुभूते स्तनपानावौ भवत कमासं 10 चलसिद्धिव्याख्या गवादिजातिविशेषभाजां वत्सादीनां कामः कामाद्वा स्तनपानादौ प्रवृत्तिर्न प्राग्भवः तत्र स्यादित्याशङ्कयाह -या पीति । पूर्वजन्म, भवोऽनुभवः प्राग्भवीयःतंन्निबन्धनेत्यर्थः । इदमुक्तं भवति--अनादौ संसारे शतशो गवादिदेहानुगृहीतमनां स्तनपनादिसुवनुभवोद्भतततः संस्करःसंस्क राच गवादिदेहहेत्वदृष्टोद्वोधिता सुरवस्मृतः, ततः कामप्रवृत्तेः; अतस्तत्रापि तं सुखानुभवपूवक एव कामःकामाच्च प्रवृत्तिरिति । । तदुक्तम् -- विद्या कर्मणी” इति । यत्र कामस्तत्र सुरत्वम्, अन्यथा य एकस्य सुरवः स | सर्वस्य स्यादिति अव्यवस्थेक्ता ; तत्राह- यथा चेति । कामोऽपि न सर्वस्य सर्वत्र भवति ; किं तर्हि ? किंचिजातीयस्य किंचिद्वयसः किंचिदवस्थस्य कचिद्भवति ; यथा –गोर्घसमाते, यूनस्त्रैणे, रोगिणोऽ- पथ्ये ; सुखमपि तथैव जात्यादिभेद। व्यवस्थाप्यत इति नाथ- वस्थेति भावः । इतश्च न कामनिवृत्तिः सुरवम् । अपि तु दुःरवं यावदित्याह-आपि च केचित् पित्तशुपहतेन्द्रिया द्यन्ते दुःखेन तप्यन्ते; कामनिवृत्तौ सुरवे तेऽपि सुखिनः स्युः ; न चैवमस्ति ; न सा अतो सुखमिति भावः किमिति तदभाव । दूयन्त इत्याह-इति ; तदभावे कामाभाव इत्यर्थः । अपर आह—न तर्हति । यदि दूयन्ते न तर्हि निवृत्तकामाःन निष्ठे कामनिवृच्या केचित् दूयन्त इति भावः । सिड- न्तंबाघह-निवृत्तेति । पित्तदोषत् तिक्ततयावभासमानं खण्डादिविषयं प्रति निवृत्तकमा निवृत्तरुचयः रुचितं एव न , कामयन्त ‘ कथमत्र रुचिः स्यात् ’ इति विषयग्रहणम् । हेतुमाह--तस्येति । तस्य विषयस्य, कुतश्चित् पिनादिदोषात् अनुपभोग्यत्वात् सुवहेतुत्वादित्यर्थः । विषयं प्रति चेन्निष्कामाः कुतस्तर्हि हेतोस्तदभोग्यत्वेन दूयन्ते ? न ह्यनिष्टविषयानुपभोगे दुःखं दृष्टमित्यभिप्रायेण हेतुं परः पृच्छति -किमिति । सिद्धान्ती हेतुमाह -अनुभूतेति । पित्तादिदोषात्पूर्वमनुभूतस्य वण्डादिविषयाजातस्य सुखस्य पित्तादिदुष्टेन्द्रियैरिदानीमप्राप्तेस्तदनुस्मृत्या ते दूयन्त इत्यर्थः । अत्रोदाहरणमह -- यथेति । उपसंहरति--तस्मादिति । प्रतिपुरुषवेद्यत्वेः नानुभवसिद्धत्वादप्रत्याख्येयवमेव द्रढयति । यदि सुवं वस्तुभूतमस्ति किमर्थं तर्हि "" अनित्याशुचिदुःरवानात्मसु नित्यशुचिषु स्वात्मख्यातिरविद्या ब्रह्मकाण्डः i

  • दुःखं जन्म तमःश्वघं वर्षबुदुदसंन्निभम् ।

नाशप्रायं सुखाधीनं नरोत्तरमभावगम् । इत्यादिवचोभिः व्यासपतञ्जलिप्रभृतिभिराचारैः संसारे मुखाभव उक्तः ? किमिति वा कैश्चिरपण्डितैर्मुःखनिवृत्तिः सुरवमुक्तम् ? इत्याशङ्कयाह--सुखसं गीति । विषयसुखेऽत्यन्तमासक्तं परमश्रेयोविमुखं जनमनुकूलयितुं तत्रभवाद्भिः पूज्यैराचयैिः सर्वं नाम वस्तु नास्तीति वर्णितमिति कल्पयाम इत्यर्थः । प्रकृतवचारफलं संकलय्य कथयत --तदेवमिते । सिद्धमित्यध्याहार्यम् । इदानीं यदुक्तमानन्दभृतयो दुखभावं लक्षणयाहुरिति, तद्दषथति--स चेति । अतः स एव ग्राह्य इति वाक्यशेषः । ननु गङ्गाघोषादिवाक्यवदमुख्योऽर्थः किं न गृह्यत इत्याशङ्कय विशेषमाह-शब्देति । तत्र प्रमाणान्तरगोचर त्वात् तथापि स्यात्; इह तु तन्नास्ति, शब्दैकगोचरत्वादात्मखरूपस्य; अतोऽत्र शब्दशक्त्यनुसारेणैवाथं प्रतीतिर्युक्ता, न मानान्तरानुसारेण यथा गङ्गाशब्दात् तीर इत्यर्थः । S नन्वनुपपच्या लक्षण भवति ; सा चात्राप्यस्तीत्युक्तम् ’ आनन्दरागान्’ इत्यादिनेत्याशङ्कचाह -- न चेति । कुत इत्यत आह- - न हीति । न हि तपस्वी तपसीच्छन् रागीत्युच्यते लोक इति भावः । को नाम स इत्याह-अविचेति । असत्ये सत्यमित्यन(त्मन्यात्मेति ज्ञानमविद्या, तयालिप्तं कृतमशान्तेषु रूपरसादिगुणेष्वभिनिवेशे रगमाचक्षते धीरा इत्यर्थः। अविद्यया क्षेत्रधर्मादिसुखदीनात्मनि मन्यमानस्य तद्धेतुषु रूपरसादिष्वसत्येष्वविद्यया सत्यतयाभिमतेषु योऽभिनिवेशः सोऽविद्याक्षिप्तः । व्यतिरेकमाह--तवेति । तवे तु सवे त्वानन्दात्मकब्रह्मणि तद्दर्शनस्य वैमस्यात् संशयविपर्ययमल विरहात् या चित्तस्य प्रशान्तिरभेच्छा सा न रागपक्षे व्यवस्थाप्यते धीरैः। इदमुक्तं भवति--न सदैवेच्छा रागः, किं त्वभूतविषयेति । प्रसादोऽभिरुचि- रवीच्छेति पर्यायनिर्देशः, एवंविधैः शब्दैक्के सा प्रसिद्ध न रागशब्देनेति द्यतनाथः यथा तव । नवगमात्र दोष इत्याह--यथति । तत इति, संसारादित्यर्थः । याद पुनरुद्वेगमात्रं द्वेषः स्यात् ततस्तवापि मुक्तिर्न स्यादित्याह--अन्यथेति । ततो दुःखद्वेषःतन्निबन्धनेत्यर्थः । एवं ताद12 बह्मसिद्धिव्याख्या तस्वभूतनित्यनिरतिशयानन्देच्छा न रागो भवतीत्युक्तम् । अधुना भवतु सा रागःतथापि न स शान्ततादिश्रुत्या निषिध्यते ; किं तु तत्परिपन्थि- तदरपक्षयिविषयसुरेवेच्छा ; यथा प्रमाणान्तरदृष्टे परमे सार्वभौमे राज्याधु कर्षे ये रागिणः ; दृष्टः परम उत्कर्ष प्रक ष रागित्वेन वा येषां रागिणाम्; यद्वा परेभ्य उत्कर्षः , दृष्टश्चासौ परोत्कर्षश्च, ये रागिणः परात्कषःतत्र तेषामर्थे कामलोमादित्यागात्मक इन्द्रियजयस्तत्प्राप्त्युपायवेनोपदिश्यते तथेहापि 21. भविष्यतीत्याह--अपि चेति । सर्वरागादिनिषेधे सार्वभौमराज्यरागस्यापि निषे धात् तत्राप्यप्रवृत्तेरुपदेशवैयर्थं स्यादिति दोषात् यथा तत्र समीहितात् सार्वभौमराज्यादितरस्मिन् तत्परिपन्थिनि विषये अभिषङ्ग आसची रागाति शयो निषिध्यते, तथेहाप्युत्तमत्रानन्दरागादितरस्मादनुहमविषयसुखसङ्गादु पनतादुपस्थितादपि शमविधिना मुमुक्षोर्निवृत्तिरुपदिश्यत इत्याहतथेति । - एतदुक्तं भवति--ब्रह्मानन्दवर्जमितरत्र रागः शमविधिना निषिध्यते ; तेन तथा ब्रह्मनन्दरागादाप मुमुक्षुप्रवृत्त न शमविधिविरोध इति । चान्यैरपि त्रिभिरिदमुक्तमित्याह--तथा चोक्तमिति । प्रशस्ता; अत्यन्तकामात्मता न न च मुमुक्षोरप्यत्यन्तमकामितास्ति ; हि मुक्त तस्यापि कामऽ स्तीत्यर्थः । एवं शमविधेर्विरोधे परिहते परः पुनरपि ब्रह्मण्यानन्दमाक्षिपति स्यादेतदिति । यद्यानन्दः संवेद्यः ततः कर्तुः संवेदितुरन्यत् कर्म संवेद्य- मिति हेतोः दैतप्रसङ्गः, आत्मनि क्रियाविरोधादति भावः । इतश्च द्वैत प्रसङ्ग - कत्रीिति इत्याह-। क्रियागर्भवात् कर्मकर्तुसंबन्धस्य क्रियायाश्च करणमन्तरेणाभावादिति भावः । कर्तृकर्मभावेन चानन्दबलणोपेंदे घटपठयोरिव सामानाधिकरण्यमपि न स्यादित्याह—आनन्दमिति । अथ शक्रः पठ: ५ इतिवदानन्दवद्भन्नानन्दमित्युच्यते, ततो द्वितीयेन तद्वद्भावद द्वितीयं बलेति न युज्यते ; ततश्चाङनश्रुतिविरोध इत्यभिप्रायेणाह – तद्वत्तयेति । अथानन्दोऽ संवेद्य तत्राह---असंवेदन इति। “विज्ञानमानन्दम्"इति श्रुतावित्यर्थः। इत्युच्यत कथं व्यर्थमित्याशङ्कयाह--पुरुषार्थेत । अत्र समाधानमाह---उच्यत इति । फुले प्रमाणफलमनुभवः, कर्ता च सन्निधेस्तस्येवानुभवित। आस्म, तद्वदित्यर्थः । बलकाण्डः 1B इममेवार्थं फलसद्भावप्रदर्शनपुरःसरं प्रपञ्चयति--तथा हीति । परशोछिादिवत् P. ५-8. प्रमाणादर्थान्तरं वा फलमस्तु ।

  • यदाभासं प्रमेयं तत् प्रमाणं फलते पुनः ।

प्राहकाकारसंवित्स्योस्त्रयं नातः पृथक् कृतम् ।” इति बौद्धमतेनानर्थान्तरं वास्तु, सर्वथा सर्वपरीक्षकैरभ्युपगम्यते ; न तु तद्विशेषचिन्तोपयुज्यते ; अतो न दृष्टान्तासिद्धिरिति भावः । प्रमाण शब्दस्य भावकरणव्युत्पत्तिभेदाभिप्रायेणानर्थान्तरमित्युक्तमित्यन्ये । तस्यान वभासं तावन्निषेधति---न चेति । कुत इत्याह---तदिति । तच्चेन्नावमाति, ततः शशशृङ्गवन्नास्त्येव ; अतो न तत्कृतं संवेद्यत्वं भावानां स्यादिति भावः ; यदा प्रदीपकल्पं नेन्द्रियकरूपम् । अतः सत्यपि तस्मिन्ननब- मासमाने तत्कृतं संवेद्यत्वं भावानां न स्यादिति भावः । कस्मात् पुनरज्ञा तमेव फलमिन्द्रियवदर्थं न संवेदथति ? वैषम्यात् ; इन्द्रियं हि फलं जनयति ; जनकं चाज्ञातमपि भवति यथा बीजमङ्करस्य ; फलं तु फलान्तरं न जनयति, अनवस्थानात् ; अतस्तदेव घटस्यानुभवः । स चेत् तदनुविद्धघटप्रतिभासे भात्येव । अन्यदेव ‘घठोऽयम् ’ इति ज्ञानम् , अन्यच्च ‘घटोऽनुभूयते ’ इति ; अतो घटोऽयम्’ इति घठ एवावभाति, न घठानुभव इति चेत; नैवम् ; एवं हि घटे भाति घटानुभवो ममास्ति, न वा ’ इति पृथक् जिज्ञासा स्यात्; न च तथास्ति ; तस्मादनुभवो घठ एवावभातीति । किं चैवं सलानु मवोऽनुभवान्तरेण भयात् ; तथा साति चानवस्था स्यात् । किं च तदनु भवान्तरम् , यतोऽनुक्षवो भाति ? आत्ममनःसंयोगजं प्रत्यक्षमिति चेत्; न तावद्युगपत्कालम्, ज्ञानानामयौगपदृष्टेः) नाप्यनुमवात् पूर्वोत्तरकालम्, प्रत्यक्षस्यातीतानागतानुभवाविषयत्वायोगात; अनुमेयस्वमपि लिङ्गाभावात् प्रत्याख्येयम्; न तावदर्थः सत्तामात्रेण लिङ्गम् , अज्ञातस्यालिङ्गत्वात् ; ज्ञातवेत् , न ; तंबन्धानवसायात; न ह्यतेऽनुभवे सम्बन्धिनि तस्य लिब्रेन सह संबन्धो ज्ञातुं शक्यः । ज्ञाते चेत् ज्ञायते, केन ज्ञाते ? न तावदनेनैव लिङ्गन, इतरेतराश्रयात्; न लिङ्गान्तरेण, तुल्यदोषत्वात् लिङ्ग न्तरवैयथ्याच्च । तस्मात् ज्ञातेन चेदनुभवेन सह लिङ्गस्य संबन्धज्ञानमिष्यते, 14 ब्रह्मसिद्धिव्याख्या , A A ततः स्वतः संवेदितेनेति बलदापतितम् ; अतः सिद्ध नः पक्षः ; तदा चनुमानमप्यफलम् । यदप्युक्ते --> ज्ञातं तज्ज्ञाततावशात" इति, तदष्य- युक्तम् ; ज्ञातता हि ज्ञानस्य श्रेयेन संबन्धः; तदुक्तम्--‘कृत्तद्धितसम सेभ्यः संबन्धाभिधानं त्वतर्भ्याम् ’ इति | न च ज्ञाने सेवन्धन्यते ज्ञातता ज्ञातुं शक्यत इत्यलिङ्गम् । अथार्थस्थं प्राकट्यं तत, तदप्य- ज्ञतमालङ्गम् ; ज्ञात चक्र ! चाप्यथवत् प्राकटयन्तरापत्तवनवस्था । वतः सिद्धं चेत्, अनुभव एव तथास्तुकिं तेन ? अर्थस्थं च प्राकटयं ज्ञानेऽ तीतेऽप्यनुवर्तेत पाकंऽतीत इव पाकजरूपादि ; तद्वदेव च सवपुरुषान् प्रत्यविशिष्टं च स्यात् , अर्थस्थत्वात् तस्य । एतेन ज्ञाततान्यथानुपपस्यापि नानुभवोऽनुभूयत इति सिद्धम् । कि च ज्ञान एवार्थानुबध्दं प्रकाशमानेऽर्थाः प्रकाशत इत्युच्यते ; न त्वर्थस्य पृथक् प्रकाशोऽस्ति, जडप्रकाशायोगादिति वक्ष्यामः । किं च ज्ञानं ज्ञानान्तराप्तकाश्यम्, तसजातत्वात् ; यत् यसजाति तत् तस्याप्रकाश्यम् । तस्मादनुभवः वतो भासमान एवार्थं भासयति, नेन्द्रियवदभासमानोऽपैि; दीपवत् ज्ञातः स्वतश्च । तदभानेऽथस्याभानमिति सूक्तम् तदसंवेद्यत्व इlतं अथ संवेषं फलमेष्यते तत्राह - न चेति न च फलं संवेयी संवित्तिकर्म ; तदा हि तत्र संविच्यन्तरोपलब्धिः स्यात्, न च सास्तीत्युक्तम् । तथा फले फलान्तरे तत्राप्येवमित्यनवस्था च स्या दित्यर्थः । उपसंहरति--तस्मादिति । एवं फलवदिति यदुक तत् प्रपञ्चय इदानीं कर्तुवदिति यदुक्तं तत् प्रपञ्चयति ---यथा चेति । कुतो न स्यादित्याह -न हीति । न तदात्मसंबन्धित्वेनौं भायादित्यर्थः । कुत इत्याह- न हीति । ‘इदम्’ इति विषये विदितम्’ इति फले च नात्मानव भासमानो मया’ इति वेतृत्वेनानुसंधातुं शक्यत इत्यर्थः । तत्र च को दोषः स्यादित्याह--अननुसंधान इति । खपरवेद्ययोः कोऽतिशयः ? न कोऽपी त्यर्थः । अस्तु तfई संवेद्यः; तदपि नेत्याह-न चेति । कुन इत्याह कर्मत्व इति । आत्मनः संवित्तिकर्मवे स्वारमनि क्रियाविरोधात संवेत्ता ततो व्यतरिक्तः स्यात्; अत आत्मा. त्वनात्म स्यात् , संवेद्यदात् घटवत् ; अनवस्था च स्यादिति भावः । नन्वात्मा नेदंतथार्थवदवभाति, ॐि तु ‘अहम् ’ इत्यात्मानमेव वेतृतया वेत्ति; अतः कुतो बेतृवेद्ययोर्यतिरेकबालकाण्डः 15 प्रसङ्गः? प्रतीतिसिद्धवच्चैकस्य विरुद्धोऽपि कर्मकर्तृभावो भावष्यति । स्यादेवं यद्यहंप्रत्यय एवं तदा स्यात्; स एव त्वात्मनि संवेदी दुर्लभः; तथा हि-घटादिवत् ‘अयम्’ इति प्रत्ययः स्यात्, न ‘अहम्’ इति ; अतोऽहंप्रत्ययपर्यन्त एवायमाक्षेपः; ततश्च न तद्वलात् वैतवेद्ययोरव्यति रेकःनाप्यविरोधः । नन्वत तावत् 'अहम्’ इत्युचेरवः ; नासावन्यथा कर्तुं शक्यः । यदि न शक्यःशृणु तर्हि तस्य गतिम् -न रवळू 'अहम्इति प्रत्ययःकिं तु अहंकार एव स्वतःसिद्धनित्यचैतन्येनाव द्योतितस्तदुपहिते चारमनि सतोऽवभात्यपि ; तेनैव ‘आत्मा प्रतीयते’ इति बालानां तत्र प्रत्ययभ्रमः । ततश्च न स्वात्मनि क्रियाविरोधः; न चाविरोधे नोपपत्तौ विरोधकल्पनोचिता । अहंकारश्च केवलकर्तुशक्तिःन कर्म मात्रयापि स्फुरति । अतः कुतस्तदवच्छिन्नस्य स्वसंवेद्यता ? अतः स्वसं- वेद्यत्वं घठवदात्मनो न स्यात्, अपि तु ततोऽन्यस्य तरसंवेतुर्घटेत । एवमात्मनः संवेद्यवेऽहंप्रत्ययवेद्यत्वं बलादापतितम् तत्र च तृवेद्ययो वैर्यतिरेक इति सूक्तम्—व्यतिरेकप्रसङ्गादिति । एवं संवित्तिकर्मत्वासंभव मुपजीव्यात्मनः स्वाभिमतं स्वभकशवमाह--तस्मादिति । प्रकाशतैव तस्यात्मनः सेवेद्यता, न संवित्तिकर्मतेत्येवकारार्थः । संवेद्यतेत्यविवक्षितकर्मत्व- निर्देशः । न चार्थसंवित्ताबारमा भासते, अतत्कर्मत्वात् । यत् यत्र संवित्तावकर्म, तत् तत्र न भासते नीलमिव पीतसंविदि । एवं फलवत् कर्तृवच्चेति दृष्टान्तद्वये स्खप्रकाशत्वमुपपद्य दार्शन्ति ते योजयति तथेति । न तावदानन्दो न प्रतिभाति; प्रतिभानेऽपि न संवित्तिकर्मतया प्रतिभाति, फलवत् कर्तुवत स्वप्रकाशत्वेनोपपत्तेः । अतो नापुरुषार्थत्वम; नापि कर्तुरन्यत् कर्मेति हैतप्रसङ्गः ; न च क्रियाकरणाद्यपेक्षेतिंभावः । ब्रह्मणश्च स्वप्रकाशत्वम् " आत्मज्योतिः सम्राट् ” 'न हि द्रईष्टैर्विपरि लापो विद्यते " इत्यादिश्रुतिसिद्धम्_ । स्वभावः इत्यानन्दस्य स्वप्रका- शत्वे हेतुः; स्वप्रकाशबहावभावत्वे तदव्यतिरेकदानन्दोऽपि स्वप्रकाश एव युक्त इति भावः । नन्वानन्दो बझण गुणः, न स्वभावः । नैतत् ,

  • आनन्दं बल ” इति सामानाधिकरण्यात् । ननु गुणगुणिनोरपि शुइ-

पटदिषु तद्दष्टम् न, वैषम्यात्; सुळादयो हि गुणवचनाः; ते गुणमुक्त्वा 16 बसिडिव्याख्या गुणिनि वर्तन्ताम् आनन्दादयस्तु निष्कुष्टगुणस्थाः, ते न गुणिनि दृत्ति मर्हन्ति ; न हि भवति ‘चन्दनं गन्धः ' इति; तदुक्तम् - न कदा विप्रयोगोऽस्ति चन्दनं गन्ध इत्ययम्" इति । न च गुणिन्यवृत्तस्य गुणशब्दस्य गुणिसामानाधिकरण्यमवकल्पते । यथा चास्मत्पक्षे तद्भवति तथा वक्ष्याम इत्युपरम्यते । ननु स्वप्रकाशलेदारमा, सुषुप्तः किं न प्रका- शते ? कस्य प्रकाशताम् ? यदि स्वस्य, तदिष्टमेव नः ; खस्य स्वयमारमा नित्यं प्रकाशत एव ; न हि द्रष्टुडेंटेर्विपरिलेपो विद्यते “ इति श्रुतिः । अथ जीवानाम् , न; ते ह्यविद्याकार्यबुद्धयाद्यपाधिकल्पितभेदाः स्वापे । संहृताखिलकार्यायां तवमाच्छाद्य बीजमात्रतया स्थितायामविद्यायां संस्कार मात्रशेषः कथमुपलभन्ताम् ? अतोऽयमदोषः । ननु खप्रकाशत्वे नित्य- दृष्टेब्रेक्षणो दर्शनप्रतिषेधो नावकल्प इत्याशङ्कयाह-केनेति । ‘कम्' इति इशिकर्मणो दृश्यजातस्यायमक्षेपः, न दृशेरेवेत्यर्थः । एतदव श्रुतिपौर्वा- पर्येण द्रढयति--तथा हीति । दृशकर्मणो दृश्यजातस्थ विलयनिमित्तक एव प्रतिषेध उच्यत इत्यर्थः । यदा अस्य विदुषः सर्वे दृश्यजातमा मैवत नात्मव्यतिरिक्तमस्ति तदा कं पश्येत ? न कमपीति वाक्यार्थः ; ‘ननु पश्येत’ इति तेन दृश्यदृष्टिरत्र निषिध्यते, नामदृष्टिरित्यर्थः । तत्र केचित् आनन्दशब्दस्य ब्रह्मणि दुःखाभावपरत्वप्रतिपादनाय सुख वाचिवं निषद्धे पुनः प्रत्यवतिष्ठन्ते –अन्य इति । धर्मान् विभजति- भावेति । तत्राभावरूपाणामदुष्टत्वमाह--तत्रेति । तानुदाहरति--यथेति । हेतुमाह--न हीति । निर्चत्तिरवस्तुत्वात् न दैतमापादयति, अतो नाहैतं हन्तीत्यर्थः । ‘एकम’ इत्यात्मनामनात्मनां चार्थानां भेदस्य नानात्वस्य निवृत्तिः, अजम्_’ इत्युदयस्य जन्मनः, ‘अमृतम्’ इति व्ययस्य विनाश स्येति विवेक्तव्यम् । आनन्दस्तु यदि भावरूपोऽभ्युपगम्यते, “ ततोऽर्द्धत विघातः स्यादित्याह-आनन्द चेति ! ननु धर्मधर्मिणोभेदादवैतविघातः स्यात् ; स एव तत्र नास्ति, तयोर्भदे गवाश्ववत् धर्मधभित्वायोगात् ; अतो नाहैताविघातः स्यादिति चोदयति - स्यादेतदिति । तद् दूषयात--तदिति । धर्मधर्मिणोरस्यन्ताभेदेऽपि घर्मण इव खापेक्षया धर्मषभित्वानुपपत्तेरित्यर्थः । यस्मादात्यन्तिकभेदाभेदाभ्यां व्यावृत्तो धर्मधर्मिभावः तस्मात् कथंचिद्भिन्नो बलकण्डः 17 धर्मोऽभ्युपगन्तव्य इत्याह--तस्मादिति । ततः किमित्याह--तथा चेति । आत्यन्तिकभेदाभावपरत्वं च श्रुतेरेकाद्वितयैवशब्दैः पुनः पुनरभिधानात् द्रष्टव्यम् । ननु चानन्दविज्ञानयोर्न धर्मर्घर्मभावःकिं त्वेकमेव ब्रह्म विज्ञानानन्दरूपद्वयात्मकम् ; अतो नाद्वैतश्रुतिबाघ इत्याशङ्क्याह--एवमिति । योऽप्येकस्य बक्षणो विज्ञान नन्दरूपद्वयं प्रतिजानीते, तस्यापि रूपद्वयस्य मिथो रूपिणश्च सकाशातेदाभेदाभ्युपगमादात्यन्तिकभेदाभावधृतिर्न युज्यत इति पूर्वेण संबन्धः । एवं सुखवाचिन्यानन्दशब्दे दोषमुक्तमुपजीव्य परः वपक्षे प्रतिष्ठापयति--तस्मादिति । विज्ञानामनइति । विज्ञानैकरूपत्वान्न विज्ञानानन्द ख्यरूपद्वयभेदकृतो हैतप्रसङ्ग दोषोऽस्तीत्युक्तम् । दुःखा भावोपाधिरिति चाभावस्यावस्तुत्वात् मावरूपानन्दपक्ष इव न धर्मधर्मिभेद कृतोऽपि स दोषोऽस्तीत्युक्तमिति मन्तव्यम् । ननु न विज्ञानानन्दयो- र्धर्मधर्मित्वम् , नाप्येकमनेकारमकं वस्तु किं त्वेकमेवेदं तच्वं विज्ञानानन्द शब्दद्वयेनोच्यते; अतो न दैतप्रसङ्ग इति सिद्धान्तिमतमाशङ्कयाह- न चेति । कुत इत्याह-शब्देति । एकार्थत्वे हि पर्यायत्वं स्यात् ; न च पर्यायाणां सह प्रयोगो दृष्टो युक्तश्चेति भावः । किं च लोके विज्ञानानन्दशब्दयोरपर्यायत्वं प्रसिद्धम् ; न च तद्वाच्ययोरेकत्वं घटपटयो रिव युक्तमित्याह –कथं चेति । तदेवं विज्ञानानन्दयोरभेदो न घटते; भेदे च तयोरद्वैतबाधेति स्थिते परः खपक्षमुपसंहरति-तस्मादिति । अन्यत्रास्तु नामानन्दशब्दस्य सुरववाचित्वम् , , ब्रह्मण तूक्तयानुपपच्या दुःखाभाव एव लक्ष्यः ; अत एव “ ब्रह्मण’ इत्युक्तम् । अत्र सिद्धान्तमाह-अत्रेति । विशिष्टस्य त्रैलोक्यविलक्षणस्य हादा मकस्य सुवस्वरूपस्य, न तु तद्धर्मिणः, चन्द्रप्रकाशोपमस्य प्रकाश विशेषस्य विज्ञानानन्दशब्दद्वयेन प्रतिपादनान्नाद्वैतश्रुतिबाधदोष इत्यर्थः । एतदुक्तं भवति--विज्ञानमेवानन्दम्, न तद्धर्मः; नाप्येकं द्विरूपम् ; अतो नाद्वैतबाधेति । यत्तुक्तमपर्यायशब्दानामेकार्थत्वं न दृष्टमिति तद्वचभिचार यितुं दृष्टान्तमाह - यथेतेि । अपर्यायवमभिधेयभेदात्, अभेदार्थत्वं च लक्ष्यमाणस्यैकत्वादित्यविरोधः । कोऽसावित्याह-प्रकाश इति । ननु यदीमावपर्यायौ, ततो भिन्नाथौं; अतो । नीलोत्पलादिवद्विशेषणविशेष्यत्वं 18 स्यात्; अतः प्रकर्षविशिष्टः प्रकाशः प्रतिपाद्यः स्यात्; ततश्च विज्ञा नानन्दयोस्ततुरथत्वे विशेषणविशेष्qभेदात् ठेतापत्तिरित्याशङ्कयाह--न हीति । शब्दद्वयापायः प्रतीयते’ इत्यन्तगतेन सह संबन्धः। ततश्चायमर्थो भवति न प्रकाशरूपाद्विशष्यात् विशेषणरूपतयान्यो भिन्नः सवितरि प्रकर्षेऽस्मा- च्छब्दद्यात् प्रतीयते, नापि विपर्यय इति । किं नाम प्रतीयत इत्यते आह--अपि त्विति । अयमाशयः --यदा कश्चित् पृच्छति ‘कः सविता ? इति, तदा प्रक्षानुरूपत्वादुत्तरस्य प्रकाशविशेष एव सवितृस्खलक्षणः प्रति पाद्यः; न प्रकर्षविशिष्टो विपर्ययो वा , प्रश्नाननुरूपत्वात्; अतः प्रकाशः सवितृखलक्षण एव तदा तात्पर्यम्; यस्परश्च शब्दः स शब्दार्थः । ततश्च शब्दद्वयेनाविवक्षितखार्थेन खार्थद्वारेण तदेवैकं लक्ष्यत इति सिमपर्याय- स्वमेकार्थत्वं चेति । इममर्थं दान्तकेऽपि योजयति--। आनन तथेति मेदः, आनन्दविशेषः सुवम्, स्प्रकाशं विज्ञानमेव वा सुखरूपं बलेति शब्दद्वयेन गम्यते ; न पुनर्विज्ञानानन्दयोर्गुणगुणिभाव इति भावः । ननु विज्ञानानन्दयोरभेदे तच्छब्दयोः पर्यायत्वात् सह प्रयोगो न स्यात् ; प्रकृष्टप्रकाशादै पुनरभिधेयभेदादुपपद्यते सह प्रयोगः; खार्थद्वयद्वारेण च लक्षणा; न चेह स्वार्यद्वयान्वयोऽस्ति ; न चासति स्वार्थान्वये लक्षणा भवति । न च लक्ष्यमेव लक्षणम्; तत्र चापयययोर्लक्षणयैकार्थत्वमुक्तम् ; न च विज्ञानानन्दयोरभेदे सत्यपर्यायता ; ततः सर्वथा दृष्टान्तवैषम्यम् । अथैतत्स वदोषजिहासया विज्ञानानन्दशब्दयोरभिधेयमेद इष्यते ततो " विज्ञान- आनन्दं बल " इति गुणगुणित्वं बलादापन्नम् , द्वैतप्रसक्तिश्च स्यात् । अत्रोच्यते--अत्राप्यविद्याकल्पितोsमिधेयभेदोऽस्ति । अविद्याभूमावेव हि । लोकस्याविद्यावतः शब्दार्थ मेदव्युत्पत्तिरिष्यते, न तच्वभूसावद्वितीयायाम्; बिज्ञनानन्दौ पृयक प्रसिद्धौ । सा चानयेरविद्यास्मिका भेदप्रसिद्धिः एकमेवाद्वितीयम् ” इत्यनया शैल्या बाध्यते । अनयैव च तच्चमुपवि शन्या प्रत्या सामानाधिकरण्यं प्रयोगद्वारेण बोध्यते ; यथा १० तच्वमसि" , इति जीवपरमात्मनोः ; न हि तत्र तदर्यविशिष्टस्त्वमर्थः, वर्मार्यविशिो वा तद्र्यः प्रतिपाद्यः । किं त्वविषासिद्धार्थमेवाभ्यामेचे तत्त्वंपदाभ्यां सामानाधिकरण्यबळनेदबाधेनामिनं तवम् । अतश्च यथा तंत्राविद्यासिड 19 र्थभेदात् तवमोरपर्यायवम् , अथ च ताभ्यामविद्यासिद्धार्थभेदाभ्यामेक- मलौकिकं तवं गम्यते –न त्वभिधीयते, अलौकिकत्वादेवेत्मनः शब्दप्रस्र त्तिनिमित्तजात्यादिचतुष्टयविरहाच्च-एवमत्रापि ; ततश्च न दृष्टान्तवैषम्यम् , न च सहप्रयोगदोषःन च द्वैतप्रसक्तेः, अविद्यात्मकत्वादभिधेयभेदस्य ; न द्यविद्यामको भेदो द्विचन्द्रादौ मैतमासद्वयति । कल्पितस्य कथमुपाय- त्वमिति चेत्, अत्रोत्तरं वक्ष्यामः । नन्वेवं सति प्रसिद्धस्यार्थस्य बाधे कथमसात स्वार्थान्वये लक्षणा भवति ? भवतीति ब्रूमः, यथा “ गावो वा एतत्सत्रमासत" इत्यसति गवासने स्तुतिंर्लक्ष्यते ; तथा चोक्तम्-

  • गवां सत्रासनं यद्वदसत् स्तुत्यङ्गतां गतम् ।

ज्ञानानन्दौ तथैवाङ्गं स्वख्यातसुखसंविदः ॥ इति । ननु युक्तं तत्र, तच्वमर्थयोरभेदपरत्वाद्वाक्यः ; इदं तु बला स्वरूपपरं वाक्यम्, नानन्दविज्ञानयोरभेदपरमपि, उभयपरत्वे वाक्यभेद प्रसङ्गात; अतः कथमत्र तयोरभेदप्रतीतिः ? न, अर्यसिद्धत्वात्; यथा खलु क्रियाविधिपरेऽपि वाक्ये द्रव्यगुणयोरेककार्यनियमः, स्यादेवमत्राप्येकप्रति बद्धत्वादुभयोरन्योन्यनियमः । स चानन्दशब्दस्य निष्कृष्टगुणवाचिनः सामानाधिकरण्यानुपपत्तेरुक्तत्वात्र गुणिस्थारुणादिशब्दवदुणगुणिभावेनबर्कल्पत इत्यर्थात तादाग्येन व्यवतिष्ठते –विज्ञानमेवानन्दः, आनन्द एव विज्ञानाभिः त्यनयोरभेदसिद्धिरिति सर्वमदुष्टम् । यदा न प्रकर्षो नाम गुणः, गुणऽपि भावात् ‘प्रकृष्टगन्धं चन्दनम्’ इति ; " द्रव्याश्रय्यगुणवान् गुणः ” इति द्युक्तम् । अत एव न द्रव्यान्तरम् । न च कर्म, कर्मणि भावाच्च ‘ प्रकृष्टगतिरश्वः' इति । जातित्वदि तु तस्य दूरनिरस्तावकांशम्_ । तस्मात् प्रकर्षों नाम तत्वतो व्यक्तिविशेष एव कश्चित्, कल्पनामात्रेण तु भिद्यते । स च व्यक्तेश्च विशेषः स्वत एव, न प्रकर्षयो गात् ; प्रकर्षस्येवाप्रकर्षात् , मिथश्चान्यथानवस्थानात् । ननु चिरेण प्रकर्षापायेऽपि चन्दनगन्धस्यानुवृत्तेस्ततोऽन्यः प्रकर्षः ; मैवम् ; गन्धोऽपि तत्र न प्राक्तनोपगत एव ; अन्य एव तूदकादिसंपर्कात् कुतश्चिद्विपक्षस्य चन्दनस्य गन्धपरिणामविरेण जात इत्यवेहि । तदेवं कल्पनयार्थमेदादपर्याय 20 ब्रह्मसिद्धिव्याख्या त्वप्रसिद्धिः ; अथ च तच्वतः प्रकाशविशेष एव सवितरि प्रकर्षेः; स च शब्दद्वयेन प्रतीयते, एकैकस्मादप्रतीतेरिति ‘न च प्रकृष्टप्रकाशशब्दयोः इत्यादि सूक्तम् । एवमानन्दशब्दस्य दुःखाभावोपाधित्वं दुःखभावार्थत्वं च निरस्येदानींमानन्दस्य ‘‘एषोऽस्य परमनन्दः” इति या परमता धृता, तामपि ये सर्वे परवशं दुःरवम् " इति विषयसुखोपायस्रक्चन्दनादि पारतन्यरूपायास्तदुच्छेदरूपायाश्च दुःखिताया अभावादौपचारिकीमाहुः, तान् निराकुर्वन्नाह--परमतामिति । प्रमाणान्तरगोचरो हि तदनुसारेण वण्र्यते, शब्दकगोचरस्तु शब्दशक्तयनुसारेण प्रहीतुमुचित इति भावः । कुत इत्याह -न हीति । विरोध्यसंसर्गादति ; आनन्दविरोधिनो दुःखस्याभावादित्यर्थः । । प्रकरणार्थमुपसंहरति - तस्मादिति । आत्मप्रकाशेतिं स्वप्रकाशत्वेन विज्ञान रूपताम्, प्रछष्टेति च मुख्यां परमताम् , आनन्दवभावाति च दुःरवभावस्य मावत्वानुपपत्तेरानन्दस्य आवरूपत्वममेदं च स्चयतीति विवेक्तव्यम् । भाव रूपानवच्छिन्नानन्दखभावत्वे च ब्रह्मणो यत् एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ” इति लौकिकं सुखं परमानन्दस्य मात्रेत्युक्तं तदपि घटत इत्याह-एवं चेति । मात्रा एकदेशःअल्पो भाग इति यावत् । कुत इत्याह— अवच्छेदादिति । भावो ह्यनवच्छिन्नो विषयैरवच्छिद्यापीकर्तुं शक्यते यथा आकाशं घटादिभिः, नाभवः रवपुष्पाद्यभाववत् । तदुक्तम् - दुःखनिवृत्ताविति । भावरूपानन्दस्य खभावत्वे हेत्वन्तरमाह--इतश्चेति । परमप्रेमाविषयत्व हंतु श्रुत्या साधयति -धूयत इति । न केवलं श्रयते, अनुभवांसेडं च तदित्याह-प्रतीयते चेति । अनुभवमाह--तथा हीति । आत्माशीरिति ; आत्मन्याशंसेत्यर्थः । तामाह--मेति । ततः किमित्याह सापीति । न केवलं भृतिः, अपि तु साप्यात्माशीः इत्यपिशब्दार्थः । तथापि किमित्याह--प्रेमा चेति । दुःरवत् दोषःसुखदुःरवोभयरूपरहिते वोपेक्षणमिति विवेकः । आत्मनः सुखात्मकत्वानुभवे मतान्तरमाह अन्ये त्विति । सुषुते सत्यनन्तरं प्रतिबुद्धस्य परामर्शादित्यन्वयः । कथं पुनरस्मात् परामर्शदनुभवसिद्धिरित्यत आह - न हीति । अनुभवपूर्वकत्वात् परामर्शस्य ततः स कल्प्यत इत्यर्थः । किं च सर्वथाननुभवे ‘अवाप्सम्' इत्यप्युपगमोऽपि न स्यादित्याह- सुषुप्तेति । ‘न स्यात्' इत्यनुवर्तते । नन्वे == ब्रकाण्डः 21 बमस्त्वनुभवः ; ‘सुरवानुभवः ' इति विशेषः । कुतः ? दुःखानुभव एव किं न स्यादित्यत आह-न चेति । ‘स्यात्' इति पूर्वेणान्वयः। सुखपराम द्विशिष्टानुभवसिद्धिरिति भावः । नन्वस्तु सुखानुभवः, तथापि कथमात्मनः सुखस्वभावत्वम् ? पृथगेव सुवमनुभूयत इति किं न स्यात् ? इत्यत आह न चेति । तत्र सुषुप्ते सर्वकरणोपरमादात्मनोऽन्यन्नानुभूयते ; अतः स एव सुखस्वभावः खतो भासत इति तस्य सुखमत्वसिद्धिरिति । इममर्थं प्रत्या द्रढयति-तथा चेति ‘‘एवमेवेमाः सवः प्रजा अहरह गच्छन्त, य एतं ब्रह्मलोकं न विन्दति “ इति श्रुतिः । तदिदमन्ये नानु मन्यन्ते ; यतः परामशोन्यथानुषपच्यानुभवः करप्यः ; स च दुःखाभाव निमित्तऽप्युपपद्यत इति ; तदाह--तत्रेति । तत्र परामशलेङ्गकसुखानुभव वादिन एवमाहुः--आत्मनः सुखात्मत्वादन्यथात्वे असुरवात्मत्वे प्रमाणन्त- रादवगते दुःखाभावनिमित्तः सुखशब्दो गौणः कल्प्यते, अन्यथा असुखात्मत्वे वनवगते मुख्य एव युक्त इति ; तदाह -तानिति । तदेतद्दषयति--तत्रेति । जीवस्यैव iहे प्रतिबुद्दस्य परमशोदनुभवः कल्प्यो नान्यस्य । न च तस्य तदानीमुपसंहृताखिलोपघेः संस्कारमात्रशेषस्याविद्याच्छादितात्मनः सुषुप्त सुखपलम्भः संभवति । तस्मात् ‘सुखम्’ इति परामर्शमात्रमिदम् । तच्च सुखे झुडुःखादिनिवृत्तौ दुःखोपरमे चोभयत्रापि दृश्यते ; उपपद्यते च सुखाविनाभावेन दुःखोपरमोऽपि । ततश्च न ततः सुखानुभवरूपस्यार्थस्य प्रसिद्धिः । तदाह--तत्रेति । अथवा ‘ सुखमहमवाप्सम्, न मया किंचि चेतितम्' इति चोभयथा व्यपदेशात् स्वापे सर्वथा अज्ञानम्; सुखपराम स्तु दुःखोपरमनिमित्त इत्येवं व्यपदेशद्वयस्योपपत्तेश्च न व्यपदेशमात्रात् सुखानुमवसिद्धिरित्यर्थः । ननु दुःखोपरमोऽपि सापे न ज्ञातः ; सत्यम् ; प्रतिबुद्धस्तु सुखमनुसंधाय दुइवोपरममवगच्छति । ननु दुःश्वाननुभवोऽपि तदा न ज्ञातः कथमनुसंधीयते ? यदि दुःखमन्वभवत्, ततो दुःखमस्मरि ष्यत्; न चैवम् ; अतो न दु खमन्वभवम् ’ इत्येवं दुःखानुद्भवान्नावमनु संधत इयदोषः । इदानीमेकपदं व्याख्यातुं तब्द्यावर्यमात्मनामारमदृश्ययोर्वंश्यानां चान्य न्यभेदं परफिमतं तावदुपन्यस्यति--अत्रेति । कश्चित् सुख कश्चित् 22 वसिद्धिव्याख्या दुःखति भोगव्यवस्था, कश्चिन्मुक्तः कश्चित् संसारीति च विभाग आमनां मेदे घठते ; अन्यथैकस्मिन् सुखिनि मुक्ते च सर्वे सुखिनो मुक्ताश्च स्युरि- त्यात्मनां भेदे युक्तिः । इयं विना चात्मनों दृकूछक्तिरफळ स्यात् । आत्मानं तया द्रक्ष्यतीति चेत् , तत्राह--खात्मनीति । स्वव्यापारव्याप्यतया खस्य कर्मत्वं विरुध्यत इत्यर्थः । किं च दर्शनव्याप्यं हि दृश्यम् ; दर्शनं च कार्यत्वात् समवायिकारणं द्रष्टारमनुमापयतीत्येवं दृश्येन द्रष्टुरनुमानम्_ अतोऽस्ति द्रष्टरम्यद्दश्यमिति आरमदृश्ययोरेंदे युक्तिः । दृश्यस्येत्यादि दृश्यानां मिथो भेदे युक्तिरिति विवेक्त त्र्यम् । सुखादिभेदवच्वं च शब्दादे स्त्रिगुणजत्वात्; एवं च सुखादिलक्षणोऽपि दृश्यभेदः कटाक्षित इतेि द्रष्टव्यम् । यथा विरुद्धानां सुस्वादीनां भेदोपलब्धिः, एवं विरुद्धानामपि शब्दादीनामित्यर्थः । तदवं भेदे सति * एक एवायमद्वितीयः" इत्या मैकत्वश्रुतिमात्मत्वजातेरभेदाद्देशकालानंदाच, जगदेकश्रुतिमपि सत्तारूपे- गैकत्वते गौणीम्, आत्मैवेदम् ” इति च तादर्यात् तच्छब्दं ये मन्यन्ते तान् प्रयुच्यते –एकमिति । अत्र श्रुतिमाह—इन्द्र इति । भीयतेऽनयेति माया बुद्धिः; अतश्चेन्द्रियबुद्धचास्मा द्विपदादिरूपः प्रतीयत इत्यर्थः; अतः कथं नानात्वस्य मिथ्यात्वमिति चेत्; न, यौगिकत्वात्; यौगिको हि मायाशब्दो बुडौरूढश्र मिथ्याभावे ; रूढिश्च योगाद्वीयसीति न्यायः; तस्मादूढिरेव ग्राण । यद्यपि बुडिनामसु क्वचित्पाठोऽस्ति, तथापीह न सा प्राधा; यदि प्रतीयते तद् बुद्धचैव ; अतो मायेति विशेषणं व्यर्थ स्यात् । न च सर्वत्र वेदे बुद्धिवाची मायाशब्दःमायां तु प्रकृतिं विडि+ इति व्यभिचारादिति । ततः किमित्याह--तत्रेति । नानात्वं सत्येकत्वमुपचारितम् असत्वे तु तस्मिन् भृत्योक्तमेकत्वमेव सत्यमापद्यते, नोपचरितमित्यर्थः । एकत्वोपचारे श्रुत्यन्तरार्विरोधमाह--तथेति i * नोप- चरित एकत्वेऽवकरुपंत ’ इति वक्ष्यमाणेन सर्वत्र सबन्धः । पूर्वं माया भिधानेनार्थानां नानात्वं निषिद्धम् , इह तु साक्षादिति व्यक्तत्वाभिधानम् । अत्राहुः- आकृतेः “ पदार्थत्वान्नानाशब्दो नानात्वमाह; ततश्च ‘अस• देवेदम्” इत्यतः प्रकृते जगत्कारणे नानात्वं निषिध्यते, न तु नानाभूतं जगदिति । अत्र ब्रूमः-नानात्ववाच्यपे नानाशब्दो ‘घटाआना पटः' इति23 बकाण्ड भेद बत् तद्वति जगति वर्तते । तत्र पटशब्दसामानाधिंकरण्यात् ‘ शुकः पटः इतिवद्वर्तत इति चेत् , अत्रापि ‘किंचन’ इत्यनिर्धारितविशेषजगत्सामाना- धिकरण्यमविशिष्टम् । तस्मान्नानाभूतजगदेव निषिध्यते, न नानात्वमिति सिद्धम् । न च ‘एकरिमन्नायतने एक एवाद्वितीयो भोक्ता, न नाना’ इत्यय मस्यार्थः करप्यः, अभृतकल्पनाप्रसङ्गादिति । तत्रैव भृस्यन्तरविरोध माह-नानारत्रेति । एकत्वे उपचारिते नानारत्वं परमार्थं । स्यात्; न च तस्य निन्दा युक्तेति भावः । तत्रैव पुनः श्रुत्यन्तरविरोधमाह-भेदेति । दर्शनादन्यस्मिन् तदाभासे इव शब्दो घटते, न तु तत्रैवेत्यर्थः न च भेददृष्टिरिव ” इति ‘‘अण्व्य इवेमा घनाः ” इतिवदवधारणार्थ इवकारःनासवद्यतनाथे इति वाच्यम् भ्रमादित्यनुपपत्तेः । अत एव च भेददृष्टेश्चन्तित्वे स्थिते भेदस्य मिथ्यात्वात् ‘नाना' इत्ययमपीवकारो मिथ्या त्वद्योतनार्थो नावधारणार्थं इति सिद्धम्, अन्यथा तद्विरुद्धार्थः स्यात् ; “ नेह नाना ’” इति च नानाभूतस्य निषिद्धत्वात् कारणं विना प्रसिद्ध तरार्थत्यागायोगच । तत्र तु स्त्रीलिङ्गनिर्देशात् कारणान्तरादतिक्रम इति । विशेषः । नानात्वनिवृत्तिश्रुतेनैकत्वोपचार इति पूर्वमुक्तम् अधुना एकत्व- मुपचरितमभ्युपगम्य तदा नानात्वनिवृत्तिश्रुतिर्न घटत इत्याह--काभमिति। भाविकस्येति ; तात्विकस्येत्यर्थः ' ननु नानात्वानिवृत्तिरपि सत्तादिरूपा मेदेऽनानावादुपचाराद्भविष्यतीत्याशङ्कय दूषयति---सापीति । ननु मासु प्रयोजनम्; तदुपचारनिमित्तं सत्तादिजात्यभेदो भवतु; किं प्रयोजनेनेत्या- शङ्कयाह- -सतीत । निमित्तवदुपचरे प्रयोजनमपेक्ष्यम् । न हि स्तुतिं प्रयोजनमनपेक्ष्य तेजस्वितानिमित्तमात्रभावादादित्यशब्दो यूप उपचर्यते । न हि श्रुतिः सतो नानात्वस्याभावं निष्प्रयोजनमेव दर्शयतीति भावः । ततः किमित्याह-न चेति । न केवलं स निष्प्रयोजनः, किं तु प्रयोजन विरोधी यावदित्याह-विपर्ययाश्चेति । यत् प्रयोजनं यथा बोपचार- स्तद्विरोधी, तदाह--अभ्युदयेति । सा नानात्वनिवृत्तिः स्वर्गः साध्यः यागः साधनम् , प्रयाजादीनीतिकर्तव्यतेति च विभागं निवर्तयन्ती तेन विनानुष्ठानाभावादभ्युदयविरोधिनी; सर्वत्र विषयेषु ‘आत्मैवेदम्’ इत्य भिमानमाविर्भावयन्ती निःश्रेयसविरोधिनी स्यादित्यर्थः । तयोर्विरोधिनीति = = 24 वक्षसिद्धिव्याख्या ८ द्विवचनान्तेन समासः । अभ्युदयविरोधित्वं प्रसिद्धत्वादुपेक्ष्य निःश्रेयसविरो- 1. षित्वे हेतुमाह-तथा हीति । “ नान्यत्र सर्वसंत्यागान्मोकं विन्दति मानवः ” इति सर्वत्यागान्मोक्षः श्रुतः । न च पुत्रकलत्रादावारमा- भिमाने सति त्यक्कुं शक्य इति मोक्षो न स्यादित्यर्थः । एकत्वोपचारोऽ. भ्युपगममात्रेणोक्तः, न तु श्रुतेरभिप्रेत इत्याभिप्रायेणाह--तथेति । अव धार्यतेऽनेनेत्यवधारणमेवकारःअद्वितीयशब्दश्चताभ्यां तस्यैवार्थस्याभेद- रूपस्य पुनः पुनरभिघागत् सर्वप्रकारं न केवलं जात्याद्यामना अपि . तु व्यस्यात्मनापि भेदनिवृत्तिपरता श्रुतंलक्ष्यत इत्यर्थः । अत्र हेतुमाह अभ्यासे हीति । भूयस्त्वं वैपुल्यमतिशयितस्वम् , सर्वथा भेदस्य गन्धोऽपि नास्तीति यावत् । एव च भेदाभेदवादिनोऽपि श्रुत्वैव निरस्ता इति मन्तव्यम् । एवमभदपरादन्नायादात्मदृते प्रसाध्य अधुना भोगव्यवस्थानादल्या त्मनां भेदे हेतुं परेकमनुभाष्य दूषयति--यविति । आत्मैकत्वेपि बुद्या- द्युपाधिभेदेन कल्पिताद्वेदात खस्य करकापवरकभेदादल्पत्वमहवष्यवस्थेव भोगव्यवस्थापि सेत्स्यतीत्यर्थः । न चेयमदृष्टकल्पना ; दृश्यते हि करि - ताद्वेदाद् भोगव्यवस्थेत्याह-तथा हीति । एकस्मिन् ; एकदेहगते जीव इत्यर्थः । न च पादशिरसोरेव तत्र वेदनेत्याह-न हीति । ननु विभो- रणर्वात्मनोऽनवयवत्वादस्तु कल्पितनिबन्धना मोगव्यवस्था ; देहपरिमाणस्य तु संकोचविकासवच्वेन सावयवत्वात् तद्वेदात सत्यैव सेत्स्यति ; अत आह -शरीरेति । नात्मावयवा एव वेदनाभाजःकिं तु आत्मावयव्यधि; अन्यथा अमावयविनो वेदना न स्यात् । अतश्च आत्मावयवयोगेंद दन्योन्यवेदनानुसंधानासंभवात् पादशिरसेवेंदनयोरनुसंधातैको न स्यात् अस्ति चासी । न चासौ परवेदनामेवानुसंधत्ते, ‘ में वेदना ’ इत्यस्मा दसंमेदात् । तस्मादात्मवयव्यपि वेदनाभाकू भी न च तस्य कृत्स्नदेहव्यापिनः सर्वत्र वेदनामाक्त्वम् , अपि तु पादशिरसेरेव ; ततश्च न स्यादनवयव स्वात_पादद्युपलक्षितस्वावयवभेदकल्पितभेदस्यैव वेदनाव्यवस्थेत्यर्थः । अथ नग्नानामप्यनवयवात्मा तदायं पादाद्यवयवाभिप्रायेण ग्रन्थो योज्यः । तथा बह्मकाण्ड 25 च पृथनिर्देशाभिप्रायो वाच्यः । अत्र चोदयति--स्यादेतदिते । ययै कस्मिन् देहे एक एवात्मा पादशिरसोर्वेदनामनुसंधत्ते, तथा देहद्वयेऽप्येक आत्मा के नानुसधत इत्यर्थः सिद्धान्त तु सिद्धान्तान्तरदूषणं नाम निग्रहस्थानमाह--अन्यादेति । आत्मैक्ये देहद्वयेऽप्येकदेहवदनुधानं स्यात्, न च । तदस्ति ; तस्मान्नात्मैक्यमिति प्रकृतसिद्धान्तदूषणमेवेदमित्यपरितोषात् परिहरान्तरमाह-अपि चेति । यथैकस्मिन् देहं शिरःपादकल्पितभेदो जीवप्रदेशो नान्योन्यस्य वेदनामनुनंदधाति, तथैकस्य परमात्मनशा बुद्या द्युपाधिकल्पितभेदा जीव अपीत्यर्थः । परमात्मनरचनसंधानंमसं भवनिरस्तम् ; तद्यन्तःकरणधर्मः; न च तस्य तदस्तीति भावः । कल्पितभेदनिबन्धन- व्यवस्थायां दृष्टान्तान्तरमाह--तथेति । मुखादीनां मेदामावेऽपि मणिकृपा णदां वर्णस्य श्यामादेः संस्थानस्य च|वयवसनवंशावशेषस्य भेदेन व्यवस्थाने संदृश्यते तथात्रापीत्यर्थः । एवं भोगव्यवस्थामुपपाद्य इममेव न्यायं मुक्तसं- सरिल्यवस्थायामप्यतिदिशन्नाह--एवमिति । इममेवार्थ दृष्टान्तेन द्रढयति तथा हीति । यथैकोऽपि जीवः शिरःपादावुपाघिकल्पितभेदप्रदेशद्वारेण सुरवादिभिर्युज्यमानो यत्र तैर्युक्तः तत्र बद्धः ततोऽन्यत्र तैर्मुक्त इत्यवगम्यते । तथास्माकमपि भविष्यतीति भावः । अत्रैव । दृष्टान्तान्तरमाह--तयेति । यथा मलिनामलिनयोर्दर्पणयोरेकमपि मुखं मलिनममलिनं भाति तथा मलि नामलिनयोरन्तःकरणयोरेकोऽप्याम दुःरवी सुरवी चेति द्विविधसंसारिकथनम् यथा वादर्पणं तदेव मुखं तदोषमुक्तं तथानन्तःकरणमा तद्दोषदुःरवादि भिर्भक्तो भवतीति व्यवस्थासिद्धिरिति भावः । अत्र चोदयति--स्यादिति । कल्पनेति भावप्रधान निर्देशः । कल्पनात्वमसदर्थत्वं प्रतिपत्तः प्रत्ययस्य धर्मः, न वस्तुधर्मः अतो न वस्तु व्यवस्थापयितुमलमित्यर्थः । यद्वा प्रतीक यतेऽनेनेत्यन्तःकरणं प्रत्ययः, तस्य धम मिथ्याज्ञानं कल्पना ; न रवांल्वत्यत्र तु कल्पनैव प्रत्यय इति । कुत इत्याह- न खरेवति । न हि यद्यथा ज्ञातं तत्तथैव स्यात् ; न हि शुशुक्ती रूप्यतया ज्ञाता रूप्यमेव स्यात् ; ततश्च उपाधिभेदादात्मा भिन्नो विज्ञातः, न तन्वते मिन्नः स्यात्; अतो न . भोगादिव्यवस्थेति भावः । किं च कल्पितज्जीवारकार्यमपि दृष्टमदृष्टं च न स्यात् कल्पिताभिभावादिव माणवकादित्याह--न चेति ॥ 26 महासिद्धिव्याख्य ननूक्ता शिरःपादादिभेदेन कल्पितादपि भेदात् व्यवस्था सयमुक्ता किं तु भ्रान्तिः सा, न तवसं इत्याह--उदाहतेति। 'सस्यम्’ इत्यभ्युपगमे सिद्धान्ती त्वाह अत्रापीति । अस्माकमपि सवै विभ्रम एवेत्यर्थः । उदा. हृता तु व्यवस्थेत्ययमेव सिद्धान्तः । तत्र 'सत्यम् ’ इति परेण चोदिते, अत्रापि विश्रमत्वमिति पुनः परिहार इति ग्रन्थो योज्यः । यथोक्तं कल्पितात् कार्यं न दृष्टमिति तयभिचारयति -कल्पितोऽपीति । कल्पित इति ; असति दशे भ्रान्त्याध्यवसित इत्यर्थः । न च ज्ञानं तत्र मृतिहेतुःन त्वसस्यमिति वाच्यम्; ज्ञानमात्रस्य सर्वत्राविशेषात् । अथाहिदंशविशिष्टमित्युच्यते, प्राप्तं तर्हि यथा मृतिहेतुत्वं तथा कल्पितत्वामित्यदोषः । दंशः सर्वथा कल्पितः, जीवे तु भेदमात्रम्; अतो न सर्वथा साम्यमिति तदर्थं प्रति सुर्यमुदाहरति---प्रतिसूर्यक इति ; दर्पणादौ कल्पितभेदमात्रे सूर्यप्रतिबिम्बं प्रकाशकायाय कल्पत इत्यर्थः । तदेवमात्मभेदहेतुं भोगादिव्यवस्थामात्माभेदेऽप्युपपाद्यधुना द्रष्टुइश्ययोर्ड १यानां च मिथो भेदहेतुं दूषयितुमनुभाषते -यदपाते । तनखं तावडेतु मसिद्धत्वेन दूषयति --तदपंत । द्रष्ट्रवगमपुरंःसरो दृश्यावगम , न तु विपर्ययः ; यथा चैतन्निर्वहति तथोक्तम् ‘यथा च कर्तर्यसवे ' इत्यत्रेत्यर्थः। द्वितीयमपि हेतुमसिध्दत्वेनैव दूषयति-दृश्येति ; प्रमाणस्य प्रत्यक्षादेर्डश्यभेद ग्रहणासामथ्र्यादित्यर्थः । वक्ष्यत इति आहुर्विघातू प्रत्यक्षम्’ इयत्रेत्यर्थः । योऽपि भिन्नदृश्यसद्भावहेतुर्थच्छक्तेरर्यवच्वमुक्तः तोऽपि दृश्याभावेऽपि घठन इत्याह--दृगिति ; आत्मानमेव तया द्रष्टा द्रक्ष्यतीत्यर्थः । ननु कर्तुः कर्मत्वं विरुध्यत इत्युक्तमित्याशङ्कयाह-न चेति । यथा प्रदीपः प्रदीपान्तरनिरपेक्षः स्वत एव प्रकाशते तथास्मापि ; ततश्च न विरोध इति भावः । यदि नाम प्रदीपः प्रदीपान्तरनिरपेक्षः बुद्धिवेद्यस्तु भवस्येवेति अबुद्धिवेद्यकं स्वतःसिद्धं प्रमाणफलं दृष्टान्तधति –प्रमाणेति । न च सेवेद्यम्’ इस्त्रोक्तमित्यर्थःइदानीं स्वपक्षे गुणमाह--अपि चेति ; द्रष्टुढश्वयोरेकत्व इत्यर्थः कुत इत्यत आह--द्रष्टुरिति । तेन तेन दृश्यरूपेण विपरिणमादिति परमतम् । विवर्तनादिति ; अतटूपस्य श्रान्त्या तदुपाध्यासादितेि स्वमतम् । किमत्र 2 विशेषनिरूपणेन ? मतद्वयेऽपि दृक्खरूपेण द्रष्टुसंबन्धादर्थानां दृश्यत्वं घठत इति भावः । भेदे तु तयोस्तादात्म्यलक्षणसंबन्धरहितयोरात्मानात्मनो यूनवयवत्वादन्ययोगलकवच्च परस्परमसंसृष्टयोरत एवासंबड्डयोर्देष्टदृश्यभावो न स्यादित्याह--नानात्वे त्विति । कुतो न स्यादित्याह--न हीति । वतो जडत्वादर्थानामिति भावः । ननु स्फटिकोपमे वेतासि इन्द्रियप्रणाल्या संक्रान्ता नामर्थानां तत्रैव संक्रान्तेनात्मचैतन्येन संबदनां तद्दश्यत्वं घटिष्यत इत्याश इयति –एकेति । तडूषयाति -नेति । एकान्तःकरणसंक्रान्ताया अपि चितो नार्थसंसर्गकालुष्यमस्ति, विशुद्धत्वात् । न च विशुद्धापि तत्र संक्रान्ता अथोकारेण परिणमते, कौटस्थ्येनापरणामात् । एतच्च संक्रान्तिमपेक्ष्योक्तम्_ ; तवतस्तु साप निष्क्रियत्वच्चतां नास्ति, अर्थस्य च ; अतः कुतोऽर्थस्य तत्संबन्धाचेत्यत्वमिति भावः । अथोच्यते --न बाखोऽथ द्रेयः, किंतु बुद्धिरेवार्थकारेण परिणता अर्थकारेण दृश्या ; सा चात्मचितः संनिधेः चिति च्छाय वहतं ; अतोऽथ दृश्यत इत्युच्यते न तु चितरशुदवं परेिण मित्व संक्रान्तिर्वेति ; तदाह--दृश्येति । तदूषयति--अथेति । अचिति. रूपाया बुडेथितिरूपता चेत्तच्छयता, मिथ्या तर्ह न च मैथ्याभूतेन चितिसंबन्धेन परमार्थतो दृश्यं दृश्यते ; न च परमार्थेनादृश्यमानं दृश्यं द्रष्टुर्वा अतिरिक्तमस्तीति शक्यते भणितुम् अतो द्वैतसिद्धिरिति भावः । योऽपि भीमांसको मन्यते—दृश्यतयैव वाच्यबद्दश्यस्य व्यवस्था, न संबन्धेन ; वाच्यवाचकवद्भट्टदृश्यभाव एवानयोः संबन्धःनान्य इति यावत् ; दर्शनं च नीलमिदम् ' इति व्यतिरिक्तं नीलमुपस्थापयति, ने “ अहं नीलम्’ इत्यव्य तिरिक्तम् ; अतो द्रष्टव्यतिरिक्तं दृश्यामिति ; स वक्तयः-सत्यं दशनं व्यतिरिक्तवस्तुविषयम् , किं त्वेकस्यैवात्मनस्तेन तेन नीलादिना व्यतिरि- क्तरूपेण भ्रान्त्याध्यवसायादव्यतिरेकेऽपि तद्यतिरेकदर्शनमिति । तत्सर्वमाह योऽपीति । अत्र दृष्टान्तमाह-दर्पणेति । आत्मन इति ; आत्मीयस्य देहस्येत्यर्थः । तदेव प्रपञ्चयति-तथा हीति । यथा बिम्बात् प्रतिबिम्बम मिन्नमपि भिन्नं प्रत्येति तद्वदित्यर्थः । ननु तत्र बाधादस्वेवम्, इह तु किं नोपपद्यते, येनैवं कल्प्यते इयत आह--चितोत्विति । चितेर्विविक्तमतदा- त्मकतया वा असंसृष्टं तया चेत्यत इति दुरवगमम् ; अतश्चेत्यत्वनुपपच्यैवं 28 बक्षसिद्धिव्याख्या करुप्यत इति भावः । वाच्यवाचकयोरभिधानक्रियागर्भः संबन्धः, चितेस्तु न काचित् क्रियास्तीति वैषम्यम् । आत्माज्यतिरेके च दृश्यस्य श्रुतिरप्यस्तीत्याह एवं चेते । आत्मव्यतिरिक्तस्य सर्वस्याभावादामैव सर्वस्य तवम न च अत आत्मनि ज्ञाते सर्वं ज्ञात भवतीति श्रुतेरर्थ: । सदेव सर्वमात्मनो भिन्नाभिन्नम् , तेनाभेदांशेनामनि ज्ञाते सर्वं ज्ञातं भवतीति वाच्यम ; अश्रुतकल्पनाप्रसङ्गात् , झेदांशेन चाज्ञानादैकान्तिकज्ञातवानुपपत्तेः, भेदाभे- दयोश्च निराकरिष्यमाणत्वादिति । तस्माच्छोभनम् ‘एकम् ’ इत्युक्तमित्युपसं हरति--तस्मादिति । A इदानीम् “ अमृतम् , अजम् ’ इति व्याख्यातुं तव्द्यावर्यं बोंडमतद्वयम् पन्यस्यन् माध्यमिकमतं तावदाह--क्षणिकेति । तदुक्तम् —* प्रदीपस्येव निर्वाणं विमोक्षस्तस्य तायिनः” इति । विषयवासनया सहितस्याविद्यादिक्लेशस्य । ग्राह्याभावः विषयवासनोच्छेदात् तदभावाच्च ग्राह सम्यगुच्छेदनादित्यर्थः माध्यमिकस्य काभावःनाग्राद्धे ग्राहक संभवतीति विज्ञानपरमहेतुः । इममर्थं श्रुत्या द्रढयति शून्यलक्षणं ब्रह्मप्राप्तिः । ब्रह्म ; अतस्तप्राप्तिरेव तथा चेति। संसारात प्रेत्य ज्ञानं नास्तीत्यर्थः । योगाचारमतमाह--अन्ये त्विति; सम्यगुच्छिन्ना सकला विषयादिवासना यस्य स तथोक्तः, तवादित्यर्थः । विगतो विषयाकारेणोपछवः संसर्गे यस्य; एव विशुद्धस्य अत विधूतो विज्ञानस्योत्पादःतद्युक्षणां ब्रह्मप्राप्तिमाहुरिति पूर्वेणान्वयः। नित्यारमवादिनां तु दोषमाह-अनादीते । जन्मनाशरहितत्वे कौटस्थ्ये । को इत्यर्थः ततः -। दोष इत्यत आह-इतीति ; इतिहंत्वर्थःतदर्थनीति ; अपनयोपनयप्रयोजना नीत्यर्थः । अपनेयोपनेयाभावमेव प्रपञ्चयति -तथा हीति । कुत इत्याह अविद्याया इति । न तावदविद्या निवर्या, विद्यामनि तस्या अभावात्; चविंद्यावभावं न च विधोपनेया, तस्याः स्वभावसिद्धत्वात् । न ब्रह्म ; तत्राविद्यापनयते इति वाच्यम् ; नित्यम् हि चक्षणः खभावनाशेऽनित्य त्वप्रसङ्गात् ; पूर्वस्याविद्याभावस्यात्यागात् ५ विद्यास्वभावस्य चन्नधेयातं विद्याविद्योभयस्वभावत्वं विंद्याया अवाप्तत्वेनानुपने यवनानापतः च यत्वान, अविद्यायाश्च तखभावनानफ्नेयवादित्यर्थः । न किंचिन्निवर्य बद्धकाण्डः 29 मवाप्तव्यं वा’ इति पक्षद्वयेऽपि परतोऽनुवर्तते । इति ये प्राहुः तान्प्रत्याह अमृतमजामिति । तत्र परोक्तं तावद्दषद्वयं परिहरति--न चेति । नन्वनादि- रविद्या ब्रह्मवत् तदनुच्छेद्यत्यत आह – सर्वेति । सर्ववादिसिद्धत्वान्नेदं वयमेवोपालभ्याः ; दृश्यत च प्रागभावस्यानादेरप्युच्छेद इति भावः । पर इदानीमाह - नेति । नित्यत्रझख मावस्याविद्यारूपस्यानुच्छेद इति ब्रूम इति पूर्वेणान्वयः । स एवाशङ्कय दूषयति--अथेति । ततश्च दैतप्रसङ्ग इति भावः । अथैतद्यार्थान्तरमपि सा नेप्यते, ततो न सा स्वभावःन चार्थान्तरामति नास्त्येव ; अतः किं निवर्यमित्याह--न वेति । पर. पुनराशङ्पयति - अथेति । नाविंद्या ब्रह्मणः स्वभावःतथापि न दैतप्रसङ्गः ग्रहणभावरूपाया अवस्तुत्वेनानर्थान्तरत्वात्; न च तत एवानिवर्या, सर्वप्रमाणानां प्रमेयाग्रहणनिठ्यर्थवादत्यर्थः । तदनिवर्तकत्वे सत्यपि प्रमाणे प्रमेयाज्ञानमनुवर्तेतेति भावः एवमाशङ्क्य दूषयति - तदपीति । कुत इत्याह तच्चेति । यस्मात्तवाग्रहणात्मकवद्य तद्विरुद्धया तवग्रहणात्मिकया विद्यया निवर्यो नान्येन ; सा च बह्वभाववन्नित्या ; अतो नित्यानिवृत्तै वाबिचेति न तन्निवृत्यर्थत्वेन शस्त्रादीनामर्थवत्तेति भावः । अथ ब्रह्मणो नाविद्या, किं तु जीवानां ब्रह्मविषया ; सा च तेषां श्रवणादिप्रयत्नलाभ्यया ब्रह्मविषययागन्तुकया विद्यया निवर्यते ; अतो न नित्यमविद्यानिवृत्तिप्रसङ्ग इत्युच्यते ; तदपि न, ब्रह्मव्यतिरिक्तजीवाभ्युपगमें द्वैतप्रसङ्गात् इत्यभिप्रायेणाह -न चेति । अस्तु तदैि ब्रमण्येवावद्योत्यत आह-ब्रह्मणीति । दूषणा- न्तराभिधित्सया पुनरुपन्यास इति द्रष्टव्यम् । अथैतद्दोषभयादविरोधस्तयो रिष्येत तत्राह- अविप्रतिषेध इति । विरुद्ध हि सती विद्य तां निवर्तयेत् नविरुद्धा, रस इव रूपमिति भावः । एवमग्रहणात्मिकामाविद्यां दूषयित्वा विपर्ययग्रहणात्मिकामिदानीं दूषयनि--यस्य त्विति । बझाखभावत्वेऽर्थान्तर त्वादद्वैतविघात इति भावः । दोषान्तरमाह--कस्य चेति ; निराश्रयवि पर्ययग्रहणसमवादिति भावः । न तावत्तद्विपर्ययग्रहणं ब्रह्मणोऽन्यस्य, तदभावात्; नापि ब्रह्मण एव, तस्य विद्यास्वरूपस्य विप्रतिषिद्धाविद्याश्रय त्वायोगादित्याह-- ब्रह्मण इति । 'अथाविरोधस्तत्र ह -- अविप्रतिषेध इति । S B0 बदतिद्धित्याख्या तेन निवत्येत ? न केनापीस्यर्थः । विद्याया अविरुद्धत्वेनानिवर्तकत्वादन्यस्य च तन्निवर्तकस्यादृष्टत्वादिति भावः । अत्र सिद्धान्तमाह-अत्रोच्यत ( इति । ‘न स्वभावो नार्थान्तरम्’ इति स्वभावाखमावपक्षोकदोषावनभ्युपगमेनैव परिहरति । यदि ब्रह्मणो न खभावःनाप्यर्थान्तरमविद्या, नास्त्येव तद्दत्यत्राह--नेति । यदि न ब्रह्मणो मिन, अभिन्ना वा, न सती, नाप्यसती, कीदृशी नाम सा ? इत्यत आह एवमिति ; ईदृश्येव सा, अनवस्थितैकरूपेत्यर्थः । न चेयमलौकिकीत्याह अविद्यति ; लोक इति वाक्यशेषः । एवमादिभिः शब्दैरसौ रूढा, न सदसदादिशब्दैरिति दर्शयितुं विशिष्टपर्यायनिर्देशः । तत्र सर्वाभावे तावत् प्रमाणमाह-खभावश्चेदिति ; तस्याः सर्वाभावे तावदविद्यात्वा न्यथानुपपत्तिरेव प्रमाणमिति भावः । तथा ब्रह्मस्वभावत्व सत्यत्वात् ब्रह्मव- द्वधानुपपत्तिरपि तत्र प्रमाणम्ह्यम् । अर्थान्तरत्वाभावस्तुल्यदोषत्वात् स्वमा वान्यत्स्वपक्षतुल्यत्वाद्वा न स पृथगुक इति । अत्यन्तासत्वाभावे तु व्यवहां राङ्गवानुपपत्तिः प्रमाणम् ; न ह्यसतो व्यवहाराङ्गत्वं दृष्टमित्याभिप्रायेणाह अत्यन्तेति । उपलक्षणं चेदम्_; उपलम्भोऽप्यसतः स्खपुष्पवन्नोपपघेतेति सोऽपि प्रमाणम् । ननु व्यवहाराजं चेत् ततोऽर्थक्रियाकारित्वात् सचस्य कृथं न सती ! मैवम् , देहारमभावस्याशेषव्यवहाराङ्गस्याष्यसच्वात् । तज्ज्ञानं तत्र सदेव व्यवहाराङ्गमिति चेत् , तदपि न ; यता न ज्ञानमात्रं व्यवह।- राङ्गम् । नन्वविद्या प्रमाणेन चेत् प्रतीयते, ततो ब्रह्मवत् सती ; नो चेत् स्खपुष्पवदसती ; कथमनिर्वचनीया ? मैवम्; अवभाति हि सा ; न तु प्रमाणेन , शुक्तिरूष्यवत्; अत एव खपुष्पाद्विशिष्यते । न च सदसती, विरोषात् ; अतो बलादापन्नमानिर्वचनीयं सदसवाभ्यां राथन्तरम् । ननु न तदन्यत् किंचिद्दष्टम् । मा नाम दृश्यताम् , तथाप्युक्तप्रमाणबलात् सिडम- निर्वचनीयत्वमविद्याया नापलपनीयम्; न हि भुवो गन्धववमन्यत्रादृष्टमिति तत्र दृष्टमप्यपलप्यते । नन्वनिर्वचनीयेति निरुच्यते, कथमनिर्वचनीया ? मैवम् , सदसचम्यामिति विशेषितत्वात् । नन्वविद्या चेदुपेयते, अवश्यं ब्रखणो भि अभिन्न वा स्यात्, राश्यन्तरासं मवात् । मैवम् , शुक्तिरूप्य ब्रह्मकाण्ड B1 वावेत्युक्तोत्तरत्वात् ; शुक्तिरूप्यं हि न शुकेर्भिन्नमभिन्नं भिन्नामिनं वा घटते ; तस्मादस्ति प्रकारान्तरसंक्षव इति } सर्वमूरीकृस्येपसंहरति--तस्मादिति । इयं चेदृशी सवैरेव वादिभिरभ्युपेया ; तेन न वयमेवोपालभ्या इति युक्तिबलेन सर्वानभ्युपगमयति---सर्वेति । एतदेव प्रपञ्चयति--तथा हीति । सर्वशून्यः बादिनां माध्यमिकानां दृशं जगद्दश्यते तादृशं चेत् सत् , ततः परमार्थ. वान्नाविद्य; अथात्यन्तमसत् , ततः खपुष्पवत व्यवहारपुं न स्यात्; नवभासेत । तथा ज्ञानमात्रवादिनो यांगाचारस्य बाह्याथवभासानपदवात्तथा सत्वे नाथपह्नवः स्यात्; अत्यन्तसवं वपुष्पवद्व्यवहाराङ्गत्वम् । बाह्यार्थे वादिनोऽपि पतञ्जलेः “ अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मबुद्धि- रविद्या " इतीयं नित्यादिबुद्धिर्मिथ्येष्टा ; सा प्रतिभासमाननित्यत्वाद्यर्थस्य सत्यत्वे न मिथ्या स्यात्; असत्यत्वे न तन्निवन्धनो व्यवहारः स्यात्; अतः सर्वेरनिर्वचनीयैवाविद्याभ्युपेतव्येत्यर्थः । ननु शुक्तिरजतादिविभ्रमे रजत मसत्, न तु तज्ज्ञानम् ; तच्चाविद्या; अतः सस्येव सा; कथमनिर्वचनी- यता? इति चोदयति - स्यादेतदिति सिद्धन्ती त्वाह--नैतदिति । असत्यच- भासमानेऽर्थे तदवभासोऽपि सत्यवेन दुर्निरूपः; किं त्ववभासमात्रं सत्यं स्यात्; तदवभास इत्यपि भ्रान्तिरेव ; तस्यैवाभावात्; न केवलमर्थः, अपि वर्धमासोऽपीत्यर्थः । एतदुक्तं स्यात्--अथानुबन्धरहितमनुभवमात्रं नो नित्यं सदेव; तस्य च भ्रान्तेिनाथनुबन्धनावद्यत्वम्, न खतः; असत्यथोनुबन्धरूपेण न सतीति स्वतः सत्यपि ‘न सती’ इत्युच्यत इति। एवमनिर्वचनीयत्वमाक्षिप्तं समा घाय पुनरुपसंहरति- तस्मादिति। तदेव द्रढयति-अत इति । कुत इत्याह स्वभावाहानादिति । यद्यविद्या सत्वभाव स्यात्, न खभावं जह्यादग्नि- रिवौष्ण्यम् । न च तथाभूतस्यान्यथाभावः; अन्यथाभूतस्य चान्यथाभावेऽ- नवस्था स्यात्; अतां न वाधकज्ञानेनान्यथाक्रियेत । अथासती, ततः खत एव निवृत्तत्वान्न तेन निवर्यंतेत्यर्थः। एवमनिर्वचनीयत्वमविद्यायाः प्रतिष्ठाप्य संवे हेतापत्तिः, असवे ब्रह्मस्वभावत्वे च निवर्तनीयाभावः' इति परोक्तं दोषद्वयं पारिहरति-एवमिति । इदानीं कस्याविद्येति यदुक्तं तदनुभाष्य तत्रोत्तरमाह-यस्विति । अत्र 30 ब्रह्मसिद्धिर्याख्या केन निवत्येत? न केनापीत्यर्थः । विद्याया अविरु इत्वेनानिवर्तकत्वादन्यस्य च तन्निवर्तकस्यादृष्टत्वादिति भावः ।। अत्र सिद्धान्तमाह--अत्रोच्यत इति । 'न खभावो नार्थान्तरम्’ इति खभावाखभावपक्षक्तदोषावनभ्युपगमेनैव परिहरति । यदि ब्रह्मणो न खभावःनाप्यर्थान्तरमविद्या, नस्येव तद्दत्यत्राह-नेति । यदि न बक्षणो - मित्रा, अभिन्ना वा, न सती, नाप्यसती, कीदृशी न|म सा ? इत्यत आह एवमिति ; ईदृश्येव सा, अनवस्थितैकरूपेत्यर्थः । न चेयमलौकिकीत्याह अविद्येति ; लोक इति वाक्यशेषः । एवमादिभिः शब्दैरसौ रूढा, न सदसदादिशब्दैरिति दर्शयितु विशिष्टपर्यायनिर्देशः । तत्र सर्वाभावे तावत् प्रमाणमाह-स्वभावश्चेदिति ; तस्याः सर्वाभावे तावदविद्यात्वा २५थानुपपत्तिरेव प्रमाणमिति भावः । तथा ब्रसस्वभावत्वे सत्यत्वात् ब्रह्मवं- द्वधानुपपत्तिरपि तत्र प्रमाणम्ढ़म् । अर्थान्तरत्वाभावस्तुल्यदोषत्वात् स्वमा वान्यस्वपक्षतुल्यत्वाद्वा न स पृथगुक इति । अत्यन्तासच्वाभावे तु व्यवहार राङ्गत्वानुपपत्तिः प्रमाणम् ; न श्वसतो व्यवहाराङ्गस्वं दृष्टमित्याभिप्रायेणाह • अत्यन्तेति । उपलक्षणं चेदम् ; उपलभोऽप्यसतः खपुष्पवनोपपद्यतेति सोऽपि प्रमाणम् । ननु व्यवहारातं चेत् ततोऽर्थक्रियाकारित्वात् सच्चस्य क्यं न सती ? मैवम् , देहात्मभावस्याशेषव्यवहाराङ्गस्याप्यसच्वात् । तज्ज्ञानं तत्र सदेव व्यवहाराङ्गमिति चेत्, तदपि न ; यतो न ज्ञानमात्रं व्यवहा- राङ्गम् । नन्वविद्या प्रमाणेन चेत् प्रतीयते, ततो बलवत् सती ; नो चेत् , खपुष्पवदसती ; कथमनिर्वचनीया ! मैवम्; अवभाति हि सा ; न तु प्रमाणेन , शुक्तिरूष्यवत् ; अत एव खपुष्पाद्विशिष्यते । न च सदसती, बिरोधात् ; अतो बलादापन्नमानिर्वचनीयं सदसच्चाभ्यां राथन्तरम् । ननु न तदन्यत् किंचिद्दष्टम् । मा नाम दृश्यत।म् , तथाप्युक्तप्रमाणबलात् सिडम- निर्वचनीयत्वमविद्याया नापलपनीयम् : न हि भुवो गन्धववमन्यत्रादृष्टमिति तत्र दृष्टमप्यपलप्यते । नन्वनिर्वचनीयेति निरुच्यते, कथमनिर्वचनीया ? मैवम् , सदसच्चाम्यामिति विशेषितत्वात् । नन्वविद्या चेदुपेयते, अवश्यं अशणो भिन्ना अभिन्ना वा स्यात् , राश्यंन्तरासंभवात् । मैवम् , शुक्तिरूप्यं ब्रह्मकाण्ड B1 वावेत्युक्तोत्तरत्वात् ; शुक्तिरूप्यं हि न शुक्तेर्भिन्नमभिन्न भिन्नामिनं वा घटते । तस्मादस्ति प्रकारान्तरसंभव इति । सर्वसूरीकृस्येपसंहरति--तस्मादिति । इयं चेदृशी सवैरेव वादिभिरभ्युपेया; तेन न वयमेवोपालभ्या इति युक्तिबलेन सर्वानभ्युपगमयति--सर्वेति । एतदेव प्रपञ्चयति-तथा हीति । सर्वशून्य बादिनां माध्यमिकानां यदृशं जगद्दश्यते तादृशं चेत् सत् , ततः परमार्थ स्वान्नाविद्या ; अथात्यन्तमसत् , ततः खपुष्पवन् व्यवहारपुं न स्यानL ; नवभासेत । तथा ज्ञानमात्रवादिनो योगाचारस्य ब|द्यार्थवभासानपदवात्तथा सत्वे नाथपह्नवः स्यात्; अत्यन्त सर्वं वपुष्पवद्व्यवहाराङ्गत्वम् । बाह्याथे वादिनोऽपि पतञ्जलेः / अनित्याशुचिदुःखानात्मसु नित्यशुचिसुग्वात्मबुद्धि- रविद्या " इतीयं नित्यादिबुद्धिर्मिथ्येष्टा ; सा प्रतिभासमाननित्यत्वाद्यर्यस्य सत्यत्वे न मिथ्या स्यात्; असत्यत्वे न तन्निबन्धनो व्यवहारः स्यात् ; अतः संवैरानिर्वचनीयैवाविद्याभ्युपेतव्येत्यर्थः । ननु शुक्तिरजतादिविभ्रमे रजत मसत्, न तु तज्ज्ञानम् ; तच्चाविद्या ; अतः सत्येव सा ; कथमनिर्वचनी यता? इति चोदयति - स्यादेतदिति सिद्धान्ती त्वाह--नैतदिति । असत्यव भासमानेऽर्थे तदवभासोऽपि सस्यत्वेन दुर्निरूपः; किं त्ववभासमात्रं सत्यं स्यात्; तदवभास इत्यपि भ्रान्तिरेव ; तस्यैवाभावात् ; न केवलमर्थःअपि त्वर्थमासोऽपीत्यर्थः । एतदुक्तं स्यात्--अर्थानुबन्धरहितमनुभवमात्रं नो नित्यं सदेव; तस्य च भ्रान्तिनाथांनुबन्धनावद्यत्वम्, न स्वतः; असत्यथोनुबन्धरूपेण न सतीति खतः सत्यपि ‘न सती’ इत्युच्यत इति । एवमनिर्वचनीयत्वमाक्षिप्तं सम घाय पुनरुपसंहरति- तस्मादेत। तदेव द्रढयति-अत इति । कुत इत्याह खभावाहनादिति । यद्यविद्या सत्स्वभावा स्यात्, न स्वभवं जदग्नि- रिवौष्ण्यम् । न च तथाभूतस्यान्यथाभावःअन्यथाभूतस्य चान्यथामावे नवस्था स्यात; अत न बाधकज्ञानेनान्यथाक्रियेत । अथासती, ततः खत एव निवृत्तत्वान्न तेन निवर्यंतेत्यर्थः । एवमनिर्वचनीयत्वमविद्यायाः प्रतिष्ठाप्य सवे हैंतापत्तिः, असभ्वे ब्रह्मस्वभावत्वे च निवर्तनीयाभावः’ इति परोक्तं दोषद्वयं परिहरति-एवमिति । इदानीं कस्याविद्येति यदुक्तं तदनुभाष्य तत्रोत्तरमह-यच्विति । अत्र परश्वोदयति---नन्विति । ब्रह्मणश्च नाविद्या, विद्यास्वभावत्वादिति भावः । 32 कुत इत्याह-एवं हीति । ‘जीवेनात्मना’ इत्यात्मशब्देन बलवचिना सामाना धिकरण्यं श्रूयते ; न च तयोर्भदे घटपठयोरिव तत् स्यादिति शवः । तथा ‘‘ क्षेत्रज्ञ चापि मां विद्धि ने इत्यादिविरोधः, हैतपत्तिश्च तयोर्भदे स्यादित्यूहनीयम । सिद्धान्तवादी त्वाह--सत्यमिति ; न भिद्यत इत्यनु- वर्तते । कथं नाम भिद्यत इयाह कल्पनयेति ; अयथार्थवुडेरित्यर्थः । परमथैनभिन्न अपि ब्रह्मणो जीवाः कल्पनया मिथ्याबुद्धयो बिम्बप्रति बिम्बवच्चन्द्रवच्च ततो भिद्यन्ते; एवं च भेदमात्रमत्र काल्पनिकम्, न जीववस्त्वेवेत्युक्तं भवति । अत एव " तत्रवमसि“ इति भेद एव बाध्यते, न तु ‘तच्वमसि ’ इति जीव इति। पुनश्चेदयीत--कस्येति । कस्य कल्पना जीवपरयोपैविकेत्यर्थः । तत्र मतभेदेन परिहारद्वयं विवक्षुरेकं तावदाह अत्रेति । यद्यविद्या नाम वस्तु स्यात् ततो नासिद्ध जीववस्तुसंद्वयेऽ लम्, जीवं च विना न तसिद्धिः इतीतरेतराश्रयदोषः स्यात्; गायामात्रं तु सा; अतो न दोष इत्यर्थः । कुत इत्याह--न हीति । कुत इत्याह अनुपपक्षयैव होiत । अनुपपन्नविषयैव सा माया; उपपन्नार्थत्वे तु तस्या यथार्थत्वात् स्वरूपहानिरेव स्यात्; अतोऽनुपपन्नार्थत्वं तस्या दूषणम्, न तु दूषणमित्यर्थः । परिहारान्तरमाह --अन्ये त्विति । अहंकारादिकल्पनादत- स्तदवच्छिन्नस्तदुणसारो घटाकाश इव र जीवः , स ततस्तत्करपत्रे बीजाङ्करवदनादित्वं मन्तव्यम् । कारणiविद्या त्वनादिः । अनादिं त्वमेव स्वयूथ्योक्रया द्रढयति-तथा चेति । । अविद्या उपादानफा- रणं यस्य भेदप्रपञ्चस्य तद्वादिभिरित्यर्थः । तत्रानादित्वस्य फल- मांह-तत्रेति । तथा प्रसङ्गोक्तस्याप्रयोजनत्वस्य फलमोह-अप्रयोजनत्वा नेति ; भिद्यमानस्य प्रपञ्चस्य सृष्टौ किं प्रयोजनम् ? ११ इतिं यः Iः तस्यावकाशो न भवतीत्यर्थः । तत्र पर्यनुयोगं ताक वाइ--यदेक इति । यद्यपि सुष्टैः प्रागप्यनुग्राह्याः सबीजावस्था जीवाः सन्ति, अन्यथा पुनः सृष्टयभावप्रसङ्गात् ६ तयाप्युपाधिलये ब्रह्मणि लीना इवेति यथादृष्टपृथग्भूतानुग्राह्याभावउक्तः । इतश्च न परानुग्रहः प्रयाजेन मित्याह -दुःखोत्तरत्वाच्चेति । अनुग्रहाद्धि सुखिनमेव सृजेत्, न दुःखनम् 3B दुःखबहुला च दृष्टिरित्यर्थः; तदुक्तम्-“ यूजेच्च शुभमेवैकमनुकम्पा प्रयोजितः” इति । न च स्खोपयोगि किंचित्प्रयोजनमस्तीस्याह—नेति । आप्तकामत्वादिति ; " आप्तकामः आत्मकामः " इति श्रुतेराप्ताशेषकाम्य- वेन कृतार्थत्वादित्यर्थः । तदुक्तम् “क्रीडार्यायां प्रवृत्तौ च विहन्येत कृतार्थता” इति । क्रीडादिरित्यादिशब्देन कुतूहलमुच्यते । एवं पर्यनु योगमुक्त्वा तस्यानवकाशत्वमाह---तस्येति । कुत इत्याह--न हीति । तदेव लौकिकदृष्टान्तैर्द्रढयति--नेति । प्रकृतिविकारपक्षोक्तोऽपि दोषो नास्मत्पक्षमास्कन्दतीत्याह--तथेति ; विमलस्यापि व्योम्नस्तळमलिनादिभ्रम- दर्शनादिति भावः । अविद्याकृता नुष्ठिरप्रयोजनेत्युक्तम्; इदानीमभ्युपः गम्यैव क्रीडार्थं प्रद्युद्वं पूर्वोक्तदोषाभावमाह-—अपि चेति । क्रीडार्थ- प्रमुत्तिः ; क्रीडा भवतीत्यध्याहार्यम् । उछासदिति ; प्रोत्साहादित्यर्थः । प्रार्थनेति; कामप्रथेनावता कृतार्थप्रवृत्तिरेवे कीडोच्यते, न कार्याति मावः । ननु सुखिदुःविदृष्टे रागद्वेषहेतुत्वेन द्रष्ट्टत्वादीश्वरस्य तद्वेन वैषम्यै स्यात्; तथा दुःखिनः सृजतो ण्यं च स्यादित्यत आह-न चेति । कुत इत्याह--न हीति । मायां करोतीति मायाकरः शाम्यरिकःतस्य संपूर्णमसंपूर्णी च रुयादिप्रपत्रं दर्शयतो यथा न रागद्वेषौ तथेति खपक्षे दृष्टान्तः। सत्यप्रपश्वादिपक्षेऽपि तमाह--चित्रेति । पुस्तं लेख्यम ; छताम् ’ इति कुत्रः किबन्तात् षष्ठीबहुवचनम् । विकलाविकलत्व मसंपूर्णसंपूर्णाङ्गत्वम् । चित्राणीत्युपलक्षणम्, लेख्यमपि द्रष्टव्यम् । । प्रतिकृतिः प्रतिरूपकम् । परिहारान्तरमाह-कर्मेति । पर्जन्यस्थानीयो ईश्वरः साधारणं कारणम् । सुखिदुखिभेदस्तु सकर्मभेदादोजभदादिवाङ्करः मेद । तस्मान्न तय वैषम्यादिदोष इत्यर्थः । नन्वेवं कर्माशयपारतन्त्र्यात खातन्यलक्षणमैश्वर्यं न स्यादित्यत आह--न चेति । एतदुक्तं भवति- नान्यापेक्षित्वमात्रेणानीश्वरत्वं स्यात्; न हि लोके सेवविशेषापेक्षः फलं प्रयच्छन् प्रभुरप्रभुः अक्षश्च तदपेक्षोऽपि यथा फलं दातुं प्रभवतीति स प्रभुः, नेतरः; तथा कमीपेक्षोऽपि स एव फलं दातुमीष्टे नेतर इति

तस्यैवेश्वरस्वमिति । पुरुषस्य च युद्धस्य नाशुद्धा विछतिः ” इति चार्च

34 ब्रह्मसिद्धिव्याख्या

मायिकीं सृष्टिमाश्रित्य विकारपक्षानभ्युपगमेन पूर्व परिहृतम् ; अधुना तद
म्युपगमेऽपि नैष दोषःकिमुतास्माकं मायावादिनामित्यभिप्रायेणाह
तथेति । प्रकृतिविकारयोरत्यन्तमवैलक्षण्ये प्रकृतिमात्रवत् प्रकृतिविकारभाव-
भेदो न स्यात्; अतोऽस्ति तयेवैलक्षण्यम्; एवं च शुद्धादप्यशुद्धा
विकृतिर्भविष्यतीत्यर्थः । दृष्टं चान्यत्रापि प्रकृतिविकारयोर्वैलक्षण्यम्, तद्-
दिहापि स्यादित्यभिप्रायेणाह –द्रवाणामिति । अचेतनचेतनौ चेतनानधिष्ठिता-
धिष्ठितौ द्रष्टव्यौ ।

इदनीमीतिमते पुनश्चोदयति – नन्विति । विशुद्धख भावाः; विमल
विद्याच मावा इत्यर्थः । सिद्वन्ती तु शुद्धादभिन्नमप्यशुद्धं भात्येवेति दर्श-
यन्नाह-वार्तमिति ; असारमित्यर्थः ; वार्तात आगतं वार्तम्; निष्प्रमाणक
मित्यर्थः । कुत इत्याह--न तावदिति । कथं पुनर्बिम्बाबप्रतिबिम्बं न भिन्नमें ?
सावयवस्यावयवसंयागमन्तरणानुपपत्तेः । न न तस्यावयवा दृश्यन्ते । न
च फलप्या, अन्यथापि तत्प्रतिपयुपपत्तेः । सावयवस्य च निरन्तरे दर्पणे
स्थित्यनुपपत्तेः; बिंबरूपप्रत्यभिज्ञानाच्च; स्पर्शनेन चानुपलब्धेः सावय
वस्य अवयवतसंयोगनाशमन्तरेणानाशत्अस्य च बिम्बसंनिधिमात्रेणा
भासात्; तस्माद्विम्बमेव भ्रान्त्या मिन्नं भातीति स्थितम् । ननु शुद्धा-
दभिन्नस्याशुद्धिस्तत्वतो न घटते ; प्रतिबिम्बे तु भ्रान्तिः चेत्याशङ्क्य इहापि
श्रान्तिरिय ह विभाग इति । भ्रान्तित्वमेव द्रढयति-अन्यथेति । तव
तस्तु जीवनामशुद्धस्वभावत्वे शुद्धिर्न स्यादिति स्वभावाहनात् ’ इत्यत्रोक्त
मित्यर्थः । अत्र पुनश्चोदयति--स्यादिति । ऐकात्म्यवादेनस्तद्यतिरिक्त
आगन्तुको हेतुर्नास्तीति भावः । सिद्धान्त वाह--किमत्रागन्तुकेनान्येन
हेतुना? आगन्तुके हि प्रतिबिम्बादिभ्रमे सोऽपेक्ष्येत ; अनादिस्त्वयं जीव
भ्रमः; अतश्चानदतवाग्रहणादेवोपपत्तेरागन्तुकबाह्यहेत्वन्वेषणमयुक्तपित्यभि-
प्रायेणाह - अनादाविति । अनादित्वाच्चाविद्यप्रवृत्तिहेत्वभवचोद्यमपे परि
हतमित्याह--तथा चेति । अत्र चोदयति--नन्विति । हेतूच्छेदाडि हेतु
मदुच्छेदो दृष्टःअविद्या वनादित्वात् स्वाभाविीति निर्हतुः; अतः कथः
उघेतेत्यर्थः । सिद्धान्ती तु स्वाभाविक्यप्युच्छिद्यते तावदविद्या; अन्यथा

मशकाण्डः

R5 तान्निवृत्यर्थानि शास्त्राणि व्यर्थानि स्युरित्यभिप्रायेणाह--सर्वेति । दृश्यते च स्वाभाविकर्याण्युच्छेद इत्याह - अपि चेति । परस्तु श्यामतादिवैषम्यः मापादयन् चोदयति--नन्विति । प्रत्ययः ; हेतुरित्यर्थः । न विद्यते । आगन्तुको द्वितीयोऽर्थो यस्य स तथोक्तः । तदभावात्; विलक्षणप्रत्ययोप निपाताभावादित्यर्थः । कुतो निवृत्तिः ? अविद्याया इयध्याहार्यम् । ननु मा भूदागन्तुको हेतुः ; आमनो विद्यात्मकत्वात् तत्व भावभूतैव विद्य अविद्यां निवर्तयिष्यतीत्यत आह न वल्विति । विद्याविधे चेदेकत्रात्म नीच्छसि, ततस्तयोः स्वभावावस्थानादविरोधे न निवर्यनिवर्तकभावःविरोधं वा विद्ययात्मन्यविद्या नित्यनिरसेति तन्निबन्धनत्वाभावान्नित्यमुक्तं जगत् स्यादित्यर्थः । अविद्याया इति काकाक्षिवदुभयत्र संबध्यते । तयेति ; विद्ययेत्यर्थः । श्रवणादिजन्यमागन्तुकं विद्यान्तरमविद्यां निवर्तयिष्यतीति चेदत आह न चेति । आगन्तुकस्यापि विद्यान्तरस्य बझखभावत्वात् नैकाम्यहानिरिति चेदत आह -आगन्तुकेति । नानित्यस्य नित्यखभा वत्वं घटत इत्यर्थः । अत्रैवथे परोक्तं पठति-तदुक्तमिति । अत्र सिद्धान्तमाह - अत्रेति । प्रतिबिम्बदृष्टान्तेनोक्तमित्यर्थः । क स्माल बण इत्याह--तडीति । अविद्यानिवर्तक आगन्तुकेऽर्थेऽस्य नास्तीत्यर्थः । यद्अनागन्तुकार्यमनाधेयातिशयमित्यर्थः । तत्र नित्य । प्रकाशत्वेन स्वाभाविक्याविधा नास्तीत्युक्तम्; अनानागन्तुकार्थत्वेन चागन्तु क्यपि सा नास्तीत्युक्तमिति विवेकः । विद्यास्वभावे ब्रह्मण्यविद्याकलुषितत्वं नास्तीत्युक्तम् ; यदि च स्यात्ततो महन् दोषः स्यादित्याह-अन्यथेति । अशभूयं गतस्येति ; ब्रह्मभावं प्राप्तस्येत्यर्थः। ततः किमित्यत आह -तत्रेति । जलैच संसरति मुच्यते च, न जीवा इति च तेषां मतम् ; तदनुभाष्य दूषयति-अथेति । अत्रैव ; न जीव इत्यर्थः । कुत इत्याह-यत इति । अभेददर्शनाद्रक्षाणि मुक्के, अन्यस्य भेदत्रष्टुर्घहस्याभावात्सर्वभेदभत्यस्तमये युम पत् सर्वमोक्षप्रसङ्ग इत्यर्थः । स्वपक्षमुपसंहरति -- तस्मादिति । नन्वस्तु जीवानामविद्या; तथाप्यैकात्म्ये विलक्षणहेत्वभावात कथमविद्यानिवृत्तिरिति पूर्वोक्तमाशङ्कन्य परिहरति--तेषामिति । विलक्षणसत्यहेत्वभावेऽपि जीवाना 6 ब्रह्मसिद्धिव्याख्या मविद्याकलुषाणामविद्याकल्पितश्रवणादिलक्षणहेतुकविद्योदयाद विद्यानिवृत्तिर्घटत इत्यर्थः । विलक्षणः प्रत्ययः कारणं यस्य स तथोकःविलक्षणप्रत्यय- श्चासौ विद्योदयश्चेति कर्मधारयः; विलक्षणश्चासौ प्रत्ययविद्योदयश्चेति वा । ननु जीवानामपि विद्या । नैसर्गिकपस्ति, अतः सैवाविद्यानिवर्तिका, नागन्तुकी विलक्षणेत्यत आह--न हीति । अविद्यामय एवं जीव इत्युच्यत इत्यर्थः । ननु विद्यास्वभावाद् अत्रणो जीवानामभेदात् कथ मविद्यामयत्वमित्यत आह--अव्यतिरेकेऽपीति । यथा बिम्बं मुखद्यवदतं तत्प्रतिबिम्बं च कृपाणदद्वनवदतमेवं ब्रवणे विद्यात्मत्वेऽपि जीवाना मविचेति व्यवस्थेत्यर्थः । ननु न तावद्रह्मविद्यानिवर्तकम् , नित्यनिवृनि- प्रसङ्गात्; न चाविद्यान्तरम्, अविद्यात्वाविशेषेणाप्रतियोगित्वात् , निवर्तका निवृत्तिप्रसङ्गाच्च, निवर्तकान्तरकल्पनयां चनवत्थानात् ; न च ब्रह्म विद्याभ्यामन्यन्निवर्तकं तवास्तीत्यभिप्रायेण पृच्छति--केनेति । सिद्धान्ती तु रजस्त्वाविशेषेऽपि यथा कतकरजो रजोऽन्तरप्रतियोगिं तन्निवर्तकं च भवति तथा अविद्यात्वाविशेषेऽपि श्रवणाद्यविद्या प्रपश्वविद्यायाः प्रतियोगिनी निव निं च भविष्यतीत्यभिप्रायेणाह--श्रवणेति । तत्र श्रवणमननयोः शब्द र्विद्योत्पत्तिक्रमेण, ब्रह्मचर्यादेश्च कर्म षक्षयक्रमेण, ध्यानदेशद्वयात्मप्रकार शाभिव्यक्तिकमेणाविद्यानिवृच्युपायत्वमिति विवेकः । श्रवणं वेदान्तस्य, मननं तर्केण तदर्थानुसन्धानम् , ध्यानाभ्यासस्तदर्थानुचिन्तनादृत्तिः । परश्च तुल्यजातीयस्य श्रवणदेः प्रतियोगित्वासंभवाभिप्रायेण पुनः पृच्छनि- कथमिति । सिद्धान्ती तु किमत्र वक्तव्यम् ? अविद्यावाविशेषेऽपि श्रवणम ननपूर्वेको न कर्णमूलोपदेशपूर्वको योऽये “ स एष नेति नेति" इते वीप्सया प्रतिषिद्धावियभिधमानप्रपञ्चे ध्यानाभ्यासः सोऽत एव प्रपञ्चदन प्रतियोगी; अतस्तन्निर्तयतीत्याह--योऽयमिति । प्रतिषिद्धोऽविलभेदप्रपञ्च यस्मिन् स तथोक्तः । देहादीनामास्मत्वप्रतिषेधोऽयम् , नाखिलप्रपञ्चप्रतिषेध इति चेत्, न ; देहादेरभृतत्वाद शुनकल्पनाप्रमाणाभावाच्च । तस्मात्प्रतिषेध्या पेक्षायामगृणविशेषत्वादखिलप्रपश्प्रतिषेध एवायमिति सूक्तम् प्रतिषि दाखिलभेदप्रपञ्च इति । नन्वेवमपि श्रवणादेर्भाददर्शननिवर्तकस्य निवर्तका न्तरानुपपत्तेरनिवृत्तावनिमक्षप्रसङ्ग इति पराभिप्रायमाशङ्कय परिहरात- स चेति । सामान्येनेति ; अविशेषेणेत्यर्थः। ‘सः’ इति श्रवणादिपूर्वो ध्यानाभ्यासः परामृश्यते । एतदेवान्वयव्यतिरेकाभ्यां प्रपञ्चयति--अ हीति । यदि श्रोतृश्रवणादिभेदं विहाय भेदान्तरप्रविलापकाः श्रवणादयः स्युः, ततः स्यादेष दोषः; ते विशेषेण सर्वमेदान् प्रविलापयन्तस्तदन्तर्गतत्वादात्मान मपि प्रविलापयन्ति ; ततश्व न तेषामनिवृत्तिः; नापि निवर्तकान्तरापेक्षेति भावः; ततश्च नानिर्मोक्षदोष इत्याह--तया चेति । खच्छ इति खफाव निर्मलवमाह । परिशुद्ध इति ; अपगतागन्तुळाविद्याकालुष्य इत्यर्थः । अत्र दृष्टान्तमाह--यथेति ; यथा द्रव्यविशेषस्य कतकादेश्चूर्णरूपं रजः कर्तुं प्रक्षिप्तं सत् रजोऽन्तराणि संहरत् खयं च संह्रियमाणं रजःसंपईकलुष मुदकं कर्मभूतं वरूपावस्थां नयतीत्यर्थः । दृष्टान्तमुक्त्वा दार्थन्तिकेऽपि योजयति--एवमिति । मेददर्शनत्वेन विशेषाभावात् तद्भते श्रवणादिगते च मेदे प्रविलीयमाने जीवः स्वच्छे स्वरूपेऽवतिष्ठत इत्यर्थः । ननु ब्रह्मणो विभक्तो जीवोऽविद्याविलये खरूपस्थोऽपि तथैवावतिष्ठते ; अतो न बभी भावोऽस्य स्यात् ; शूयते चासौ – ‘ब्रह्म वेद बलैव भवतेि ” इत्याशङ्कयाह –अविद्ययेति । यदि ब्रह्मणो जीवस्तवतो भिन्नः स्यात् ततः स्यादेवम्; किं त्वविद्यया ; अतो विद्ययाविद्यानिवृत्तौ यथाबद्धरूपमेव भवतीत्यर्थः । अत्र दृष्टान्तमाह--यथेति । भेदे ; विदारण इत्यर्थः । तदाकाश इति ; घठा काश इत्यर्थः । पर इदानीं विजातीयत्वमयुक्तमुष्णशीतािदिषु निवर्तकत्वं दृष्टभिस्यभिमानेन पुनः प्रत्यवतिष्ठते- स्यादिति । श्रवणादिभेदेन प्रपञ्चः कथं निवर्तेत ? अविद्यावाविशेषादिति भावः । सिद्धान्ती तु सजातीयस्यापि रजसः प्रतियोगिनो रलोन्तरनिवर्तकत्वं दृष्टम्; विजातीयस्यापि रूपरसादे रस्रतियोगिनो न दृष्टम् ; अतः शीतोष्णादावपि प्रतियोगित्वप्रयुक्तमेव निवर्ते कत्वम् } तव श्रवणादिभेदस्याविद्याकृतत्वेऽपि व्यक्तमस्तीत्याह- मेदेति । प्रतिपक्षत्वमाह--व्यक्तमिति । श्रवणादेः स्वयं निवृत्तौ सजातीयस्य च निवर्तकत्वे दृष्टान्तहयम परमाह-यथा चेति । यद्यपि पयो लाठरेणामिना जीर्यति, तथापि पयोन्तरमनपेक्ष्य जीर्यतीत्येतावता साम्येन स्वयमित्युत्कम् ;

B8

त्रयसिद्धिव्याख्या न हि दृष्टान्तेन सर्वथा । साम्यं भवतीति भावः । श्रवणाद्यविचैवाविद्यां निवर्तयतीतमिं श्रुत्या द्रढयति--यथोक्तमिति । मन्त्रार्थं स्पष्टयति एतदिति । विद्या विशुद्धविज्ञानं नित्यम् ; अविद्या श्रवणादि; ते युपायोपेय आवेन सहिते संबडे इति यथाक्रममाभिसंबन्ध इति । ननूपेया चेद्विद्य, साध्या तेर्हि ; न’ ह्यसाध्यस्योपेयत्वं । घटते ; अतश्चानित्यत्वामित्याशङ्कय मन्त्रस्योत्तरार्ध योजयति--साध्येति । तद्यचष्टे-एष इति । नाविद्या विद्यां जनयते, किं त्वविद्यानिवृत्तिम्; विद्यां तु व्यनक्ति, तेन व्यङ्गयतया- पेयत्वं विद्यायाःन जन्यतया ; अतो नानित्यत्वमित्यर्थः । एतच्चारमस्ख- भावभूतनित्यविद्याभिप्रायेणोक्तम् । ननु “मृत्यू तीर्थ’ इति मृत्युनिवृत्तिः भूयते, नाविद्यनवृत्तः ; कथमविद्या निवर्यत इत्युच्येत ? इत्याशङ्कयाह मृत्युरिति । चतुर्थं मन्त्रपादं योजयति--तस्यामिति । ‘विद्यया' इति इत्थंभूत- लक्षणे तृतीया । खरूपावस्थानमत्यमृताविवरणम् । नन्वविद्या’ चेदविद्यां निवर्तयति न ततः स्वरूपलाभाय प्रयतितव्यमित्याशङ्क्याह-स्फटिकेति ; यथा स्फटिकमणेर्जपाद्युपाध्यपनयाय प्रयत्नादेव तन्निबन्धनरागत्यागात् प्रयत्ना न्तरमन्तरेण खरूपेऽवस्थानं तद्वदिहापीत्यर्थः । अत्र केचिदाहुः-- कुर्वन्नेवेह कर्माणि” इत्यतो मन्त्रात् कर्म प्रकृत मविद्याशब्देन विद्यापर्युदासेनोच्यते ; तस्मात् ज्ञानकर्मसमुच्चयपरोऽयं मन्त्र इति । तदसत् ; ‘अविद्य’ इति हि नश्रुतिरधर्मवत् स्वशक्त्या विद्याविरुद्धम सम्यग्ज्ञानमज्ञानं चाह, नान्यमात्रम् । अत्र श्रुतश्च प्रकरणाद्वलीयसी । तस्मान्न ज्ञानकर्मसमुच्चयपरोऽथ मन्त्र इति । मन्त्रस्यार्थान्तरमाह--अन्य इति । आविद्या प्रपञ्चदर्शनं न विद्यया कूटस्थात्मप्रकाशेन रहितमस्तीत्यर्थः । एतदेव दर्शयति--तथा हीति । न जडस्य स्वतः प्रकाशः संभवति ; न च परतः, खभावाहनात; न चात्म स्थेन प्रकाशान्तरेण स्वप्रकाशेन, अविकारित्वादात्मनः । न च प्रकाशेनासं- महस्य प्रकाश इति भावः । उपसंहरति--तस्मादिति । तथा तथेति; तेन तंन प्रपद्यरूपेणेत्यर्थः । एतदेव श्रुत्या द्रढयति--यथेति । अत्र कश्चिदाह-ब्रअसिद्धिव्याख्या विशेष तुल्ये को विशेषःयेन सा जगतो भेददर्शनमविद्यां बाधेतेत्याशङ्कय विद्याप्रत्यासन्नयेति । ऐकात्म्यश्रवणादिविद्यायां तत्सहभावेन नित्य प्रकाशरूपाय चाभिव्यञ्जकत्वेन श्रोतृश्रवणादि मेदाविद्या प्रत्यासन्नेति विशेषः । विद्यालक्षण इति ; नित्यप्रकाशलक्षण इत्यर्थः । तन्निवृत्ताविति ; कालुष्यानि वृतावेत्यर्थः अत्रेदानीमैकात्म्ये भेदस्यासत्यत्वात् श्रोत्रादिभेदाश्रयाः श्रवः णादयोऽप्यसत्याः; ततश्र कयमविद्यानिवृत्तिकार्यं कुर्युः ? इति प्रश्वोदयति । स्यादिति । मरुमरीचिकाजलादौ स्नानादिकार्यादर्शनादिति भावः देरसत्याच बक्षप्रतिपत्तिरसत्या स्यादित्याह--असत्याश्चेति । वर्तेरित्यध्या हृत्य प्रतिपतिपदेनानुषजनीयम् । सिद्धान्ती त्वसत्यादपि सत्यं कार्यं सत्या र्थप्रतिपत्तिश्च दृष्टेत्याह--उच्यत इति शाम्बरिकदर्शिता रुयादिमाया श्रीतेःव्याघ्रादिमाया च भयस्य निमित्तमिति विवेकः सत्यप्रतिपत्तेरित्यत्र निमित्तमित्यनुषजनीयम् इदमुदाहृतम् रेवा गवयादिरूपेणासत्यापि रेवखरूपेण तावत् सत्या श्रवणाद्युपायास्तु स्वरूपेणाप्यसत्य के इतेि विशेषं दर्शयन् परः पुनः प्रत्यवतिष्ठते--स्यादेतदिति । सिद्धमन्ती तु रेखास्वरूपेण सत्य अपि रेखागवयादये येन गवादिरूपेण सत्यगवयादि प्रतिपादकास्तदूपमसत्यमेव रेखारूपसत्यत्वं तु सत्यगवयादिप्रतिपत्तिकार्यानु पयोग्यकिञ्चित्करमेवेत्यविशेषमाह--उच्यते इति । यदि तु केनचिदुपेण सत्यत्वमन्तरेण न तुष्यति भवान् , तदप्यस्तीत्याह - अपि चेति । बलेवा विद्यया श्रवणादिरूपेण गृहीतं शुद्धब्रह्मप्राप्तावुपाय इत्यर्थः । रेखदयोऽपि खरूपेण सन्तोऽपि वर्णादिनाविद्यादिरूपेणैव वर्णादीनां गमकाः, न खरूपे णेति सर्वथा साम्यं प्रकटयति--यथेति अत्र परमतमुपन्यस्य दूषयति येऽपीति । लोकविरोधं प्रकटयति-तथा हीति । असत्याच्च सत्यार्यप्रीति पत्तावुदाहरणान्तरमाह--तथेति । बहिः प्रतिबिम्बलाञ्छितमादर्शमुपलभ्य गृहे बिम्बानुमानं न मृषेत्यर्थः । अत्रैवोदाहरणान्तरमाह--शब्दाच्चेति । नित्यत्वं सर्वदा सच्वम्ऽ तच्च दीर्घत्वादेर्घकालत्वादिलक्षणस्यासत्यत्वद्यो तनार्थसूक्तमिति मन्तव्यम् । एवमसत्यात्सत्यकार्यार्थप्रतिपत्तेर्भवेनोदाहरणानि बत्वा अधुनोभयत्राप्येकमुदाहरणमित्याह--तयेति । सत्यप्यहिदशे कस्य वककाण्डः 41 चिन्मरणीयोरदर्शनादनैकान्तत्वं हेतराश डूय विशिनष्टिकालादीति । तेनेदृशमिदमनुमानम् ‘मरिष्यत्ययं मूच्छ वापत्स्यते, राहोः पङ्गांवी काले वल्मीकादौ देशे दष्टत्वात् पूर्वदृष्टदष्टवदिति दृष्टान्तविशेषणत्वे हेतुत्व- AR. एवं परोक्तं दोषं खपक्षे परिहृत्य परस्मै चापातयन्नाह-यस्यैवेति । ननु ज्ञानमेवैताभिरपनेष्यते; अतः कथमपनेयाभाव इत्याशङ्कयाह- क्षणिकस्येति । ज्ञानापनयो हि तद्विनाशः, स च तस्य क्षणिकस्य स्वभावः सिद्ध एवेत्यर्थः । ननु पूर्वमशुद्धस्य ज्ञानस्य विशुद्धिरतिशयस्तभिरुपनेष्यते; अतः कथमुपनेयाभावः ? इत्याशङ्कयाह -अनधेयेति । द्वितीये क्षणे ज्ञानस्य शुद्धिर्जन्या, न च तदस्तीति भावः । यहा द्वितीये क्षणे किंचि दग्नेयमुपनेयं वा; न च क्षणिकस्य सोऽस्ति, स्वरसेन विनाशात् । किं च तथाभूतस्यैवासंभवात् ; कंचिदतिशयै विकारमाधाय किंचिदुपनेयमपनेत्रं वा; न च क्षणिकस्य क्षणिकत्वादैवातिशयाधानमस्तीत्यर्थः । न चैकस्मिन् क्षणेऽतिशयानतिशयौ संभवतः, विरोधात् इत्याह एकस्मिन्निति । न चैक स्मिंनेव क्षणे पूर्वापरार्धभेदेन तयोरविरोधः, एकस्मिन् क्षणे पूर्वापरार्धमेदा- संभवादित्याह--णयेति । यस्तु विशुद्धात् क्षणाद् विशुद्धस्यैव क्षणान्त रस्योदयमाह तस्यान्यो बद्धोऽन्यो मुच्यत इति दुर्धाठमापद्यते । एवं संतानिन्युपनेयासं भवमुक्त्वा प्रति संततावाशङ्कयति--यदीति । स्थायिनी हि संततिरिति भावः । तद्धयति –तदसदिति । संसारिणो मोक्षेऽधिः कारः ; स च कर्तृत्वमोक्तृत्वलक्षणः; न च संनतिस्तादृशी, अवस्तुत्वात् अतोऽस्या मोक्षेऽनधिकारादुपनेयापनेयावकिचित्कराविति भावः । अवंस्तुत्वं च संतानस्य संतानिभ्यो व्यतिरेकानभ्युपगमादिति द्रष्टव्यम् । दूषणान्तर माह-कथं चेति ; खपुष्पादावदर्शनादिति भावः । अत्रैव परमतमाश- यति-अथेति । एतदूषयति--कल्पितस्तहाति । खोक्तमाह---उक्तमिति । परस्मादात्मनो भिन्नतया करिपतो जीवः, तद्विषयौ बन्धमोक्षौ, न परस्मिन् परमात्मनि सत्यं इति तस्मादविद्यया जीवाः' इत्यादावुक्तमित्यर्थः । एवं संसारमोक्षावपि कश्पितविषयत्वात् कल्पितावित्युक्तं भवति । किंचाना42 ब्रअसिडिव्याख्या दनिधनस्यात्मनो मुक्तिसंसारौ न संभवत इति क्षणिकपक्षोऽभ्युपगतः तं चाभ्युपगम्यापि चेदनादिनिधनायाः संततेरेव तविष्टं तत आत्मना कि - मपराद्धस्, येन तस्य तौ नेटौ? इत्यभिप्रायेणाह-- अपि चेति । अनादि निधनत्वमेव संततेरुपपादयति-तथा हीति । संततेनोपादः, संसारस्या नावित्वात्; उत्पादे हि न सोऽनादिः स्यात् । अवस्तुत्वाच्च संततेनोत्पावः; न चोच्छेदः, अवस्तुत्वादेव ; न श्ववस्तुनो जन्मोच्छेदौ स्त इत्यर्थः । इतश्च नोच्छेदे इत्याह--अन्येति । अनुपपत्तिमाह--स हीति । अपर आह-आरभत इति । योगिनोऽन्त्यक्षणस्य सर्वविषयत्वेन सर्वज्ञज्ञानार्थ – क्रियाकारित्वानसवम्; अतो न तदसवात् पूर्वक्षणानामसवम्; अतो न संतानाभावः । न च तस्यानुच्छेदःसंतनान्तरे सति खसंतत्युच्छेदादिति मावः। सिद्धान्ती तु पूर्वमपि हेतुफलभबानुवृत्त।वेकसंततिरासीत्; इदानी मपि चेद्योगिनोऽन्यक्षणस्य सर्वेक्षज्ञानस्य च हेतुफलभावऽस्ति, न तर्हि संतानान्तरत्वम् ; न हि हेतुफलपरंपरामन्तरेणान्यदेकसंततेर्हतुः ; अतो न संतत्युच्छेदः; अतश्च न तच्छक्षणो मोक्ष इत्यभिप्रायेणाह--सतीति । परः पुनर्विशेषमाह-नेति । ततः किमित्याह--न चेति । योगिज्ञानसंततौ। चरम इत्यर्थः । यदि नोपादानं किं तर्हि स इत्य।ह—आलम्बनति । प्रत्ययः कारणम्: विषयरूपं कारणमित्यर्थः । उपादानं तु समनन्तरपूर्वभावि झारणमुच्यत इत्याह- समनन्तरेति । तत्र सर्वज्ञज्ञानेऽन्य एव वसंतान वर्ती पूर्वक्षणःचरमस्तु सर्वज्ञज्ञानग्राह्यत्वात् विषयरूपं कारणमित्याह- खेति । सिद्धान्ती तु न तावद्यदात्मकं कार्यं तदुपादानमेव, नापि यदा श्रयः क्षणानां परस्परमनामत्वादनाश्रयत्वाच; यदि तुल्यजातीयमुपाः दानम् प्राप्तं तार्ह योगिज्ञानं सर्वज्ञानस्य ज्ञानमात्ररूपतया तुल्यत्वे नोपादानम् ; अतों न संतानान्तरत्वमित्यभिप्रायेणाह-यदीति । यदि तु सर्वज्ञज्ञानयोरसर्वेसर्वविषयत्वेन विषयभेदादतुल्यजातयित्वम्, अतो न योगिज्ञानमुपादानम् अतो विलक्षणसर्वज्ञज्ञानोरपत्तौ योगिज्ञानसंतानोच्छेद इत्युच्यते ; अतो रूपज्ञांनप्रवाहे सति यदा रसज्ञानं भवति तदापि पूर्व संतानोच्छेदादपवर्गप्रसङ्गः स्यादित्याह--योऽपीति अय तत्र कथंचि4B द्वोधरूपतया तुल्यत्वमुच्यते, तदविशिष्टं योगिसर्वज्ञज्ञानयोरपि; ततश्चोपा दानोपादेयभावादेकसंतानत्वं पूर्वसंतानानुच्छेदात्पुनरप्यनिर्वाणं स्यादित्याह कथंचिदिति ॥ इदानीं क्रमप्राप्तं विज्ञानपदं व्याख्यातुं तद्दशवर्यं परमतमुपन्यस्यति केचिदिति । आत्ममनःसंयोगजं विज्ञानं गुणो यस्येति विग्रहः । अविज्ञान स्वभावमते स्वतां जडामत्यर्थः सम्यगुत्खात उन्मूलिताः सकला

। बुद्धिः

सुरवदुःश्वेच्छाद्वेषप्रयतधर्माधर्मसंस्काराख्या विशेषगुणा यस्मिन्निति विग्रहः । तस्येति ; आरमतत्वस्येत्यर्थः । ज्ञानखभावोऽपि चेन्मनःसंयोगसापेक्ष जानाति तत एव तर्हि ज्ञानमुत्पत्स्यते, तेन वृथा तत्खभावत्वकल्पनेति कणभुजो भतम् । कथं स्वरूपावस्था ब्रहशब्देनोच्यत इत्याशङ्कय तस्य प्रवृत्तिनिमित्तमाह-सा हीति । देहादिभिरनवच्छिन्नत्वं बृहवे हेतुः; बृह स्वाच्च बलेति गीथते ; ‘बृह बृहि वृदौ’ इत्यस्मात् ब्रह्मशब्दव्युत्पत्ते- रिति भावः । एतच श्रौतत्वलेशद्योतनार्थमुक्तमिति मन्तव्यम् । ज्ञान स्वभावात्मपक्षे तु दोषमाह-ज्ञानखभावत्वेति । चशब्दस्तुशब्दार्थे । न तावदज्ञनंघनात् सर्वं न बुध्यते, सवेगतस्य सर्वत्र संनिधानात् । न च सर्वगतोऽप्यसर्वगतदेहेन्द्रियादिसापेक्षः सर्वे न बुध्यत, नित्यत्वाज्ज्ञान रूपस्य ; ज्ञानोत्पच्यर्थं हि देहाद्यपेक्ष्यते ; नित्यत्वादात्मने ज्ञानरूपं नित्यम् । अतश्च संनिहितविविधज्ञेयविशेषत्वात् सर्वमात्मा बुध्येत ; ततश्च बद्धस्य मुक्तस्य च यथादृष्टनियतार्थगेचरात् सर्वदर्शित्वेन बृहत्तरः संसारात् संसारः स्यादित्यर्थः । अथैतदोषभयात् न किंचिजानातीत्युच्यते, प्राप्तं तर्हि जडत्वम् गतेरिव गम्यमन्तरेण जानात्यर्थस्य ज्ञेयं विनानुत्पत्तेः । न चात्मैव क्षेयःकर्तृकर्मत्वविशेषात् । तदेतत् साशङ्कमाह-अथेति । तदेव परमतमुपन्यस्य तन्निवृत्तये विज्ञानपदं योजयति- तानिति । परः पूर्वोक्त दोषदृष्टिः पृच्छति--कुत इति । सिद्धान्ती तु न वयं प्रयोजनबलात् चित्वमाबत्वं श्रुतिबलादिति मन्यमान आह-। ब्रूमः, किं तु भूयत इति ननु प्रागुक्तदोषबलाच्छूतेरर्थान्तरत्वं कल्पयिष्याम इत्यत आह--न चेति । आदर्थान्तरकल्पन श्रुतेः, यद्युक्तो दोषः स्यात्; स तु नास्तीत्यर्थः । । 42 बक्षसिडिव्याख्या दनिधनस्यात्मनो मुक्तिसंसरौ न संभवत इति क्षणिकपक्षोऽभ्युपगतः तं चाभ्युपगम्यापि चेदनादिनिधनायाः संततेरेव ताविष्टं, तत आत्मना कि मपराद्धम्, येन तस्य तौ नेष्टै? इत्यभिप्राथणाह- अप चेति । अनादि निंधनत्वमेव संततेरुपपादयति-तथा हीति । संततेनेतुंपादः संसारस्या- नावित्वात्; उत्पादे हि न सोऽनादिः स्यात् । अवस्तुत्याच संततेनत्पावः; न चोच्छेदः, अवस्तुत्वादेव; न वस्तुनो जन्मोच्छेदौ स्त इत्यर्थः इतश्च नोच्छेद इत्याह--अन्त्येति । । अनुपपत्तिमाह--स हीति । अपर आह- आरभत इति । योगिनोऽन्त्यक्षणस्य सर्वविषयत्वेन सर्वज्ञज्ञानार्थ क्रियाकारित्वान्नसवम्; अतो न तदसवात् पूर्वक्षणानामसवम्; अतो न संतानाभावः । न च तस्यानुच्छेदःसतनान्तरे सति स्खसंतत्युच्छेदादिति मावः । सिद्धान्ती तु पूर्वमपि हेतुफलभांबानुवृत्तावेक संततिरासीत्; इदानी मपि चेद्योगिनोऽन्यक्षणस्य सर्वज्ञज्ञानस्य च हेतुफलभावोऽस्ति, न तर्हि संतानान्तरत्वम्; न हि हेतुफलपरंपरामन्तरेणान्यदेकसंततेहेतुः; अत न संतत्युच्छेदः ; अतश्च न तच्छक्षणो मोक्ष इत्यभिप्रायेणाह--सतीति । परः पुनर्विशेषमाह--नेति । ततः किमित्याह--न चेति । योगिज्ञानसंततौ। चरम इत्यर्थः । यदि नोपादानं किं तर्हि स इत्याह—आळस्बनेति । प्रत्ययः कारणम् ; विषयरूपं कारणमित्यर्थः । उपादानं तु समनन्तरपूर्वभावि कारणमुच्यत इत्याह- समनन्तरेति । तत्र सर्वज्ञज्ञानेऽन्य एव स्वसंतान वर्ती पूर्वक्षणः, चरमस्तु सर्वज्ञज्ञानग्राह्यत्वात् विषयरूपं कारणमित्याह खेति । सिद्धान्ती तु न तावद्यदात्मकं कार्यं तदुपादानमेव, नापि यदा श्रयः क्षणानां परस्परमनात्मत्वादनाश्रयत्वाच्च ; यदि तुल्यजातीयमुपाः दानम्, प्राप्तं तार्ह योगिज्ञानं सर्वक्षज्ञानस्य ज्ञानमात्ररूपतया तुल्यत्वे नोपादानम् अतो न संतानान्तरत्वमित्यभिप्रायेणाहयदीति । यदि तु योगिसर्वज्ञज्ञानयोरसर्वसर्वविषयत्वेन विषयभेदावतुल्यजातीयत्वम्, अतो न योगिज्ञानमुपादानम्, अतो विलक्षणसर्वक्षज्ञानोस्पत्तौ योगिज्ञानसंतानोच्छेद इत्युच्यते ; अतो रूपज्ञांनप्रवाहे सति यदा रसज्ञानं भवति तदापि पूर्व संतानोच्केदादपवर्गाप्रसङ्गः स्यादित्याह--योऽपीति i अथ तत्र कथंचि4B द्वोधरूपतया तुल्यत्वमुच्यते, तदविशिष्टं योगिसर्वज्ञज्ञानयोरपि; ततश्चोप- दानोपादेय भावादेकसंतानत्वं पूर्वसंतानानुच्छेदापुनरप्यनिर्वाणं स्यादित्याह कथंचिदिति ॥ इदानीं क्रमप्राप्तं विज्ञानपदं व्याख्यातुं तद्दशवर्यं परमतमुपन्यस्यति केचिदिति । आत्ममनःसंयोगजं विज्ञानं गुणो यस्येति विग्रहः । अविज्ञान स्वभावमिति; स्वतो जडमित्यर्थः । सम्यगुत्खाता उन्मूलिताः सकला बुद्धि सुरवदुःश्वेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराख्या विशेषगुणा यस्मिन्निति विग्रहः । तस्येति ; आत्मत वस्येत्यर्थः । ज्ञानस्वभावोऽपि चेन्मनःसंयोगसापेक्षो जानाति तत एव तर्हि ज्ञानमुत्पत्स्यते, तेन वृथा तत्खभावत्वकल्पनेति । कणभुजो मतम् । कथं स्वरूपावस्था ब्रह्मशब्देनोच्यत इत्याशङ्क्य तस्य प्रवृत्तिनिमित्तमाह-सा हीति । देहादिभिरनवच्छिन्नत्वं ब्रुइवे हेतुः; वृह वाच ; ब्रक्षेति गीयते ‘बृह बृहि वृद्धौ’ इत्यस्मात् ब्रसशब्दव्युत्पत्ते रिति भावः । एतच श्रौतवलेशद्योतनार्थमुक्तमिति मन्तव्यम् । ज्ञान- स्वभावात्मपक्षे तु दोषमाह--नखभावत्वेति हो चशब्दस्तुशब्दार्थे । न तावदसंनिधानात् सर्वं न बुध्यते, सबेगतस्य सर्वत्र संनिधानात् । न च सर्वगतोऽप्यसर्वगतदेहेन्द्रियादिसापेक्षः सर्वे न बुध्यते, नित्यत्वाज्ज्ञान- रूपस्य ; ज्ञानोत्पच्यर्थं हि देहाद्यपेक्ष्यते ; नित्यत्वादात्मने ज्ञानरूपं नित्यम् । अतश्च संनिहितविविधज्ञेयविशेषत्वात् सर्वमात्मा बुध्येत ; ततश्च बद्धस्य मुक्तस्य च यथादृष्टनियतार्थगोचरात् संसारात् सर्वदर्शित्वेन बृहत्तरः संसारः स्यादित्यर्थः । अथैतदोषभयात् न किंचिजानातीत्युच्यते, प्राप्तं तर्हि जडत्वम् गतेरिव गम्यमन्तरेण जानात्यर्थस्य ज्ञेयं विनानुरुपत्तेः । न चात्मैव क्षेयः, कर्तृकर्मत्वविरोधात् । तदेतत् समशङ्कमाह--अथेति । तदेव परमतमुपन्यस्य योजयति तन्निवृत्तये विज्ञानपदं - तानिति । परः पूर्वोक्त दोषदृष्टिः पृच्छति- कुत इति । सिद्धान्ती तु न वयं प्रयोजनबलात् चित्स्वभावत्वं ब्रूमः, किं तु श्रुतिबलादिति मन्यमान आह –भूयत इति । ननु प्रागुक्तदोषबलाच्छूतेरर्थान्तरत्वं कल्पयिष्याम इत्यत आह-न चेति । आदर्थान्तरकल्पना श्रुतेः, यद्युक्तो दोषः स्यात् ; स तु नास्तीत्यर्थः । । 44 ब्रक्षसिद्धिव्याख्या यथा दाहकोऽप्यमिनं सर्वं दहति, कुत इत्याह -ययात । यथा च दर्पणादिर्यदुपनीयते तच्छयामापद्य तदेव दर्शयति, उपनायकभावे शुद्ध- मषतिष्ठते; तथा आत्मापीन्द्रियाद्युपनीतं बुध्यते, न सर्वम्; मुक्तश्चोपनयका भावान बालं बुध्यत इति । अदमिति ; अयोग्यमित्यर्थः । भोगायतनशरीरस्थ इति ; अन्यत्र सतोऽपि भोगनिवृच्यर्थं विशेषणम् -; मुळी च भोगाभावे उपनायकाभवो हेतुरिति मन्तव्यम् । ननु वहचादेरसर्वगतस्यासंनिहितदा यद्युपनयनापेक्षा युक्ता, न तु सर्वगतस्यात्मनो नित्यसंनिहितसर्वविषयस्य ; अतः सर्वदर्शित्वं मुक्तस्य च बाह्यविषयोपलब्धिः स्यादिति चोदयति . परिहारः स स्यादिति । सिद्धान्ती तु तवाप्येष दोषोऽस्ति ; अतो यस्ते नोऽपि भवष्यतीत्यभिप्रायेण परस्यापि तदोषमासत्रयति-उच्यत इति । आत्ममनःसंयोगेनात्मना च ज्ञ।नमुपजन्यते ; स चात्ममनःसंयोगः सर्व मनोभिः सर्वात्मनां सर्वगतत्वेनाविशिष्ट इति सर्वोपलम्भप्रसङ्ग इत्यर्थः । ननु सर्वात्मनां सर्वमनोभिः संयोगाविशेषेऽपि यो विषयो यस्य विषयस्वे वर्तते स एव तदैवावबुध्यत इति नाव्यवस्था स्यादित्याशङ्क्याह मन इति । न हि विषयाणामात्मनः प्रति स्वतो विषयत्वम्, अपि तु मनःसंयोगमुखेन; अतः सर्वसंयुक्तैः सर्वमनोभिः संयोगाविशेषात् सर्वे विषया विषयत्वेऽस्य वर्तन्त इत्यर्थः । अथ सर्वमनोभिः संयोगाविशेषेऽपि स्वकर्मनिमित्तत्वादुपभोगस्य वकमपनीतमेव भोग्यमुपलभत इति व्यवस्थो- च्यते, ततोऽस्माकमपि ज्ञानरूपोऽप्यात्म कर्मपाशवशीकृतोऽवतन्त्रस्तदुप- नतिमेवार्थं व्यवस्था सेत्स्यतीत्याह--अथेति । ननु बुध्यते, न सवमिति जन्यज्ञानवादिनः कर्मवशात् कचिज्ज्ञानं जन्यते कचिन्नेति युक्ता व्यवस्था ; नित्यज्ञानखभावात्मवादिनस्तु कथं कर्मनिमिचा व्यवस्येति वाच्यम्; न हैिं तस्य कर्मभिर्नियतार्थविषयं ज्ञानं जन्यते, नित्यत्वात् ; तजन्मनि च ततवभावात्मजन्मप्रसङ्गात् । न च विषयान्तरं प्रतिभास्यते, अनित्यत्वा दारमनाशापत्तेश्च । तदा च सर्वानुपलब्धिः प्रसज्यते, न तु व्यवस्था; न बेकस्य विषयभेदेन नाशानशौ संभवतः । अत एव न तिरोधीयतेऽपि। न चार्थं एव कश्चिदात्मनः सर्वगतादपसार्यते, पठादिभिरिवात्रियते वा कर्मभिः; यतोऽव्यवस्था स्यात् । अपि च कर्मनिमित्ता चेद्यवस्था, ततो 45 मुक्तय क्षणाशेषकर्मणः सर्वदर्शित्वं दुर्निवारम् । उच्यते--ज्ञानमात्मा, न ज्ञाता ; ज्ञातृता च तस्य कर्तुशक्त्यहंकारोपरागनिबन्धना ; अहंकारश्च भोगायतनस्थस्तत्रैव ज्ञातृतामवभासयति; तेन विभोरप्यात्मनो ज्ञातृत्वं प्रादेशिकमेव, न सार्वत्रिकम् ; अतो मोगायतनस्थ एवात्म ज्ञाता, नान्यत्र सन्नपि ; । ततश्च यदेव भोगसाधनैः कर्मभिभोगायतनं प्रत्युपनीतं तदेव ज्ञातुः संनिहितमिति तदेव वेत्ति, नेतरदिति व्यवस्थासिद्धिः । ननु ज्ञान रूपम्यात्मनो विभुत्वात् सर्वज्ञेयसंबन्धोऽस्ति । बाढम् । किमिति ताई सर्वमिदं जाने’ इति न परामृशति ? अज्ञातृत्वात्, ज्ञातुझीये परामशाँ जाने’ इति ज्ञातृत्वं च भोगायतनस्थम्, न सार्वत्रिकमित्युक्तम् । अत एव मुक्तस्यापि न बाह्यविषयतृत; सा हि शरीरस्थत्युक्तम् । अतो ना शरीरस्य भवितुमर्हति । ततश्च मुक्तौ ज्ञानमात्रतंयावतिष्ठते, न ज्ञातृतया; अतस्तेन संबद्धमपि जगत्तध्वं न ज्ञेयतया संबद्धम् ; कर्तुर्हि कमणा संबन्धः । ननु न ज्ञानमपि ज्ञेयं विनास्ति ; सकर्मको हि ज्ञानार्थ इत्युक्तम् : अतः कथं ज्ञेयं विना मुक्तज्ञानमवर्तिष्ठते इति चेत्, न ; आदित्यप्रकाश- वदुपपत्तेः; यथा रवरवादेत्यप्रकाशः प्रकाश्यानपेक्षसिद्धिः, एवं ज्ञानमपि श्रेयानपेक्षसिद्धिः । ननु सकर्मको जानात्यर्थः । सत्यम्; बुद्धिवृत्तं तु तत्; तद्धि सकर्मिका क्रिया, सा कर्मपेक्षेति युक्तम; नित्यं च ज्ञानम्, न क्रिया; क्षणिका हि सा । कथं तर्हि तस्याध्यस्तैज्ञातृमावस्यापि ज्ञेयेन संबन्धः? न ; क्रियागमें हैि सः। सा च बुद्धेरित्युक्तम् । न चान्य- क्रियागमोऽन्ययोः कर्मकर्तुमावो भवति । सत्यम्, अन्यत्वावगतौ, अवि वेके तु तयोरन्यक्रियाया अपि तत्कर्मण्यस्य कर्तृता स्यादेव ; यथा देदः गतया गत्या तद्विविक्तस्यास्मदर्थस्यात्मनो ‘ग्राममहं गच्छामि’ इति । तत्कि- मिंदान हे ज्ञाने ? चिदेव स्वप्रकाशा ज्ञानम्; तदविवेकालु लोको बुद्धि वृत्तौ ज्ञानपदं प्रयुङ्क्ते । ननु लोकप्रयोगगम्यः शब्दार्थः ; अतस्तत्र प्रयोगात्तदेव ज्ञानपदार्थः स्यात्; न तु चिल्वप्रकाशा । न, स्वयंप्रकाश ज्ञानाध्यासेनैव बुद्धिवृत्तौ प्रयोगात्; यदध्यासेन यः शब्दो यत्र प्रयुज्यते स एव तस्य मुख्योऽर्थः, शुक्ताविव रजतशब्दस्य रजतम् । कथं पुन रवगम्यते - अध्यस्तवप्रकाशज्ञाने बुद्धिवृत्तौ लोके ज्ञानपदप्रयोग इति ? 46 ब्रह्मसाडव्याख्या घटमहं जाने’ इति ज्ञ|नावभासात् । न च तदवभासोऽन्यतोऽवकरुपत इत्युक्तम् । न च बुद्धिवृत्तमेव स्वतेऽवभाति, जडत्वात् । न च बुद्धि वृत्तस्य स्वतो जडस्य घटादिवदर्थप्रकाश्वम् । इन्द्रियं तु प्रकाशकम्, न प्रकाश इति विशेषः । अस्ति च नित्यज्ञाने ज्ञानशब्दो वेदे; यथा “सत्यं ज्ञानमनन्तम्” इति । न हि बुद्धिवृत्तस्य क्षणिकस्यानन्त्यमवकरुपते; योग्यतालक्षणो वा दृशो दृश्येन संबन्धो नान्यः ~ असङ्ग खयं पुरुषः इति श्रुतेः । दर्शनयोग्यता चार्थस्य बुध्द्युपारूढयैवेति नान्यत्रोपलब्धिप्रसङ्गः। तस्मात् खप्रकाशमेव ज्ञानं मुख्यम्; नान्यत् । बुद्धियुतं तु श्रान्तममुल्प मिति सिद्धम् । तदेतत् स्वमतेऽप्युपयुज्यत इति सांख्यमतप्रस्तावेनोक्तमि- युपरम्यते एवं परमतेन व्यवस्थामुक्त्वा अधुना स्वमतेनाह--अपि चेति । भेद- दर्शनमविद्या; तस्याम् ‘अमैवेदं सर्वम्’ इत्यभेददर्शनेन विद्यया निर्वार्ति तायामास्ममात्रावशेषे जगति दृश्यमेव नास्ति, कुतो मुक्तस्य सर्वदर्शित्वः मित्यर्थः । बद्धस्य तु ' एषोऽणुरात्मा चेतसा वेदितव्यः ” इत्यादिश्रुतेः रणुबुद्द्यवच्छिन्नत्वेनार्णवान्नियताथोपनेत्रविद्योपनीतार्थमात्रद्रष्ट्टत्वाच्च सर्वगत पक्षोक्तसर्वदर्शिस्वदोषो दूरत एवेति भावः । अत्रैव दृष्टान्तद्वयमाह-दग्धुः रिवेति । तमेवार्थं श्रुतिद्वयेन द्रढयति- तदुक्तमिति । द्रधुरात्मनो दर्प ताया इति व्यधिकरणे षष्ठयौ । एवं वपक्षमुपपाद्य परपक्षे दोषमाह- विज्ञान इति । इत्याह-न ; बुद्धयादिगुणरहितस्य नित्यम- कुत -हीति नवबुध्यमानस्य न सर्वमसर्वाद्विशिष्यत इत्यर्थः । न चात्माभाव एव पुरुषार्यःपुरुपैरनर्यमानत्वादित्याह -कश्चेति ॥ मतान्तरमाशङ्कय दूषयति- स्यादिति । उद्वहन्त इत्यत्र खोच्छेदाय यतमाना दृश्यन्त इति पूर्वेणान्वयः । संसारिणस्तु नैवंविधाः, येन खोच्छे दाय यतेरन्नित्याह : न त्विति । अनेवंविधत्वद्योतनार्थं विविधेत्यादिविशे षमम् । ततः किमित्याह--तत्रेति । स्वपक्षे तु मोक्षस्यानिष्टनिवृत्तीष्ट- प्राप्तिभ्यानैकान्तिकं पुरुषार्थत्वमाह--यस्य त्विति । 47 वक्षकाण्डः इदानीं क्रमागतमक्षरपदं व्याचष्टे -अक्षरमिति । शब्दात्भतामिति । यदागमैकसमधिगम्यं ये कारादिवर्णविशेषाविलशब्दार्थविशेषानुस्यूतमका रस्य शब्दतन्मात्ररूपं तदास्मतामागमैकगभ्यामात्मन आहेत्यर्थः । नन्वक्षर- शब्दोऽकारादिवर्णापेतं विशेषरूपमोंकारमाह ; तत्कथमपेतवर्णविभागमखिल शब्दार्थानुस्यूतत्वेन सामान्यरूपमेकमाहेत्यत आह--विशेषेणेति । अक्षर- शब्दवाच्येनाकारादिविशेषरूपेण अत्रेण सर्वात्मत्वे श्रुतिविरोधात् अती निद्रयमोंकारस्य पूवोंक्ते सामान्यरूपं लक्ष्यत इत्यर्थः । यद्वा--अक्षरशब्द वर्णात्मकं शब्दविशेषमाह; तत्कथमुपेतविशेषशब्दमात्ररूपतोच्यत इत्याश झ्याह - विशेषेणेति । व्याख्यान्तरमाह-—अपरिणामित्वं वेति ; अक्षरमि त्योहेत्यनुवर्तते । कथमक्षरशब्देन तदुच्यत इत्याह--पीरणाम इति । परि णामे पूर्वधर्मनिवृत्तिरूपस्य क्षरणस्य भावात् , नास्ति क्षरणं च्यवनसस्य पूर्वधर्मादिति क्षरणव्युदासेनापरिणाम्युच्यत इत्यर्थः । तत्र ब्रह्मणः शब्दा मत्वे प्रत्यक्षादेरभावं वक्ष्यमाणभृतीनां प्रतीकोपासनपरस्वं च मन्वानः पृच्छति -- कथमिति । सिद्धान्ती तु नेमाः प्रतीकोपासनपराः श्रुतयः, अपि तु ब्रह्मस्वरूपपरा इति मन्वानः श्रुतिमेव प्रमाणत्वेनोदाहरति-परं चापर मिति । नन्वोंकारामिधेयं ब्रह्म; तदुक्तम् –“ तस्य वाचकः प्रणवः” इति। तेन तदभिधेयस्य ब्रवणः परापररूपतात्रोच्यते, नकारस्येत्याशङ्कयाह न चेति । ननु “ वर्णात् कारः " इति विवक्षितैकसंख्यत्वात् कथं वर्ण समुदायात् ‘ओम्’ इति नाम्नः कारप्रत्यय इत्यत आह-अवर्णदिति ; एकवर्णादन्यस्मादपीत्यर्थः; तस्मात् वर्णात्’ इत्येकत्वमविवक्षितमिति भावः । अत्र चोदयति--नन्विति । प्रतीकमालम्बनं विषय उपासनाबुद्धेः: कारविषये ब्रहबुद्धिः कार्येत्यर्थः । अत्र दृष्टान्तमाह-यथेति । देवताया अव्यक- स्वेन साक्षात् पूजाया असंभवात् तद्वाञ्छने तस्या देवताया लाग्छनानि विद्वानि शङ्कचक्रादीनि यस्मिन् दारुणि शिलायां वा तत्र देवताबुद्धया पूजाविधानम्, तथा सा पूजिता प्रसीदतीति कृत्वा यथा तथेत्यर्थः । यद्वा ओमिति वर्णभेदेन नाम्ना बलैव ध्येयम्; तथा ठप्रसदितीत्याह अनेन चेति । एवं मतद्वयमुपन्यस्य दूषयति - उच्यत इति । यत्र 48 बह्मसिद्धिव्याख्या ध्यानाद्धतोंकारस्य भूयते, तत्र भवतु प्रतीकाद्युपासनोपदेशः ; यत्र तु युञ्जीत ’ इत्यादरश्रवणादश्रुतकरुपनांप्रमाणाभावच ब्रह्मणः सर्वस्य चोंका रामत्वे वाक्यं पर्यवस्यति तत्र न प्रतीकाद्युपदेश इत्यर्थः । तदुदाहरति- यथेति । “ तद्यथा शङ्कनैकेन सर्वाणि पर्णानि संतृण्णानि, एवमोंकारेण सर्वा वाक् सतृण्णा "; "ओंकार एवेदं सर्वम्’’ इति सोपक्रमोपसंहारं वाक्यं पठितम ; यथा शटुना पत्रमध्यवर्तिना वंशकेनैकेन सर्वतः प्रसृताभिः सिराभिः प्रत्येकं सर्वपत्राणि संतृण्णानि व्याप्तानि तथेत्यर्थः । ननु यद्य- प्योंकारेण सर्वा वाचोऽनुगताः, तथापि कथं तासां तदात्मत्वम् , तादरम्ये ऽपि च तासामर्थभागस्यातदारम्यात् कथमोंकारस्य सर्वात्मत्वम्-इत्याशय इयं संपादयति--अत्र हीति ; सर्ववचोऽनुगमेनोंकारस्य सर्ववाचां तदूपा त्यागादव्यभिचारित्वम्; अव्यभिचारि वस्तुनस्तच्वम्, न व्यभिचारि शुक्तेरिव रूप्यम्; अन्योन्यस्यभिचारिणश्च वाचां विशेषाःन त्वोंकार इत्योंकारो वाचस्तत्वं संत्यरूपम , न तद्विशेषा इति सर्वा वाचः संतृण्णाः” इत्य न्तेन दर्शितवान् सर्वार्थानां च सविकल्पकज्ञानैर्वागनुविद्धानांमुपलब्धेः पूर्वव- हाथूपत्वं सत्यम्; ततश्वथनां वाक़ तत्वम्, वाचकार इत्यभिनेत्य ५ ओंकार एवेदं सर्वभ ” इत्युपसंहरति । सवे च ब्रल ; अत ओंकारो । बनेति भावः । - एवमकारसर्वात्मत्वमविवेकवाक्यगस्यमुक्वा इदानीं सविवेकेऽoि तद्रम्यत इत्याह--यत्रापीति । एतेन पूर्वोक्तसर्वात्मत्वेनोंकारेणेत्यर्थः । नन्वर्थवादत्वात् स्तुयर्थोऽयमुपचार इत्याशङ्कयाह--न चेति । कुत मुख्यार्थत्व “ इति । अर्थवदा अपि गुणाभिधानलक्षणत्वात् स्तुतेः कंचिदर्थमभिवदन्तः स्तुवन्ति, एवमेव स्तुत्यवगमात् ; तस्य च स्तुते रवेरिव "नक्तं देशे ’ इतिवत् प्रमाणान्तरविरोधो निमित्तम ; स चेन्नास्ति ततः प्रतीयमानस्यार्थस्याबधितस्यापेक्षितस्य मुख्यस्य च त्यागेन नाभूतगौणार्थकल्पना युक्तेति भवः । ननु सर्वस्य चेदोंकाराम त्वम् , ततः प्रत्यक्षादिना गृधेत ; न चैवम् ; अतः प्रत्यक्षाद्यनुप लब्बिविरुद्धरवत् कथमविरोध इत्याशङ्कयाह--सर्वस्य हीति । न हि । मलझण्डः 49 वर्णात्मना भूत्रेण सर्वस्यकारात्मत्वम्, किं तु प्रत्यक्षाद्यनवसेयेनागमगम्ये नात्मनां; अतो न प्रत्यक्षाद्यनुपलब्धिविरोध इत्यर्थः । ननु शास्त्रैकगम्येऽपि प्रत्यक्षाद्यनुपलब्धिविशेषोऽत्येव, कथमविरोध इत्याशङ्कयाह-न हीति । प्रमाणान्तरेण प्रत्यक्षादिना, अनवगमः अनुपलब्धिः, प्रमाणान्तरस्य शास्त्रस्य, विषयं सर्वस्य ओंकारात्मत्वं घर्मादिकमिव नापहरति न बाधते । न हि शास्त्रगम्यं धर्मादि प्रत्यक्षाद्यनुपलब्धितोऽसत् मवतीत्यर्थः । इतश्चार्थवादो क्तमपि सर्वात्मत्वमोंकारस्य विवक्षितमित्याह--तस्मादिति । ‘तस्माद्विद्वाने तेन परं पुरुषम् ” इति ज्ञानिनोऽधिकारः श्रुतः; ज्ञानी च प्रत्यास रॉकारसर्वात्मत्वज्ञानी ; तच्चास्य नान्यतः प्रमाणात्, अनुपलब्धेः; अतः प्रत्यासत्तेरर्थवादाज्जातं ग्राह्यम्; तस्मादनन्तरमेवार्थवादवाक्यपकारसर्वात्मत्वे पर्यवसितम्; न तदतिक्रमेण गौणपर्यवसानम्; तत् पुनर्योनविध्येकवाक्यतां नयति । ततोऽर्थवादाज्जातोंकारसर्वात्मत्वज्ञानस्य पुंसो व्यानोपदेशोऽयमिति सिद्धमोंकारस्य सर्वात्मत्वमिति भावः । पक्षान्तरमाह--अथवेति । विश्व इति ?' सेश्छन्दास बहुलम्” इति सेलेपः; सर्वाणीत्यर्थः । तत्र विश्व भुवनानि जने” इति भोग्यंवर्गस्य वागुपादानत्वेन वागास्मरवमुक्तम् उत्तरत्र तु वागभेदात् भोक्तृवर्गस्येति विवेकः । वागभेदश्च वाचः सर्वात्मन्धेन बलत्वात; ब्रक्षणश्च जीवानामभेदो द्रष्टव्यः । तथा वाचैव स्वयमात्मनः सर्वात्मत्वमुक्तमिति सदृष्टान्तमाह--तयेति : वसुरुद्रादिमिः सह चरामि, तेष्वनुगतास्मीत्यर्थः । पूर्वमोंकारस्य सर्वात्मत्वमुक्तम्; अधुना तु वाक्शब्द वाच्यस्य शब्दतवस्य सर्वनामरूपविकल्पविशेषास्पदस्य सर्वात्मत्वमुक्तमिति मेदः । तदुक्तम्-"अनादि निधनं ब्रह्म शब्दतवं यदव्ययम् ।“ इति । एवमागमबलेन वाचः सर्वात्मत्वमुक्त्वा संप्रस्यनुमानबलेनाह-अपि तेि । प्रकृतिरूपान्विता । विकारा इति व्याप्तिकथनम् ; वायूपान्वितानामिति च पक्षधमपनयः ; अत इत निगमनम् । तदयं प्रयोगार्थः-जगद्धर्मवाचः परिणामो विवर्ता वेति साध्यो धर्मः; तदजातिगुणभूतेन वायूपेणान्वितत्वातु यद्यदजातिगुणभूतयडूपान्वितं तत्तत्परिणामस्तद्वितों बा; यथा--घटादयो भृदूपान्विता मृदः परिणामाः, यथा वा बिम्बरूपान्वितं प्रतिबिम्बं बिन 50 वक्षसिद्धिव्याख्या विवर्त इति । व्यक्तयस्तु तज्जातिभूतेन गोत्वादिनान्विता इति न ताभिर्यभिचारः तथा गुणेष्वपि द्रष्टव्यम् । शब्दोऽर्थावगमेऽभ्युपायमात्रम्; अतोऽर्थे शब्दरू पानुगतत्वमसिद्धो हेतुरित्यभिप्रायेण परः पृच्छति--कथमिति । तदनुगमः बाणै पान्वितत्वमित्यर्थःअत्रोत्तरमाह-तदिति । वाग्रपानुरागेण यद्विज्ञानं तद्वेद्यत्वा दर्थानाम् ; शब्दानुरक्तार्थज्ञानाच्छब्दरूपत्वमर्थानाम्, यथा मृदनुरक्तघटादि ज्ञानान्मृडूपत्वं घटादेरित्यर्थः । पशभिप्रायं परिहरति--तथा हीति । यदि चक्षु चेदुपायमात्रं शब्दः स्यात्, ततश्चक्षुषीवाप्रतिभाति शब्देऽर्थसंवेदनं स्यात् न च शब्दानुछ घटाधयोंठेखोऽस्तीत्यर्थः । ननु धूमवत्तर्हि ज्ञातस्यो- पायत्वं भविष्यतीत्याशङ्कच तवैषम्यमाह--नापीति । धूमवदुपायत्वे शब्दस्य यथा ‘धूमादग्निः’ इति ण्यधिकरणतया प्रतीतिः, न तु ‘धूमोऽग्निः’ इति, तथा शब्देऽपि स्यात्; न च सास्तिघटोऽयम्' इति शब्दाभेदेनार्थ प्रतीतेरित्यर्थः । युक्त्यन्तरमाह-- इतश्चेति । न हि शब्दयोः स्वतः सामा नाधिकरण्येन विशेषणविशेष्यभावः; किं तु अर्थगतोऽसौ शब्दयोः ‘नील मुत्पलम्’ इति दृश्यते ; स च शब्दस्यार्थाभेदे घटते, नोपायत्वे ; अन्यथा काकवचोध्र्वत्वयोरिव वतो भिन्न स्थाएं गमयतनं स्यात; किं तु ‘ऊर्वत्वे सति काकववात् स्थाणुः ' इतिवद्वयधिकरणाभ्यां नीलोस्पलशब्दाभ्यामर्था न्तर मृतस्यार्थस्य प्रतीतिः स्यादित्यर्थः । ॐि च अन्यत्र धूमादावुपायमात्रे न केवलं प्रमाणान्तरोपाये, धूमोपायेऽपि यावदग्नौ धूमरूपेण निश्चयो न भवति, इह तु प्रमाणान्तरोपायेऽपि शब्दरूपेण निश्चयो भवति ; तस्मा दितोऽपि न धूमादिवदुपायत्वेनार्थी शब्दरूपप्रत्ययः, किं तु शब्दरूपत्या दर्थस्येत्याह-अपि चेति । ननु तर्हि शब्दोपाय एवार्थप्रत्ययःन प्रमा गान्तरोपायःतत्र तदानन्तर्यात् तदुद्धिरथं भ्रान्ता किं न स्यादित्याश इयाह--तदर्शनादिति । प्रमाणान्तरोपायेऽर्थे शब्दरूपत्वदर्शनात् शाब्देऽपि तथा शब्दरूप एवार्थ इति प्रतीतौ नोपायभूतशब्दानन्तर्यात् शब्दात्मकार्थ भ्रान्तिरित्यर्थः । नन्वस्तु सविकल्पकज्ञाने शब्दानुरक्तार्थज्ञानादर्थस्य शब्दान्मत्वम, बालादिज्ञाने तु निर्विकल्पकं कथमित्यत आह-बालानामिति। नारूप्रवृत्तिर्यर्भिणी, शब्दानुविद्धति साध्यो धर्मःनिश्चयपूर्वत्वात् अस्मदादि 5 प्रवृत्तिवत् । बालादनां निश्चयो धर्मी शब्दानुविद्धःअस्मदादिसविकल्पक निश्चयवत । तेषां चेह जन्मनि शब्दव्युत्पत्तिविरहेऽपि पूर्वजन्मव्युत्पन्न शब्दसंस्कारभाजां संभवति हृदयस्थशब्दानुवेधः; अनुचरणं तु करणपाटवा भावादिति परानुपलम्भोऽपि न दोष इति भावः । ततः किमित्याह तथा चेति । तच्छब्दाभ्यां वाचः परामर्शः । यद्यपि विपरिणामोऽर्षि पूर्वमुक्तःतथापि विवर्त एवास्य खमतमिति स एवोपसंहृतः । इतश्च शब्दविवतों जगदित्याह-अपि चेति । व्यावहारिका इति ; व्यवहाराय प्रभवन्ति, व्यवहारमात्रसिद्धा इत्यर्थः । तेषामेव तर्हि शब्दविवर्तत्वमस्तु, नेतरेषामित्यत् आह-तदिति । अन्येऽपि शब्दार्थाः शब्दविवर्ती, शब्दार्थत्वात् विध्यादिवदिति प्रयोगः । तानुदाहरति--यथेति । वाक्यार्थः संसर्गः, समूहो वनादिः , असन्तश्व प्रसिद्धा एव । तत्र विधिनिषेधयोस्ताव- च्छब्दविवर्तान्मत्वमाह--तत्रेति । प्रवृत्तिनिवृत्ती’ इतिपदेन प्रवर्तकनिवर्तक लक्षयति; ते एव पुरुषव्यापाररूपेण कार्यतयावगते विधिनिषेधाविति भावः। ननु कार्यं प्रतिनिवृत्ती विधिनिषेचौ, न कादरूपावच्छिन्ने; अतो न त्रिधा प्रयोगस्याविशेष इत्यभिप्रायेणाशङ्कयति-का” इति । तदूषयति नेति । कालत्रयातिरेकेण कार्यत्वं नाम चतुर्थे गत्यन्तरं न निरूप्यत इत्यर्यः; कार्यत्वमपि भूतं भविष्यद्वर्तमानं वा स्यादिति भावः । उपसंहरति तस्मादिति । अवस्तुकमिति ; अविद्यमानबाखविधिनिषेधवस्तुकमित्यर्थः । ततः किमित्याह--न चेति । तथापि किभित्याह--न चेति । प्रकृतमुपसंहरति तस्मादत । यदापि प्रवृत्तिनिवृत्ती विधिनिषेधाविति व्याख्यानम्, तदापि कार्थत्वधमपेते प्रवृत्तिनिवृत्ती विधिनिषेधौ, न स्वरूपेण ; तेन कार्यत्वमेव प्रयोजकमिति मन्वानः प्रवृत्तिनिवृत्यनुगुणमिति कार्यत्वमेव भेदेनाहेत्य विरोचः । तथा ‘नीलमुत्पलम्’ इति वाक्यार्थोऽपि संसर्गः तद्विशिष्टे वा. स्यात् तत्र न तावत्संसर्गः, संसर्गिव्यतिरिक्तस्य तस्याभावात् । कयम्? तद्वयतिरेके तस्य घटपटयोरिव संसर्गान्तरापरेभनवस्थानात्; व्यतिरेका व्यतिरेकौ तु न संभवत इति वक्ष्यामः। अव्यतिरेके तु पदार्थ एव, न संसर्गः अत एव न संसर्गा असंसर्गरूपारपदार्थात भिन्नोऽस्ति, यो वाक्यार्थः स्यात्। तस्मात् प्रतिभामात्रमिदम्। न च सा निरालम्बना संभवति; न च शब्दोपरागरहितः 52 बझसि डिव्याख्या सविकल्पकः प्रत्ययोऽस्ति ; तस्माद्वक्तच्वमेव तथा तथा चकास्तीत्याह-एव- भिति । तथा वनादावप्यसति वस्तुनि वस्तुबुद्धिर्भवन्ती वाक्तत्वमेवालम्बत इत्यति दिशति--एवमिति । इदानीं गानशास्त्रानभिज्ञस्य षड्जादिषु गपादिषु च । निर्विकल्पकं शब्दानुवेधशून्यं ये ज्ञानमिच्छन्ति, तान् प्रति--यद्यापि षड् जादिषु यज्ञादिशब्दाभावेऽपि ‘गानमिदम्’ इत्यादिसामान्यशब्दानु रोधोऽस्ति ; यद्यपि च निर्विकल्पकेऽपि सूक्ष्म वागस्ति इत्युत्तरमास्ति ; तथापि तन्मतमेवोपजीव्य- सर्वज्ञानेषु प्रकारान्तरेण शब्दानुवेधमुपपादयति-- अपि चेति । अतादृक्त्वमेवाह- अविविक्ता हीति । तथा चोक्तम्

  • गानमात्रं विजानन्ति तत्रानधिकृतास्तु ये ।

विवेकं प्रतिपद्यन्ते येषां तरसंस्कृता मतिः ॥ " इति । शब्दानुविद्धा प्रतिपत्तिर्विवेकवतीत्येतछोकव्यवहारेण द्रढयति- तथा चेति । ततः किमित्यत आह--एवं चेति । शब्दसंस्परों साति विवेकवतोऽर्थबोधस्य व्यवहारोपयुक्तविवेकवत्तयोत्कर्षदशेनात् , तत्प्रति संहरे शब्दाभवे संचेतितानामप्यसंचेतितकल्पत्वात् ; कुतः ? पथि गच्छतः पुंसः पत्न्यां स्पृश्यमानानामपि गुच्छतृणादीनामपकर्षात्; अतोऽ न्वयव्यतिरेकाभ्यां वाश्रुपाधीनमेव चितेश्चिन्नित्वमिति बलादापद्यत इत्यर्थः । अर्थप्रकाश्रमकत्वं हि चितेश्चितित्वम् , न वस्तुमात्रत्वम् ; तच्च शब्दसंस्पर्श सयुकृष्यते, तदभावे चापमुप्यते; तस्माद्दाश्रुपाधीनं चितेश्चितित्वं नाम रूपम् । मतान्तरमाह--वाक्शक्तिरिति ; वाचोऽर्थप्रकाशशक्तिचंक्शक्तेः । वाक्शल क्तिच्चिति, कथं तर्हि वागुपसंहारेऽर्थश्चैत्यत इत्यत आह--तत्रतीति । तत्रापि चितिश्चेदस्ति, अस्ति सूक्ष्मा वाक्, चितेर्वाक्शक्तित्वात् । ततः किमित्यत आह--सर्वथेति ; सर्वथा वqपाधीनत्वे वाक्शक्तिवे चेत्यर्थः । हेतौ इति 'शब्दः । ‘मृदः' इति विकारे‘चन्द्रमस.’ इति विवर्ते दृष्टान्तः । अतश्च वागात्मकं सर्वम्; वाच " यथा शकुना " इति श्रुते- ओंकारात्मिका; तेनैकारः सर्वः; सर्व च ब्रह्म; अत ओंकारो ब्रतेति सिद्धम् । 5B इदानीमक्षरपदस्यार्थान्तरं वक्तुं तव्द्यवर्यं परमतं वक्तुमुपक्रमते--अन्य इति । ‘मृदादिदृष्टान्तदर्शनात्’ इत्येकदेशेन कृतेऽनुमानप्रयोगः सूचितः ; सोऽयंः प्रयोगः—ब्रल कार्यरूपेण परिणमते, प्रकृतिवत् मृदादीव घटादि- रूपेणेति; प्रकृतित्व च “यतो वा इमानि भूतानि’ इत्यादिश्रुतितिष्ठम् _ श्रुत वा मृदादिदृष्टान्तदर्शनादित्यर्थः । एवं परमतमुपन्यस्य तन्निराकरणा र्थत्वेनक्षरपदं योजयति--तदिति; तत् _ ब्रवणः परिणामित्वम्, अषाकार्यते निरस्यते ; अक्षरमित्यनेनेत्यर्थः । परस्तु पूर्वोक्तता|नुमानबलेन पृच्छति--कुत इति । सिद्धान्ती तु श्रुतिविरुद्धमनुमानमप्रमाणं मन्यमानः श्रुतिमाह भुव इति । अत्र परमतमाशयात - अथेति । परिणामित्वेऽप्यात्मनो नित्यता न व्याहन्यते मृद इव घटादौ, तत्वाविघातात् तत्स्वरूपत्वाविनाशात् ; अतो नेत्यता ,तिः परिणामित्वेऽप्युपपन्नत्वान्न परिणामित्वानुमानं बाधत इति भावः । एतदेवाभियुक्तवचनेन द्रढयति— यथोक्तमिति । यस्मिन् कार्यात्मना परिणतेऽपि तवं कार्येषु प्र यभिज्ञानात् कार्यरूपेण न व्यावर्यते तदपि नित्यम् ; न केवलं कूटस्थमेवेत्यर्थः । एवमशङ्कय दूषयति सत्यमिति । सत्यं परिणामिनि नित्यत्वमप्यस्ति, किं त्वामनि तन्न संभवति स हि सर्वात्मना परिणमेत्, एकदेशेन वा ; तत्र सर्वात्मना परिणतावात्म खरूपस्य विनाशादनित्यत्वं स्यात्, एकदेशपरिणतौ च सावयवत्वात्रि त्यत्वस्य व्याघातः स्यात्; यडि सावयवम्, तदवयवसंयोगजत्वत् कार्यं दृष्टम् ; यच्च कार्यम् , तदनित्यं दृष्टम् तथा चात्मनः सावयवत्वे अवयवानां मिथोऽवयविनश्च मेदादेकत्वमद्वयत्वं व्याहन्येतेत्यर्थः । एवं परिणामपक्षेऽनुपपत्तिमुक्त्वा विवर्तपत उपपत्तिमाह--तदेतदिति । तदेतत्व- रूपेण विशुद्धत्वं प्रपञ्चात्मना चाविडत्वम् , तथा प्रपद्यनाशेऽपि स्वतो नित्यत्वम् ,’ प्रपञ्चभेदेऽप्येकत्वं चाकाशकल्पे विशुद्धत्वानवयवत्वादिभि राकाशोपमे अविद्याकल्पितेन प्रपञ्चेन कल्पितावच्छेदे बक्षणि घठते ; नान्ययेत्यर्थः । कथं घटते ! इत्याह-कल्पितोति ।. यथा कल्पितावच्छे- दमप्याकाशं वस्तुवृत्तेनानवच्छिन्नमस्येव, अवच्छेदनाशादनित्यमपि कल्पनया तत्त्वतो नित्यम्, अवच्छेदभेदारकविपतभेदमपि वस्तुवृत्तेनैकम्, तदविशुद्ध 54 ब्रोसीडव्याख्या वशुद्धमपि तच्वतः शुद्धम्; तथा ब्रह्मापि ; न हि कल्पना वस्तु अन्य थाभावं नयतीति भावः । अथोच्यते-यदि काल्पितावच्छेदं ब्रह्म, ततः । कल्पितानामेवैकदेशानां परिणामोऽस्तु ; तथा सति च नित्यत्वमेकत्वं च न व्याहनिप्यते ; परिणामस्तु सेत्स्यतीत्याशङ्कच दूषयति--अथेति । कतिप- • तस्य असम्यमुद्याध्यवसेतस्य एकदेशस्य यः परिणामः, स कल्पनयैव असम्यग्बुध्यैव स्यात्; न चासम्यग्बुद्वयाध्यवसितस्य सत्यत्वम्; अतोऽ परिणामित्वमेव बक्षण इति सिद्धो नः पक्ष इति सूक्तम् ‘अक्षरम्’ इति । इदं चाक्षरपदस्य व्याख्यान्तरं न पूर्वत्रापरितोषेण, पूर्वत्र दूषणानभिधानात्; तस्मादावृख्यां वृच्यन्तरेण वा विषयव्याप्त्यर्थमिति मन्तव्यम् । इदानीमसर्वपदं व्याख्यातुं तब्द्यावर्य सत्यप्रपञ्चवादिमतं तावदुपन्यस्यति के चिदेति । के चित् “ सर्वगन्धः सर्वरसः सर्वकामः सर्वकर्मा” इत्यादिश्रुतेः सप्रपचास्मतां बक्षणेऽभ्युपगतवन्त इत्यर्थः । न केवलं श्रुतितःअर्थ- पतितोऽप्ययमर्थो लभ्यत इत्याह-एवमिति । सर्वात्मत्वे सति च विषया णामुपभोगः प्रकाशो घटत इत्यर्थः । कथमित्याह--प्रकाशेति । सवभकं बक्षणि प्रकाशTखभावस्य ब्रह्मत्मनः खभाव भूता विषयाः प्रकाशात्मकत्वात् युक्तं प्रकाशरान्नत्यर्थः । बझणोऽन्यत्वे तु प्रकाशासंसृष्टस्य खतो जडस्य च विषयस्य प्रकाशो नापकरूपेत । तदेवं विषयप्रकाशोऽसवीस्मत्वे ब्रह्मणोऽ नुपपद्यमानो ब्रह्मणः सर्वात्मत्वं गमयतीत्यभिप्रायेणाह--अन्यत्व इति । निष्प्रपञ्चब्रजभृतयश्च " अस्थूलम्" इत्याद्याः निष्प्रपञ्चमिति ह सप्रपञ्च ब्रलोपास्यम् इत्येवंपराः, न तु प्रपञ्चत्मत्वप्रत्याख्यानपरा इति भावः । अत्र सिद्धान्तमाह-तानिति । न सर्वात्मकं ब्रह्म, किं तु निष्केव- लमद्वयमिति यावत् । परस्तु तेनैव भृत्यर्थापच्यवष्टम्भेन पृच्छति-कुत इति । उत्तरमाह-अस्थूलमिति । उपरगस्तादात्म्यम् । नेयमुपासनापरा श्रुतिः, उपास्तेरमृतत्वात् अप्रकृतत्वादध्याहारप्रमाणाभावात् उपनिषदां तु सिढेऽर्थे प्रामाण्यात्; अतोऽस्थूलादिश्रुतेर्न सर्वात्मकं ब्रन । ननु सर्वगन्यादिश्रुतिरप्यस्तितस्यास्तर्हि का गतिः ? उच्यते--सर्वगन्धादिवि-

करपास्पदवान् ‘सर्वगन्धः’ इत्याद्युक्तमिस्यविरोधः । विषयोपभोगोपपत्तिर्भ द्रक्षकाण्डः 66 विवर्तपक्षेऽप्युक्तेति न पुनरुक्त । एवं प्रमाणाभावेन विपर्ययप्रमाणेन च प्रपद्यस्वभावत्वं ब्रह्मणः प्रतिषिध्य, इदानीं तदभ्युपगमे दोषमाह--सर्वेति। सर्वगन्धादिविशेषेरवियोगादात्मन . इत्यर्थः । कुत इत्याह--न हीति । ननु स्वभावादापि किंचिद्वियोज्यते ’ कथमिव ? घठ इव पाकेनेत्याशङ्कचाह --अथापीति । वियोगोऽपि भवन् कतिपयैरेव प्रपदैः स्यात, न सर्वैस्त्रैलोक्यवतीमिः ; प्रपद्यप्रबन्धस्य कुम्नस्य प्रपञ्चस्यानुच्छेदात्; अतश्च नित्यसंसारिता स्यादित्यर्थः । ननु प्रलये सर्वच्छेदो दृष्टः; नैवम् , आत्यन्तिकलयाभिप्रायत्वादस्य ; स हि मुक्त्युपयोगी; नेतरः, पुनः सृष्टेः। प्रपञ्चप्राबल्यस्यानुच्छेद प्रकटयति--सर्वथेति । खभावस्यावियोगे वियोगे च, बुभुक्षादिप्रपञ्चोऽस्यात्मन आत्मा स्वभावरत्वत्पक्षे ; न च बुभुक्षादि प्रबन्धस्य सर्वजन्तुगतस्य बुभुक्षादेरुच्छेदः केनचिदिष्यते, एकमुक्तौ सर्वमुक्ति प्रसङ्गादित्यर्थः । बुभुक्षादेराध्यात्मिकस्य पुरुषविछावकस्यं प्रत्यासन्नमतिः शयितं बन्धहेतुत्वमिति विशेषतः परिग्रहः । तत्र सर्वात्मकैकारमवादिनस्तव मोक्षो न स्यादित्याह-तत्रेति । एतेन कल्पितभेदस्य जीवस्यापि ब्रह्म प्राप्तस्य मुक्तिः प्रत्युक्ता । क़स्य नाम निमॉक्षः स्यादित्यत आह--आत्मेति । आत्मवादिनस्तु कस्यचिदात्मनो बुभुक्षादिप्रपञ्चोच्छेदान्मुक्तसंसारस्य विमागः स्यात्; न त्वस्य सर्वस्मत्वमिष्टमित्यर्थः । प्रकृतमुपसंहरति तस्मादिति । यदि न ब्रह्मस्वभावभूतः प्रपञ्चः , कीदृशस्तदंत्यत आह- अविद्यति । अयमाशयः--तच्वतः प्रपद्यात्मत्वे ब्रह्मणः प्रपञ्चस्य बहुदोष- दुष्टवान् तदोषकल्पितत्वादमेध्यादीनां दुर्गन्धादिप्रपथेन नित्यदुःरिवत्वं दुनिवार ; स्यात्अकलुषमानन्दैकरसं च तच्छूयते, सध्याहन्येत । विकार दोषास्ते न प्रकृतिं स्पृशन्तीति चेत्, तत्किममेध्यादिदुष्ट घटे मृदमदुष्टां मन्यसे ? येनैवम् । अथ भिन्नाभिन्नत्वात् प्रपञ्चस्य भेदाभेदेन न तद्दोषलेप इति चत्, न, भेदाभेदन तदापत्तदुष्टमदुष्टं च ब्रह्म स्यात् ; अत्यन्ताविशुद्धं च तच्छुतम् । अविद्याक्रीडिते तु प्रपञ्च नैष दोषःन वल्वविद्याीडितेन दोषेण तच्चमुपलिप्यते गगनमिव मलिनतादिना । तस्मादत्यन्ताविशुद्धे बच्छता अविद्यापक्ष एवोपास्य इति । A S 56 ब्रह्मसिद्धिव्याख्या अत्रेदानीं शून्यवादी प्रत्यवतिष्ठते--यदीत । यदि परमार्थं तत् बलं ‘‘तत्सत्यम्’ इति श्रुतेः, अविद्याकीडिते च प्रपञ्च तच्छून्यतैव सत्या; अतः सैवस्तु ब्रदोत्यर्थः । एतमर्थं श्रुत्या द्रढयति--तथा चेति । तत्र सिद्धान्तमाह--तत्रेति । पूर्वोक्तासर्वत्वविरुद्धं सर्वत्वमपि भ्रमापनुत्तये विवृणोति एतदिति । ब्रह्म सर्वात्मकं न भवतयुक्तम् ; इदानीं तु सर्वे ब्रह्मत्मकम्, तेनात्मना सत् । न तु शून्यमित्यविरोध इत्यर्थः । तत्र हेतुमाह-नित्येति । सर्वशून्यत्वे निष्प्रपञ्चलक्षणस्य मोक्षस्यायनसिद्धत्वान्मोक्षार्थयोरुपदेशप्रख्यो तव नित्य रानर्थक्यं स्यादित्यर्थः । परमतमाशङ्कयति--नित्येति । यथा मुक्तस्यात्मनोऽविद्यानिबन्धनः संसारःतथा मम शून्यताया भविष्यतीत्यर्थः । उत्तरमाह--यदीति । कुत इत्याह—मुक्तावपीति । मुक्तावपि ग्रहणाभावस्य तुल्यत्वात् तद्वदव संसारेऽपि न किञ्चित् प्रकाशेत, तस्यावस्तुत्वादिति भावः । अथ विपर्ययग्रहणमविद्य, ततस्तस्य सत्ताभ्युपगमनं सर्वशून्य तेत्याह--अथेति । श्रुतिविरोधश्च स्यादित्याह-तेनेति। न स्यात्’ इत्यध्या हार्यम् । धृत्यैवायं पक्षः वयं निषिद्ध इत्याह- कथमिति । श्रुतिविरोधश्च खवष्टम्भेनोक्तः; न तु बौडस्य श्रुतिप्रामाण्यं सिद्धम् । सर्वशून्यतायां कार्यं । प्रपञ्चविभ्रमस्य निरधिष्ठानत्वेन निष्कारणता स्यात्; न चकारणं भवतीत्यभिप्रायेण श्रुत्यर्थमेवोपपादयति--भावो हीति । रज्वादिरधिष्ठानं । यथावरखरूपेणानवभासमानमध्यस्ताविद्यमानसर्गादिरूपं प्रकाशते; शून्ये ? च प्रकाशताम् त्वघिष्ठानाभाव छ कस्याध्यासोऽध्यारोपः तदभावे किं । प्रकाशते च प्रपञ्चः अस्य निष्कारणतैव स्यादित्यर्थः ; न हि निरधिष्ठान भ्रमो दृष्ट इति भावः । इतश्च न शून्यत्वमित्याह-विज्ञानमिति । न हि शून्यस्य विज्ञानानन्दरूपता समवति ; तस्मान्न शून्यरूपं ब्रह्म ; किं तु सर्वस्याविद्याकल्पितस्यात्मा निजस्वरूपमित्यर्थः । इदानीं क्रमागतमभयपदं व्याख्यातुं तावथैः भयाशङ्गमाह के चिदिति । सुरवस्य दुःखेनाविनाभावान्नस्ति काप्यवस्था दुःरवसंस्पर्शरहिता; अतो मुक्तावपि दुःखभयमस्तीति के चिन्मन्यते । कथमविनाभाव इत्याह फेवलेति ; दुःखरहितस्येत्यर्थः । अकैवल्यमुपपादयति--न हीति । ननु ब्रह्मकाण्डः 57 सुखस्य दुःरवविनाभावो वाच्यः—‘न हि कश्चित् सुख्येव' इति ; ‘दुःख्येव इति तु प्रकृतानुपयोगि ; न हि दुःरवस्य सुखेनाविनाभावात्र प्रसृतः । उच्यते---सिद्धस्य सध्यत्वंनोपन्यासां दृष्टान्तार्थः । वाशब्दोऽयमिवार्थः ; तदुक्तम्—‘इववशब्दावुपमनाथ ” इति । तेनधमर्थः- यथा सुखं विना न कश्चित् दुःखेयेवापलभ्यते, तथा दुःखेनापि विना न कश्चित् सुखीति । इतश्च न । दुःवरहेतवस्थातत्याह --दुःरववत इति । अत्र दृष्टान्तमाह--तापवत इति । तेन मुक्त सुरवं । दुःरवसहचरितम्, सुखत्वात अस्समदादिसुखधदिति । तत्र सिद्धान्तमाह -- तत्रेति । अभयं विवृणोति- सर्वेति । हतुमाह--असकृदिति । श्रुतिमाह--अभयमिति । अनुमानमंत दागमविरुद्धमिति भाव । श्रुत्यर्थे युक्तःचा द्रढयति-तथा होति । भयमिति ; दुःरवभयमित्यर्थः । दुःखवत एव सुरवं सुखस्वेऽवतिष्ठत इत्यप्यु- क्तमयुक्तमित्याह--न चत । यदि दुःखाभावः सुखं स्यात् , ततः स्यादेवम् ; भावान्तरे तु सुरवे दुःखभावेऽपि तत् स्यादेवेत्यर्थः । अभयपदस्यार्थान्तरमाह--अपर इति । तत्र भयं तावदभयपदपर्यंद- स्यमाह--इहेति । तदुपपादयितुमनेकविधसंसारप्रदर्शनमुखेन संसारप्रकारभेदं तावदाह--इहेति । इह संसारे विज्ञानात्मानो जीवा ब्रह्मणः सकाशाद्वि भक्ता वा स्युः, अविभक्ता वा । यदा च विभक्तास्तदापि द्वयी गतिः— आत्मनः सकाशात् ब्रह्मणैव वा विभज्येरन् ; किमर्थमित्यत आह भोगार्थमित्यादि ; यद्वा न शोगाद्यर्थम् - किं तु स्वभावात् ; स्वभावोऽयं बक्षणो यजीवान् विभजतोत्येिका गतिः । गत्यन्तरमाह--अविद्योति , अवि. द्यानिबन्धनो वा बिम्बप्रतिबिम्बवद्विभागः । पक्षान्तरमाह--विज्ञानात्मान इति । तत्रापि गतिद्वयमाह--तेषामिति । देहादिकमेणः ‘अहं करोमि इत्यात्मन्यध्यासः कर्माविद्या । तत्रानन्तरपक्षे तावदावृत्तिभयप्रसक्तमाह तत्रेति । द्रष्टरात्मनो दृश्यस्य च विषयाकारपरिणतायास्त्रिगुणात्मिकायाः प्रकृतेः या द्रष्टुदृश्ययोग्यता तया दृश्यान् पइयन् विज्ञानात्मा जीवो बध्यत इति यद्युच्यते, ततस्तयोर्नित्ययोग्यताया नित्यत्वेनानपायात पुनरावृतिभयमस्त्येवे . 38 बह्मसिद्धिव्याख्या त्यर्थः । अथ प्रकृतिः पुरुषस्य मोगकर्याय विषयाकारेण परिणमते; तच्च तया संसारावस्थायामेव कृतमिति मुक्तस्य पुनर्न करोति ; अतो नास्ति पुनरावृत्ति भयमित्याशङ्कयति--अथेति । अत्र दोषमाह-सकृदिति । सकुच्छब्दादि मुपनीय कृतकृत्या प्रक्रुतिर्न पुनरात्मनस्तदुपनयेत्; अतः संसारिणोऽपि सकृच्छब्दाद्युपलम्भः स्यादित्यर्थः । अथानन्त विकारा प्रकृतः सर्वविकार रूपेणात्मनोपलब्धा सती पुनः शब्दादिविषयाकारेण न परिणमते ; सकृ च्छब्दाद्युपलब्धौ विकृतशब्दादिरूपान्तरोपलब्धये पुनः शब्दाद्याकारेण परिणमत एव; अतश्च पुनः शब्दाद्युपलब्धिर्घटत इत्युच्यते ; ततोऽनन्त विकारस्वादेव प्रकृतिपुरुषविवेकवता मुक्तेन सर्वात्मनोपभुक्तेति तं प्रति । पुनर्विषयाकारेण परिणमेत्; अतस्तस्यापि पुनर्विषयोपोगलक्षणसंसारमयं स्यादेव ; तदेतदाह--अथेति अथ पूर्वोक्ता या अविद्या तत्पूर्वतया आत्मन्यध्यस्तं कर्मबन्धहेतुरित्युच्यते, ततः संसारस्यानादित्वेन कर्मणामान- न्त्यात् बहुनरकर्मक्षयेऽपि कर्मशेषाणां मुक्तस्यापि संभवात पुनरावृत्तिभयम- स्त्येव । अनन्तरफलदानि कर्माणि फलमनन्तरं दत्वा निवृत्तानि ; अतः कुतस्तेषां मुक्तौ संभव इति चेत् , न ; तेषामनियतविपाककालत्वात् ; अनियतविपाकस्य फलदानस्य कालो येषामिति विग्रहः ; ततश्व बहुतर कालातिक्रमेऽपि खसहकारिणं कालं प्राप्य कदाचिन्मुक्तमथि बीयुः ततश्च प्रलयावस्थात इव मुक्त्यवस्थातोऽपि पुनरावृत्तिः स्यात्; तदेतदाह अविद्योति । अविद्यानिवन्धनेऽपि बन्धे पुनरावृत्तिभयमाह - अविचेति । न तावन्मुक्तस्य हेत्वभावात् प्रयोजनामावाद्वा नाविद्या प्रवर्तते, यतो निहंतुका निष्प्रयोजना च सा; न तस्या हेतुप्रयोजनापेक्षारित ; ततश्च कदाचिन्मुक्तमपि पुनर्बीयादित्यर्थः । न चेदमसंमावनीयम्, सुषुप्ते ब्रह्म प्राप्तस्य ततः पुनरावृत्तिदर्शनादित्याह---तथा वेति । अत्राविद्यास्तीति चेत, मुक्तावपि तया भाव्यमित्युक्तम् ; अतः साम्यम् । जलप्राप्तिश्च सुषु- तस्य “ “ सति संपद्य न विदुः ” “शतं संत्पस्यामहे ” इत्यादिश्रुत्योक्तेति द्रष्टव्यम् । तथा स्वतन्त्रेऽपि ब्रह्मणि खतो भिन्ननामभिन्नानां वा जीवानां विभज्य मोगक्रीडाविभूतिख्यापनसभावाद्यैर्हतुभिंदेहेन्द्रियभोगानां हेतावभ्युप गम्यमाने पुनर्वेदाविसंबन्धभयमस्तीत्याह --वंतन्ले त्विति । कुत इत्याह56: बालकाण्डः स्वतन्त्रो हीति । अत्र दृष्टान्तमाह— लौकिक इति । अथ ईश्वरः कर्म सापेक्षः न त्वस्य बन्धने स्वातनयम् कर्मसु वा नास्य स्वातन्त्र्यम्, येन तान्याहूय पुनर्जनीयात्; अतो न स्वातन्त्र्यख्यापनाय मुक्तौ पुनर्बभ्राती- त्युच्यते ; तथाप्यनादौ संसारे कर्मणामानन्यात् अनियतफलपरिणतिकाल स्वाच्च कल्पशतातिक्रमेऽपि खफलपरिणमफलं प्राप्य कदाचित् तानि मुक्तं बध्नीयुरित्यस्येवावृत्तिभयमित्याह - अथेति । ननु पूर्वपूर्वजन्मनि कृतः कर्म शयः कर्मसङ्घातो मरणेनाभिव्यक्तेः समनन्तरजन्मने फलानि दत्वा कात्स्न्येन निवर्ततं ; ततश्च प्रतिजन्म समाप्तत्वान्न कर्मणामानन्त्यम्; अतः समनन्तरवेजन्मकृतस्य कर्माशयस्यान्त्यदेह एव कात्स्न्येन नाशान्न पुन- र्बन्धसंभावनेत्याशङ्कयानन्ये हेतुमाह-यत इति । एको भव एकजन्म, तत्र भवतीयैकभविकः । कुत इत्याह--न हीति । न हि मरणमात्र- मेवाभिव्यञ्जकम् फलं दातुमुद्योतकम्, कि तु देशकालाद्यपि ; तेन । सत्यप्यनन्तरं मरणे खदेशकालावपेक्षमाणानि कर्माणि चिरतरमप्यनुवर्तन्त इति नैकभविकत्वमित्यर्थः । कथं पुनर्न मरणमात्रमभिव्यञ्जकमित्याह तथा हीति । मरणमात्रे वह्निव्यञ्जके तदनन्तरमेव सर्वकर्माणि युगपत् फलानि दद्युः ; न चैवम्, यत एकस्मिन्नपि देहे तानि स्वं स्वं देशं कालं वापेक्ष्य क्रमेण फलानि ददति ; अतो न तेषां मरणमात्रमभिव्यञ्जकम् , अपि तु देशाद्यपौति भावः । किं च मरणमात्रेऽभिव्यञ्जके पूर्वजन्म कृतानि विरुडदेवगरनिर्यथावरजातिभोगनिमित्तानि कर्माणि मरणानन्तरं युगपत् स्वफलानि दद्युः; तत्र युगपद्विरुद्धानेकदेहोपादानासंभवादेकेनैकस्मिन् देहे कृतेऽन्येषामवापगमनं—तत्रानुप्रविश्य स्वफलजननं—स्यात् ; तदपि नास्ति । विरुबजन्मभोगानामेकत्र जन्मनि समवायासंभवदित्याह-विरू डेति । भावापापगमनासंभवादिति वा पाठः; तत्र चोपनयापनयासंभवा- दित्यर्थः । गमेमृत्यूना च तत्र जन्मन्यकृतकर्मणां न मरणाभिव्यञ्जयं देहा- विकारणं कमस्तीति मुक्तिः स्यादित्याह--गर्भातेि । तेन नैकभविकः कर्मा शयः अतश्रानादौ संसारे कर्मणामानन्त्यान्मुक्तस्यावृत्तिफलमस्तीत्याशङ्क्य तन्निव्यर्थमभयपदं योजयति--तत्रोच्यत इति । कुत इत्याह--परा हीति । 60 बलासिद्दिव्याख्या २० ४ परा प्रकृष्टेत्यर्थः । किमिति नास्तीत्याह--न तावदिति । ननु कर्मणामन न्तत्वात् स्वफलैकविनाश्यत्वच छत मोगानां विनाशासंभवात् किमिति कर्म

निमिचः संसरो न स्यादित्यत । आह---विद्ययते । न तावत्फलेनैव

कर्मणां नश इति नियमः, प्रायश्चित्तेनापि तन्नाशात्; नाप्यानन्यादनाशः विद्याया आनन्त्यदग्धृत्वादिति भावः । न च प्रायश्चित्तं नैमित्तिकमात्रम् एतदपि भोगेनैव क्षीयत इति वाच्यम्; " द्वादशाब्देन गोघाती तस्मा स्पापात्प्रमुच्यते इति स्मृतिविरोधात १ नन्वागमतिद्वत्वादस्तु प्रायश्चित्तस्य पापक्षयहेतुत्वम्, विद्यायास्तु कथमनन्तकर्मक्षयहेतुत्वमित्याशङ्कयात्राप्यागम माह--उक्तं हीति । प्रायश्चित्तवद्विद्यायाः एवमदृष्टशक्त्या सर्वकर्मक्षय हेतुत्वं परमतेनोक्व अधुना स्वमतेन दृष्टशक्रया तदाह-अथ वेति । अविद्याहेतुकः कर्तृकर्मादिविभागः, तस्य विद्यया निवृत्तौ कुतस्तस्य पुन रावृत्तभयं स्यादिति भावः । । अविद्यानिबन्धनेऽपि बन्धे मुक्तस्य पुनः संसारभयं नास्तीत्याह--नापीति ; पुनः संसार इति पूर्वेणान्वयः । कुत इत्याह--तदिति ; ‘तत् ’ इत्यविद्यां परामृशति । किमिति तत्त्रवृचिहेतु नास्तीत्याह--अनादिरिति । कस्मात्पुनरनादिहेतुं नापेक्षत इत्याह प्रागिति । यदि नामाविद्यानादित्वादहेतुक, ततः किमित्याह-विद्ययेति । पर्वा तावदनादिरविद्या मुक्तस्य विद्यया हता ; इतरा च निहंतुकवान हेतु मन्तरेणापतिमईतीत्यर्थः । ननु सुषुप्तवदुच्छिन्नपि पुनरुरपरस्यत इत्यत प्रपञ्चमना . विस्तारमात्रमविधया नि भाह–सुषुते त्विति । सुषु वृत्तम्; खयं तु सा आत्मतवाग्रहणात्मना विक्षेपसंस्काराश्मना चावस्थितैव; अतः प्रबोधे पुनः प्रपञ्चमादर्शयति; मुक्तस्य तु सर्वथोच्छिन्नेति विशेषः । यदि तु सुषुतेऽपि सर्वथोच्छिन्ना स्यात्, न मोक्षात् सुषुप्तं बिभज्येते त्यर्थः । सुषुप्ते चेदविद्य नोच्छिन्न, कथं तर्हि तत्राहरहरिमाः प्रज प्रक्षलोकम्’ इत्यादौ ब्रह्मप्राप्स्यभिधानामित्यत आह-विक्षेप इति । यद्यपि तत्र कारणाविद्यास्ति, तथापि कायविद्यानिवृत्तिसामान्याद् गौणं ब्रह्मप्राप्यभि- धानमिति भावः । स्वातन्त्र्ययोग्यतापक्षयोस्तु पुनरावृयाशङ्का तयोरनभ्युप गमेनैव प्रयुक्तेति पुनर्न प्रयुक्ता । प्रकृतमुपसंहरति--तस्मादिति । K A ब्रह्मकाण्ड 81 केन पुनः प्रमाणेनास्य प्रथमश्लोकोक्तस्याद्वयात्मतत्वरूपस्यार्थस्यावगमः ? न तावत् प्रत्यक्षेण, तस्याभेदविपरीतनीलपीतादिभेदविषयत्वात् । नाप्यनुः मानेनतस्य लिङ्गिलिङ्गवादिभेदग्राहकप्रत्यक्षपूर्वकस्वात्; तदभावे चाभावात् अभेदप्रत्यनीकत्वात् । नाप्युपमानेन, तस्य भेदाधिष्ठानसादृश्यविषयत्वेन मेदसापेक्षत्वात् । अनुमानोपमाने झेदसापेक्षे, न तु भेदं साक्षान् गृहीतः ; प्रत्यक्षे तु गृहदपि वस्तूपसर्जनं गृह्वाति, न तु तमेव साक्षात् । अथो पत्तिः पुनरभेदविपर्यये भेद एव साक्षात् प्रमाणे सुतरां प्रतिपक्षभूता ; यतो न भेदमन्तरेण प्रमातृप्रमेयादिभेदव्यवहारः क्वचिदुपपद्यते ; अपेक्षित- असौ; अन्यथा तं विना निगेंदब्रह्मवगमोऽपि न स्यात् । अभावोऽपि न भावरूपं ब्रह्मणे तावत् प्रमाणम् । न च प्रपञ्चभावं, तस्य प्रमाण- पञ्चकाभावरूपस्य प्रत्यक्षादिषु सत्वसंभवत् । आगमस्य बहुवक्तव्यत्वात् पूवेमुपमानाद्यभाव उक्त इति द्रष्टव्यम् । एवमागमस्याप; यस्य तावदाप्तः प्रणेता, स प्रमाणान्तराधिगतवस्तुविषयवत् तद्गोचरे ब्रह्मणि न प्रमाणम् । नापि वेदःतस्य विधिनिषेधात्मकत्वात्; विधिनिषेधयोश्च सिद्धे बलतस्वेऽ संभवात् । न च विधिनिषेधावनपेक्ष्य सिद्धे वस्तुनि शब्दस्य प्रामाण्यं युक्तम्; तथा हि- घठोऽयमितिवत् सिडनुवादत्वे प्रमाणान्तरापेक्षा स्यात्; न च तदलौकिके ब्रह्मणि संभवतीत्यप्रामाण्यमेव स्यात् । इतश्च सिडेऽर्थे न वेदस्य प्रमाण्यम्; यतो लकं शब्दस्य वाचकसामथ्यवगमः, तत्र च कार्यपरतयैव कार्यान्वयित्रार्थे पदानि प्रयुज्यन्ते, तथा प्रयोजनवात; अन्यथा निष्प्रयोजनानि स्युः । किं च न सिडनुवादात् शब्दस्य वाच्यवाचकसंबन्धावगमः, किं तु प्रवर्तकाद्वाक्यात्; यतः 'पिकमनय इत्युक्ते प्रेष्यश्य प्रवृच्यार्थप्रत्ययं विननुधपद्यमनया तस्पर्थप्रत्ययमनुमाय शब्दानन्तर्यात् तन्निमित्तान्तरादर्शनाच्च ‘शब्देनयं कृतः ’ इति तस्य तत्र सामर्यमवगम्यते ; ततश्च प्रवृत्तिसंबनेघेन व्युत्पन्नशक्तयः शब्दा न सिद्दी ब्रह्मवगमयितुमलमिति न तत्र प्रमाणम् । किं च ब्रह्मणः प्रमाणान्तरेण सिद्धत्वे शब्दस्यानुवादकत्वादप्रामाष्यम्, असिद्धत्वे नतराम् अज्ञातस्य हि बलणः पदेन संबन्धाज्ञानादपदार्थत्वे वाक्यार्थत्वायोगात् । कथम् ? पदार्थ एव पदार्थान्तरविशिो वाक्यार्थो भवति ; ब्रवपदार्थस्त्वन्येन प्रमा 62 वक्षसिद्धिव्याख्या णेनात्यन्तमदृष्टोऽनवगतसंबन्धतया पदादनवगम्यमानः पदार्थसंसर्गात्मके वाक्यार्थे गुणत्वेन प्रधानत्वेन वा नानुप्रवेशमर्हति । तस्मान्न शब्दप्रमाणकं ब्रह्म । अपि च निरस्तसमस्तविशेषणं ब्रह्मतत्वं प्रतीतिगोचर एव न भवति । कथम् ? सर्वा हि प्रतीतिः ‘एवंप्रकारमिदम् , नान्यप्रारम्’ इत्येवं वस्तु व्यवच्छिन्दती प्रवर्तते, अन्यथा प्रतीतिरेव न स्यात्; निरस्तसमस्तप्रकारे तु . तत्र ब्रमणि कथं प्रतीतिः स्यादित्येवं प्रमाणाभावेनाद्वयं बलाक्षिप्य . 8. प्रमाणमाह-आम्नायत इति । निरूपणाम्’ इत्यत्र प्रचक्षत इत्यनु- ९ यत्तावदुक्तम्—सिडनुवादित्वे वेदस्य प्रमाणान्तरसापेक्षस्वं स्यादिति, तत्तावन्नास्तीति नियोगकाण्डे वक्ष्यामः ! यच्चोक्तम्—कार्यनिष्ठान्येव लौकिक वाक्यानति, तदपि नैकान्तिकम् ; अकार्यनिष्ठान्यपि हि प्रियाख्यानानि प्रियमा ख्यायते यैस्तानि ‘पुत्रस्ते जातः’ इत्यादीनि वाक्यानि प्रवृत्तिनिवृत्तिप्रयोजन- शून्यानि लोके सन्ति न च तावता निष्प्रयोजनन्येव, पितृसुखोत्पाद प्रयोजनत्वात् । न च तत्र ‘सुखी भव ’ इति प्रवृच्युपदेशः करुष्यः , ज्ञातपुत्रजन्मवस्तुसामर्यादेव सुखित्वसिडेरुपदेशानपेक्षत्वात् । अथ मतम्- अस्ति तावत्तत्र पितुः सुखे प्रवृत्तिः; तत्रैव वचसस्तात्पर्यम्; अतस्तदपि प्रवृत्तिनिष्ठमेव । सत्यम् ’ ‘पितुः सुरवमुत्पद्यताम्’ इत्यभिसंघानेन प्रयुक्तत्वा द्वाक्यस्योत्पत्तिरूपेणास्ति तत्र तात्पर्यम्; न तु ततो वाक्यारप्रधानतया सुखप्रवृत्तिः प्रतीयताम’ इत्येवं प्रतीतिरूपेण, तद्वाचकपदाभावात्; अपने दार्थस्य चावाक्यार्थत्वात्; यतः प्रतीतिः सिद्धार्थनियैव । एतच्चाभ्युपे त्योक्तम्; न तु सुखे प्रवृत्तिरस्तीति वक्ष्यति । न च पितृसुरखोत्पादप्रयो जनववे सति सिद्धार्थपर्यवसितस्यैव शब्दस्य " पूषा प्रपिष्टभागः” इति वत् प्रवृत्तिपर्यन्तो व्यापारः शक्यः कल्पयितुम् ; तेन सिद्धार्थनि धूमेव । तद्वाक्यम्, न प्रवृत्तिनिष्ठम् । अपि च भवृत्तिनिष्ठत्वेऽपि न तावत् पुत्र जन्मानि सुवोपाये पुरुषाऽप्रवृत्तः प्रवर्यःतस्य सिद्धत्वात्; नाप्युपेये सुखे उपायाज्ञानेन पूर्वमप्रवृत्त उपायज्ञापनद्वारेण प्रवर्यः; वाक्यार्थज्ञानोत्तर कालीने हि वब्यापारे पुरुषः प्रचणैः; न च सुखस्य सिद्धये व्यापा रान्तरमस्ति, ‘पुत्रस्ते जातः' इति वाक्यार्थज्ञानादेव तदुपतेः । एतेन 3a दुर्जनवचांस्यपि व्याख्यातानि तथा भ्रमभीतस्य भ्रमायनुचये “रज्जुरियम् सर्पः' इति तवाख्यानं वरूपनिष्ठमेव दृश्यते । न च तत्रापि ‘मा मैषीः’ शतं नियोगः करुण्यः; तत्र हि नियोगो भवति, यत्र तज्ज्ञात्वा तत्सामथ्र्यात् तत्पूर्वया चेच्छया पुरुषः प्रवर्तते निवर्तते च अत्र रज्जु तवज्ञानमात्रादभयकृत रज्जुसर्पसत्यत्वाभिमानस्याभावादेव नियोगमिच्छां वानपेक्षमाणस्यैव भयनिवृत्तेर्नाथ नियोगेन क च पुरुषो नियोज्यः १ न तावद्भयनिवृत्तौ, नियोगस्याप्रवृत्तप्रवर्तकत्वात्, भयनिवृत्ती च स्वस एव स्वर्गादिवत् प्रवृत्तत्वात्; नापिं तदुपाये, रज्जुतच्वज्ञानेन तस्थ रज्जुरियम्' इति शब्दादेवपत्तेः शब्दार्थज्ञानोत्तरकालीनस्य च व्यापारस्यान्यत्र विधि निबन्धनत्वेन दृष्टत्वात् एवमतिविदूरत्वेनासंभवद्धानपदानमत्यन्तदूरदेश बत्तान्ताख्यानवाक्यमपि स्वरूपनिष्ठमेव । न चानर्थकम् , कुतूहूलिनामौत्सुक्य निवृध्यर्थत्वात् । यथा ‘एष प्रतिराधकवानध्वा यत्राप नापादानसभवः ततश्च तदपि मानंष भूभागःइतः तत्रापि निधः प्रमाणान्तरावगतमुपकारकवं स्मृत्वे च्छया प्रवर्तते, प्रतिरोधकस्य चापकारकत्वं स्मृत्वा वेषेण निवर्तते ; शब्दस्तु भूभागस्वरूपमात्रोपक्षीण एव, न हानोपादाने वदति । ननु बुद्धिपूर्वकारी वक्ता प्रवृत्तिनिवृत्यर्थप्रेव वाक्यं प्रयुके, नैवमेवाडष्टाय वा प्रवृत्तिनिवृत्तिनिष्ठमेव ; केवलमिदं तत्र प्रयोगार्हमप्यालस्यादिना न प्रयुज्यते, वत्-‘गृह्णेन निधिम्’ ‘मा वानेनाध्वना गच्छ’ इतेि खरूपपरत्वे नर्थकमेतद्वाक्यं स्यात् । मैवम्; यद्यनर्थक्यं वरूपे, तेनामृतत्रेदृत्तिनिवृत्ति पर्यन्तं वाक्यव्यापारं कल्पयसीति, मा तर्हि कल्पय, सरूपनिष्ठस्याष्यस्य प्रत्यक्षादयो हि सिद्धर्थपरिच्छेदोपरतव्यापारा लेशतोऽपि प्रवृत्तिनिवृत्ती न गोचरयन्दि, अथ प्रत्यक्षदों वस्तु च तदङ्गत्वं न जहति ; तथा शब्दोऽपीति न दोषः मात्रमभिसंहितम्, न प्रवृत्तिनिवृत्ती; इदं तु प्रवृत्तिनिवृत्ती अभिसन्धाय वाक्ये प्रयुक्तम्; तेन ते एवात्र शब्दार्थाविति चेत्L, मैवम् : न हि यद निसंहितं तच्छब्दार्थः, किं तु यत्र शब्दस्य वाचकसामर्थम् । न च । प्रत्यक्षादिवत् खपसमपणद्रण प्रवृत्तिनिवृयङ्गत्वोपपत्तेः 64 वक्षसिद्धिव्याख्या 'निघिमान् ' इति शब्दस्य ‘गृहाण’ इत्यत्र सामर्थम् । यदि त्वभिसन्धान मात्रेण शब्दार्थत्वं स्यात्, तदा निषिसध्यमुपभोगाद्यपि तस्य वसुरभिसं. हितामिति तदपि शब्दार्थः स्यात् । किं च यदा ‘घटे प्रवर्तिष्ये, सर्पति वर्तिष्ये’ इति चभिसन्धाय तद्वस्तु प्रत्यक्षादिभिजिज्ञास्यते, तदाभिसंहिते अपि ते न शब्दार्थः । यदि वा अभिसन्धानमात्रेण निधिवाक्ये प्रवात्ति- रर्थः स्यात् , ततः शब्दशक्तेरेकरूपत्वात् सर्वेषां प्रवृत्तिबुद्धिरेव स्यात् ? नोपेक्षाबुद्धिः; अति च सा कस्यचित् ; अतो न प्रवृत्तिः शब्दार्थः । तेन सिद्धार्थनिष्टमेव तद्वाक्यामिति न लोके सर्वे वाक्यं कार्यनिष्ठम् । यदप्युक्तम्-प्रवर्तकवाक्याडि पिकानयनादिव्यवहारः, ततो लोके वाच्यवाचकसंबन्धावगमःतेन प्रवृत्तिनिष्ठतैव सर्वशब्दानामिति ; तदपि न, वर्तमानापदेशादपि संबन्धावगमदर्शनात् ; तथा हि--‘देवदत्तः काष्ठेरोदनं पचति’ इत्युक्ते व्युत्पन्नौदनादिपदार्थस्तथा व्युत्पन्नतृतीयार्थश्चाव्युत्पन्नकाष्ठपदार्थों यत्पाके करणं पश्यति तत्काष्ठपदार्थ इति व्युत्पद्यते । तथा हर्षादिप्रयो- जनभ्यः पुत्रस्ते ‘जातःइत्यादिभ्यस्तत्वाख्ययकवाक्येभ्यः सिद्धयैश्यो- sपि प्रवर्तकवाक्यादिव हर्षादिनिमित्तेषु पुत्रादिषु भवति पुत्रादिशब्दवा च्यत्वे व्युत्पत्तिः । यथैव हि पिकानयनादिव्यवहारविषयं प्रवृत्तिविशेषे दृष्ट्वा तदन्यथानुपपच्या प्रवृत्ति विशेषज्ञानं तन्निमित्तनियोगज्ञानं वा बालेन प्रेष्यस्यानुमीयते- शब्दानन्तरभावात् , कारणान्तरस्य चादर्शनात्, दृष्टत्या गेनाढष्टकल्पनानुपपत्तेः, शब्दस्यैव तत्र ज्ञाने सामथ्र्यं कल्प्यत इति कार्य वाक्यार्थव्युत्पत्तिः, तथा पित्रादेर्मुरवप्रसादादिना लिहून हर्षाद्युपलभ्याकारणक कार्यानुपपत्या हर्षादिनिमित्तज्ञानमनुमीयते ; तच्च शब्दानन्तर्यात् , अन्यस्य हेतारदर्शनात् , शब्देन कृतमिति शब्दस्य तत्र हर्षादिनिमित्तज्ञाने जनन सामथ्र्यकल्पना भवति । तदेवं ‘हर्षनिमित्तं किंचिदस्यानेन शब्देनोक्तम् । इति सामान्यतोऽवगतं, अथ कि तद्वर्षनिमित्तमिति विशेषवच्छाय खसन्तानज्ञातहर्षनिमित्तमावस्याव्युत्पन्नपुत्रशब्दवाच्यत्वत्य व्युत्पन्नशब्दान्त- रस्य पुत्रजन्मनस्तस्य वाक्योपतस्यैव पितुः संबन्धितयावगतस्वात्, अन्यस्य च हर्षनिमित्तस्यानुपलब्धेरभावात्, दृष्टहानेनादृष्टकर्पनानुपपत्तेश्च पुत्र- जन्मन्येवेदं वाक्यमानेन प्रयुक्तम् ; अनेन च पित्रा तदेवास्माद्वाक्यात् प्रतीब्रसफाण्डः 65 तम्’ इति पार्श्वस्थोऽवधारयति । तदेवं प्रागुक्तप्रकारेणाप्तऋतवाक्यप्रयोग- पुत्रजन्मगोचरपितृप्रत्ययाभ्यामस्मिन् पुत्रजन्माख्यार्थे वाक्यस्य प्रतिपादनसा- मथ्यै पार्श्वस्थः प्रतिपद्यते । ततश्चास्ति सिदार्थादपि वाक्यात व्युपतिः, अतो न कार्यवाक्यादेव व्युत्पत्तिः; अतो न तलेन कार्येकनिष्ठता सर्व शब्दानामिति सिध्डेऽप्यर्थे न प्रामाण्यं व्याहन्यते । यद्यपि पदानि व्युपसि मपेक्षन्ते, न वाक्यम्, अभिनवविरचितादपि वाक्यदर्यप्रतीतेः; तथा वाक्यप्रयोगद्वयुग्पत्तिः, न पदमात्रप्रयोगादिति पदमेवामित्रेत्य तत्र वाक्यस्य सामथ्र्यं प्रतिपद्यत इत्युक्तम् । अधुनाभ्युपेत्योच्यते--भवतु वा सर्ववचसां प्रवर्तकता, तत एव वाच्य- वाचकसम्बन्धावगमःतथापि व्युत्पतिवाक्या एव प्रवर्तके विधायकपदमपो हृत्य तब्द्यतिरिक्तानां पदानां छ तास्पर्यम्? शक्तिः ॐि पदार्थमात्रे ? किं. वा कार्यसंसर्गे ? किं वा कार्योणाकार्येण चाकाङ्क्षतयोग्यसन्निहितेन पदा थोन्तरमात्रेण संसर्गे ? इतदिं विचार्यम् । तत्र तेषु पक्षेषु मध्ये पदानां खार्थमात्रपरत्वेऽङ्गीक्रियमाणेऽयःशलाकाकल्पाः सर्वेऽपि ( पदार्थाः परस्पर मसंस्पृष्टाः स्युः; ततश्च संसर्गरूपवाक्यार्थप्रत्ययाभावः स्यात् ; । अस्ति चासौ। किं च पदार्थमात्रप्रतिपत्तेर्निष्प्रयोजनत्वात् पदप्रयोगवैययं च स्यात् । यस्मादेतद्दोषद्वयमास्सन् पक्षे भवति तस्मादेतद्दषद्वयपरिहारायान्योन्याका क्षितयोग्यसन्निहितेन कार्येणाकार्येण बार्थमात्रेण व्यतिषङ्गः अन्योन्यसंसर्गः कल्पनयः ; तावता चान्यार्थमात्रव्यांतेषङ्गुण पदप्रयोगवाक्यार्थप्रत्यययोरुपः पत्तौ सत्यां प्रयोक्तृप्रतिपन्नीराकाङ्यान्न कार्यरूपपदार्थविशेषव्यतिषङ्गं प्रमाण मस्ति ; स्वार्थमात्रपर्यवसाने हि पदानां प्रयोगप्रत्ययावनुपपद्यमानौ तदति क्रम्य पदार्थमात्रसंसर्गपर्यन्ततात्पर्यशतिं गमयतः ; तौ च तावतैवोपपन्नौ न कात्मकार्थान्तरसंसर्गपर्यन्ततां गमयितुमलमिति भावः । इतश्रयो हि। कार्यात्मकार्थान्तरव्यतिषङ्गं कल्पयति, कार्यस्याप्यर्थान्तरत्वात् कर्पयत्यसा वर्थान्तरव्यतिषङ्गम; तेनोभयवादिसिद्धत्वादर्थान्तरमात्रव्यतिषङ्ग एवाश्रयि तत्र्यःन कार्यव्यतिषङ्गः, विमत्यधिकवादिति. भावः । किं च कार्यसं सग व्यभिनरति, कार्यस्याकार्येण संसर्गात् ; अर्थान्तरमात्रसंसर्गस्त्वच्या 86 वक्षसिद्धिव्याख्या चारी ; तस्मात् स एवाश्रयितव्यः एवं चेत्कार्याकार्यारमकर्थान्तरमात्र । संसर्गे पदानां तत्पर्यशक्तिरवधृता, तथा सति यत्र लोके व्यवहाराय पदं कार्यं प्रयुज्यते वेदे च, तत्र तेन संसर्गः; यत्र तु वेदान्ते न भूयते, तत्र विनापि तेन पदार्थानां परस्परसंसर्गादन्योन्यविशिष्टसिद्धार्थप्रत्ययसिद्धिरिति सिद्धं सिद्धेऽप्यर्थे शब्दस्य प्रामाण्यम् । अतश्च लोके व्युत्पत्तिव(क्ये दृष्टो ऽपि कर्वव्यतिषङ्गो न कार्यमात्रान्वये शब्दतात्पर्यशक्तिनियामकस्वेनाश्रयि तव्यः । एतच्चावश्यं त्वयाप्यङ्गीकर्तव्यम् , अन्यथा यछोके दृष्टं तच्च सर्व पदशक्तिनियामकत्वेनाश्रयेत, ततो लेके व्युत्पत्तिवाक्ये वक्तृविवक्षापरत्वं पदार्थान्वयस्य दृष्टमिति वेदे वक्तुरभावेन विवक्षाभावात्' विषयकेभ्योऽर्थ प्रतीतिर्न स्यात् ; अस्ति च सा । तस्मात् कर्यव्यतिषङ्गो व्युत्पत्तावतन्त्र मित्यकार्येणापि पदार्थानां संसर्गात् सिद्धं सिडेऽप्यर्थे शब्दस्य प्रामाण्यम् । अपि च सर्वेषां पदानां पदार्थानां कार्येणैव संसर्गेऽङ्गीक्रियमाणेऽरुणादीनां परस्परं क्रीणातिना च क्रिया कारकलक्षणः संमग न स्यात् ; तत्रारुणादि करकविशिष्टक्रयविषयो नियोगो न प्रतीयेत, किं तु क्रयमात्रैकपदार्थ साध्ध एव स स्यात् । अथ मतम्~ कारकविशिष्टधात्वर्थविषयो हि नियोगः प्रतीयते, न धात्वर्थमात्रविषयः ; न च कारकसंसर्गमन्तरेण धात्वर्थी विशिष्टो भवति ; तेन विनियोगं प्रति न प्रत्यर्थी, अपि त्वयी नियोगः ; ततश्च नेियोगान्वयेऽपि पदार्थानां न परस्परान्वयव्याघातः । तत्रोच्यते नियोगाच यावत्पूर्वभावी तर्हि विनियोगः । परस्तु भवतु पूर्वभावी विनि- योगः, तथाप्यस्ति तावन्नियोगान्वय इति पृच्छति-किमतो यद्यवमिति । सिद्धान्ती तु साभिप्रायं प्रकटयति-एवं सति अस्ति नियोगातिरिक्तपदा र्यान्वयेऽपि पदस्य तात्पर्यसामर्यम् ; अतः सिद्धो नः पक्षः। ननु नियो गान्वयानामन्योन्यमन्वयः, न तु तन्निरपेक्षणाम् ; अतो नियोगनिबन्धन एवासाविति न तेन विनोपनिषत्सु पदानमन्वयशक्तिरिति ; तत्राह नियोगनिरपेक्षमेव पदानामन्योन्यान्वयसामर्थम् । कुतः ? पूर्व परस्परान्चि तानां सतां पदानां पश्चान्नियोगेनान्वयात् । अयमाशयः -विशिष्टेन हि विषयेण नियोगस्यान्वयस्त्वयेष्टः ; न चासौ कारकैरनन्वितो विशिष्टो भवति ; न ; चाविशिष्टो नियोगेनान्वीयते अविशिष्टस्यांविषयत्वात् , अविषयस्य च अकाण्डः 8 नियोगेनानपेक्षणाम् , अपेक्षानिबन्धनस्वाच्चास्य ; तस्मान्नियोगान्वयात्पूर्वः पदानामन्वय इति । नियोगान्वयनिरपेक्ष एव चेत्, विनापि तेनोपनिषत्सु सिद्धेऽप्यर्थेऽन्वयः सिद्व इति । ननु यदि नाम नियोगान्वयपूर्वः पदार्थान्वयो न भवति, तथापि नियोगकाङ्क्षनिबन्धनोऽसौ; स हि बिशिष्टविषयसिद्धयेः पदार्थानामन्योन्यान्वयमाकाङ्क्षते ; अन्यथा कार्यान्वयशून्यः पदार्थान्वयोऽपि व्यथेः स्यात् , एकवक यता च न स्यात् । एवं चेदुपनिषत्सु न नियोगेन विनान्वयसिद्धि रित्याह-न च नियोगाकाङ्क्षानिबन्धनः पदार्थानां परस्परसंसर्ग इतीममर्थं वक्ष्यति नियोगकाण्डे। यच्चोक्तम्--ब्रह्मणः प्रमाणान्तरासिड संबन्धाग्रहदपदार्थत्वे सत्यवाक्यत्वमेति, तत्रोच्यते- प्रमाणान्तरेणानधगतमपं ब्रह्म तत एव ब्रह्मन्तर्याम्यादिवशब्देनानधिगतवाच्यत्वसंबन्घमपि शक्यम् अस्थूलमनण्वह्खम् ” इत्यादिशब्देन निरूपयितुम् । कथम् ? उच्यते ‘स्थूलोऽहम्’ ‘अणुरहम् ’ ‘हूखेऽहम्’ इत्यविद्याध्यस्तस्थूलादिविशेषप्रति- षेधद्वारेण । न च येन शब्देन तथा प्रतिपाद्यते तस्याष्यसंगतिदोषस्तुल्य इति वाच्यम् , स्थूलादिविशेषशब्दानां नवश्च खेन नाथेन विदितसंबन्धत्वात् । न च ब्रह्मान्तर्याम्यादिशब्दवदसंगतिदोषोऽस्ति । तेन वसेद्रय जीवस्य स्थूलादिविशेषनिषेधमुखेनास्थूलादिशब्दानामस्ति विगतनिःशेषदोषतवाभि- घानशक्तिरिति भावः । तथा च श्रुत्यापि ‘अस्थूलमनण्वङ्गत्वमदीर्घमलोहितम् इत्यद्यया’ इस्थमेव स्थूलादिविशेषनिषेधमुखेनैव तद्र सर्वविशेषातिगं सर्वान् स्थूलत्वादिविशेषानतिकान्तमुपदिश्यते ; नास्मामिः खोरप्रेक्षयेदमुक्तमिति भावः । उक्तेऽर्थे श्लोकार्ध योजयति--एतत्कथयतीति । एतच्च चतुर्थं काण्डे वक्ष्यत इतीह न प्रपञ्चितम् । इतीति समाप्तौ । अश्यैव श्लोकस्यान्योऽर्थ उच्यते-यदप्युक्तं पूर्वपक्षे प्रत्यस्तामितसकल विशेषं ब्रह्म प्रतिपत्तेरेवाविषय इति, तत्रोच्यते –विशेषनिवृथैव तन्निर्विशेषं वस्तु शब्देन प्रतिपद्यते । इदमुक्तं स्यात्--द्विविधं हि प्रतिपादनं दृष्टम् एकं विषमुखेन, यथा ‘अयं कुण्डली, स कठकी’ इति एकं च विशेषनिषेधमुखेन, यथा ‘नाङ्गदी न मकुट, स न कटकी’ इति । ततश्च यदि नाम विर्विशेषं तत्वम् ‘इत्यंभूतम् ’ इति विशेषमुखेन वक्तुं न शक्यते, तथाप्यविद्याध्यस्तविशेषनिषेधमुखेन प्रतिपादयिष्यते प्रतिपत्स्यते चेति । अझ A = 68 बहासाडव्याख्या - दृष्टान्तमाह-सुवर्ण तववदिति । तप्रपञ्चयति-न हीति । सुवर्णतवं पिण्डरु- चकादिसंस्थानविशेषेर्य उपछवः--उपरागः, संमिश्रस्वम् , अपृथग्भवः—तेन रहितं रुचकादिविलक्षणविशेषशालि, तेभ्यः पृथकू न दृश्यत इति । न च रुचक दय एव सुवर्णतामिति वाच्यम् , रुचकत्यागेन संस्थानान्तरे स्वस्तिकेऽपि भावात्; सुवर्णतस्वस्य हेि रुचकाभेदे च रुचकवत् तदपि स्वस्तिके न भवेत् ; अस्ति च तस्मात् ततः पृथकू । एवं स्वस्तिकेऽपि द्रष्टव्यम् ।

एव सुवर्णतवं रुचकादिभ्योऽन्यदपि पृथक् न दृश्यते ; अथ च तादृश- मपि तन्न खतिकःरुचके भावात्; न रुचकःस्वस्तिके भावात्; अतो ऽन्यदिति विवेकबुध्द्या ‘न तद्वचको न स्वस्तिकःइति रुचकादिभेदापोहद्वारेण रुचकादिविशेषनिषेधे तेभ्यः सर्वान्तरं सुवर्णतत्वं स्वयं प्रतीयते परस्मै च प्रतिपाद्यते, तथा ब्रह्मापीत्यर्थः। न दृष्ट' संस्थानभेदोपऽवात् विवेको यस्येति विग्रहः । एतच्च गोत्वादाव िमुल्यम् ; उदाहरणमात्रं सुवर्णम् । इममर्थं श्रुत्या द्रढयति--। अस्मिन्नेवार्थेऽभियुक्तवाक्यद्वयं पठति - स एष इत तथेति । वाक्यशेषः । स्थूलाद्याकाराणां विशेषाणामुपसंहरे उक्तमिति विलये अवसाने । यत् व्यवतिष्ठते तसत्यमित्यर्थः । तथा परैरप्यु अन्त क्तम्--परमार्थतो निष्प्रपञ्चमेव ब्रह्म ; तदविद्यया प्रपञ्चस्याध्यारोपेण तदप वादन तन्निषेधेन च प्रपञ्च्यते व्याख्यायत इत्यर्थः । एवं ब्रह्मणः प्रपञ्चविलयद्वारेणाम्नायगम्यत्वमुक्वा अन्नायविशेषनि धीरणाय इदमिदानीं विचर्यते-किं कृत्न एव स्वरूपकार्यनिष्ठ आम्नायो । भेदनिषेधद्रणाद्वयं ब्रह्म गमयति, उत कश्चिदस्याम्नायस्य वेदान्ताख्य एकदेश इति । तत्र तस्मिन् संदेहे केचिदाहुः-सर्वत्राम्नाये कचित् कस्यचिद्वेदस्य प्रविलयो गम्यते । तेन तदद्रेण कुत्न एवाम्नायो ब्रह्म गमयतीति भावः। तद् दर्शयते-—यथा “ खगकामो यजेत" इत्याम्नायात् शरीरस्यात्मत्वप्रविलये गम्यत इति पूर्वेणान्वयः । कथम् ? उच्यते अत्र हि वाक्ये देहस्य लोकान्तरमननुवर्तमानस्य जडस्य च जन्मान्तरीय स्वर्गापमोगसामर्याभावात् तद्यतिरिक्तो जन्मान्तरानुवर्ती चेतनश्च वर्गोपभो असमयऽबिकारी गम्यते ; स एव चत्मेति देहारमविलयो गम्यत इति ८५

पूर्वेणैवान्वयः । तथा “ गोदोहनेन पशुकामस्य ” इत्यत्र गोदोहनस्यु क्रियात्मनोऽनन्योत्पादनस्वभावस्य साक्षापशुसाधनत्वसंभवात् क्रियां स्वाश्र यमपेक्षमाणस्य प्रकरणात् दार्शपौर्णमासिकीं प्रणयनक्रियामाश्रित्य पशुसाधन त्वमित्यर्थात् दर्शपूर्णमासाधिकृतस्यैवाधिकारादधिकारी भिन्नो निषिध्यते । नन्वेवमादिषु भवतु भेदविलयःविधिनिषेधचोदनासु तु प्रत्तिनिवृत्तिमत्र फलासु तदसंभवन्न कृत्स्नाम्नाय भेदप्रवलयपर इत्याशङ्कच तत्रापि मेदप्रविलयमाह--तथेति । तथा विधिनिषेधचोदनास्वपि स्वाभाविकीनां रागद्वेषनिबन्धनानां बाह्यप्रवृत्तानां निषेधो गम्यत इत्यन्वयः । तत्र निषेधेषु साक्षादेव ‘नेदं कुरु'. इति प्रवृच्यन्तरांनषेधोऽवगम्यत इत्याह- निषधेष्विति । नन्वेवमस्तु निषेधेषु ; विधिषु तु प्रवृत्तिमात्रफलेषु कथमित्यत अह-विधिष्विति । विधिषु तु ** सन्ध्यामुपासीत ” इति प्रवृच्यन्तरनियोगेन तत्कालबाहप्रवृत्तिनिषेधोऽवगम्यते । एतदुक्तं भवति -उभयत्रापि बाह्मपुत्रु- त्तिवलयो न विशिष्यते अयं तु विशेषः यन्निषेधेषु साक्षात्, विधिषु पुनरर्थादिति । लोकदृष्टं चेदं प्रकारद्वयमित्याह--लोक इति । लोकेऽप्यन भिप्रेतात् पथः सकाशात ’ अनेनाध्वना मा गच्छ' इति साक्षाद्वा निवारणं दृश्यते, मार्गान्तरोपदेशेन वा विवक्षितानभिमतमार्गनिषेधेनाद्यात् । तदेवं विधिनिषेधचोदनाखपि रागादिनिबन्धनप्रवृत्तिविलयो गम्यत इति स्थितम् । एवं चैष गुणो - भवति-रागादिनिबन्धननैसर्गिकप्रवृत्तिरूपमेदविलयद्वारेण मुमुक्षः शान्तताद्यघिकारिविशेषणमुपपादयन्तो दृष्टेनैवोपकारेणावघातादिवत् सन्निपत्योपकारितया कर्मविधयः “ आत्मा ज्ञातव्यः ” इत्यस्मज्ञानाधिकारो- पयोगिनः स्युरित्यदृष्टकल्पनागौरंवं न भवतीति भावः । श्रुत्यापि रागादि निबन्धनाशेषवाद्यप्रवृतिनिवृत्तिरधिकारिविशेषणं दर्शितमित्याह--तथा हीति । शान्तस्य समाहितस्य चात्मनि विषये दर्शनमुपदिश्यते— तस्मच्छन्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा आरमन्येवामानं पश्येत् " इत्यादि भृत्या । तत्र शान्त इत्यन्तःकरणपूर्वकरागादिजस्रवृत्तिनिवृद्धिरधिकारि- विशेषणमुक्तम् ; दान्त इति । बहिःकरणपूर्वकरागादिजऐवृत्तिनिवृत्तिः । अन्ये तु विपर्ययमाहुः-अवश्यं चैतदधिकारिविशेषणमास्थेयम् यतः समथोंऽघिकारी भवति ; तच्चात्मज्ञानं शन्तदान्तसमाहितस्यैव शक्यम्,

70 बह्मसद्व्यख्या नेतरस्य ; तेन स एवाधिकारी, नेतर इति भावः । कुतः पुनरितरस्यात्म ज्ञानमशक्यमित्यत आह--न होiत । विषयै रमणीयतयाभमुवमाकृष्यमाण विषयस्योपाये प्रवत्तेः तत्र कृतं चेतो येन तंप्रसक्तमना यः, स ५ यस्मान्न शक्त्यात्मनि विषये समाधनं कर्तुम् , न वसमाहितः शक्नोत्या. मनं वेत्तुम् , अतोऽसमर्थत्वान्नासावधिकारीति भावः । यः पुना रागनिबन्ध- नाभ्यो नैसर्गिकीभ्यः प्रवृत्तिभ्य उपरतः शान्तो दान्तोऽत एव नियतमा नसो निरस्तबाह्यान्तरविक्षेपः स शक्तस्यात्मनि समाधातुमित्यास्मज्ञानसमर्थवा दात्मदर्शनेऽधिक्रियते । तस्मान्नैसर्गक्रप्रवृत्तिनिषेधपरवे कर्मविधयो दृष्टेनैव ज्ञानाधिकारोपयोगिनो भवन्तीति तत्परा एव ते युक्ता इति केचित्। मन्यन्ते । ९ ३ अन्ये त्वन्यथा आत्मज्ञानाधिकारोपयोगितां कर्मविधीनां मन्यन्ते ; कथं तत् ? उच्यते - अनवाप्तकामःकम्यन्त इति कामाः स्वगोदयः अनवाप्त कामा येन सोऽनवाप्तकामः; कामोपहतमनाःकामना कामः विषयसुरव- भिलाषःतेनोपहतमखस्थीकृतं मनो यस्य स परमहैतदर्शनयोग्यो भवतीति न न तत्राधिक्रियते ; न रवरवयोग्योऽधिकारं प्रतिपद्यते । यः पुनराधनदारभ्य सहस्रसंवत्सराख्यसत्रपर्यन्तैः कर्मभिरुपनीतशेषकाम्यैरवाप्तशषकाम्यतया कृत कामनिबर्हणःकृतः कामस्य । निबर्हणं विनाशो विषयसुखाभिलाषस्य यस्य स प्राजापत्यात् प्रजापतेरिदं प्राजापत्यं पदं ततः परमवाप्तशेष काम्यतया अनुपहतमनाः सन्नद्वैतमात्मानं प्रतिपद्यत । एवं कामनिबर्हण द्वारेण कर्मविधीनामात्मज्ञानधिकारोपयोग इत्यन्ये मन्यन्ते । एवं चैष सर्वत्रान्नये वाक्यार्थे ।तुः -- सहस्रसंवत्सरान्तं कर्मजातमारमनि जिज्ञासुना कार्यमिति । उभयोरपि चानन्तरयोः कर्मविधीनामारमज्ञानाधिकारोपयोगित्वः पक्षयोः कृत्न आम्नाय आत्मज्ञानैककार्यपर्यवसायी, आत्मज्ञाने एकस्मिन कार्थे पर्यवस्यति समाप्यते ; तत्पर इति यावत् । न भावान्तरकार्यपर्यवः सायीत्येकग्रहणम् । तत्राद्य पक्षे विवक्षितावान्तरनियोगफलानां कर्मनियो गानामात्मज्ञानपरमनियोगावयःद्वितीये त्वन्तरकर्मनियोगफलद्वारेणेति विवेक । ब्रह्मकाण्डः 1 मतान्तरमाह-- अन्येषां दर्शनमिति । पृथक्कार्या एव, मोक्षफलात् ज्ञानात् पृथकायाः पृथक्फलः ; पृथक्करण । व, करणं कार्यं येषां ते । तथोक्ताः ; स्वप्रधान इति यावत्; ते पृथकाय एव सन्तो मुमुटुं पुरुष मात्मज्ञानाधिकारमवतारयन्ति ; अधिकारोंयं कुर्वन्तीते यावत् । द्विकर्म कोऽयं निर्देशः ‘अज ग्रामे - नयति' इति यद्वत् । कुतः ? अनपाकृत ऋणत्रयस्य, अनपाकृतमुणत्रयं येन, तस्य तत्र महानेऽनघकारात् । कुत- स्तस्यानधिकारः ? « ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् " इति मनुवचनात् । ऋणत्रयं च । श्रुत्यैचोक्तम्—« जातस्त्रिभ कथं ऋणदान जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः” इति । ननु कामनिबर्हणपक्षेऽपि पृथक्कार्यवं कर्मविधीनामस्त्येव ; अतः कोऽस्य पक्षस्य विशेषः १ अये विशेषः-तत्र हि न फलं फलापेक्तम् , किं तु कामावा प्या तत्कामनिवृत्तावकामस्यात्मज्ञानाधिकरलाभाय ; तेन तत्रावान्तरकार्यम विवक्षितम् ; इह तु विवक्षिताघान्तरणपकरणकार्या एव कर्मविधयः बहस्पतिसवेनेष्ट्र वाजपेयेन यजेत ” इतिवदात्मज्ञानाधिकारोपयोगिन इतिं न दोषः मतान्तरं चाह--अन्ये त्विति ? श्रुतस्वगदफलसंप्रयुक्तानामत एव प्रयोजनान्तरनिरपेक्षणामपि तमेतं यज्ञेन दानेन तपसानाशकन विवि• दिषन्ति ” इतिं विदिना संयोगपृथक्त्वेन ज्ञानेनापि पृथक् सम्बन्धान्तरश्रुतेः एकस्य तूभयत्वे संयोगपृथक्त्वम्” इति न्यायेन ‘‘रवादिरो यूपो भवति य ‘‘यूपे पशू बश्नाति" ‘‘रवादिरं वीर्यकामस्य ” इतिवत् नित्यनैमित्तिकका स्यानां सर्वकर्मणामेवात्मज्ञानाधिकारानुप्रवरौ विनियोगादेवान्ये त्वाहुरिति सम्बधः । तुशब्द विदुषार्थः । विशेषश्चात्र पदॉ ज्ञनं कर्मान्वयस्य विनियोगित्वम्_ । तथा मनोविक्षेपनिवृत्तिद्वारेण कर्मणामारमशनधिकारानु- प्रवेशित्वपरं श्रुत्यन्तरमाह – येन केनेति । मतान्तरमाह--अन्ये त्विति । संस्कृत ह पुरुष आत्मज्ञानाधिकार योग्यो भवतीत्यर्थः । अत्रायै स्मृतिद्वयमाह--महायनैरिति । महायनैः ब्रह्मदेवपितृमनुष्यभूतयज्ञः इतरंयनैरियं तनुः बाली बदलण्यधिकृता, ये या 7८ बसिडिव्याख्या ब्रह्मविद्यायाम् " इत्यणो विधानात, क्रियत इत्यर्थः । तदधीते तद्वेद तनुरिति तास्थ्य उपचारादात्मोच्यते । । ब्रह्मविच; स हि ब्रह्मज्ञानेऽधिकारी न तनुः, जडत्वात् । यस्य पुंसो गर्भधानपुंसवनसीमन्तोन्नयनजातकर्मना- मकरणन्नप्राशनचौलोपनयनवेदव्रतचतुष्टयस्नानसहचारिणीसंयोगपञ्चमहायज्ञाः ष्टकापार्वणश्राद्धश्रावण्याग्रहायणीचैत्राश्वयुज्याख्यसप्तपाकयज्ञसंस्थाग्न्याधेयानि होत्रदर्शपूर्णमासचतुर्मास्याग्रयणेटिनिरूढपशुबन्धसौत्रामण्याख्यप्तप्तहविर्यज्ञसं । स्थाग्निष्टोमात्यग्निष्टोमोक्थ्यषोडशिवाजपेयातिरात्राप्तोर्यामाख्यसप्तसोमसंस्था इ त्येते चत्वारिंशत्संस्काराः अष्टौ च दयान्त्यनसूयाशौचानायासमङ्गला- कार्पण्यास्पृहाख्याश्वत्मगुणाः, स ब्रह्मणः सायुज्यं ब्रह्मणा हिरण्यगर्भाग सहैकत्वं सालोक्यं समानलोकतां च गच्छति ; तत्र प्रलये परे ब्रह्मणि लीयत इति क्रममुक्तिं दर्शयति । तदुक्तम्-- ॐ ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मनः प्रविशन्ति परं पदम् ॥" इति । 28-4, मतान्तरमाह-अन्यं विति । एतदेव पुरुषसंस्कारकत्वं विपरीतं यकर्मणामारमज्ञानाधिकारं प्रयुक्तम्, तदात्मज्ञानस्यैव कर्माधिकारं प्रति वर्ण यन्ति । तदेवाह--आत्मज्ञानमित्यादिना । देहव्यतिरिक्तनित्यकर्तषोक्त्रा- त्मविद एव स्वकर्मस्वधिकारःनेतरस्य । तथा चोक्तम्-- " न ह्यनध्या त्मवित् कश्चित् क्रियाफलमुपाश्नुत " इति । तेन कर्मसूपयोक्ष्यमाणस्य कर्तुरयं संस्कार इति भावः । मतान्तरं च--अन्ये त्विति । साध्यसाधनादिवैतविषयं कर्म, “ एक मेवाद्वितीयम् ” इति चाद्वैतविषयमात्मज्ञानम् ; अतोऽनयोः परस्परविरोधादसं- बन्ध एवेत्यन्ये मन्यन्ते । एवं सप्तपक्षानुपन्यस्यायं पक्षे दूषयते --तत्रेति । कर्प इति कल्पने त्यर्थः । कुत इत्याह---न हीति । कमदीत्यादिशब्देन गोदोहनादिद्रव्य- विधयऽभिमताः ; यद्द कशब्देन प्रवृत्तिलक्षणो धर्म उक्तः, आदिशब्देन तु निवृत्तिलक्षणं तपः; तद्विधयः ; ते स्ववाक्यसमधिगतस्वर्गादिकार्याः बलकाण्डः 7B खवाक्यसमधिगतं स्वर्गादि कार्य फलं येषां ते तथोक्ताः : अत एव काय- न्सरम् आत्मज्ञानाख्यं कार्य नपक्षन्ते, खवाक्यश्रुतफलनैराकडू५यदात भावः । नन्वेवमस्तु कर्मविचीन।मनपेक्षत्वम्; आत्मज्ञानविधिस्तु साधनत्वेन तानपेक्षिष्यते ; भवति चैकापेक्षयापि संबध इत्याश7ङ्कयाह--नापीति । तत्रैवं सत्युभयोर्निराकक्षयोराकाङ्क्षलक्षणपरस्परसंबन्धाभावात् कुत एककार्यत्वेनैकाधिकारकत्वं कर्मज्ञानविध्योरित्यर्थः । अत्र परमतमाशङ्कयति अथेति । स्ववाक्येऽनवगतफलः कर्मविधयः फलकाइक्षयामात्मज्ञानाविध्य धिकारमनुप्रवेक्ष्यन्तीति भावः । ननु ‘‘स्वर्गकामो यजेत ” इति श्रूयते, ततः कथमनवग्रतफलत्वमित्याशङ्क्याह- स्वर्गादीनामिति । सत्यं स्वर्गादि श्रूयते ; किं तु प्रीतिकृतचन्दनादिद्रव्यं तत्; यच्च द्रव्यं, तत् ‘भूतभव्य समुच्चारणे भूतं भव्यायोपदिश्यते’ इति कर्मणि गुणत्वेनाप्रधानत्वेन साधन तयेति यावत्, अमिसंबध्यते ; न प्रधनतया फलत्वेनेति भावः । यद्वा स्वर्गकाम इति पुरुषविशेषणत्वेन खर्गादीनां गुणत्वेनाभिसम्बन्धात् न फलत्वमित्यर्थः । सिद्धान्ती तु सोपहासमाह—वर्गेति । तत्र हि प्रीतिः स्वर्गः, न द्रव्यम्; प्रीत्यर्थे च सर्घम्, न प्रीतिरभ्यार्थी ; अतः स फलत्वेन प्रधानतया संबध्यते, न साधनत्वाद् गुणत्वेन पृविशेषणम् । अपि च स्वर्गादि । काम्यमानतया प्रधानमित्येवं स्थितम्; तदप्यनेन स्वर्गादि गुणत्ववादिना नावबुद्धम् ; अतोऽस्मै तदधिकरणं व्याचक्षतेत्यर्थः । अपि च सर्वविधिनिषेधानां नाम शब्दःरूपम् अर्थः, तदुभयात्मकप्रपञ्चविलय एव कार्यं तदपवर्गित्वे तत्पर्यवसायित्वेऽभ्युपगम्यमाने विधिनिषेघानामन्यपर त्वेन निष्प्रमाणकल्वात् , विहितप्रतिषिद्धयोरर्थानर्थसाधनत्वं न स्यात्; तर अ प्राणिनां य इमे स्वर्गदयः अभ्युदयाः, ये च नरकादिष्वपि विनिपाताः, ते विहितप्रतिषिद्धकर्मनिमित्ता न स्युः ; अतश्चकर्मनिमित्ताः सन्त आक- स्मिका अकारणकाः स्युः; न चकारणं कार्यं युक्तमिति भावः | यदि स्वप्युदयनिपाता आकस्मिका भवेयुः, ततोऽपवर्गेऽपि तथा तद्वदेमा कास्मिकः स्यात्; ततश्व तदुपायोपदेशकस्य शास्त्रस्य वैयर्थं स्यात् तदाह--तथेति । इतिशब्दो हेत्वर्थः । वक्षसिद्धिव्याख्या r

अथ मतम् --यदा कदाचित् काश्चित् क्वचिद्वक्ति ‘गच्छ, तत्र नगर तावदमुकं ग्रामं गच्छ, ततोऽमुकम्’ इति ; अत्र यथा ततद्रमप्राप्तिकार्या णमपि तद्द्वारेण मार्गग्रामगमनोपदेशानां नगरगममोपदेशनुप्रवेशित्वम् एवं कर्मविधीनां स्लवाक्यसमधिगतस्वर्गादि कार्याणमपि स्वदिकार्यद्वारेण ज्ञानधिकारानुप्रवेशित्वात् भिन्न कार्यत्वेऽप्येकाधिकार्थवं भविष्यति; तद।६ अयति न प्रवृत्तौ व(खप्रवृत्तिविलयात् स्वगदलभत् कमेवधिषु स्वर्गादिफयस्य द्वार व मन्तव्यम् । तत् दृष्ट|न्त वषट्षण दूषयते तदसदिति । तत्र हि नगरप्राप्तिर्वक्तुरभिलषित, न तु मर्गग्रामप्राप्तिः ; अतानीहितग्रामित्राप्युपदेशानी युक्त नीहि तनगरप्राप्त्युपदेशlनुभवेशित्वमि- त्यर्थः । कस्मात्पुनर्मार्गप्रमप्राप्तिरनहितेत्यत आह---न हीति । नगरप्राप्त हि पराभिभतपुरुषार्थप्राप्तिर्भवति, न मर्गनामप्राप्तौ; तेन नगरप्राप्तिरेव ववतुरोहिता, न मर्गश्रामप्राप्तिरित्यर्थः । अतो गर्गग्रामोपदेश7ः पुरुषार्थस कक्ष्या यत्र नगरगमनोपदेशे पुरुषर्थप्तिःतमनप्रवेशन्ते ; तद्वाह अत इति । कर्मविधिषु बमत्यह -- न त्वेवमिति । स्वर्गादीनां खवाक्येषु श्रुतत्वादिति भावः । न च श्रुतनमप्यपुरुषार्थत्वम्, तत् कुतः कर्मविधिषु पुरुषार्थलभ इ इति वाच्यमित्याह- - स्पर्गर्दनामिति । न हि पुरुषथ। नाम जाया कश्चिदस्ति, किं तु यत् पुरुषेणार्यते स पुरुषार्थः; स्वगदय’ तथा; अतस्ते पुरुषार्थ इति न कर्मविधिषु पुरुषा- थालभ । तथापि किमित्याह --तत्र चेति । तत्र तस्मिन् स्वर्गादिपुरुषा थैलने सति कमविधा महात्मक पुरुषार्थान्तरं प्रति नेराकाङ्क्ष्यत् कथभ न्यस्मिन्नरमज्ञानविधवनुप्रवेश इत्यर्थः । एवं पुरुषार्थायैववन दाgासिक दृष्टान्तयोर्बषम्य उस परः पुनः साधनपाद मैन -- अर्थात । ‘इमं ग्रामं गच्छ, तत्रायं गुणवते मृष्टान्नई सम्पत्स्यते ’ इत्युपदिष्टतत्र ते लब्धमृष्टान्नश्चानेनैव क्रमेणोत्तरोत्तरश्रानगुणश्रदर्शनेनाभिमतनगरप्रदेशे प्रलभ्य यदा कश्चित् शीघत, तदा पूर्वग्रामोपदेशः सप्तभिभतकाः, श्री लठ्ध मभिमतं पुरुषार्थरूपं मृष्टान्नादि कार्यं यरत तः था|Fः, स्वबध लब्धसुg|न्न- दि पुरुषार्थनिराकाङ्क्षा इति यावत् ; ते यथा तन्नराकाड़क्षाश्च नगरगमन विध्यन्तरानुप्रवेशिनश्च, तथा कर्मविघयोऽचि स्वर्गादिकार्यनिराकाङ्क्षा अपि + २ = बझण्डः 5 ज्ञानदोघमनुप्रवक्ष्यन्तीति भावः । तद्दषयाति - युक्तमेति । एतदेव विवृणोति । -प्रमाणान्तरोते । एतदुक्तं भवते-- ,द्यपि पूर्वग्रमपदंशः फरवत्पूर्व ग्रामत्रप्तिपराः शब्दवृत्तानुसारेण प्रतिभान्ति, तथापि ‘नगरप्राप्तावस्य वक्तुरिदमभिमतं फलम् ; अनेनैव चाभिप्रायेण तत्तद्वामनगरगमनमुपदिष्टवान् इति प्रमाणान्तरेण प्रतिपद्य पूर्वग्रामोपदेशानां नगरोपदेशानुप्रवेशं प्राति पद्यते ; तेन प्रमणान्तरे सति मावात् तस्यायं प्रसादः, न शब्दवृत्तस्येति । न केवलं प्रमाणान्तरे सति भावात् , असति चाभावदप्येवमित्याह इतश्चेति । प्रतिग्रामं - वक्तुः श्रोतुश्च सत्यां मृष्टन्नदप्रयजनप्राप्त यद वक्तुर्नगरग्रामनाभिप्रायः प्रमाणान्तरेण नावगम्यते, तदा पूर्वग्रामोपदेशान् पूर्वार्थान् पूर्वोऽथ मृष्टान्नादि प्रयोजनं येषां ते तथोक्ताः तान् पूर्वार्थानेव पार्श्वस्था उदासीनाः प्रतिपत्तारश्च मन्यन्ते ; न तु नगरप्रमप्राप्त्यर्थान् नगरोपदेशं च खनिखं मन्यन्ते । नैषामेकार्यत्वम् । यदि तु शब्दवृत्तानु- सारेण पूपदेशानामुत्तरार्थत्वं स्यात् , ततस्तस्य नियतरूपत्वात् तत्रापि स्यात्; न वेवमस्ति । तस्मात् प्रमाणान्तरप्रसादः स इति भावः । ननु पूर्वपूर्वग्रामप्राप्ति विनोत्तरोत्तरनगरप्राप्त्यभवत् तदर्थं अपि किं न स्युरि त्यशङ्कयाह--यद्यपीति ; नोपकारमात्रेण शब्दमैदमध्यं भवतीति भावः । भत्र न्यायसिद्धदृष्टान्तमाह--द्रव्यार्जनमदीनति । यथा यजनादिद्रव्यर्जन- नियमविधेरद्र्यस्य क्रतोरसिद्धः क्रतुविध्युपकारे सत्यपि न शब्दं क्रवैद- मर्यम् , तद्वदित्यर्थः । आदिशब्देनधनादिविधेर्बहणम् । एवं दृष्टान्ते शब्दतो निराकाड़क्षणामपि प्रमाणान्तराधानं विध्यन्तरनुप्रवेशैिवमुपपद्य कर्मविधिषु तदसंभवमाह--शब्दवृत्तेति । शब्दव्यापारानुसारेणेह कमेवधिषु तात्पर्यं युक्तम्; न प्रमाणान्तर्बलेन, वैदिकेऽर्थे तदसं भवत् । शब्दवृत्तं च प्रतिविध्यर्थं पर्याप्तम् , न ज्ञानविधिपर्यन्तं याति, अतो न तदनुप्रवेश इति भावः । किं च मार्गग्रामोपदेशानामपि न परदेशप्राप्तिपरता ; अतो दृष्टान्तासिद्धिः; यतोऽवगतेऽपि परदेशगमनामिप्राये *तच्चेदं चस्याभिप्रेतम् ? इति मार्गग्रामप्राप्तिपरस्वाभिमानेनैव मार्गग्रामगमनमृष्टान्नादि फलप्राप्तिश्च भवति नगरप्राप्तिपरवे तु तेषां मार्गमनाते राविवक्षितवत् नगरप्राप्तेरेव विचक्षः तत्वान्मार्गान्तरेणापि गच्छेत् । न च नियोगतः फलप्रप्तिः स्यात् , 76 ब्रह्मसिद्धिव्याख्या अन्यपरेषु फलश्रुतेः "द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यात्’ इत्यर्थवादत्वादिति । तदेतत्सर्वमाह—अपि चेति । इममेव न्यायमुपजीव्याह तदिति । यदि विधिनिषेघानां ज्ञानकार्यमोक्षपरत्वं स्यात् , ततो न ते वर्गदिकार्याः स्युः; अतश्च जन्तूनामभ्युदयविनिपाता निर्निमित्ताः स्युरिति भावः ; स्वर्गादिः कार्यं येषामिति विग्रहः । यद्यपि कर्मविधीनामुत्तरो विचरोऽनुवतेते, तथापि तुल्यदोषत्वादुपक्रमे चपन्यासादिह निषेधान निक्षेपः कुतः । वर्गादीत्यादिशब्देन नरकाद्यपि ग्राह्यम् । ननु प्रधानोपकरलक्षणं प्रयाजादिकथं यथा प्रधानकार्यवर्गादि परमपि नाविवक्षितम् , तथा वर्गा द्यपि कार्यमात्मज्ञानकार्यगोक्षपरमपि नाविवक्षितं भविष्यति ; ततश्च विधि- निषेचा ज्ञानकार्यपरा अपि स्वर्गादिकार्याः किं न स्युरित्याशङ्कयाह--न रवल्विति । प्रयाजादेः कार्यस्य स्वयमपुरुषार्थत्वात् पुरुषार्थकार्यानुप्रवेश युक्तः; न तु स्वर्गदिकार्यस्य, खयं पुरुषार्थत्वादिति भावः । एवं तावच्छूतस्वर्गादिनिराकाङ्क्षाः कर्मविधयो नात्मज्ञानाधिकारमनुप्रविशन्तीति । स्थितम् । इदान यदुक्तम्--दृष्टनैव कर्मविधय आत्मज्ञानाधिकारोपयोगिन इति, तद्दषयति--कथं चेति । अत्र पराभिप्रायमाशङ्कयति-यदीति । यादि तावद्रागद्वेषादिप्रयुक्तदृष्टार्थप्रवृत्तिप्रतिबन्धद्रेण समाहितवमापादयन्तः कर्म विषयो दृष्टेनात्मज्ञानाधिकारोपयोगिन इत्युच्यत इत्यर्थः । तदूषयति भवविति । प्रतिषेधानां रागादिप्राप्तप्रवृत्तिनिवृत्यर्थत्वाद्भवतु ज्ञानाधिकारं प्रति ‘दृष्टोपकारित्वम् न च कर्मविधीनामित्यर्थः । अत्र हेतुमाह न हीति । परिसंख्यायां हि रागतस्तत्र चान्यत्र च प्राप्तौ f• पञ्च पञ्चनरवा भक्ष्यः " " शशकः शल्यकः" इते शशकादिव्यतिरिक्तमनुष्यादिपश्चनरव भक्षणनिवृत्तिपरं वाक्यम् । तथा ‘दोहोभियजेत " इति यागापेक्षद्रव्य- मात्रप्राप्तौ तदन्तर्गतत्वेन त्रीहेरपि प्राप्तत्वाष्ट्रव्यान्तरनिवृत्तिपरं वाक्यम् । कर्मविधयस्तु न नियामकाः, न परिसंख्यायकाः, किं तु विधायका एव ; अतो नान्यनिवृत्तिपरा इत्यर्थः । कुत इत्यत आह --- अत्यन्तमिति । न A_e* बढझण्डः प्राप्तोऽय विषयो रागादिना येषां ते तथोक्ताः , कर्मविघयोऽन्यपदार्थः । न ह्यग्निहोत्रादौ रागादिभिः प्रवृत्तिः प्राप्तेति भावः । कस्मात्पुनरत्यन्तम् प्राप्तार्था अपि कर्मविघयो नियामकाः परिसंख्यायका वा न स्युरित्यत्र हेतुमाह--प्राप्तायै हीति । रागादिःिः प्राप्तो विषयो यस्य विधेः स प्राप्तप्रापकत्वे वैषयदन्यनिवृत्तिफलो विज्ञायते; कर्मविधयस्त्वत्यन्तमप्राप्तं प्रापयन्त एत्र सप्रयोजना इति न वैयर्यदोषादन्यनिवृत्चिप्रयोजना विज्ञायन्त इत्यर्थः । तदुक्तम् विधिरत्यन्तमनाते नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्त परिसंख्येति कीर्यते” ॥ इति । यद्यपि नाम कर्मविघयो न रागादिजप्रवृत्तिनिवृत्तिफलाः , तथापि रागा- दिजघेघप्रवृत्योस्तुल्यकार्यत्वलक्षणेन विरोधेन वैधप्रवृत्या रागादिजप्रवृत्ते र्निवृतिर्भविष्यति; तथा हि--यदेव रागादिजप्रवृत्तेः सुखम् , तज्यो तिष्ठेमादिवेघप्रवृत्तेरपि ; तब वैधप्रवृत्तित एव सिद्धमिति कृतकार्यत्वा ब्रागादिजप्रवृत्तेर्निवृत्तिरिति - यद्युच्येत तदपि नेत्याह-न चेति । कुत इत्याह-अनियतेति । अनियतकालं फलं यासामिति विग्रहः । अनियत काळफळा नैयोगिक्यः प्रवृत्तय इह वामुत्र वा फलप्रदाः; अतोऽदृष्टार्थ स्ताः रागादिप्रयुक्तास्तु वामाविक्यो रागादेः पुरुषखमावाबाताः प्रवृ- तयो दृष्टार्थाः । दृष्टार्थखेनैहिकफलवं लक्षयन्ति; ऐहिकफला इत्यर्थः ततश्र भिन्नकालकर्यत्वात् तयोरविरोध इति न नैयोगिक्या प्रवृच्या रागादिजप्रवृत्तेर्वोचः । यद्वा अभ्यर्हितत्वाद् इष्टार्थयैवादृष्टार्याया बाघः स्या दिति भावः । ननु स्वर्गादिफलमामुष्मिकमेव; तत्कथमविशेषेणोक्तम्- अनियतकालफला इति ! विधिशक्तिमपेक्ष्येदमुक्तम्, न वस्तुनः शक्तिम्; न हि विचिरिह वा असुत्र वा वर्ग इत्याहकालविशेषानिर्देशात् ; वस्तु शक्तिस्वेषा–यदिह स्वर्गे भोक्तुं न शक्यत इत्यमुत्रैव स्यादिति । यद्वा उपलक्षणमनियतकालत्वम् , आमुष्मिकफलत्वमपि द्रष्टव्यम् ? तत्रापि काल- मेदादविरोष एव । विपरीतो वा बाधः । किं च यदि दृष्टादृष्टार्थप्रवृ च्योस्तुल्यकार्यत्वे विरोधः स्यात्, ततः सेवासाऽहण्योरपि स्यात्; न चैव 78 ब्रह्मसिद्धिव्याख्या मस्तीत्याह-नं चेति । साङ्गहण्या ग्रामझामेटेरदृष्टार्थाया दृष्टार्थायाश्चेश्वर सेवाया एकग्रामकायपायत्वेऽपि सति न कश्चिद्विरोध, फलभूमाथिन उभयत्र साम्रहणं प्रवृत्तिसंभवादिति भावः । विरुन्धुपादपि सेवाम् , यदि तद्विधिशास्त्रमन्यनिवृत्ती प्रमाणं भवेत् ; 'साङ्गहणी कार्या’ इत्येतावति तु तस्प्रमणम्, नान्यनिवृत्तों ; अत न तयोर्विरोध इत्याह--एतावतीति । तत्रैवमविरोधे सति युगपत् क्रमेण वा फलभूममार्थिनः फलहुत्वार्थिनः सेवा साङ्गहण्यावनुतिष्ठतः को विरोध इत्याह--तत्रेति । ततश्च यथा तत्र तुल्यकार्यत्वेऽप्यविरोधः, तथेह नैयोगिकरागाक्षिप्तप्रवृयोरपि तुल्यकार्यस्वेs. प्यविरोधान्न मिथो बध्यबाधकभाव इति भावः । किं च नैयोगिकप्रवृ तिभ्यो रागाद्याक्षिप्तप्रवृत्तिनिरोधेऽभ्युपगम्यमाने नियोगनिष्ठा अपि प्रवृत्तयो निरुध्येरन्; अतश्च इष्टत्रिपातकालीयं पक्ष इत्यभिप्रायेणाह--अपि चेति । अत्र हेतुमाह-अनार्जितधनस्येति । न उपजितं धनाख्यं साधनं येन तस्यानार्जितधनस्य, अत एव यागादिसाधनपधादिद्रव्येण विंकलस्य हीनस्य पुंसीऽशक्तत्वेनानधिकारात् तासां नियोगनिष्टप्रवृत्तीनां द्रव्यसाध्या नमसंभवत् अत्र१यं धनाजने कार्यम्; तच्च रागमयुक्तम् , न तु क्रतु- प्रयुक्तमिति कर्मकाण्डे तिवम्; तत्र मैयोगिकप्रवृत्तानां रागाक्षिप्तप्रवृत्ति निरोधकवे धनार्जनमपि निरुध्येत ; अनश्वासधनस्य नैयोगकप्रवृच्यसंभवात ता अपि विरुध्येरन्निति भावः । दूषणान्तरायोपक्रमते--अपि चेति । दृष्टार्थायाः स्त्रीसंभोगादिप्रवृत्ते । रदृष्टार्थायाश्च ज्योतिष्टोमादिप्रवृत्तेस्सुल्ये सुखोपायत्वे गत्युक्तत्वं न कश्चिद्विशेषः ; उभे अपि सुखरागप्रयुक्ते इत्यर्थः । तुल्यत्वमेव दर्शयति- तथा हीति । इतिशब्दः स्वरूपनिर्देशार्थः । स्वर्गकामशब्देन " तय लिप्सार्थलक्षणा ” इiत न्यायेन स्वर्गे रगतः प्राप्तां प्रवृत्तमनूद्य तत्र ज्योतिष्टोमादिसधनविशेष विधीयत इत्यर्थः । यदि नम दृष्टादृष्टार्थ प्रवृत्तीनां रागप्रयुक्तत्वं तुल्यम्, तथापि किमित्यत आह--तथा चेति । तथा तुल्यं रागत्रयुक्तव राति च रागक्षिप्तमुखसधनादिप्रपञ्चभिनिवेशे तुल्ये को विशेषःयेन नैयोगिकी आत्मज्ञानं प्रत्यनुगुणा भवते, अपरा वक्षकाण्ड तु दृष्टार्थी आत्मज्ञानविरोधिनीति ; न कोऽप्यस्तीत्यर्थः न अविशेषे हेतु माह--कामेति । कम सुरव भए रागःतेन कषेण मनसे दृष्टः थोयमदृष्टाथोयां च स्रवत्तववशेष्टम् : दृष्टार्थेषु ऋतवददृष्टश्चयम ' खगदंसुरवकामकृष्टं मनोऽसमाहितं नात्मज्ञानक्षमम्; अ3सर्प ताई रोधिनीति भावः । अथ स्वगस्य गुणत्वेनान्वयान्न यत्क्षेिमादैः काम्य खगोपायत्यम्; अत न तत्र काराक्षेपो मनस इन्यस्त विशेष इयङ्- यति---अथेति । तत्र दूषणमाह--वर्णितमिति । ज्यतंष्टम हेमप? यत्वे जन्तूनामभ्युदयjवनेपात आकर्मिकाः स्युरिति वर्णितमित्यर्थः दोषान्तरमाह- उक्तञ्चति । स्वर्गस्य सध्यत्यनन्वय इति षष्ठाधे जैमिनि नोक्तश्च न्यायः प्रत्युद्रियेत; उच्छब्द उद्धारार्थःप्रतिशब्दश्च तत्प्राप्ति पक्षथः; अधः क्रियेतेत्यर्थः। पूर्वापरविरुद्धश्चायं पक्ष इत्याह--तुर्यंत दृष्टादृष्टार्थप्रवृच्यस्तुल्यकार्यत्वेन विरोधात् या पूर्वं दृष्टादृष्टार्थप्रवृत्योर्ने, रोधाशङ्का कृता सापि ज्योतष्ठमदरकामापायत्वं तुल्यकार्यत्वाभावात् दू निरस्तावका स्यादित्यर्थः; दूनिरस्तोऽवकाशो यस्य इति विग्रहः प्रकारान्तरेण कर्मविधीनामास्मज्ञानानुगुण्यं दृष्टेनाशङ्कयति - अथेतेि । का स्यप्राप्तौ कामानुकूलः पुरुषोऽसमाहितत्वान्नात्मज्ञानक्षमः कर्मविधिनैः काम्येषु प्रापितेषु कामनाः प्रविलीयन्ते ; तेन काम्यप्राप्तिद्वारेण कर्मविधयः कामान् कामनाः प्रविलापयन्त आत्मज्ञानाधिकारानुगुण्यं भजन्त इत्यर्थः प्रविलोनिकामस्य ज्ञानोत्पत्तिवरेण मुक्तिरित्यत्रैव श्रुतिमाह--यथोक्तमिते तद् दूषयति - तदप्यसादिति । कुत इत्याह-यत इति । साधु घृते भवान्। यदि कामप्राप्त्या तत्कामनाः प्रविलयिन्ते ; न तु तत्प्राप्त्या ताः प्रविलीयन्त इत्यर्थः । केन तर्हि तत् प्रविलीयन्त इत्यत आह-अपि त्विति । विष- याणामनित्यतादिदोषपरिभावना अनुचिन्तनम्, ततो भवतीति दषपरिमावनो- इतेन प्रसंख्यानेन विवेकेन विलय इत्यर्थः । काम्यसंस्पर्शस्तु मनसे । विपर्ययकारीत्याह-कलयेति । मात्रयायि चेत्काम्यैर्मनः संस्पृश्यते ततः । ह्रियत एव तदत्यन्तमाकृष्यत एव तैर्हरिभिः मनोहरणशीलैः; न तु तेभ्यो निछत्तकामं मनो भवतीत्यर्थः । तदेवाभियुक्तवाक्याभ्यां द्रढयति-- = ४0 ब्रह्मांसैर्बध्यख्या उक्तमिति । न केवलं धर्मविधयः काम्थविलयहेतवो न भवन्ति, प्रत्युत । विपर्ययकारिण इत्याह-- अनुपायत्वादित । कर्मविधिष्वसत्सु कामोपायभूत- यागाद्यज्ञानादनुपायत्वादपि तावदयं पुमान् कामेभ्यो निवर्तेत ; उपशाम्य त्यनेनेत्युपशमः, निरिवलस्याविद्यादेः क्लेशस्योपशमःतदूषं चात्मज्ञानमश्र येत्; कर्मविधिषु तु सत्सु तैर्दर्शितो विविधो यागदानादिरुपायो यस्य स तथाविधः पुमान् तानेव कार्यान् प्रकृतिहारिणः प्रकृत्या स्वभावेन मनो हतुं शीलान्, प्रकृतिं च स्वभावं पुंसो हर्तुं शलान्, अपि तु तं विकृतं कर्तु शीलानभिनिविशेत तेष्वेव सुतरां बद्धग्रहो भवेत् ; तेषां कामानां च प्रविलयः, प्रविलीयतेऽनेनेति प्रविलयः, तद्रथाच्चरमज्ञानादिष्टविघातकत्वेनों

  • A

ननु विषयसुखमनित्यमल्पं दुःखानुषङ्गि -च; ज्ञानफलं च परमानन्द स्तद्विपरीतः , परम येष आनन्दः" इति श्रुतेः; तेन तत्रैवाभिलाषः प्राप्तः; स च विषयानन्दाभिलाषमुच्छेत्स्यति ; तेन सत्स्वपि कमवधिषु तत्फलकामेभ्यो निवर्तेत, न तेष्वभिनिविशेत; न चात्मज्ञानादुद्विजेतेत्या शङ्कयाह - अतोऽपीति । विषयानन्दो ह्यसकृदनुभूतः; यथानुभूतः स एव चित्तगकर्षति ; न तु श्रुतिमात्रगम्यः, अननुभूतत्वादिति भावः । प्रागेवेति ; किमुतेत्यर्थः । उपसंहरति---तस्मादिति । अतो न काम- प्रविलयद्वारेण दृष्टेनैव कर्मविधीनां ज्ञानविध्यधिकारानुप्रवेश इति सिद्धम् । यद्यपि कामप्रविलयपक्ष द्वितीयः तथापि कर्मवधीनां दृष्टेनैवोपयोग इत्येतत्पक्षदृष्णप्रसङ्नेहोक्त इत्यदोषः । यदप्युक्तं सर्वत्र वेदे कचित् कस्यचिद्वेदस्य विलयो गम्यत इति, तदप्यनुभाष्य दूषयति-यदपीति । उकम्' इति वाक्यशेषः । कथ- मसदित्याह- अनिदमिति “'वर्गकामो यजेत ” इति वाक्यस्येति शेषः । तदेव विवृणोति--न हीति । यत्परः शब्दः स शब्दार्थःइदं तु खर्ग कामवाक्यं न देहातिरिक्तात्मतवावबोधपरम्, श्रुतहन्यमृतकल्पनाप्रसङ्गात् ; अपि तु यागनियोगपरम्; अतोऽत्रैव तत् प्रमाणम्; न पूर्वत्रेति भावः । ननु यद्यपि देहातिरिक्तमात्मतत्वं न श्रुतम्, तथापि देहस्यानित्यस्य , 3B जडस्य च जन्मान्तरीयवर्गोपभोगाशक्तेरर्थादिदं देहातिरिक्तमात्मतवम्बर म्यते ; भवति चान्यपरादर्थगम्योऽपि वेदार्थः यथा उपरि हि देवेभ्यो धारयति” इति हेतुपरादुपरिघारणविधिः; ततश्च देहात्पविलयो ज्योति ऐोमादिविधेर” इत्यप्तिप्रायेणाशङ्कयति-अथेति । दूषयति--तदपीति । तदपि हस्तिनि प्रत्यक्षेण दृष्टे हस्तिपदेन इलिनोऽनुमानं यथा व्यर्थत्वाद नपेक्षितम् तादृशमित्यर्थः । गनु तत्र प्रत्यक्षसिद्धो हस्ती, न त्विह तथा देहात्मविच्य इत्याशङ्क्याह-साक्षादिति ! सत्यमात्मज्ञानविषिर्देहात्मविलय स तु प्रत्यक्षश्रुतिः लब्घ इति न तमर्थलभ्यमपेक्षते यश्रयदर्थो न स शब्दार्थः इति च न्यायः ततश्चार्थगम्यो देहात्माविलयो न ज्योतिष्टोमादिविधिषु वेदार्यः; धारणे पुनरप्राप्तस्यानुवादा संमवात् तद्विधिरिति चैषम्यमिति भावः । किं च अर्थेतिडमपि चे वेदार्थः स्यात्, ततो देहात्मत्वे देहस्यानित्यस्य जन्मान्तरीयफलभोक्तृवा संभवं मन्वानस्य तकामनया भोक्तृत्वाभिमानेन च यो मनसो ग्रन्थिः स शिथिलीभवेदपि; देहातिरिक्तेऽप्यात्मनि वेदार्थे यथा सोऽर्थगम्यो वेदार्थ स्तथा तस्य नित्यस्य 'जन्मान्तरीयफलभोगं मन्वानस्य पुंसः तत्समादि ग्रन्थेः काठिन्यं वृदत्वं यदर्थात सिध्यति तदपि वैदिकं स्यात् तत्र ज्योतिष्टोमादि विषयो विरक्तात्मज्ञानविधिप्रतिकूलवान्न तदेकवाक्यतां यायु रित्यभिप्रायेणाह-अर्थाच्चेति । वा यत्. कामादि ग्रन्थेः काठिन्यं तद्वेदिकं स्यादित्यर्थः । चकारो दूषणसमुच्चये एवेमाडपत्रं दूषयित्वा कामनिबर्हणद्वारेण कर्मविधानामात्मज्ञान नानु प्रवेशपक्षे द्वितीयं दूषग्रति-द्वितीयोऽपीति । न जातु कामंः कामा इत्यादिना वर्णितादेव काश्यानां खलुक्योपात्त स्वर्गादिकार्यनिराकाङ्क्षाणां कर्म विधीनामात्मज्ञानविध्यनुभवेचे वर्णितदेव प्रमाणाभावात् द्वितीयोऽपि पक्षोऽसमवस इति व्यवहितेनान्वयः। किं च कर्मविधीनां सहस्रसंवत्सरान्तान .ज्ञानविधिर्येषत्वे अङ्गप्रधानयोरेका घिकारत्वे सति ज्ञानाधिकृतेनैकेनैव मुमुक्षुणा कुन्नकमपसंहारः कर्तव्यः ततओं सर्वकर्मणां ज्ञानेन समुचयः, एनेन च कुत्रपसंहारः स्यात् स चा शक्य इत्यह-एषिकारौत्व- इति । एकस्याधिकारो येष्विति विग्रहः । इतिः समाप्तौ । मव

82

बह्मसिद्धिव्याख्या इदानीमुद्देशक्रमप्राप्ताननन्तरपक्षाननादृत्य बहुवक्तव्यत्वादात्मज्ञानस्य कर्तृसंस्कारतया कर्माङ्गत्वपक्षे षयितुमनुभाषयति--येऽपीति । पूर्वं कर्म ज्ञानाङ्गमित्युक्तम् , अधुना तु ज्ञानं कर्माङ्गमितिं विपर्ययार्थः। तदूषयति - तैरिति । तैरपि ज्ञानस्य कर्मभिः संबन्धे श्रुत्यादीनामन्यतमं प्रमाणं वाच्यम्, तच्च दुर्वचमिति भावः । ननु त्रीहिप्रोक्षणादिसंस्कारवत् - कर्तु संस्कारतयात्मज्ञानं कर्मभिः संबध्यत इत्याशङ्क्य तदैषम्यमाह--न ताव दिति । यथा तत्र कर्मभिः संबन्धे प्रमाणमस्ति न तथात्रेति शेषः । तत्र प्रोक्षणादौ तावत् कर्मसंबन्धे प्रमाणमाह--तत्र हीति । तत्र हि त्रीहिवरूपस्य कर्मण्यनुपयोक्ष्यमाणस्यासाधनीभूतस्य द प्रोक्षणेन न कश्चिदर्थ इति त्रीहिवरूपप्रोक्षणस्यानर्थक्यादन्यत्र साधनीभूतं त्री त्री हिशब्दो लक्षयति; तत्रापि प्रकरणगृहीतस्य प्रोक्षणस्याप्रकृतकर्मा पूर्वसाधनसंबन्धे प्रकरणबाधः स्यादिति प्रकरणात् प्रकृतकर्मपूर्वसाध- नामेति गम्यते ; तदेवं प्रकृतकमपूर्वसाधनत्वलक्षणद्वारेण त्रीहि शब्दः प्रोक्षणस्य प्रकृतकर्मापूर्वसंबन्धं बोधयतीत्यर्थः । ननु पर्णमयत्व वदात्मज्ञानमसत्यपि प्रकरणे कर्मणा किमिति न संबध्यत इत्याह नापीति । यथा –“ यस्य पर्णमयी जुहूर्भवाति ” इत्यत्र कर्मसंबन्धः, तथा त्रेति वाक्यशेषः । कुत इत्यह---तत्रापीति । तत्रापि जुह्वादिद्रव्यमयमि चरितकर्मसंबन्धं न व्यभिचरितः कर्मसंबन्धो यस्य । तत् तथोक्कम् ; कर्म समवेतमेव हि जुळादिद्रव्यम्, नान्यत्र तत्; अत एवासत्यपि प्रकरणे कर्मपस्थापयतीत्यर्थः । ननु यदि नामैवं तथापि पर्णमयीत्वस्य केन प्रमाणेन कर्मसंबन्ध इत्यत आह--तत्रेति । तत्र तस्मिन् सति, तत्र वा पर्णमयीवाक्ये वाक्येनैव कर्मसंबन्धः ; पर्णमयीवस्येति शेषः । तद्धि वाक्यं क्रत्वन्यभिचरितसंबन्धजुह्नुवादेन पर्णमयत्वं विदधत् क्रतुमनुप्रवेशयतीति भावः । एवं दृष्टान्तद्वये कर्मसंबन्धहेतुमुक्त्वा दाट्ठन्तिके तदसंभवमाह- आत्मज्ञानं त्विति । नात्मज्ञानं प्रकरणे . श्रुतम, कर्मकाण्डबहिर्भावाज्ज्ञान काण्डस्य ; नाप्यव्यभिचरितक्रतुसंबन्धम्, लौकिकेऽपि कर्मण्यात्मनः कर्तु त्वस्येष्टत्वादिति भावः । तेन प्रमाणाभावादात्मज्ञानस्य कर्तृसंस्कारतया कर्म संबन्धो वक्तुं न शक्यत इत्याह--तेनेति । आत्मज्ञानस्य कर्मसंबन्धाभावे मझझण्; 88 14 यदभिमतं सिद्धं भवति, तदाह--तथा चेति । आत्मज्ञानस्य कर्मसंबन्वा भावे सति अज्ञाते पारायें द्रव्यसंस्कारकर्मसु फलश्रुतिरर्यवादः स्यात् । इति न्यायेन न च पुनरावर्तते " इत्यादिफलश्रुतिर्यवादिनी न भव- तीत्यतः पृथफलत्वात् पृथगधिकारत्वमिति ‘ज्ञानकर्मणोर्विपर्ययेणैकाधि- कारत्वम्' इति यदुक्तं तन्निरस्तं भवतीति भावः । ननु स्यादेवं यदीयं फलश्रुतिः स्यात् इयं तु “ घृतकुल्याः क्षरन्ति" इतिवत् वर्तमानापदेश त्वात खर्गकामादिवत्कामोपबन्धाभावाच्च खरसतः फलश्रुतिर्न भवति; ततश्च यथा रात्रिसत्रे “ प्रतितिष्ठन्ते ” इति प्रतितिष्ठेरन्’ इति विपरिणमय्य फलं कल्पितम् , तथा कल्पनीयम् ; तच्च फलाकाङ्क्षायां सत्यां रात्रिसत्रवत् कल्पनीयः; न च दृष्टे फले सति फलाकाङ्क्षा भवति ; अस्ति चात्मज्ञानस्य देहान्तरमोग्यफलेषु कर्मसु प्रवृत्तिर्गुष्टप्रयो जनम् न हि नित्यात्मज्ञानं विना सा स्यात्; अतो न विपरिणमय्य फलं कल्प्यमित्यभिप्रायेणाशङ्कयति-अथेति । तस्मात् यथाध्ययनविधि &ष्टाय नाथेवादादिकं फलं प्रार्थयते, तथात्मज्ञानविघिरपीत्याह—तस्मा दिति । अतः पृथक्फलभवान्न कर्माधिकारादात्मज्ञानविधावघिकारान्तरमिति प्तिडमेकाधिकारत्वं ज्ञानकर्मणोरित्याह--तथेति । इतिहेत्वर्थः । तदेतद्दष यति--तदप्यसादिति । कथमसदित्याह-यत इति । यस्मात् कर्मविध्य- पेक्षितात् कर्तुः भोक्तुमात्मनोऽन्य एवाकर्तृभोक्तृरूप औपनिषद उप निषदेकगम्यः पुरुषो वेदान्तेषु जिज्ञास्यते । न च तस्य ज्ञानं कर्माणि । प्रवृत्तिहेतुरित्यर्थः । कुतस्तद्धेतुर्न भवतीत्याह-न हीति । फत भोक्ता च कर्मसु प्रवर्तते ; तेन तज्ज्ञानं कर्मप्रवृत्तिहेतुःन पुनरौपनिषदात्मज्ञानम् न हि तस्यौपनिषदात्मनः कर्तृत्वमोक्तृत्वे स्व इत्यर्थः । कुतः पुनस्तस्य कर्तृत्वभोक्तृत्वे न स्त इत्यत आह--एवमिति । नाभाति न मुहैं, ‘अनश्नन्’ अभुवन इति च भोक्तृत्वनिषेधः । उपलक्षणमिदम् ; ‘निष्कलं निष्क्रियम्” इति नायं हन्ति न हन्यते” इति च कर्तृत्व निषेधो द्रष्टव्यः । एवं वेदान्तवेद्यस्यात्मनः कर्मण्यप्रवृत्तिमुक्त्वा यस्तु कर्मणि प्रवर्तते कर्ता भोक्ता च, न स वेदान्तवेद्य इत्याह-यस्त्विति । 8 ब्रह्मसिद्धिव्याख्या एवशब्दोऽवधारणार्थः ! यस्तु कता भोक्ता जीवःस एव प्रत्यक्षसिद्धः अहम्’ इत्यपरोक्षतय। व्यवहारे स्वतः सिद्धः. न परमात्मा ; तेन सऽ- धिगतत्वात् न वेदान्तशब्दगम्य ः । अत्र चोदयति--नन्विति । जीवपरमामनोरभेदे परमात्मनि शब्दगम्ये जीवोऽपि शब्द एव ; अतः कथं न शब्दगम्य इत्युक्तमिंति’ भावः । एकत्वमेव श्रुत्या द्रढयति एवमिति । अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि” इति श्रुतिः जीनामना’ इति सामानाधिकरण्यात् व्याकरवाणि’ इति चोत्तमपुरुषप्रयोगाजीवात्मनोरभेदमाह ; तस्कथमनयोर्भद इत्यर्थः । । सिद्धान्ती तयोस्ताविकमभेदमभ्युपगम्य शब्दगम्यागम्यत्वे व्यवस्थामाह-—सत्यमिति । तस्यैव तु जीवस्यैकत्वेनाभिन्नस्य बिम्बप्रतिबिम्बादिवत् कल्पितमेदस्य कर्तु शक्त्यूहखुराविद्यानुविद्धं बिम्बस्येव दर्पणाद्यनुविद्धं श्यामादिरूपं जीवाख्य- ) मेकरूपमस्ति ; तच्च कर्तुत्वात् कर्मणां प्रवृत्तिहेतुः, प्रत्यक्षसिद्धत्यांनी वेदान्तमपेक्षते; तेन तच्छब्दगम्यं न भवति । यतु तस्यैवाविद्याननुबई रूपं स्वयंप्रकाशं सर्वकर्तृत्वादिविभागशून्यम् ततं तादृशं लोकव्यवहारेष्व- सिद्धत्वाच्छब्दाज्ज्ञातुमिष्यते; ततश्च सिद्धं जीवपरयोरभेदेऽपि परः शब्द प्रमेयः, न जीव इत्यर्थः । न च परज्ञानस्यैव वेदान्तजस्य कर्मसु प्रवृत्तिर्गुष्टं प्रयोजनमित्याह-तच्चेति । तच्च वेदान्तवेयं रूपं कर्मप्रवृत्तेर्विरोधि ; कथं वज्ज्ञानस्य कर्मप्रवृत्तिदृष्टं “ प्रयोजनं स्यादित्यर्थः । विरोधित्वं प्रकटयति--तथा हीति । ब्रसानन्दादि रूपमात्मानं जानतः पुंसः प्रवृत्तौ प्रयोजनं सामथ्र्ये च नास्ती त्यर्थः । वाशब्दश्चर्ये । कुतः पुनर्मेदारमविदः प्रयोजनसामथ्र्यं न स्त इत्यत आह--आप्तकामत्वादिति । तत्राप्तकामत्वं निष्प्रयोजनत्वे हेतुः । साधनाद्युपायभावश्च प्रवृत्तावसामथ्र्य हेतुः । आप्तकामत्वे च पूर्वोक्तं परमानन्दरूपत्वं हेतुः, सर्वानन्दानां तत्रान्तभवात् । अद्यत्वं च कर्म साधनेतिकर्तव्यतायुषायाभावे हेतुरिति विवेकः । एवमविद्यानुबई रूपं फर्म- प्रवृत्तिहेतुः, न त्वौपनिषदम् ; अतो न तज्ज्ञानं कर्माशमिति स्थितम् । नन्वोपनिषदात्मज्ञानमेव कर्माङ्गत्वेन श्रुत्या चोदितम् । तत्कथमुच्यते-8b बलकण्डः तत्कर्माङ्गमितीति परश्चोदयति--स्यादेतदिति । यदि नामौपनिषदाभज्ञानं दृष्टेन न कर्माङ्गम् , तथायं प्रयोजनादिवददृष्टेन भविष्यतीति भावः । ननु प्रवृत्तौ सत्यां प्रयोजनादिवददृष्टार्थत्वं स्यात् ; औपनिषदास्मविदस्तु निष्प- योजनत्वान्निरुपायत्वाच्च कर्मणि प्रवृचिरेव नास्तीत्युक्तम्; अतः कुत्रौपनिष दात्मज्ञानमदृष्टेनाङ्गं भविष्यतीत्युच्यते ? एताभ्य एव वक्ष्यमाणश्रुतिभ्यः परमानन्दाद्वयधृतिरुपचरितार्थं करप्येतेति परो मन्यते ; ताः श्रुतीरुदा- हरति--यदेवेति । ‘विद्यय’ इत्यारमाविद्योक्तेति पराभिप्रायः । तथा ।

  • यो वा एतदक्षरमविदित्वा गार्थस्सिन् लोके जुहोति ददाति तपस्तप्यति

बहूनि वर्षसहस्राण्यन्तवानेवास्य स लोको भवति ” इतिश्रुत्या ब्रह्मविद्या रहिततया यागादिकर्मफलान्तववप्रदर्शनद्वारेण केवलकर्मनिन्दया न हि निन्दा निन्द्य निन्दतुम् , अपि तु निन्दितादितत् प्रशंसितुम् ” इति विद्यासहितकर्म प्रशंसा कृता। प्रशंसा च विघानायेति ब्रह्मविद्याया यागाङ्गत्वं दर्शितम् । तथा = तं विद्याकर्मणी समन्वारभेते ” इति संशब्दस्य सहार्यत्वात् ब्रह्म विद्याकर्मणोः समारम्भे सहभावो दर्शितः । एकप्रयोगे च कार्यारम्भे सहभावो भवति । न चासौ दर्शपूर्णमासवत् , समप्रधानयोः समुदाये फलाश्रवणात् , यागादेभ्यश्च फलश्रुतेः ; यागादयः प्रधानम्, सामथ्यात्; विद्या अङ्गम् , ५ फलवत्सन्निधावफलं तदङ्गम् ” इति न्यायादिति भावः । सिद्धान्ती त्वाह--पूर्वमिति । पूर्वं यत्प्रथममुपन्यस्तं यदेव विद्यया करोति इति वचनम्, तत्तावत् प्रकृता या उद्गीथविद्य उद्थे समभावक्षरोपा सनलक्षणा तद्विषयम् , न ब्रह्मविद्याविषयम् ; अतो न तस्याः कर्माङ्गत्वं बोधयतीत्यर्थः । ‘विद्या’ इति सामान्यशब्दोऽपि प्रक्रमविशेषात् विशेषे वर्तत इति वदितुं प्रकृतग्रहणम् । तावच्छब्दः क्रमार्थः । कथमुनीथविद्य प्रकृतेत्यत आह-ओमिति । तथा यदेव विद्यया ” इत्यतः परेणापि यो वा एतदक्षरमविदित्वा ” इत्यनेन क्षयिफलत्वेन कर्मनिन्दया अक्षर ज्ञानस्तुतिः क्रियते, न तु ब्रह्मविद्यायाः कर्माङ्गत्वज्ञापनम् । ननु केवल कर्मनिन्दया विद्यासाहित्यं विधिसितमितं गम्यते । मैवम्; एवं हि पर स्तात् विद्यासहितं कर्म संस्तुयात् ; इह तु “ यदेतदक्षरं गानैिं विदित्वा स्माछोकात् नेति स बक्षणः ” इत्यादिना केवलाक्षरज्ञ।नं स्तूयते ; तस्मादक्षरज्ञानेस्तुतावेवास्य तात्पर्यम्, न विद्याकर्मणोः साहित्यविधावित्यदोषः । तथा विद्याकर्मणोरन्वारभ्मेऽपि साहित्यं नास्तीत्याह–विद्योति । भेदेनेति विभागेनेत्यर्थः । विभागमेवाह-विद्यावन्तामिति । ननु संशब्दे सहार्थे जीवति कथमेवं व्याख्यायते ? विद्याकर्मणोरेकत्वसाहित्यासंभवादिति ब्रुमः । कथमसंभवः ? उच्ग्रतेन तावदपरविद्याकर्मणोरन्वारम्भे साहित्यम् । अन्योन्यनिरपेक्षत्वात् । अन्योन्यनिरपेक्षत्वं तु पृथक् फलश्रुतेः, ज्योतिष्टे माग्निहोत्रादिवत् ; एकफलवे हि कार्यारम्भे साहित्यं स्यात् यथा दर्शपूर्ण मासयोः । परविधा तु कर्मपरिपन्थिनी कथं कर्मणा समुचीयेत ? न च सा जन्मन्तरारम्भिका, अपवर्गफलत्वात् । तस्माद्विभज्यैवापरविद्याकर्मणो- रन्वारम्भकत्वम् । तदुक्तम्--‘ विभागः शतवत् ” इति । संशब्दश्चा- विवक्षितसहार्थः सम्यगर्थानुवादः। अतः सुक्तम्-भेदेनेति । प्रकरणार्थमुप संहरति--तस्मादिति । एवमपीति ; विपर्ययेणापीत्यर्थः । यद्वा न केवल मात्मज्ञानस्य दृष्टार्थत्वेन, अपि त्वेवमपि श्रुतिचोदितस्य तस्यादृष्टार्थतया- पीत्यर्थः । एवं ज्ञानं कर्माङ्गमिति विपर्ययपक्षे निरस्य पक्षान्तरं दूषयितुमनुभा अते —येऽपीति । असंबन्धमेव मन्यन्त इत्यनन्तरेण संबन्धः । कथं तयोर्विरोध इत्यत आह-ब्रेतेति । साधनादिदैतविषयं कर्म, हैतरहितात्म- विषयं त्वात्मज्ञानमिति हेतोर्विरोधादनन्वयः । इतिशब्दो हेत्वर्थः । दूषणमाह तेषामिति । कुत इत्याह- प्रमाणादीति । यदि द्वैतविषयं विरोधादद्वैतज्ञानेन सह न संबध्यते, ततः प्रमणप्रमेयप्रमात्रादि दैत मपि न तेन संबध्येत ; न च प्रमाणाद्युपायसंबन्धमन्तरेण . ज्ञानमुत्पद्यते ; ततश्चाद्वैतज्ञानस्यानुत्पाद एव स्यादित्यर्थः । अथोच्यते-प्रमाणादिविभाग उपायःउपेयं चाद्वैतज्ञानम् , तयोश्च पौर्वापर्योदयौगपद्यम् ; अन्यथा सच्यदक्षिगणशुङ्गवदुपायोपेयमाव एव न स्यात् ; अतः कालभेदेन तयोर इन्योन्यसंबन्धे नाहृतज्ञानस्यानुत्पाददोष इति; तदाह-अथेति ।

  • प्रमाणादिविभागादृतप्रतिपच्योरविरोधः, ततो जातायामपि तस्यां प्रमा

ईवभागेन तयैवानुवर्तितव्यम्; अतो नार्हतप्राप्तिः; अतश्रानिमोक्षप्रसङ्ग ब्रह्मकाण्डः 87 इत्याशङ्क्याह--प्रविलीयत एवेति । अद्वैतप्रतिपत्तौ सत्यां प्रविलीयत एव सर्वप्रमाणादिविभागःअतो नानिमक्षप्रसङ्ग इति भावः । यद्यद्वैतज्ञाने सति प्रमाणादिदैतं प्रविलीयते, प्राप्तं तर्हि तयोश्छायातपादिवद्विरोधः अनु पायत्वं च प्रमणादिविभागस्य ; न हि प्रविलीयमानस्य क्वचिदुपायत्वं दृष्टम् ; अतो नाविरोधःनाप्युपायत्वं प्रमाणादिविभागस्येत्याशङ्क्याह- न चेति । तत्राविरोधे तावडेतुमाह- उपायस्येति । न प्रविलाप्यप्रविलाप कस्त्वमात्रेण विरोधः, किंतु काल मेदेन च, तादृशयोरपि छायातपयोर्भिन्न कालयोरविरोधात् । इह च तयोः कालभेदः , तस्मादविरोध इति भावः । उपायते हेतुमाह---तद चेति । जाते अद्वैतज्ञाने प्रमाणादिदैतं प्रविली यते, न पूर्वमेव ; पूर्व च तस्योपायत्वम्, तद च तदप्रविलीनमेवेत्यर्थः । इतश्च नानुपायत्वमित्याह- भेद इति । अद्वैतज्ञानस्य तावत् कार्यत्वादवश्यं कारणेन भाव्यम् ; न चाद्वैतमेव मम तस्य कारणम् , तस्याकारकत्वात्, नित्यं च कार्योत्पत्तिप्रसङ्गात् ; अतः पारिशेष्यात् प्रमाणादिदैतेन भाव्यमिति भावः । यद्वा भेद एवान्योऽपीति सामान्याद्यभेदप्रतिपत्तावुपायो वृष्टः, तद्वत् प्रमाणादिभेदोऽपि भविष्यतीति भावः । एवं परमतमाशङ्कय तदे वोपजीव्य कर्मज्ञानयोरसंबन्धहेतुं परोक्तं विरोधं परिहरति-नेति । यदि प्रमाणादिद्वैतं तूपायत्वाद्भिन्नकालमिति न तेनादैतज्ञानस्य विरोधःएवं तहैिं कर्मभिरप्युपायत्वादेव भिन्नकालैर्न तस्य विरोधः; ततश्च न तस्य तैरसंबन्ध इति भावः । पर इदानीं कर्मणामनुपयोगेनोपायत्वमेवाक्षिपन् संबन्धमाक्षिक पति--स्यादिति । भवेदेतत्कर्मणामुपायत्वं तेन च संबन्धः, यदि तेषा मुपयोगः स्यात् ; स एव तु ब्रह्मणो नित्यत्वेनासध्यत्वान्न विद्यते । न च कार्यसिद्धावनुपयुक्तस्योपायत्वमस्ति ; न चानुपायेऽपेक्षा ; न चानवेक्षितस्य संबन्ध इति भावः । कर्मणामनुपयोगे श्रुतिमुदाहरति--भूयत इति । अस्यार्थः- अकृतोऽकार्यों मोक्षे । ब्रह्मस्वरूपं छतेन कर्मणा नास्ति न भवति न सिध्यतीति । ननु मा भवतु ब्रह्मण्यसध्ये कमेणामुपयोगः, तज्ज्ञा- नोत्पत्तौ तु प्रमाण दिविभागस्येव केन वार्यत । इत्याशङ्कयाह-न चेति । हेतुमाह-ज्ञानस्येति । ज्ञानं नाम प्रमाणाधीनम, न कर्माधीनम . अन्यथ 88 वक्षसिद्धिव्याख्या कर्मापि सप्तमं प्रमाणं स्यात् ; अतः प्रमाणस्यैव ज्ञानोत्पत्तावुपयोगः, न कर्मणामित्यर्थः । ननु यदि नाम कर्मणां ज्ञानोत्पत्तावुपयोगो नास्ति, ज्ञान- कार्योत्पत्तौ तु सहकारित्वेनोपयोगो भविष्यतीत्याशङ्कयाह-न चेति । कुत इत्याह-ज्ञानस्येति । कार्ये हि संभूय कुर्वतः सहकारित्वम् , यथा। क्षिप्तत्यादेरङ्करम् ; न चात्मज्ञानस्य विषयपरिच्छेदादन्यत् कार्यमस्तीत्यर्थः । नन्वस्त्येव ज्ञानस्य कार्यान्तरं मोक्षः; तथा च ज्ञानान्मोक्षः भूयत इत्या- शङ्क्याह-न तस्येति । मोक्षो नाम ब्रह्मखरूपम् , तश्च नित्यमिष्टम् तचेत्कार्यं स्यात्, ततोऽनित्यं स्यात् । अथवा मोक्षश्चेत् कार्यः स्यात् ततस्तस्यानित्यवान्मुक्तस्य पुनरावृत्तिः स्यादिति भावः । ननु यदि नाम मोक्षः साक्षात्साध्यो न भवति, तथापि बन्धहेतुप्रध्वंतो ज्ञानस्य साध्य भविष्यति ; अतस्तत्र कर्मणां सहकारित्वेनोपयोग उपपत्स्यते ; प्रध्वंसस्य च कार्यस्यापि नित्यत्वादनित्यत्वदोषोऽपि न संपत्स्यत इत्यभिप्रायेण पर आह -- बन्धहेत्विति । ननु मोक्षः पुरुषार्थः, न बन्धहेतुविच्छेदः; स चेत ज्ञानसाध्यः स्यात् , ततो ज्ञानमपुरुषार्थफलमनुपादेयं स्यात् ; कुतश्च तद मोक्षः स्याव ! न हि तस्य ज्ञानादुपायान्तरं भूयत इत्याशङघ स एवाह इतीति । इतिशब्दो हेतौ ; यस्मात् बन्धहेतुविच्छेदो ज्ञानस्य साध्यः, तस्मात् तस्मिन् बन्धहेतौ ज्ञानाद्विच्छिन्ने तस्य बन्धहेतोरभावान्मुच्यते ; ततश्च ज्ञानस्य मोक्षफलवानापुरुषार्थफलत्वम्, न च निरुपायत्वान्मोक्षसंभव इत्यभिप्रायः। तदेतद् दूषयितुं पृच्छति - क इति । इतर आह--अविद्योति । तदूषयति--न तर्हिति । विद्यायाः पृथक् व्यतिरिक्तो नाविद्याविच्छेदों विधासाध्योऽस्ति, यत्र कर्मणां सहकारित्वमिति भावः । किमिति नास्ती त्याह-यत इति । अप्रहणमविद्या, तच्च प्रहणप्रागभावः, तस्य च नियति ग्रीहणात्मकविद्योत्पाद एव, खप्रागभावविमर्दात्मकत्वात् मावोत्पादस्य ; अत। नाविधानिवृत्तिर्विद्यया पृथक् साध्या, यत्र कर्मणां सहकारित्वं स्यादिति मावः । अत्र चोदयति- स्यादिति । भवत्यग्रहणलक्षणायामविद्यायां विद्यो स्पद एवाबिद्यानिऋत्तिरिति पृथक् साध्याभावःविपर्ययज्ञानलक्षणायां न मकाण्ड 89 विद्योपाद एव विपर्ययनिवृतिः ; अतस्तन्निवृत्तिर्विद्यायाः पृथक् साध्या; अतश्च तत्र कर्मणां सहकारित्वेनोपयोगोऽस्तीति भावः । किमिति पुनरः ग्रहणनिवृत्तिवत् विपर्ययज्ञाननिवृत्तिरपि विद्योत्पाद एव न स्यादित्याशङ्कय वैषम्यमाह-न वल्विति । अग्रहणं हि प्रागभावःतस्य भावोत्पाद एव निवृत्तिर्युज्यते ; विपर्ययज्ञानं तु विद्यातो भावान्तरम् ; | न च भावान्तरं विद्या विपर्ययज्ञानस्य भावान्तरस्य निवृत्तिरित्यर्थः । कुत इत्याह हीति । यदि परस्पराभावा भावा भवेयुः, ततो मावान्तरं भावान्तरस्याभावः स्यात् ; न त्वेवमस्ति ; ततश्च मावाद्भवान्तराभावः पृथक् साध्योऽस्ति ; तत्र च कर्मणामनुप्रवेशो घटत इति भावः । कुत इत्याह--अभावत्वेति । अभावस्वभावत्वे हि भावानां भावस्वभावत्वाभावादभाव्यः स्यात् ; ततश्च सर्वशून्यता स्यादिति भावः । चोदक एवाशङ्कयाति-यदीति । न खलु तत्सर्वं गृहतो विपर्ययज्ञानं भवति ; तेन तवाग्रहणं विपर्ययज्ञानस्य निमि तम् ; अतस्तवज्ञानात्मिकया विद्यया निवृत्ते निमित्तनिवृस्यैव विपर्ययज्ञानं स्वयमेव निवर्तिष्यते । अतो मावान्तरत्वेऽपि न तन्निवृत्तिर्विद्यया पृथक् साध्या, यत्र कर्मणामनुप्रवेशः स्यादिति भावः । एवमाशङ्कय दूषयति- तन्चेति । स्यादेवम् , यद्यग्रहणं कस्य चिन्निमित्तं स्यात् ; न त्वेतदस्ति ? अमावो ह्यप्रहः, तन्न कस्य चिन्निमित्तम् अतो न विपर्ययस्यापीत्यर्थः । कुत इत्याह-मूच्छुदीति । यद्यग्रहणं विपर्ययनिमित्तं स्यात् , ततो मृच्छदिषु तदस्तीतिं विपर्ययज्ञानं प्रसज्येत ; न चैवमस्तीत्यर्थः । यद्वग्रह- णमनिमित्तं विपर्ययस्य, किं तर्हि तस्य निमित्तमिति पृच्छति--किं तर्हति । उत्तरमाह--अनादिति । अनादिरप्रयोजना या अनिर्वचनीयाविद्या, सा विप ”याविद्याया निमित्तमित्युक्तम् ‘अमृतमजम्' इत्येतव्याख्यानावसर इत्यर्थः । न च तस्यामपि को हेतुरिति वक्तव्यम् , अनादित्वादित्याह--तत्र चेति । यह तत्र च तस्यामनाद्यविद्यायां सत्यां विपर्ययस्य को हेतुरिति य: पर्यनुयोगः स निरवकाश, इत्यर्थः । यदि त्वनाद्यविद्यतिरिक्तं विपर्ययस्य निमित्तमिच्छसि, तदपि शक्यं दर्शयितुमित्याह--विपर्यासेति । प्रपञ्च प्राहिणो विपर्ययज्ञानस्य प्रपञ्चसंस्कारो निमित्तम् । तस्य तहैिं किं निमित्त. ब्रह्मसिद्धिर्यासैया मित्युच्यते । तस्यापि विपर्ययज्ञानमेव निमित्तम् । एवमुभयोरनादित्वेन बीजाडुरादिवत् कार्यकारणभावेन व्यवस्थानान्न निर्निमित्तत्वादिदोष इत्यर्थः । तदेवं नाग्रहणनिवृध्या विपर्ययस्य खयं निवृत्तिः; अतो विद्यया सोच्यते ; तेन तत्र साध्यस्थ सम्यग्ज्ञानस्य सहकार्यपेक्षा स्यात; सत्यां च तस्यां कर्मणामभिसंबन्ध इति फलमुपसंहरति । तदेतदसंबन्धवादी दूषयति- एतच्चेति ; तदभ्यसारमित्यर्थः । कथमसारमित्याह-न वर्विति । रवल शब्दः प्रसिद्धिद्योतनार्यः प्रसिद्धमिदं लोके, यत् शुक्तिकादौ मिथ्या ज्ञानपूर्वकसम्यग्ज्ञाने जाते मिथ्याज्ञाननिवृत्तये सम्यग्ज्ञानोत्पादात् पृथक् । यत्नं न कुर्वन्ति । न च सहकारि . व सम्यग्ज्ञानादन्यत् किंचित् कर्माचपै क्षन्ते, येन कर्मणां सहकारित्वेनानुप्रवेशः स्यादित्यर्थः । ननु दात्रेणेव लव नाय सम्यग्ज्ञानेन विपर्ययनिवृत्तये किमिति न प्रयतन्ते, किमिति वा तद् देव सहकारि नापेक्षन्ते इत्याशङ्कयाह । यदि हि दात्रादिव लवनं सम्य ज्ञानात् विपर्ययज्ञाननिवृत्तिः पृथक् कार्यं स्यात् ततो दात्रेणेव लवनाय सम्यग्ज्ञानेन विपर्ययनिवृत्तये पृथकू प्रयतेरन् , सहकारि वान्यदपेक्षेरन् ; न स्वेतदस्ति ; न हि दात्रमिव सम्यग्ज्ञानमुत्पाद्य पश्चान्मिथ्याज्ञाननिवृत्तये ध्यापार्यते । किं तर्हि ? तदुत्पाद एव मिथ्याज्ञाननिवृत्तिः ; यतोऽविद्या- विरोधिनो भावान्तरस्योत्पाद एव पूर्वप्रध्वंसः अतः किं पृथक् प्रयतेने त्यर्थः । भावान्तरमात्रस्य पूर्वप्रध्वंसत्वे घटभावे मृदः प्रध्वंसः स्यादिति विरोधिग्रहणम् । भावो ह्यन्याभावः , अन्याभावो न माव इति पूर्वोक्तः सर्वाभावप्रसङ्गदोषोऽपि नास्तीति भावः । ननु न विरोधिभावान्तरोत्पाद एव पूर्वप्रध्वंसः, किं तु शून्यं तदित्याशङ्कयाह-न धान्यमिति । शून्यवस्तु न किंचिदित्यर्थः। कुत इत्याह-अन्यथेति । यदि प्रध्वंसः शून्यं स्यात् ततस्तस्य शशविषाणबदकार्यत्वान्न तत्र हेतुकृत्यमस्तीत्यहेतुमान् स्यात् ; मुद्रादिहेतुकश्च स प्रसिद्ध इति भावः । ननु भवतु विरोधिभावान्तरो पाद एव पूर्वत्रध्वंसः, विद्या तु ज्ञानत्वेन सजातित्वान्न मिथ्याज्ञानविरोध धिभीत्याशङयाह-विरोधिनी चेति । -अयमशयः —न विजातिस्वसजा तित्वे विरोधाविरोघयोर्निबन्धनम् , तत्र विजात्योरपि रूपरसयोरेकत्राविरो बात; सनारयोरपि न विरोधात् , यथा बिषं विषं शमयति, पयः पयो $1 बलकाण्डः जरयतीति ; तस्मात् यद्यस्य निवर्तकं तत् तस्य विरोधि ; निवतिं च विद्य मिथ्याज्ञानस्य ; तस्माद्विरोधिनति । ततः किमित्याह--तदिति । यदा विरोधिभावोत्पत्तिरेव पूर्वप्रध्वंसः विद्या च विरोधिनी, तदा विद्यो- त्पत्तिरेव मिथ्याज्ञानप्रध्वंस इति विद्योत्पत्तौ मिथ्याज्ञानं नष्टमेव भवति ; अतो दात्रेणेव लयनाय विद्यया मिथ्याज्ञाननिवृत्तये न पृथक् प्रयतन्ते, न सहकारि चपेक्षन्त इति न विपर्ययज्ञाननिवृत्यर्थं ज्ञानस्य कर्मसंबन्ध इति भावः । अथोच्यते--स्यादेतत्, यद्यविद्या बन्धुहेतुः स्यात् ; ॐि तु कर्माणि बन्धहेतवः । न च तद्विरोधिनी विद्या, किं त्वविद्याविरोधिनी ; अतो न विद्यो त्पत्तिरेव कर्मध्वंस इति पृथग्विद्यासाध्यः ; अतस्तत्र सहकारित्वेन कर्म पेक्षया कर्मानुप्रवेश इत्यभिप्रायेणाशङ्कयति--अथोच्येतेति । तदूषयति तच्चेति । एतदुक्तं भवति-कर्माण्यविद्याविलसितान्यवेद्याय निवृत्तौ निमित्तनिवृथा स्वयमेव निवर्तन्ते , न तु तन्निवृत्तिः पृथक् साध्या, यत्र कर्माणि सहकारितयापेक्ष्येरन् । अविद्यया मूलत्वायावदविया तावत् ‘कर्मेदस्, इदं च फलम्’ इति विमागव्यवहारमात्रम् ; तस्य व्यवहारस्य प्रमृष्टाः निरस्ताः अशेषाः प्रपशभेदा यस्मिसत् तथोक्तम्; अत एव विशुद्धे च तत् विज्ञानं च तैस्योदये कुतः संभव इत्यर्थः । मात्रग्रहणमपरमार्यत्वयोत- नार्थम् । इममर्थं श्रुत्या द्रढयति--तथा चेति । विपर्ययसैशणभ्यां कर्मा नपेक्षसम्यग्ज्ञाननिवर्याभ्यां सह कर्मणः सम्यग्ज्ञाननिवर्यत्वेन तुल्यवत् पाठात कर्मानपेक्षसम्यग्ज्ञाननिवर्यत्वमवसीयत इत्यर्थः । हृदयग्रन्थिः बिप- यसो मतः। प्रकारान्तरेण ज्ञाने कर्मणामन्वयमाशङ्कय दूषयति--अथेति । ज्ञाने हि संशयविपर्यासावेव मले, नान्यत् ; ते च प्रमाणजनिते ज्ञानेऽसं मवनिरस्ते; तेन तन्निवृच्यर्थमपि कर्मापेक्षा वृथेत्यर्थः । पुनरपि प्रकारान्तरेण ज्ञाने कर्मान्वयमाशङ्कयति--अथ मतमिति । शब्दजनिताद्रह्मज्ञानादन्यदपि विगलिनोऽपभ्रष्टो विभागोद्वाहः प्रपथभेदाव• भासो यसिस्तैन्, अत एव सर्वविकल्पातीतं वियदादिजगद्विकल्परहितं तवं बढ्तवं यसरत • तादृशं प्रत्यक्षे ज्ञानमिष्यते ; तस्यैव’च बह गोचरे 62 ब्रह्मसिद्धिव्याख्यां विषयःन वेदान्तशब्दजनितस्य विभक्तानां नानाभूतानां पदार्थानामन्योन्य संसर्गस्तमुद्ग्रहीतुं शीलं यस्य तस्येत्यर्थः । एतदुक्तं भवति--अद्वैतं ब्रह्म तु विगलितवैतविकल्पेनैव प्रत्यक्षज्ञानेन ज्ञातुं शक्यते, न तु शाब्दज्ञानेन ; तद्धि नानपदार्थसंसर्गरूपवाक्यार्थविषयत्वेन वैतविषयत्वान्नाद्धेत बन गमयतीति । ततः किमित्याह--तदुरपत्ताविति; निमित्तसप्तमी ‘चर्मणि द्वीपिनं हन्ति । इतिवत् । कर्मान्वयप्रस्तावे तुल्यन्यायत्वेन प्रसङ्गादुपासनाद्यन्वयोऽपि दर्शित इति द्रष्टव्यम् । उपासनमनुदिनमनुचिन्तनम् । आदिशब्देन बखचर्यादि ग्रहणम् । एवमाशङ्कच दूषयति-क इति । अस्य प्रत्यक्षज्ञानस्य शब्द ज्ञानात् को विशेषःयेन हेतुना जातेऽपि शाब्दज्ञाने तत् प्रत्यक्षज्ञानं प्रायैते तदर्थं च कर्माण्यपेक्ष्यन्ते ; “ स एष नेति नेत्यात्मा” “एक एवायमद्वितीयः " इत्यादिशाब्दज्ञानस्याप्यर्द्रतार्वषयत्वाविशेषान्न कोऽपि विशेषस्तस्यास्तीति भावः । इतरः शाब्दतानात् प्रत्यक्षस्य विशेषमाह-पष्ट|भवमिति । तत् दूषयति-नेति । अस्त प्रत्यक्षस्य स्पष्टाभत्वम्; तथापि न तदर्थनीयम् । स्पष्टाभत्वस्यैवानुपयोगादित्यर्थः । अनुपयोगमाह--ज्ञानं हीति । ज्ञेयप्राप्तये ज्ञानमपेक्ष्यते, न च सा शाब्दज्ञानान्न भवतीत्यतः किं स्पष्टाभवेन ? अतो न तदर्थं प्रत्यक्षे प्रार्थनीयमिति भावः । नन्वेवं तर्हि सर्वस्याः प्रमाणान्तर जायाः प्रमितेः प्रत्यक्षपरत्वेन प्रत्यक्षमर्यताम्; तदेतदशङ्कयति-प्रमितेरात। प्रत्यक्ष परं प्रधानं यस्या इति विग्रहः; प्रत्यक्षपर्यवसायित्वादित्यर्थः; तदर्यत इति वक्ष्यमाणेनान्वयः । कुतः प्रमितेः प्रत्यक्षपरत्वमित्यत आह- तत्रेति । तत्र तस्मिन् प्रत्यक्षे सति प्रमातुः नैरुत्सुक्यादित्यर्थः । तथा हि-धूमान् दिना अग्न्यादि दूरे प्रमितमपि प्रमाता पुनः प्रत्यक्षेण प्रमिसति; एवमा शङ्कय दूषयति--नैतदिति। न हि सर्वा प्रमितिः प्रत्यक्षपरा, वैदिक्या धर्मादिसंमित्या व्यभिचारात् ; अग्न्यादावपि व्यवहाराय संनिधानं प्रमाता पेक्षते, न तु प्रत्यक्षप्रमितिम् ; दैवात् तत्समीहितंस्य सा भवतीति भावः । तथा बसंनिहिते सूर्यगत्यादौ न सा भवति, भवति च प्रमातुर्नरुत्सुक्यम्; अतो न प्रत्यक्षपरा प्रमितिः, किं तु प्रमेयाचिगममात्रपरा। तत्राधिगते प्रमेये किमपरमाकाङ्क्ष्यते ? न किंचिदिस्यर्थः । नन्वधिगतेऽपि प्रमेये प्रमाणान्तर माकाक्षिष्यत इत्याशङ्कच दूषयति-प्रमाणान्तरमिति । प्रमाणान्तरं हि

9B प्रमेयासिद्धयर्यमाकाङ्क्ष्यते, नाडष्टाय ; प्रमेयं च पूर्वप्रमाणादेव सिद्धमिति प्रमाणान्तराकाङ्क्षा व्ययैवेत्यर्थः । न व्यथं, सिद्धस्यापि हि प्रमेयस्य पुनः सिद्धयर्थमपेक्षा भविष्यतीति चेत्; मैवम्; सिंडस्यापि पुनः तिङया चेस्रयोजनम् , तदा पूवेप्रमाणादेव सा सेत्स्यति ; तथापि प्रमाणान्तरा काङ्क्षा व्यथैवेति । तदेतत्साशङ्कमाह--पुनरिति । एतच्च पुनः सिद्यका क्षामभ्युपगम्योक्तम्; परमार्थतस्तु सकृत्सिधैव प्रमातुर्नराकाङ्क्षयात् पुनः सिद्धचाकाङ्क्षायां न कश्चिदृतुरस्तीत्याह-सिद्दस्येति । नन्वागम सिडस्यापि प्रमेयस्यागमादुपायान्तरं प्रत्यक्षमस्तीति ततः पुनः सिद्धयपेक्षा भवति । ततश्च कयमुच्यते हेतुर्नास्तीति ? यावदुपायान्तरसद्भावो हेतुरि त्याशङ्कय दूषयति-उपायान्तरमिति । प्रमाणान्तरं तङनुग्राह्यतयापेक्ष्यताम् ; प्रमेये तु पूर्वसिद्धत्वात् प्रमातुलैराकाङ्क्षयमेव । न च प्रमेये सिंहे प्रमा- णान्तरं खतोऽपेक्ष्यम् ; प्रमेयसिद्ध्योर्यत्वात् तदपेक्षया इति भावः । अथ सिद्धस्यापि प्रियस्य पुनः सिड प्रीतिविशेषो भवति ; प्रियश्चात्मा –‘तदेतत् प्रेर्यः पुत्राव " इति श्रुतेः; तेन प्रीतिविशषः पुनः सिद्धयपेक्षाहेतुरित्याशङ्कय निरस्यति--प्रीतीति । यदि ज्ञातस्यापीठस्य पुनर्जानात् प्रीतिविशेषो भवति, तथापि पूर्वप्रमाणजादपि पुनर्दर्शनात् स तिध्यतीति न प्रीतिविशेषसङघर्थ प्रमाणान्तरमपेक्षणीयमित्यर्थः। किं च यद्यागमज्ञातमपि प्रीतिविशेषार्थं प्रय क्षेण पुनर्जिज्ञास्येत, ततः प्रत्यक्षदृष्टमप्यन्यैरनुमानादिभिर्जिज्ञास्येत, तत्रापि प्रीतिविशेषसंभवादेव . तेषां विशेषाभावादित्याह—प्रत्यक्षदृष्टमिति । न च तेषामनिश्नायकत्वात् तैर्न बिज्ञास्यत इत्याह—निश्नायकत्वमिति । निश्चायकत्वे इति पाठे तु निश्चयकत्वे विशेषाभावमुक्त्वा तत्र हेतुरुतः—इतरेषामिति । निश्चयकं हि प्रमाण भवति ; तान्यपि च प्रमाणम्; अतो निश्चायकानी त्यर्थः । प्रमांणभावादिति ; प्रमाणत्वादित्यर्थः । अथोच्येत--संनिकृष्टवि ‘षयं प्रत्यक्षम्, संनिकृष्टं च हानोपादानयोग्यम् _; अनुमानादि तु विप्रकृष्ट- विषयम्, न तेन व्यषहतुं शक्यम् ; तेनेतरैः प्रमितमपि प्रत्यक्षेण प्रमित्स्यते, न प्रत्यक्षप्रमितामितरैरिति, तदाशङ्कयति-~हानादीति । हानादयोग्यो विषयो यस्य तत् तथोक्तम् । संनिसृष्टोऽयं विषयो यस्य तत् ; संनिकृष्टार्थत्वा दितिं ह्यनादियोग्यविषयत्वे हेतुः । तन्निरस्यति; यदि सैनिकषऽपेक्षित 94 समासादव्याख्या स्तर्हि तत्रेतुरेव प्रमेयस्य समीपानयनं प्रमातुर्वा तत्समीपगमनमपश्यताम् , न तु प्रमाणम् ; तद्धि प्रमितयेऽपेक्ष्यते ; सा च पूर्वप्रमाणादेव सिद्धेत्यर्थः । प्रकृते चत्मनि प्रमेये नैव संनिसृष्टासंनिकृष्टलक्षणो विशेषोऽस्ति, येन संनिकर्षार्थं प्रत्यक्षमपेक्ष्येत ; आत्मनो नित्यसंनिकृष्टतमवादित्यभिप्रायेणाह-- प्रकृते चेति । अथ मतम् –सामान्यविषयाः शब्दादयः, विशेषविषयं प्रस्यक्षम् ; तेन 'शब्दात् सामान्यतः अमितमपि विशेषतः प्रमातुं प्रत्यक्षमपे- क्ष्यत इति । तदयुक्तम्; एवं तर्हि शब्देन हेतुनानधिगतमेव विशेषरूपं प्रत्यक्षविषयः स्यात् ; ततश्व सिद्धो नः पक्षः; न सिडस्य पुनः सिद्धघ पेक्षयां हेतुरस्ति; तदेतत्सर्वं साशङ्कमाह- सामान्येति । इतर इदानीं तथैव प्रत्यवातेष्टते-बाढमिति । अस्माकमप्यभिमतमेतत्, यच्छब्देनानव- गतविषयं प्रत्यक्षमिति; अतस्तदर्थे कर्मेपासनाधपेक्षा घटिष्यत इत्याशयः। उक्तमिति । तस्य च बलं गोचरः, न शब्दस्य ’ इत्यत्रोक्तमित्यर्थः । तदेतत् दूषयति --यदीति । यदि शब्देन हेतुना विशेषतोऽनधिगतं बल, कथं तर्हि तस्मिन् ब्रह्मणि विशेषरूपेणोपासना प्रवर्तताम् ? न ह्यज्ञातमुपासितुं शक्यमिति भावः । न च शब्दाधिगतं सामान्यरूपमुपासिष्यते, विशेषरूपं चापरोधी भविष्यतीति वाच्यम्; अन्यस्मिन्नुपासितेऽन्यस्य साक्षात्करणासंभवा- दित्याह-न चेति । किं च सामान्यमात्रविषयाः शब्दा इत्यप्यतिद्वम्, अपहतपाप्मानन्दादिविशेषस्यापि ततः प्रततेःयदि त्वपहतपाप्मानन्दादि पुरुषार्थरूपं शब्दान्न गम्येत, ततःफस्य रूपस्य साक्षात्करणाय “ यज्ञेन दानेन" इति श्रुत्या यज्ञादिविधानं स्यात् ? अपितु न स्यादेवेत्यभिप्रायेणाह कस्य चेति । यथा शब्दाद्विशेषरूपे ज्ञाते यज्ञादिविधानं घटते, यथा चाज्ञाते न घठते तदुभयमाह-शब्देति । अयमर्थः--यदि शब्देनानन्दादिरूपवत्र स्वभाव आत्मा दर्शितः स्यात् , तत आनन्दादिपुरुषार्थावाप्तये साघना- पेक्षायां यज्ञादीनां विधानमवकल्पते; शब्दशस्वानन्दादौ पुरुषार्थरूपेऽन मिगते, तद्विपरीतेऽपुरुषार्थरूपे चात्मन्यधिगते यज्ञादिविधिरसदर्थोऽविद्य मानाय व्यर्थः स्यात; तस्मादानन्दादिविशेषरूपमपि शब्दादवगम्यत इति भावः । शब्देनोपदर्शितं निरतिशयानन्दापहतपाप्मादिरूपं यस्य ब्रह्मणः तत्वभावस्यामन इत्यर्थः। तत्र निरतिशयानन्द इष्टप्राप्तिरूपपुरुषार्थ उकः । पक्षकाण्ड: १6 अपहतपाप्मेति चानिष्टनिवृत्तिरूप इति विवेकः । अविदितं पुरुषार्थरूपं यस्येत्यास्मान्यपदार्थः । उपसंहरति--तस्गादिति । अपहतपाप्मादिगुणक- नसखभावं आस्मनि निविचिकित्सात् निःसंशयात् शब्दत् प्रमाणात प्रकटतां गते नापरं प्रत्यक्षमपेक्षणीयमस्ति ; अतः शाब्दमेव ज्ञानमपवर्ग हेतुरित्यभिप्रायः । ननु शाब्दमेव ज्ञानं चेदपवर्गहेतुः, ततस्तस्मिन्नुत्पन्ने संसारधर्मः क्षुत्पिपासादिर्निवर्ततव्यम्; ते त्ववगतेऽपि “ तत्त्वमसि " इति शब्दात् • बलैवाहम्' इति बलारमत्वे, अज्ञावस्थायामिव दृश्यन्ते ; अतस्तलि वृत्तयेऽन्यत साक्षात्कारि ज्ञानमपेक्ष्यमिति चोदयति--नन्विति । यद्यपि " तत्त्वमसि "वाक्यमात्मनो ब्रह्मभावं वदति, न तु ब्रवण आमओवम्; तथाप्यर्थात् सोऽयुक्त इति ब्रह्मात्मभाव इत्युक्तम् । दूषयति-नेति । देहेन्द्रियधमस्ते लाक्षाधर्मा इव मणौ । मिथ्याज्ञानेनात्मन्यध्यस्ताः, न तच्यतः । अतस्तस्मिन् सम्यग्दर्शनपराहते कुतस्तन्निमित्तानां धर्माणामात्मनि संभव इत्यर्थः । अवगतो जक्षण आत्मभावो येनेति विग्रहः । अत एव विदितात्मयाथातथ्यो विदितमात्मनो याथातथ्ये परमार्थरूपं येन सं तथोक्तः । न केवलमुपपत्तिः, श्रुतिरप्यत्रायेंऽस्तीत्याह--भूयते चेति । न हि संसारधर्मानुवृत्तौ ब्रह्मविदो बीभावः श्रुत्युक्तो घटत इति भावः । न च ते ब्रह्मण एव धर्माः, येन ब्रह्मविदोऽप्यनुवर्तेरन्नित्याह-न चेति । पुण्यपापनिमित्तस्तेऽपहतपाप्मनि ब्रह्मणि न संभवन्तीत्यर्थः पाप्मेति पुण्यमप्युच्यते । अत्रैवाथे श्रुत्यन्तरं चाह-तयेति । परमानन्दमद्वयमा- त्मानं चेत् विजानीयात्, ततः किमिच्छन् कस्य च पुत्रादेः कामाय शरीरोपाधिकेन दुःखेन शरीरमनुसंज्वरेत. संतप्येदिति विदुषः संसारधर्मा तिक्रममाह । श्रुत्यन्तरं चाह-तथेति । वाशब्द एवकारार्थं । नन्वियं श्रुतिः शरीरपातादूर्ध्वमशरीरस्य प्रियाप्रियास्पर्शमाह, न तु जीवतः; जीवत एवात्मविदः संसारधर्मप्रसङ्गश्चोदेवः, स तु सशरीर एव ; कथम शरीरभृत्योच्यत इत्याशङ्क्याह-मिथ्येति । न खल्वात्मनः कर्मनिमितः संसारशरीरसंबन्धः, " निष्कलं निष्क्रियम्" इति श्रुतेर्निष्क्रियत्वात्, प्रसिद्धिव्याख्या पुत्रादिष्विव चेदंप्रत्ययप्रसङ्गात् ; किं तु योऽयमनात्मनि शरीरे अहम् ' इति मिथ्यात्मकवाभिमानः सत्यत्वेनाभिमतः, तन्निमित्तः । तस्मिन् शरीरसंबन्धे देहातिरिक्तारमतवदर्शनात् निमित्तनिवृच्या निवृत्ते संस्कारमात्रेण सत्यामपि शरीराभासानुवृत्तौ जीवत एवाशरीरत्वमित्यर्थः । एवमशरारंवं व्याख्याय तत्र श्रुत्यर्थं योजयति--तत्रेति । तत्र तादृश्य- शरीरत्वं प्रियस्येष्टस्याप्रियस्य चानिष्टस्यास्पर्श आत्मन्याख्यायते ; अनया श्रेयेति वाक्यशेषः । उपसंहरति-तस्मादिति । व्यतिरेकमाह--यस्त्विति । तयेति, सांसारिकधर्मभागित्यर्थः । इतिः पूर्वपक्षसमाप्तौ । । स्यादेतत्--असाध्यत्वात ब्रह्मणो न कर्मणामुपयोगः’ इत्यारभ्य नानाप्रकारकर्मज्ञानसंबन्धं पुनः प्रत्यक्षानुमवसिद्यर्थं कम- निरस्य पासनादिसंबन्धमाशङ्कच शाब्दज्ञानादेव निःश्रेयसम् न प्रत्यक्षानुभवात्; अतो न तदर्थमपि कमपासनापेक्षा’ इति सिद्धान्तमाह--अत्रोच्यत इति । । अत्र दृष्टान्तमाह-यथेति । आप्तवचनेन विनिश्चितं दिक्चन्द्रयोस्तवं येषां तेषां पुंसां द्विचन्द्रदिविपर्यासादयो यथानुवर्तन्त इति । पूर्वेणान्वयः । दार्थान्तिके योजयति---तथेति । निर्विचिकिंसादान्नायादवगतमात्मतत्वं येन तस्य पुंसोऽनादिमिथ्यादर्शनस्याभ्यासेन पौनःपुन्येनोपहितस्य सहितस्य स्वत अतस्त एव च भवतः संस्कारस्य सामर्थोन्मिथ्यावभासस्यानुवृत्तिरस्ति, निवृत्तयेऽति शब्दज्ञानादन्यदपेक्षणीयम् । यदपेक्ष्यं तदाह--तच्चेति । मिथ्यादर्शनबाधकस्य तवदर्शनस्याभ्यासः संस्कारदाख्येकरत्वेन लोक एवान्वयव्यतिरेकसिद्धः । यज्ञादयश्च ५ तमेतं यज्ञेन ” इत्यादिशब्दप्रमाणका इत्यर्थः । तत्राभ्यासस्योपासनापरपर्यायस्योपयोगमाह--अभ्यासो हीति । तच्चदर्शनाभ्यासः संस्कारं द्रढयति ; दृढीभूतः संस्कारः पूर्वमिथ्यादर्शनी संस्कारं प्रतिबध्य स्वकार्यं तरवदर्शनाख्यं संतनोति प्रवहति ; ततश्चात्म- खरूपाविर्भाव इति भावः । कर्मणां चोपयोगमाह-यज्ञादयश्चेति । अत्रैव मतान्तरमाह -श्रेय इति । उपयुज्यत इत्यध्याहार्थम् । अत्र हेतुमाह--नित्यानामिति । 9 तदेवं मिथ्यावभासनियुच्ययं कमपासनानुप्रवेशे दञ्चिते शाब्दज्ञान मात्रवादी पुनः प्रत्यवतिष्ठते--स्यादेतदिति । मोक्तृत्वाभिमानात् भोगोप करणेषु खचन्दनादिषु रागः ततः शुभ ज्यातष्टोमादलक्षणा अशुभा च बसाहत्यादिलक्षणा प्रवृत्तिः; ततः पुनः शरीरग्रहणमित्येवं भोक्तृत्वा द्यभिमान बोधात्पूर्वं प्रमाणत्वेन गृहीतः प्रवृत्तिहेतुः; स शब्देगाभोक्तृ- त्वादिरूपारमतवावबोधेन बाधितोऽनुवर्तमानोऽपि न पूर्ववत्प्रवृत प्रसूते; न हि सूर्योदयावगतप्राचीदिक्तवो दिङ्मूढोऽप्युदीचीं व्यवहाति, किं तु प्रामाणिकतवनिश्चयानुरूपमेव; तेनोत्पन्नात्मतवबोधस्य क्रमपासनादौ प्रवृ तिरेव नास्ति ; अतो न मिथ्यावमासानुवृत्तिनिवृत्तये कमपामनाद्यपेक्ष्यमिति भावः । तदेतदूषयति--उच्यत इति । मिथ्या अयों येषां ते मिथ्यार्थाः मिथ्यार्था इव मिथ्यार्थाः ; न तु मिथ्यार्था एव तवनिश्रेयानां मिथ्यार्थ त्वानुपपत्तेः ; मिथ्याविषयज्ञानवत् स्वानुरूपं व्यवहारं न प्रवर्तयन्ति ; मिथ्याज्ञानमेव तु बाधितमपि खानुरूप व्यवहारं प्रवर्तयतीत्यर्थः । अत्र दृष्टान्तमाह- ययेति । यथा दिङ्मूढस्याप्तबोधितदिक्तत्वस्याप्यननुसंहितास्र वचसस्तत्र निश्रया अपि मिथ्यार्था भवन्तीति पूर्वेणान्वथः । कुत इत्याह- प्रागिनि । दृष्टान्तान्तरमाह – तथेति । उपसंहरति--तस्मादिति । संस्कारस्य हेतोरभिभवोच्छेदमुखेन हेतुमतो मिथ्यावभासस्य निवृत्तिरभिनेता। इममर्थं श्रुत्या द्रढयति---तथा चेति । « श्रोतव्यः ” इति वेदान्तश्रवणा- दुत्पन्नशब्दतवदर्शनस्यापि " निदिध्यासितव्यः ” इत्युत्तरकालमप्यास उच्यत इत्यर्थः । तथा दमादि विधीयत इत्याह-दमेति । व्यतिरेकमाह अन्यथेति । शाब्दज्ञानादेव सांसारिकधर्मनिष्ठत्तौ ध्यानाद्युपदेशो व्यर्थ एव स्यादित्यर्थः । पुनः परमतमाशङ्कयति -स्यादेतदिति । ब्रह्मचर्याद्युपकरणा- दाम्नायात् तधज्ञानं भवति ; तेन शाब्दज्ञानसिद्यर्य एव ब्रह्मचर्यादि- साधनोपदेशःन व्यर्थ इत्यर्थः । तदूषयति--तदसदिति । शब्दमात्रादेव शमादिनिरपेक्षात् शाब्द्याः प्रतिपत्तेरुत्पत्तिः ; अतो न तदुत्पत्तये शमा- द्यपेक्षा ; न चानपेक्षितमुपकरणं भवतीति भावः । एतदेव युक्रयोप- पादयति-न हीति । साधनविशेषेभ्यः शमादिभ्यः प्रागाम्नायो नावाचकः शब्दार्थसंबन्धस्यौत्पत्तिकत्वात । न च संबन्धज्ञानवद्वाचकस्यापि शमाद्य 98 बलसिद्धिव्याख्या पेक्षोचिता; न हि संबन्धज्ञानेनेव शमबनचर्यादिभिर्विना शब्दादर्थप्रततिर्न जायत इति भावः । न च वाच्यम्-यदि नाम प्राक् साधनविशेषेभ्यो नावाचक आम्नायः तथापि पुरुषमात्रवाक्यवदनिश्चायकः ; तेन निश्चयार्थं शमाद्यपेक्षिष्यत इति ; यतः पुरुषाश्रयाणां दोषशानामपौरुषेयवेदे नास्ति संभव इत्याह-नापीति । यदि पुनरपौरुषेयोऽप्याम्नायो न निश्चयज्ञः स्यात् । तदाम्नायोपदिष्टेषु शमादिसाधनेष्वपि निश्चयाभावात् प्रवृत्तभुलभा स्यादित्याह--अन्यथेति । ननु यद्याम्नायो निश्चायकः, ततो ‘ब्रह्माहरू ' इत्यपि ततो निश्चयो जातः; तथा सति च कुतः संसारधर्मानुवृत्तिः ? न हि तवनिर्भये जाते मिथ्याधर्मानुवृत्तिर्युक्ता । यतुं दिङ्मूढावुदाहृतम्, तत्र विस्मृततच्वस्य प्रागिव प्रवृत्तिर्युक्ता ; न स्विह तथेत्याशङ्कयोदाहरण न्तरमाह--अपि चेति । रङ्ग' नाव्यस्थाने भरता नटा रामादयो भूत्वा प्रविष्टाः सीतादिवियोगात् दुःखेन रुदन्तः ‘नेमे रामादयःते तु नठाः ? इति तस्यं जानतामपि प्रेक्षकाणां शोकं महजनयन्ति ; तथा व्यापीभूय भयम्, केचिद्वर्षम् ; एवमात्मतवनिश्रयेऽपि सांसारिक धर्मानुवृतिरपि भव तीत्यर्थः । उदाहरणान्तरमाह--निश्चिते चेति । उपसंहरति--तस्मादिति । यस्मादात्मतत्वं जानतामंपि मिथ्यावभासाः शोकभयादीन् संसारधर्माननु- वर्तयन्ति, तस्मात्तनिवृत्तये निश्चितो बक्षण आत्मभावः आत्मवं येनं तेनापि पुंसा शोकादिसंसारघर्मनिवर्तकसाक्षात्कारज्ञानसाधनानि शमादी न्यपेक्षितव्यानीत्यर्थः । विदितात्मयाथातथ्यस्यापि दृष्टार्थ इवादृष्टार्थेऽपि कर्मणि प्रवृत्तिसिद्धेरिति भावः । न चैवं संति यादिकारणसापेक्षवात् मुकेः कार्यता स्यादिति वाच्य मित्याह-यथेति । न वर् यज्ञादिभिः साक्षान्मुक्तिः क्रियते, किं त्वव स्थाविशेषोऽभिव्यज्यते ; ततश्वस्नायात् प्रमाणादारमतवाभिव्यक्ती यथा मुक्तेर्न कार्यता, तथा यज्ञादिसाधनेभ्य आनन्दावस्थाभिव्यक्तिविशेषेऽपि साक्षात्काररूपे । ननु शाब्दज्ञानाच्चेन्न मुकिः कं तु यज्ञाद्यपेक्षात् कथं तंईि ज्ञानान्मुकिमुपविशन्यः " अह्म वेद बच्चैव भवाति ” इत्याद्याः श्रुतयो व्याख्येया इत्याशङ्कयाह--भृतयस्विति । प्रथमं शब्दाद्विज्ञायांप्रम 99 तवं तस्यानुचिन्तनमभ्यासःतस्य परिनिष्पत्तौ सत्यां या विगलितसकल शोकादिसंसारघर्मसाक्षात्कारिज्ञानावस्था तद्विषया इत्यर्थः । एतदुक्तं भवति - लक्ष वेद ” इति विदिना न शाब्दज्ञानमभिधीयते, किं तु साक्षात्कारि ज्ञानमेवेति । यद्वा शाब्दमेव नं विदिनोच्यते इत्येतदाह शब्दसाघनेति । शब्दः साधनं यस्येति तथोक्तम् । शब्दसाधनं च तत् ज्ञानं चेति विग्रहः । तत् ज्ञानं विषयत्वेनापेक्षन्त इति तदपेक्षाः भृतयो भवन्वित्यर्थः । ननु शाब्दज्ञानमात्रान्न मुक्तिरित्युक्तम् , मुक्त्यनुगुणं च ज्ञानं विदिनोच्यते ; तत्कथं शाब्दज्ञानमुच्यत इत्याशङ्कयाह-तडेतुवा- दिति । शब्दज्ञानहेतुत्वादुत्तरस्य साक्षात्कारिज्ञानस्येत्यर्थः । यद्यपि शाब्दज्ञानं न साक्षान्मुक्तिसाधनम्, तथापि मुक्यात्मकसाक्षात्कारिज्ञान हेतुत्वात् पारंपर्येण मुक्तिहेतुतया विदि नोच्यत इति भावः । ९ = एवं कूर्मसाक्षात्काग्ज्ञानयोरुपायोपेयलक्षणसंबन्धप्रदर्शनेन ज्ञानकर्मणो- रसंबन्घषभं दूषयित्वा ऋणापाकरणपक्षमिदानीं दूषयितुमनुवदति---यदपीति । इत्युक्तमिति वाक्यशेषः । तद्दषयति-तदपीति । अपाकृतऋणस्य मोक्षा- धिकार इति यदुक्तं तदपि न नियोगतो नियमेनेत्यर्थः । कुत इत्याह -- आश्रमेति । यद्यपाकृतह्मणस्यैव मोक्षेऽधिकारः ततो गार्हस्थ्यं विन फण-. त्रयापाकरणासंभबत् गृहस्थाश्रममात्रमुपादिशेत् ; ततश्रमविकल्पश्रवणमनर्थकं । स्यात् ; अतो नायं नियमः--यदपाकृतऋणस्यैव मोक्षेऽविकार इति । किं पुनस्तदाश्रमविकल्पस्मरणामिति तदाह- तस्यति । न केवलं स्मृतिः, अपि तु श्रुतिरप्याश्रमान्तरस्थस्यापि मोक्षेऽधिकारमाहेत्याह--यदि वेति । तथा भृत्यन्तराण्याह--एतदिति । अग्निहोत्रादिनित्यकर्मभिर्देवमृणं प्रजया पैत्र्यं स्वाध्यायेनार्षमपाक्रियते । तद्यद्यपाकृतऋणत्रयस्य मोक्षेऽधिकारः स्यात् , ततो मुमुक्षोरग्निहोत्रादिकर्मप्रजाखाध्यायानां त्यागभृतयो न घटेरन्निति ( भावः । एवं च च कर्मत्यागदर्शनादित्युपलक्षणम्, प्रजाखाध्यायत्यागावपि द्रष्टव्यौ । यद्यनपाकृतऋणत्रयस्यापि मोक्षेऽधिकारःका तर्हि ५ ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ’ इत्यादिस्मृतेर्गतिरित्याशङ्क्य पूवों दाहृतश्रुत्यविरोधेन तां व्याचष्टे-प्रतिपन्नत । प्रतिपत्तं प्राप्तं कार्यत्वे 7A 100 महासिद्धिव्याख्या नाझीछतं गार्हस्थ्यं येन तस्यात्मविद्यामुपादाय तथैव कृतकृत्यो भविष्या मीति मन्वानस्यात एव अणापाकरणं प्रत्यनादृतस्येति संबन्धे षष्ठी, तत्संबन्धित्वेनात्मविद्योत्पत्तिप्रतिबन्धुत्वं दर्शयतीयं वक्ष्यमाणा स्मृतिः । कस्य प्रतिबन्धुत्वमित्यपेक्षायामाह—अवश्यकर्तव्यतया यद्विहितसृणापाकरणं तस्य यदकरणं तदेव निमित्तं यस्य पाप्मनः तस्येति कर्तरि षष्ठी, विद्योदयस्येति च कर्मणि ; तेनायं स्मृत्यर्थः--गृहस्थः सन् ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् , अनपाकृतर्णस्तु मोक्षमिच्छन् विहि- ताकरणनिमित्तपापप्रतिबद्धविद्यत्वात् न मोक्षे विन्दति ; किं तु तेन पापे नाधो गच्छतीत्यर्थः । यद्यपि स्मृताववश्यं गृहस्थ इति विशेषो नास्ति, तथापि पूर्वोक्तश्रुतिविरोधात् कर्प्यः ; अन्यथा स्मृतिरप्रमाणं स्यात् । तदुक्तम् —“ विरोधे त्वनपेतं स्यात् ” इति । एवमृणापाकरणपझं दूषयित्वा संयोगपृथक्त्वपलं कर्मणां साक्षात्कारि- ज्ञानोपयोगित्वेन सिद्धान्तानुगुणमुपपन्नमभ्युपगच्छति--इदं त्विति । स्व वाक्योपात्तवर्गादिकार्यान्तरनिराकाङ्क्षाणामपि कर्मणां " तमेतं वेदानुवचनेन बक्षणा विविदिषन्ति ” इति विद्यासंयोगस्य पृथक्त्वात् विद्यङ्गभावों विशङ्गत्वं यदुक्तमिदं युक्तमित्यर्थः । तु शब्दः पूर्वोक्तपक्षेभ्यो विशेशयं दर्शयति । एवमङ्गभावं प्रसाध्योत्पत्तों कार्यं चोभयथापि द्रव्यादिप्रयाजा- दिवदङ्गभावस्य दर्शनात् विशिनष्टि-सेऽपि कर्मणां विद्यां प्रत्यङ्गभावः यथोक्तप्रकारेण विद्योपयर्थतया, न तु यथा दर्शपूर्णमासादिकार्यं स्वर्गा दिकं प्रत्युपयोगेन प्रयाजादीनां तथेत्यर्थः । उत्पत्तिरत्राभिव्यक्तिरभिप्रेता । कस्मात्पुनः कार्योपयोगेनैव कर्मणां विद्याङ्गस्वं न भवतीत्याह-विद्याया इति । दर्शदौ हि स्वर्गादि कायमस्ति, तेन युक्तं तदुपयोगेन प्रयाजादीनामङ्गत्वम्_ इह तु विद्यायाः साक्षास्करणळक्षणाया न कार्यान्तरमस्ति । मोक्षः कार्य इति चेन्न ; तस्या एव मोक्षत्वात्; कार्यत्वे चानित्यत्वात् । नन्वविद्या निवृत्तिरेव कार्यं भविष्यति । मैवम् । विद्योदय एव तनिवृत्तिः , न पृथकू ; तदुक्तम् - “ विरोधिभावान्तरोत्पाद एव पूर्वप्रध्वंसः ’ इति । एवं पृथक्संयोगपत्रं वसिद्धान्तानुगुणत्वेन युकरवेन चाभ्युपगम्येदानीं कर्मभिः संस्कृतस्य ज्ञानाघिकारः’ इतमिमपि पक्षी वसिद्धान्तानुगुणं 101 युक्तमेव मन्यमान आह-संस्कारपक्षो वेति । युक्तमिति लिङ्गव्यत्ययेनानु- वर्तते । कुतः पुनः प्रमाणादयं पक्षः तिक्ष्यति, येन युक्तमित्युच्यत इत्या शङ्कयाह--स्सृतेरिति । “ यस्यैते चत्वारिंशत्संस्काराः ” इत्यादिस्मृते- रित्यर्थः । ननु यदि पुरुषसंस्कारार्थानि कर्माणि, न तर्हि विद्योपयोगित्वम्; तच पूर्वमुक्तम्; तत्कथमित्याशङ्कयाह-संस्कृतस्येति । न हि संस्कारः संस्कार्यार्थः । किं तर्हि ? संस्कृतस्य कार्यान्तरोत्पयर्थः; तच्चात्मसाक्षात्कार लक्षणा विचेत्यर्थः । पक्षद्वयमपि सूत्रकारवचनेन द्रढयति--तदुक्तामिति । न केवलं स्वार्थं विद्या शमाद्यपेक्षते, अपि तु बन्नचर्याद्याश्रमचतुष्टय संबई यथाक्रममग्निसमिन्धनाग्निहोत्रतपश्चरणध्यानादिकर्मापि विद्यापेक्षते, विहितत्वादिति सूत्रार्थः अत्र पक्षद्वयेऽपि चोदयति--नन्विति । दृष्टरूपोऽभ्यास उपायो यस्य स दृष्टोपायः साक्षात्करणलक्षणविद्योत्पादः ; अत्र दृष्टैव दृष्टोप- कॉरैवेतिकर्तव्यता चित्तविक्षेपहन्त्री शमदमादिकापेक्ष्यताम् ; दृष्टोपाये हि कार्यं दृष्टैवेतिकर्तव्यता दृष्टा ; यथा अम्न्युपाये पाकेऽग्निसमिन्धनादिका इष्टरूपा; यज्ञादयस्वदृष्टार्थाः, तेन विद्योत्पादेन नापेक्षया इत्यर्थः । चित्तविक्षेपहन्त्रीति शमादेर्दष्टोपकारितामाह । ननु यदि नाम शमादि रितिकर्तव्यता चित्तविसेषहन्त्री, तथाथि विद्योत्पादे कथं तस्या इष्टोप कारित्वमित्यांशइयाह–समाहितस्येति । एतदुकं भवति-शमादिभिः श्चित्तविक्षेपविषातात् तमाहितचित्तः पुरुषो भवति ; समाहितचित्तस्याम्य- स्यतो ज्ञानस्य प्रसादः प्रशान्तिविशुद्धता भवतीत्यर्थः । कस्मात्पुनर्यज्ञा दयो नापेदयन्त इत्याशङ्क्याह-हैरिति । यज्ञादिभिर्विनाप्यभ्यासेनैव ज्ञानप्रसादसंभवादित्यर्थः iअ अभ्युपगमेनैवोत्तरमाह--सत्यमिति । एतदेव द्रढयति-तथाचेति । तैरिति ; यज्ञादिभिरित्यर्थः । ननु पूर्व यज्ञादेवंघ ङ्गत्वमुक्तम् । अधुना विद्ययास्तदनपेक्षत्वमभ्युपगच्छतः पूर्वापरविरोध इत्याशङ्कयाह--किंत्विति । मुक्तेरेकरूपत्वात् खर्गादिवत् साधनविशेषाद् खरूपविशेषो न संभवतीत्यतः फाल्कृत एवात्र विशेषो युक्त इति भावः।। तमेव विशेषमाह---साधनेति । यथा यथा कारणे विशेषः प्रझषं भवति, 102 ब्रक्षसिडिब्याख्यं व्यज्यते यथा यथा च तथा तथा सा विद्या शत्रं शीघ्रतरं च ; तदभावो विशेषभावः साधनापचयो भवति, तथा तथा चिरेण चिरतरेण च यज्यत एतदुक्तं -- सा इत्यर्थः । भवति केवलभ्यासश्चिरतरेण विद्यामभिव्यनक्ति, यज्ञादिष्वेकैकसहितः शीघ्रम् ; सर्वसहितः शीघ्रतरमिति । एतदेव सूत्रकारवचनेन द्रढयति--तदुक्तमिति । सूत्रार्थमाह--एष इति । कर्मभिर्विनाप्यभ्यासलम्यायामपि कर्माण्यपेक्ष्यन्ते विद्यायाम्, “ यदोन ” इति श्रवणादित्यर्थः । यथान्तरेणेति निगदव्याख्यातो दृष्टान्तार्थः । सत्यं " । श्रुते अत्र चोदयति---नन्विति । “ ज्ञानमनन्तम् इति विशुद्धानसभाव ब्रह्मा, विद्यापि चाभ्यासलभ्या विशुद्धज्ञानखभावैव ; अतो ज्यैव सा, न ब्रह्मणोऽन्या; दैतप्रसङ्गाच्च । ब्रह्म च नित्यम्; अत एवाकार्यम्; तत्र तस्मिन् सति तत्र च नित्याकार्यखभावे ब्रह्मणि कथं किंचित् यज्ञाद्यपेक्ष्येत ? हि चाङ्गमपेक्षते, कार्यं साधने तदनुग्राहकं नाकार्यमिति भावः । परिहरति--उच्यत इति । उप समीपे धीयते घार्यते इत्युपधानं जपाकुसुमादि, तेन तिरोहितं शुक्रूपं यस्य स स्फटिक मणिरकार्योऽप्युपधानस्य जपादेरपकर्षणमपनयनमपेक्षते शुक्कुरूपस्य व्यक्तये यथा , तया अकार्यमएि बश अविद्यातिरोहितखरूपाभिव्यक्तये यज्ञादी नपेक्षत इत्यर्थः । यद्यपि स्फट्किर्माणिः कार्यःतथापि तद्यापारकाय न भवतीत्येतावतैव साम्यम् _। ननु क्षणिकाः सर्वमावाः ; तेनाग्निसंनिधानादिव काष्ठस्य जपाद्युपाधिसंनिधानात् स्फटिकस्य पूर्वरूपं नष्टम् , अन्यदुत्पत्रम् ; उपाधेरपगमे च पुनरन्यदेव शुक्छं रूपमुत्पन्नम् तेन कार्यमेव शुद्धे रूपमुपाध्यापकर्षणमपेक्षते, नाकार्यमिति विषमो दृष्टान्त इत्याशङ्कयाह न हीति । कस्मापुनरेवं न भवतीत्याह--न हीति । अनेकैर्वसभागै- विंसदृशैलहितस्फटिकक्षणैर्यवहितस्य लोहितक्षणेभ्यः पूव यः शुष्क- क्षणः तसभागस्य तसदृशस्य . शुक्रक्षणस्य पुनरुत्पत्तिरकस्मा। त कारणं विना न संभवतीत्यर्थः । ननु पूर्वक्षण एवोत्तरस्य हेतुः; तत्क यमकस्मादित्युच्यते ? उच्यते-यस्ताबदनन्तरो लोहितक्षणः स न शुद्धे क्षणमारभते, विसदृशत्वात्; सइशारम्भको हि पूर्वक्षणः तथा हि घट्क्षणो घटमारभते, न पटम् । ननु विसडशमप्यारक्षते, यथा काष्ठ 0B क्षणोऽङ्गरक्षणम् । सत्यं विसदृशहेतूपपाते ; विसदृशो हि तत्र हेतुरग्नि रुपहितः; तेन विसदृशमारभते ; न चेह तथास्ति, विसदृशस्य जपादेरपः नीतत्वात् । नन्वस्तु तर्हि पूर्वतरशूळ्क्षणोऽन्त्यस्य शुङ्क्षणस्य हेतुः । तदपि न शक्यते ; बहुभिर्लोहितक्षणैर्यवहितश्चिरविनष्टो नोत्तरस्य हेतु भवितुमर्हति । तदिदमुक्तम्--अनेकविसभागक्षणव्यवहितस्येति । तत्रैव दृष्टान्तमाह-न हीति । तदेव स्फटिकदृष्टान्तमुपपाञ्च. दार्थान्तिके योज यांते--तस्मादिति । ननु स्फटिकस्य निजं रूपं स्थितमेव ; न तदर्थ- मपकर्षणे पुरुषः प्रयतते, किंतु तज्ज्ञानाय ; तच्च कार्यम्; अतः कार्यमेव ज्ञानं तत्रान्यापेक्षम् नाकार्यं स्फटिकरूपमिति पुनश्चोदयति स्योदेतदिति । तदेतत् विकल्प्य परिहरति--ॐि पुनरिति । यवहाराय हि पुरुषः प्रवर्तते ; स चायंन; न ज्ञानमात्रण, मिथ्याज्ञानेऽपि प्रसङ्गात् ; तेनार्थरूपाय ज्ञानमर्यते, न तु खतः ; ततश्च ज्ञानार्यो व्यपारोऽर्धार्यः ; अतश्च - यद्यपि ज्ञानं कार्यम्, तयाचि ज्ञानार्यो व्यापारोऽर्थेनैवापेक्षितो भवति, न ज्ञानेन ; तस्यायंप्रधानत्वादित्यर्थः । इदमुक्तं भवति--अर्च- सृथैवेयमषेक्षा ज्ञानद्वारेणोपनाता ‘जानीहिततो व्यवहर’ इति । तेना कार्यस्याप्यन्यापेक्षास्ति, तया आत्मनोऽपि मविष्यतीति । ननु ज्ञानं चेदद्यार्थम् , ततो नूनमथै कंचिद्विकारमाधत्ते ; न बर्यं किंचिदकुर्वत स्तादथ्यैमवकल्पते ; विकारश्न कार्यः ; तेन कार्यमेव सापेक्षम्, नार्च इत्याश याह-न चेति । स्यादेवं यदि ज्ञानेन विकारोऽर्थं जन्येत, न त्वमस्तीत्यर्थः । यद्वा ज्ञानेन चेदयोंऽभिव्यज्यते, नूनं ज्ञानादर्थे कश्चि- द्विकारः स्यात् , अकिंचित्करस्यानभिव्यञ्जकत्वात् ; अतश्च बक्षण्यभि- व्यज्यमाने तयैव विकारापत्तेरनित्यत्वदोषः स्यादित्याशङ्कय आस्तां तावत् बाणि, अर्जेsपि न ज्ञानाद विकारो भवतीत्याह-न चेति । यद्वा ननु ज्ञानमर्थं विकृत्याभिव्यनक्ति, इतरथा सर्वथानन्यथाभूतस्य प्रागिवाभिव्यक्त्य- योगात्; ततश्र युक्ता तत्राभिव्यक्तयेऽन्यापेक्षा बल त्वविकार्यत्वादमि- व्यङ्क्तुमशक्यम् ; अतः कथमर्थवदभिव्यक्तयेऽन्यदपेक्ष्यतामिति इष्टान्त- मैवम्यमाशय साम्यप्रदर्श्वनार्थमाह-न चेति यद्द नन्वर्यो । जडत्वाद 04 नभिव्यक्तखभावस्तज्ज्ञानेन प्राकट्यमुपजनय्याभिव्यज्यताम् ; अभि व्यक्तये चान्यदपेक्ष्यम् ; बन्न पुनरात्मज्योतिर्नित्यामिव्यक्तस्वभावं कथमभि व्यज्यते, अभिव्यक्तये चान्यदपेक्ष्यते इत्याशङ्कय सर्वत्रैवाभिव्यक्ति ताधिकी, किंत, मायामयीति दर्शयितुमाह--न चेति । यदि ज्ञानदर्थे प्राकट्यादिविकारः कश्चिद्भवेत् , ततस्तत्राभिव्यक्तिस्ताविकी स्यात् ; यदा तु नैवम् , तदा सर्वत्रैव सा मायामयी ; तथा ब्रह्ण्यपि किं न स्यात् ? न हि मायायां पूर्वोक्तानुपपत्तिदोषः ; अनुपपन्नायैव हि मायेत्युच्यत इति भावः । ज्ञानादर्षस्य विकाराभावे हेतुमाह-तयेरिति । नासंबद्धं हीन्धन मनिर्विकरोति ; असंबई च ज्ञानमान्तरं बहिरर्थेन ; अतो नार्थं विकरो तीत्यर्थः । अथेतरसंबन्धाभावेऽपि योग्यदेशतालक्षणोऽर्थस्य ज्ञानेन संबन्धो भविष्यतीति चेदत आह--योग्येति । योग्यदेशता अर्थस्यार्जवे- नावस्थानम् , तच्च रूपरसाद संमानाश्रये सर्वत्र समानम् _ अतो रूपज्ञानं रूप इव रसदावपि प्राकव्याख्यं विकारं कुर्यादित्यर्थः । यद्यपि असंनिकृष्टस्य विकारकत्वमग्न्यादिषु न दृष्टमित्ययमत्र परिहारः, तथाप्य भ्युपेत्य परिहारान्तरमुक्तमिति । किंच ज्ञानं चेदर्थे प्राकट्यं जनयेत् ततः कस्यचिदेकस्य ज्ञानेन जाते प्राकव्ये अर्थः सर्वेषां प्रकटः स्यात्, यथैकस्य पाकेन जातौहित्यो घटः सर्वेषां लोहितः, न पक्फुरेव, तदाह सर्वेति । किंच वर्तमानेऽर्थे जन्यतां नाम ज्ञानेन प्राकट्यम् अतीतानागते तु लिङ्गादिगम्ये न तत्संभवःधर्मेण एवाभावादित्यभिप्रायेणाह-- ध्वस्तेति । एवं दृष्टान्तस्वरूपमुपपाद्योपसंहरति-तस्मादिति । स्फटिक द्रव्यं हि लोहितकस्वलेनावकुण्ठनवत् न जपाकुसुमेन तिरोहितम्; नापि तप्रभया, तस्या अप्रभाद्रव्यत्वात्; अथ च तिरोहितमिवाभाति, न तु तच्वतस्तत्तिरोहितम् ; अत एवातिरोहितत्वात् तच्वतो नाभिव्यज्यते, तथा प्यभिव्यज्यमानमिवोपधानापकर्षणप्रयत्नमपेक्षते यथेत्यर्थः । एवं दृष्टान्ते तिडमर्थ वार्यन्तिके योजयति --तथेति । तथात्मतवमपि कृष्णकग्घलेनेव नानाद्यविद्यातिरोहित , तथापि . स्वरूपानवभासात तिरोहितमिव यज्ञादि 106 अयनादभिव्यज्यत इवेत्यदोष इत्यर्थः । एतदुक्तं भवति--तिरोधानमभि- व्यक्तिः प्रयनापेक्षा चेति त्रितयमप्येदात्मनो न ताचिकम् ; अपि तु अविद्या भ्रम एव ; तवतस्तु नात्मा तिरोहितो न च नित्याभिव्यक्त- खभवत्वादमिव्यज्यते, न च प्रयत्नमपेक्षत इति । एवम् ‘आम्नायतः प्रसिद्धिम्' इत्यादिना बलसिड प्रमाणमुक्त्वा अधुन तप्रमेयस्य ब्रह्मणः स्वरूपमाह –संहृतेति । कोळाथं विवृणोति यत इति । अन्यैर्बक्षविद्भिरिति पूजार्थम् , न स्वमन्त्रै पर्युदसितुम् । संहृता उपसंहत अखिल भेदा विशेषा यस्मिन् स संहताखिलभेदः । सामान्यात्मा सामान्यस्वभावः, स आत्मा वर्णितः । यथा हेम कठझादि भेदानां विशेषाणामुपसंहारेण चितं निरूपितं तेषां कटकादि भेदानां सामान्यं तथेयर्थः । पारिहार्ये फटकमुच्यते । स एष महान् ” इत्यादिना जलविद्यमियुक्तग्रन्थं पठति । यद्विशेषापोडारेण प्रतीयते, तद्विशेषवत्; यच्च विशेषवत् तत् सामान्यम् , यथा सुवर्णतवम् : आत्म तत्त्वमपि “ स एष नेति नेति ” इति सर्वविशेषापोद्धरेण प्रतीयते तस्मात् तंदपि विशेषापोद्धारेण प्रतीयमानत्वात् सामान्यमिति तात्पर्यार्थः । KB श्लोकमन्यथा व्याचष्टे-ये वेति । यदि निर्विशेषं यत् तत् सामान्यं न भवेदिति निर्विशेषस्यासामान्यरूपता साध्यते, ततः सिद्धसाधनम् ; अस्माकमप्यद्वयवादिनां वियदादिविशेषाणामभावे वस्तुच्या नत्मतवसामा- न्यमिष्टम् । कथं तर्हि प्रक्षवादिभिः सामान्यमुक्तमत आह--सामान्यं तुक्तमुपचारत इति । ननु कुतश्चित् साधारणाद्धर्मादुपचारो भवति ; यथा तीव्रत्वादमिशब्दस्य माणवकं ; तदत्र कुतो धर्मादुपचार इत्यत आह विशेषेति । सुवर्णदी प्रसिद्धात् सामान्यस्य घर्मात्. विशेषप्रत्यस्तमयमुखेन निरूप्यमाणस्यादामानि साधारणादुपचर इत्यर्थः । अस्मिन् व्याख्याने प्रसिद्ध सुवर्णतस्वसामान्यसादृश्यप्रदर्शनार्थोऽयं योक इति द्रष्टव्यम् । अथ निर्विशेषं यत्सामान्यं परैरिष्टं तन्न भवेत्, निर्विशेषत्वात् शशविषाणव विति तस्याभाव एव साध्यते ; ततो विशेषेरेव हेतोः व्यभिचारोऽनैकान्ति 106 बर्सिद्ध्यिर्द्धया कता । ननु विशेषाणामप्यवान्तराः सन्ति विशेषाः ,ततश्च तेषु निर्विशे- षत्वं हेतुरेव नास्ति ; कस्य व्यभिचार इत्यत आह-निर्विशेषेरिति । यद्यपि पूर्वं विशेषाः, तेषामप्यनङ्गत्वाचे निर्विशेषा अवशिष्यन्ते तैर्यद्भि वार इत्यर्थः । एतचेच्छोकमुक्तमिति न श्लोकयोजनायामभिनिवेष्टव्यम् । इति श्रीब्रह्मक्षसिद्धिव्याख्याने ब्रह्मकाण्डब्याख्यानं शर्कपणिना कृतम् । जलसिद्धिव्याख्या शह्पाणिकृता तककाण्डः आम्नायप्रमाणक्रमंद्वयं बलेति ब्रह्मकाण्डे वृत्तम् । तत्राधुना यत प्रत्यक्षादिविरुडं वचस्तदश्रमाणम्, प्रत्यक्षादिविरुद्धत्वात् शिलाङवनादि वाक्यवत्; अझ्याम्नायोऽपि व्यावृत्तखभावनोऽवग्राहकैः प्रत्यक्षादिमिर्विरुन्दः; अतोऽप्रमाणमित्याक्षिप्य प्रत्यक्षादिदिरुइवादिति हेतोरसिडतामभिधातुं प्रत्यक्षविरोधभावं तावदाह--आहुरिति । यदि प्रत्यक्षम् ‘ घटः पटो न भवति इति निषेद्धं स्यात्, तंतो भेदविषयत्वादद्याम्नायं विरुन्धत्; न तु तन्निषेद्ध विपश्चित आहुः अपितु वस्तुंखरूपमत्रस्य विधातृ ग्राहकम् : तेन हेतुना एकत्वेऽद्वयविषये योऽयम् - “ एक एवायमद्वितीयः इत्यादिराम्नायः स प्रत्यक्षेण न विरुध्यत इत्यर्थः । अत्रेदानीं प्रत्यक्षादिविरोधेऽपि नाम्नायस्य प्रामाण्यं व्याहन्यते ; पौरुषेयं हि वचो वक्तृप्रमाणाधीनप्रामाण्यं । तद्विरोधे स्यादप्रमाणम् नापौरुषेयमनपेक्षप्रामाण्यम् तथा सत्यपि प्रत्यक्षादिविरोधे यदि तदप्रमाणं तदा विपर्यय एव किं न स्यात् ? न हि प्रत्यक्षदेराम्नायम्य च तुल्येऽ• नपेक्षत्वे कश्चित् विशेषहेतुरस्ति, येन प्रत्यक्षादिविरोधादाम्नायोऽप्रमाणम्, न तद्विरोधात प्रत्यक्षादीति ; अतो वृथैव प्रत्यक्षाद्यविधप्रतिपादनप्रयास इति तद्विचारांरम्भमक्षिपति - नन्विति । नापेक्षिता खम्रामाण्याय प्रत्यक्षादेः प्रमाणान्तरस्य वृत्तिः व्यापारः येन स तथोकः । तद्विरोधे इति प्रस्यक्षादि-- विरोधे इत्यर्थः । अवैकीयमतेन तावत्परिहारमाह-तत्रेति । प्रत्यक्षादिविरोधे आम्नायस्य दौर्बल्यम् ; अतः प्रत्यक्षादिविरोधेन तदप्रामाण्यं प्राप्तम् ; न तु तद्विरोधे प्रत्यक्षादेरित्याम्नायप्राभण्याय प्रत्यक्षाद्याधिरोवप्रतिपादनमर्थवत् , न तु वृथै. त्यर्थः । कथं दौर्बल्यमित्याह--सापेक्षत्वादिति । सापेक्षत्वमाह--तथा. 108 ब्रक्षसिद्धिव्याख्या हीति । पठितसिद्धः कश्चिदाम्नायः श्रौतप्रत्यक्षमपेक्षते, तथाचारेषु कर्तृ सामान्यानुमेयोऽनुमानम्, मन्त्रलिङ्गादिगम्यश्चार्थापत्तिम् , प्राकृतश्चाङ्गविधे र्विकृतावुपमानम् । एवं सर्व एवाम्नायः प्रत्यक्षादीन्यपेक्षते : तदधीना हि । तस्य स्वरूपसिद्धिरित्यर्थः । ततः किंमित्याह-तथा चेति तेषामिति प्रत्यक्षादीनामित्यर्थः । कुत इत्याह-- तदिति । तेषां प्रत्यक्षादीनां तत्प्रामाण्यस्य चाम्नायेनापघाघनेऽभ्युपगम्यमाने सत्याम्नायखरूपसैयैव तावत् सिडिर्न स्यात् ; दूरतरस्वर्यस्य यत इत्यर्थः । न च यथाम्नायः प्रत्यक्षादीन्यपेक्षते तथा तान्यपीति, येन तुल्यबलवं स्यात् । अतः प्रत्य क्षादिसापेक्षत्वादाम्नायस्तेभ्यो दुर्बल इत्याह-न त्वेवमिति । इतश्च दुर्बल - इत्याह-दृष्टव्यभिचारत्वादिति । यदेव यथाविधमेकदाथै संवदति वाक्यम्, तदेव तथाविधमेव पुनरन्यदा विसंवदति ; न हि दुष्टोऽपि वक्ता शब्दं कलाध्मातादिना दूषयति । | प्रत्यक्षे तु दुष्टेन्द्रियजं । व्यभिचारि, नेतरदिति विशेषः । प्रत्यक्षग्रहणं तूपलक्षणार्थम्, अनुमानाद्यपि द्रष्टव्यम् । यद्यपि वेदे व्यभिचारो न दृष्टःतथापि लोके दृष्टः शब्दवसामान्यात तत्राशयत इति भावः । इतश्चाम्नायो दुर्बल इत्याह—अपिचेति । ततः किमित्याह-अनवकाशाश्चेति । न तावदरमा प्रत्यक्षादीनामवकाशः, तस्येन्द्रियाद्यगोचरत्वात्; तत्र प्रपञ्चोऽपि चेन्न स्यात् ततो निविषयत्वाद नवकाशास्ते स्युरित्यर्थः । शब्दस्तु सावकाश इत्याह-सावकाश इति । कथमित्याह---गौणेनेति । एतदेव स्पष्टयति-तथा हीति । मिस्रमपि जगत् सत्ताद्यारमना ऐकत्वात् “एकमेवाद्वितीयम् ” इत्युपचर्यत इत्यर्थः । प्रकारान्तरेण सावकाशत्वमाह-विवक्षितार्थनामिति । तदेव द्रढयति- उपनिषद इति ; इदं स्ववचने वेदान्ताना जपोपयोगित्वमाहेत्यर्थः । इत- श्राम्नाय दुर्बल इत्याह-ॐिचेति । व्याकुलस्वमाह--कर्मेति । कर्म विधयो हि यस्मात् साध्यसाधनादिभेदं विषयत्वेनाश्रयन्ते; वेदान्तास्त्वभेद मद्वैतमित्यर्थः । ततः किमित्याह- परस्परेत । अतः परस्परंव्याघातादेव तावत् वेदान्ता दुर्लभप्रामाण्याः ; परस्परमज्यांहतम् । अत एवाम्नायस्वरूप- सिधर्मत्वेन वा सर्ववादिसिद्धार्यत्वेन वा प्रतिष्ठितं प्रामाण्यं येषां प्रत्यक्षा AR तकाण्डः 109 दीनां तैर्विरोधे तु सुतरां दुर्बभप्रामाण्या इत्यर्थः । उपतंहरति-तस्मादिति । यस्मात् प्रत्यक्षादिविरोधे वेदान्तानामप्रामाण्यं प्रसज्यते तस्मादित्यर्थः सति विरोधे प्रत्यक्षादीनामाम्नायवाचकत्वे हेत्वन्तरमाह-मुख्यत्वादिति । प्रत्यक्षादीनां प्राथम्यादित्यर्थः । प्राथम्यमाह-—मुख्या हीति । जातमात्रस्य जन्तोः प्राणिनो मुख्याः पूर्वभचिनः प्रत्यक्षादयः व्युत्पन्नपदार्थस्य । प्रबुद्धस्य कस्यचिदेव पश्चाफल आम्नायः प्रमाणम् । कृतपयपुरुषसण. वेतादाम्नायादशेषजन्तुगतत्वेनापि प्रत्यक्षादेरतिशयद्योतनार्थं जन्तुगुणम् । ततः किमित्याह- स इति । स आम्नायः तैः प्रत्यक्षादिमिः पूर्वभावि तयानुपजातविरोधित्वेन प्रतिष्ठिताधैः प्रतिष्ठितो मेदरूपोऽयं विषयो येषां तैरपहतोऽपनीतो ययाधूयमाणोऽद्वैतरूपो विषयो यस्य स तथोकःअत एव कल्पनीयार्थः प्रत्यक्षादिविरोधेन कल्पनीयं श्रुतादर्थान्तरं यस्य स बाध्यते ; अननुग्राह्यश्चेत् तदा प्रत्यक्षादिविशेषात् श्रुतार्थत्यागःअश्नन्तरं च न कर्प्यत इति वेषयापहारलक्षण एवायं बधः । अथानुग्राह्यः, तदा प्रत्यक्षाद्यनुसारेण प्रत्यक्षादिगृहीतद्रेतापारत्यागेन जास्यात्मनहैतभिस्येवेमर्य कल्धनामर्हतीत्यर्थः । यद्वा प्रत्यक्षादि प्रतिष्ठितार्थम् आम्नायस्तु प्रमाणा न्तरानुसारेण कल्पनीयार्थःअतोऽप्रतिष्ठितार्थः, तेन दुर्बलत्वात् / बाध्यते, तदनुसारेण वार्थकल्पनमर्हतीत्यर्थः । एवं स्वरूपतो मुख्यतामुक्त्वार्थतोऽपि प्रत्यक्षादीनां मुख्यतामाह--अर्यत इति । फ़थमित्याह--पदेति । पद पदार्यविभागे ज्ञाते सत्याम्नायार्थस्य परिच्छेदःस च पदपदार्यविभागः प्रत्य क्षादिष्वायतते प्रत्यक्षाद्ययत्तः ; एतदुक्तं भवति-प्रत्यक्षादोर्वषयः पदपदा र्यभेदः पूर्वभाई , आम्नायस्य चाभेदः पश्चाद्भावी ; तेन विषयमुरुपत्वे नापि प्रत्यक्षादेर्मुख्यत्वमिति । उपसंहरति-अत इति । यतो मुख्यत्वेन बलीयसा प्रत्यक्षादिना विरोधे नाम्नायस्य प्रामाण्यं स्यादत इत्यर्थः । मतान्तरमाह-अन्य इति । तुल्यबलवमेव पूर्वोक्तया युक्त्या नास्ति, तथापि प्रत्यक्षाद्याग्नाययोर्विरोधे हैताद्वैतयोः संशयः स्यात्, न निर्णयः । तेन तव्यनिर्णयायाविरोध उपपाद्यत इत्यर्थः । ननु बोडशिप्रइणादिवत् विकल्प भविष्यति, न संशय इत्याशङ्क्याह--यस्विति ; करिष्यमाणत्वा वनुष्ठानं विकल्प्यते, न तु सिढं बस्वित्यर्थः ।

110

प्रसिद्धिव्याख्या एवं मतद्वयेन बिरोधपरिहारप्रयोजनमुक्त्वा स्वमतमाह-अन्यादिति । आम्नायबलवव्वे न्यायमुपन्यस्यति-—पैर्वेति । “ अध्वर्यं निष्क्रामन्तं प्रस्तोता संतनुयात् , तमुद्राता, उद्रातारं प्रतिहर्ता, तं ब्रस, जर्मनी यजमानः” इति सोमयागे अन्योन्यहतनिग्रहेण संनतानामृत्विजां यज्ञशाः लातो निष्क्रमणं श्रुतम् । तत्र च नैमित्तिकं श्रूयते – “ यदि प्रस्तोताप- च्छिद्येत ब्रह्मणे वरं दत्वा स एव प्रवर्तितव्यः; यद्युद्गतापच्छिवेताद- क्षिणो यज्ञः संस्थाप्यः; यदि प्रतिहर्तापच्छिद्येत सर्ववेदसं देयम् ” इते ; अपच्छिद्यतेति विलिष्येतेत्यर्थः । तत उन्नतृप्रतिहर्ताः पौर्वापर्येणापच्छेद द्वये सति अतुल्यबलस्वाददक्षिणसर्वस्वदक्षिणयोश्च विरोधाद्विकल्पसमुच्चययो रसंभवात् किं पूर्वं बलवत् ? अथोत्तरम् ? इति संश्ये मुख्यत्वात् श्रुति लिङ्गादिवत् पूर्वबलीयस्वे प्राप्ते प्रत्याह— पौर्वापर्यं पूर्वदौर्बल्यं प्रकृति बत् " इति । श्रुतिलिङ्गादिषु पूर्वं शीघ्रभावित्वात् प्राप्तं सत् अप्राप्तमेव परं नाधते; तेन तत्र पौर्वापर्यमेव नास्ति, परस्यानुत्पत्तेः। इह तु परमपि प्रस्यक्षश्रुतिप्राप्तम् ; अतः पौर्वापर्यं नैमित्तिकद्वयस्य पूर्वस्य दौर्बल्यम्, पूर्वमनुषमृद्य परस्यानुत्पत्तेः ; अतस्तदेव बाध्यते, ‘ प्रकृतिवत ; यथा। प्राकृताः कुशा विनतावतिदेशप्राप्ताः प्रत्यक्षश्रुतैः शरैरपद्यन्ते तद्वदित्यर्थः। एतदेव भट्टवाक्यात्- द्रढयति-—पूर्वाबाधेनेति । ननु पौर्वापर्यं भवतु पूर्व- दौर्बल्यम् ; इह तु तदेव नास्ति, प्रत्यक्षाम्नाययोरनिदंप्राथम्यादित्याशी छूचाह - तथा हीति । सर्वस्य जन्तोः प्रत्यक्षादिनिबन्धनो विभक्तस्य भिन्नस्य वस्तुनः परिच्छेदो निसर्गजो जन्ममात्रसिद्ध इति भेदप्रत्ययस्य पूर्वत्वमुक्तम्; नयं विभक्तवस्तुतवपरिच्छेदस्तच्वतःकिंतु मायामात्रमिति बोतनार्थः किलशब्दः । अद्वैतावगमस्तु विभक्तपदपदार्थवस्तुप्रत्यक्षपरि- च्छेदापेक्षःअत एव तत्पूर्वकः, अत एवानिसर्गजोऽजन्ममात्रसिद्धः, अत एवागन्तुरुत्तरकालभावी कस्यचिदेव जनकादेर्भवति न सर्वजन्तोरति अत्रै तावगमस्य परत्वमुकम् । एवं द्वैताद्वैतज्ञानयोः पौर्वापर्यमुक्त्वा पूर्वस्य बाध्यत्वमाह- -स इति । आम्नायबलचस्वे हेत्वन्तरमाह-इतश्चेति ; आम्नायो बलवानित्यनुवर्तते । कुत इत्याह--संभवदिनि ; संभवन्तो विचित्रा नानाभूतास्तिमिरादयो विभ्रमहेतवो येषु ते तथोक्ताः । विगलिता 2b यस्य सं मवद्दोषेभ्यः प्रस्यक्षादिभ्यो बलीयस्त्वं युक्तमित्यर्थः । नैकरूपः सर्वत्र भ्रमे भ्रमहेतुः, अपितु विचित्रः; तेनेन्द्रियादिदोषासंभवेऽपि दोषा न्तरं प्रपञ्चज्ञाने कल्पयिष्याम इति सूचनार्थं विचित्रग्रहणम् । तत्राम्नायस्य विगतदोषाशङ्कत्वे हेतुमाह--पुरुषेति । निर्देषाग्नायबलादेवप्रत्यक्षादिषु दोषकल्पनेति पश्चादुक्तमष्याम्नायनिदॉषत्वं पूर्वमुपपादितम् । पुरुषाश्रयो हि शब्दे सर्वो दोषःस तदभावे कथमाम्नाये संभवेदित्यर्थः । ननु प्रस्यदिष्वपि दोषा न दृष्टाः; येषु दृष्टः न तानि प्रत्यक्षादीनि, किंतु तद।भासाः ; न चान्यत्र दृष्टानमन्यत्र प्रमाणं विना कम्पनोचिता, अति प्रसङ्गात्; अतस्तेष्वनुपलभ्यमानविभ्रमहेतुदोषकल्पनायां किं प्रमाणमित्या- २छूय प्रमणमाह- शक्यो हीति । इत एव निदषत्वसिद्धप्रामाण्याद हैतामायान् हैतग्राहिषु प्रत्यक्षादिषु दोषसंभावनानिधयौ" शक्यावित्यर्थः । ननु तिमिरादयो लोके दोषाः प्रसिद्धः ; ते च प्रत्यक्षादिषु योग्यानुप लब्धिवारिताः कथमाम्नायादपि कल्पयितुं शक्या इत्याशङ्कयोक्तम् अनादिरिति । उक्तमिदम्–न हि सर्वत्रैकरूप एव दोषो भवतीति ; तेन तिमिराद्यसंभवेऽपि अविद्यासंस्काराख्यं दोषान्तरं कल्पयिष्याम इति भावः । अविद्या संस्काराख्यदोषोत्पत्तेः प्राक् निदषस्य प्रत्यक्षादेराम्नायेन सह तुल्य बलत्वं प्राप्तमित्याशङ्कच विशिनष्टि-अनादिरिति । दाढर्वसूचनायै वा- हैतदर्शनम् , अविद्यासंस्कारः, ततः पुनर्दैतदर्शनमित्येवमनादिनाविद्यासं स्काराख्यदोषेणानुबद्धत्वात् नित्यमाम्नायात् प्रस्यक्षादेर्युर्बलत्वमिति भावः । अविचैव वा संस्कारः ; संस्क्रियते तया आत्मा अतिशयमिवापद्यत इति कृत्वा अविद्यावासना वा अविद्यातंस्कारः । निश्चय एवात्राभिमतः ; संभावना तु दोषसंभावनमात्रेणापि यावत्प्रत्यक्षादीन्यसंभावितवषादाम्नायात् दुर्बलानि, किमुत निश्चिनदोषाणीति प्रौढवादेनोक्ता । संभावितस्य च साध्यवत् संभावनक्रमेण निश्चय एवोक्त । तदुक्तम्- • संभविनः प्रतिज्ञाय पक्षः साध्येत हेतुना ” इति । क पुनराम्नायात् तिमिरव्यतिरिक्तस्यानादेरविद्यसंस्कारस्य विभ्रमहेतुत्वं प्रसिद्धम्, येनात्र 118 कर्षित इत्याशङ्क्याह-देहेति । देहे “ अहम् इत्यात्मज्ञानं वेहास्माभि ' मानःतत्र यथा देहातिरिक्तात्मावबोषकादम्नायादनादिरविद्यासंस्कार एव

जन्मनि जन्मनि देहात्मविभ्रमहेतुस्तयेहापीत्यर्थः । ननु 'मम शरीरम् ’ इति व्यतिरेकप्रत्ययात् देहमामिमाने विभ्रमहेतुः ऋष्ठः, नाम्नाथात्। मैवम्; ममात्मा’ इत्यव्यतिरेकेऽपि व्यतिरेकप्रत्ययदर्शनात् नायमैक्रान्तिको हेतुः। अत आम्नायादेव देहात्माभिमानेऽनादिरविघालंकारो विभ्रमहेतुः सुप्त इति भुक्तम् । । च अविद्यासंस्कारश्रमहेतुत्वमात्रदृष्टान्तोऽयम् एतावता कथं सर्वजननः प्रपञ्चप्रत्ययो अम इत्यपि निरस्तम्; सर्वजनीनोऽपि हि। बेडास्मप्रत्ययो विभ्रमो दृष्ट • इति । किमिति पुनराम्नायात् प्रत्यक्षादिषु विधमहेतुदंषः कल्यते, न तु प्रत्यक्षादिबलेनानाय एवेत्याशङ्क्याह- न त्वेवमिति । न हेि स्वभावतः शब्दो दुष्टः, किंतु पुरुषदोषेण ; तेनाम्नाये निराश्रयस्य दोषस्य शङ्कयापि कर्तुमशक्या, दूरतस्तु निश्चय इत्यर्थः । शङ्करणे तु दोषमाह- सत्यामिति । सत्यां वा दोषशङ्कनयामाग्नायः प्रमाणमेव न स्यादित्यर्थः । नन्वेवं प्रत्यक्षादयोऽपि सदोषाः कथं प्रमाणम् । आस्ति च तेषु लोके ‘ प्रमाणम्’ इति प्रसिद्धिस्त्याशङ्कचाइ-प्रत्यक्षादीनां त्विति । तुशब्दो विशेषप्रदर्शनार्थः । इदमुक्तं मषति-द्विविधं प्रामाण्यं तच्वावेदन लक्षणं व्यवहाराविसंवादलक्षणं च । तत्र दोषवे प्रत्यक्षादीनामपि तरवा वेदनलक्षणं प्रामाण्यं सत्यं नास्त्येव ; व्यावहारिकं त्वस्ति ; अतो न प्रसिद्धिहानिरिति । ननु दोषवत्त्वेन रजताविभ्रमवत् व्यावहारिकमपि प्रा माण्यं कथमित्याशङ्कयाह-अविद्योति । दोषनिवृत्तौ हि व्यवहारसंघादो भवति । अयं त्वविद्यादिसंस्कारोऽनादित्वात स्थिरः पूर्ववत् व्यवहारेऽप्यनु वर्तते । तेन व्यवहारविपर्ययाभावात् प्रत्यक्षादीनां व्यावहारिकं प्रामाण्यं घटत इत्यर्थः । ननु दोषववेऽपि चेत् व्यावहारिकं प्रामाण्यम् , अप्रा माण्यं तर्हि क भविष्यति ! अस्ति च रजतादिभ्रमेषु तसिडिरिया शङ्खाह-यत्र चेति । तेन प्रत्यक्षादेः रजतभ्रम न दोषवविशेषे ऽपि लैकिकप्रमाणाप्रमाणविवेको घटत इति भावः । ननु वोपवतामपि चेत् प्रत्यक्षादीनां प्रामाण्यम्, तर्हि शब्देऽपि दोषवति तथैव भविष्यति ; तर्ककाण्डः 11B अतः ‘सत्यां वा प्रमाणमेत्र न स्यात्' इति यदुक्तं तदयुक्तमित्याशङ्कच तदुपपादयति-शब्दे त्विति । तुशब्दः प्रत्यक्षादिभ्यो विशेषमाह । संभावितदोषेऽपि यावत शब्दे नोभयाविधं प्रामाण्यम्, किमुत निश्रिसदने इति संभावितग्रहणम् । ननु दोषवति शब्दे तवावेदनलक्षणं प्रामाण्यं मा भवत् , व्यावहारिकं तु प्रत्यक्षादिवत् किमिति न भवतीत्याशङ्कयाह अदृष्टार्थत्वादिति । अदृष्टोऽयं विषयो यस्येति विग्रहः । प्रपदिषु व्यवहारविपर्ययादर्शनात् यावहारिकं प्रामाण्यं युक्तम् ; आम्नावल त्वदृष्टार्थत्वात् न तव्यवहाराविपर्ययज्ञानमस्ति ; अतो न तस्स बाकि मपि प्रामाण्यमित्यर्थः । इतश्च सदोषस्य शब्दस्य न व्यवहाराविसंवादलक्षणं प्रामाण्यमित्याह-दोषेभ्य इति । ज्ञानकारणदोषेभ्यो व्यवहारविसंवादि ज्ञानमन्यत्र रजतभ्रमादिषु दृष्टम् ; अतश्च शब्देऽपि चेत् दोषाः स्युः, तेऽपि व्यवहारविसंवादिज्ञानहेतवः दोषत्वात् तिमिरादिवदिति सामान्यतो इष्टेन व्यवहारविसंवादिज्ञानहेतवः कल्प्येरन् ; ततश्च कुतो व्यवहारावि- संवादलक्षणं प्रामाण्यमित्यर्थः । नन्वेवं तर्हि प्रत्यक्षादिदोषा अपि धर्मिणो व्यवहारविसंवादिज्ञानहेतवः दोषत्वात् । इन्द्रियादिदोषवदिति तेऽपि व्यवहार विसंवादिज्ञानहेतवः कल्प्येरन् , ततश्च प्रत्यक्षादीनामपि दोषववे व्यवहार- विसंवादलक्षणं प्रामाण्यं न स्यात् , विरोधादित्याशङ्कयाह-प्रत्यक्षादीनां त्विति । तुशब्दः शब्दाद्विशेषमाह ; प्रत्यक्षादीनां तु व्यवहारे संवादो दृश्यते ; अतः प्रत्यक्षाविरोधात् नस्यादनुमानात् तेषु व्यवहारविसंवादिज्ञान हेतुदोषः शक्यते कल्पयितुम् । एवं हि स करप्येत यदि तेषु व्यवहारे विसंवादः स्यात् , स तु नास्तीत्युक्तम् । अतः सत्यपि दोषे प्रत्यक्षादीनां व्यावहारिकं प्रामाण्यं न विरुध्यते इति भावः । यदि प्रत्यक्षादिषु व्यव हारासंवादहेतुदोषो न कल्प्यते, कीदृशस्तर्ह, कुतश्च स तादृशः कल्प्यते इत्यपेक्षायाम् , यादृशोऽसौ यतः स तादृशः कर्प्यते तदुभयमाह--तत्वदर्श नस्य स्विति । एकमेवाद्वितीयम् ” इत्यादिवेदान्ताजायमानस्याद्वैततत्त्व ज्ञानस्य प्रत्यक्षादिप्रमेयदैतप्रतिपक्षत्रात् तद्वाधकत्वात् प्रत्यक्षादिप्रमेयकृत यत तखं पारमार्थिकं तत्प्रतिघातमात्रहेतुरेवानादिरविद्यानुबन्धः करुप्यते, न I! वक्षसिद्धिव्याख्या व्यवहारप्रतिघातहेतुस्तिमिरादिरित्यर्थः । एतदुक्तं भवति–न हि प्रत्यक्षादिषु प्रमाणान्तरगम्यों दोषः ; किं स्वाम्नायबलात् करुण्यः । अतस्तदनुसारेणैव स कल्पनामर्हति । आम्नायश्चादृतं दर्शयन् प्रत्यक्षादिप्रमेयद्वैतमात्रप्रतिपक्ष न व्यवहारं स्टशति । तेन तदनुसारेण दोषः कल्प्यमानोऽनृतदैतज्ञान जननसमर्थोऽविद्यासंस्कार एव करुप्यते, न व्यवहारविसंवादिज्ञानजनन समर्थस्तिमिरादिरिति । अतो दोषववेऽपि प्रत्यक्षादिषु व्यवहाराविसंवाद लक्षणं प्रामाण्यं देहमाभिमानवत् न विरुध्यते इत्युपसंहरति--तत इति । शब्दस्य च सदोषस्य प्रामाण्यं न स्यादिति । यदुक्तं तदप्युपसंहरति शब्दस्त्विति । तत्रैव पूर्वोक्तां युक्तिमपि स्सारयति-दृश्यते हीति । तच्व प्रतिघातस्य चेत्यत्र ‘शङ्कितत्वात्’ इत्यनुषज्यते । इदानीं पूर्वप्रकृतं प्रत्यक्षादि विरोधे शब्दस्य बलीयस्त्वमुपसंहरति-तस्मादिति । या हि प्रत्यक्षादिविरोधे सत्याम्नायस्याप्रामाण्यमाह स नियतमविरोधे सत्यदोषत्वेन तस्य प्रामाण्य- मभ्युपगच्छति; तथा सति निदषस्याम्नायस्य प्रागुक्तयुक्तिकार्पितदोषेभ्यः प्रत्यक्षादिभ्यो बलवच्वं युक्तमित्यर्थः । इदानीं प्रत्यक्षादिसापेक्षत्वादाग्नयस्तेभ्यो दुर्बल इति यदुक्तं तदनु भाषते-—यविति । तत्र दूषणमाह--तत्रेति । सत्यं शब्दस्य प्रत्यक्षादि विषयापेक्षास्ति ; न तु सा प्रमितौ खार्थपरिच्छेदे, किंतु स्वरूपसिद्धवि- त्यर्थः । एतदेव द्रढयति--अन्यथेति । यदि तु प्रमितौ शब्दस्य प्रत्यक्षा- घपेक्षा स्यात् तदा अनपेक्षालक्षणवात् प्रामाण्यस्य शब्दः प्रमाणमेव न स्यादित्यर्थः । यद्वा यदि स्वरूपसिद्धौ शब्दः प्रत्यक्षादि नापेक्षते, ततोऽ नवबुड प्रमामकुर्वन् प्रमाणमेव न स्यादित्यर्थः । यदि नाम प्रमितावन- पेक्षः शब्दःततः किमित्याह--तथा चेति । कार्यं प्रमितिलक्षणे शब्दस्य प्रत्यक्षाद्यनपेक्षत्वात् न शब्दः प्रत्यक्षादिभ्यो हीयते, प्रामाण्याविशेषादि त्यर्थः । ननु कार्येऽनपेक्षोऽपि शब्दः त्वरूपसिद्धौ प्रत्यक्षाद्यपेक्षते, न तु प्रत्यक्षादि शब्दम्; अतः किमिति तेभ्यो न हीयत इत्याशङ्कयाह प्रत्यक्षादयोऽपीति । स्वरूपसिद्धौ सापेक्षत्वं प्रत्यक्षादिष्वपीन्द्रियाद्यपेक्षत्वा दस्ति । न च तदनामाण्यमावहति ; 'यतः कुर्ये सापेक्षरवं सामर्दपक तर्ककाण्डः 115 करोति.; अपकृष्टसामर्थं चोत्कृष्टसामथ्र्येन बाधितमप्रमाणीभवति । तेन न सापेक्षत्वमात्रमप्रामाण्यहेतुः, अपि तु कार्ये सापेक्षस्वम्; तच्च शब्दस्यापि नास्ति ; अतो न शब्दस्याप्रामाण्यामित्यमिप्रायः । इदानीं प्रत्यक्षाद्यधीनत्वादाम्नायस्वरूपसिद्धेरवश्यमाम्नायस्वरूपसिद्धये । तेषां प्रामाण्यमनुमन्तव्यम् । अतश्चास्नायविरोधे तेषामेव बलवस्वमुचितमिति तदनुमाषते--यस्विति । एवमनुभाष्य दूषयति—को वेति । सत्यमेषां प्रामाण्यमनुमन्तव्यम् किंतु देहात्मज्ञानघत व्यवहाराविसंवादलक्षणम् , न तवावेदनलक्षणमित्यर्थः । कः पुनर्विशेषहेतुः ? येन “ व्यावहारिकमेव प्रामाण्यमनुमन्यते, न तु तच्वावेदनलक्षणमित्याशङ्कच विषहेतुमाह- व्यावहारिकेति । व्यावहारिकभएपोपेतेभ्यः प्रत्यक्षेभ्यः सिडदानायादिति व्यवहाराविसंवादस्यास्नायसिद्यनुगुणस्वेनाविरोधादित्यबाध्यत्वे हेतुःतद्विरोधा दिति च तवदर्शनश्रुत्या बाध्यत्वे । अनेनेदमुक्तं भवति-प्रत्यक्षादिषु तवदर्शनबाध्यत्वा ।नैषां तवावेदनलक्षणप्रामाण्यमाम्नायेनानुमन्यते ; व्याव- हारिकं तु स्वानुगुणत्वादबाध्यम्; अतोऽनुमन्यत इति विशेषः । नन्विय माम्नायग्राहिणी प्रस्यक्षादिप्रतिपत्तिरुपायत्वादाम्नायजन्यया नवप्रतिपया- पेक्षिता । यद्वलेन यत्सिद्धिः तत्ततो बलवत्तरमुचितम्; तदुक्तम् –“ यद्वले नैव यत्सिद्धिः कथं तेंडुलवत्तरम् " इति । ततश्च प्रत्यक्षादिप्रतिपत्तिभ्र कथमा” कथं च विरोधं हि बाध्यबाधकभावो भवति ; न चोपायोपेययोः सोऽस्ति, अन्यथोपायो पेयभाव एव न स्यात्; तदुक्तम् - –“ न चात्महेतुमेवासौ सिद्धा बाधितु- मर्हति ” इत्येतत् व्यभिचारदर्शनेन दूषयति--दृष्टं चेति । पूर्वस्याः प्रतिपत्ते रिति पञ्चमी ; परस्य इति षष्ठी । तदुदाहरति-यथेति । वनस्पतिप्रति पत्तेरिति ; बलववमित्यनुषज्यते । ननु हेतुत्वेनापेक्षितायाः पूर्वप्रतिपत्तितः परप्रतिपत्तेर्बलवच्वमुदाहर्तव्यम् । न चेह वनस्पतिप्रतिपच्या हस्तिप्रतिपत्तयो हेतुत्वेनापेक्षिता इति प्रमाणमस्ति । अतः प्रकृताननुरूपमुदाहरणमित्या शङ्कच प्रकृततुल्यत्वमुदाहरणे तावप्रतिजानीते--अपेक्षिता हीति । हस्ति प्रतिपतय इति ; बीन तासां हेतुत्वम् नैकस्या इति दर्शयति । यय = ० 16 वक्षसिद्धिन्याख्या चैतत्तथा वक्ष्यामः । नन्विन्द्रियसंनिकर्षानन्तरभावात् तजन्यैव वनस्पति- बुद्धिः, न हस्तिबुद्धिजन्या ; ततः कथं तदपेक्षा सेत्युच्यत इत्याशङ्कयाह न इति ; वनस्पतिबुद्धेरित्यर्थः । कुत इत्याह- आपात इति । तस्या यदीन्द्रियसंनिकर्षमात्रात् वनस्पतिबुद्धेर्जन्म स्यात, अपाते प्रथममेव स्यात् ; न च भवति ; अतो नेन्द्रियसंनिकर्षमात्रातुं तस्या जन्म, किंतु हस्तिबुद्धि रपि हेतुत्वेनापेक्षितेति भावः । ननु मा भवतु केवलादिन्द्रियसंनिकर्षात् तस्या जन्म, देशविशेषसहितालु भविष्यति ; तथापि किमिति हस्तिबुद्धिर्वेतु नापेक्ष्यत इत्याशङ्कयाह--न च देशेति । तस्या जन्मेत्यनुवर्तते । । कृत इत्याह--तदेशस्यत । प्रथममभूतं वनस्पतिज्ञानं यत्र दूरस्थस्य पश्चात् समीपमुपसर्पतो भवति तत्र स्यादेवम्; यत्र तु तद्देशस्थस्यैव जायते तत्र न देशविशेषात् तस्य जन्मेत्यर्थः । स एव देशो यस्य पुंसः स तथोक्तः; यत्र देशे वनस्पतिज्ञानमापातोत्पन्नं तं ‘तत्’ इति परामृशति । यस्माद्धस्ति बुदिभ्यः प्राक् केवलात् देशविशेषसहिताच्चेन्द्रियसंयोगात् वनस्पतिबुद्धिर्न भवति, हस्तिदुद्यनन्तरं च भवति, तस्मादन्वयव्यतिरेकाभ्यां हस्ति बुद्धिसहितादिन्द्रियसंयोगात् सा भवतीति निधीयत इति सिद्धं हस्तिबुद्धी नामुपायत्वमित्युपसंहरति--तस्मादिति । प्राच्यः पूर्वभावी विपर्यासो भ्रान्ति- ज्ञानं तत्रानुगता हस्तिनमेव पुनः पुनः गृहती मतिसन्ततिः बुद्धिमाला तब्बः संस्कारः स एव सचिवः सहकारी यस्येन्द्रियसंयोगस्य तरकारिता सा वनस्पतिबुद्धिरित्यर्थः । यदा हि भ्रान्त्या हस्तिनं दृष्ट्वा आश्चर्यादिना प्रणिहितमनसः कस्यचित् तमेव हस्तिनं तेन तेन विशेषेण पुनः पुनः पश्यतो हस्तिविलक्षणविशेषप्रबोधमुखेनानभिसंहितमेव वनस्पतितवज्ञानमुदेति तदास्ति हस्तिनः पुनः पुनर्दर्शनस्य मातिसंततिनाम्नो वनस्पतितच्वज्ञाने निमित्त त्वम्; तथाहि-मिथ्याहस्तिनं सकृत् ज्ञात्वा तमुपेक्ष्य विषयान्तरसंचारिणो न तत्र तवज्ञानमुदेति । ननु मनःप्रणिधानमेवात्र तवज्ञाननिमित्तम् एवं तfई न तत्तवज्ञानमभिसन्धाय कृतम् अपि तु हस्तिनमेव पुनः पुनर्लतुम्। नन्वन्यार्थमपि भणिहितं मनोऽन्यत् ज्ञापयिष्यति, यथा घटायोन्मीलितं चक्षुः पटम्; न तर्हि घटपटज्ञानवत् युगपदेकत्र हस्तिज्ञानवनस्पतिज्ञाने संभवतः, विरोधात् । अतो मनः प्रणिहितं तवज्ञानं कुर्वदपि हस्तिज्ञान संततिपुरः117 सरमेव करोतीति सिद्धं हस्तिज्ञानसंततेरपि तत्वज्ञाननिमित्तत्वम् । ननु इस्तिधर्मविलक्षणधर्मज्ञानात् तत्वज्ञानं भवति ; अतस्तदेव तस्य निमित्तम् । सत्यम् तदेव तु तेन तेन विशेषेण पुनः पुनर्हस्तिनं निपुणतरमवलोक यतो भवति ; न तु सकृत् तं ज्ञात्वोपेक्ष्य विषयान्तरसंचारिण इत्युक्तम् । तेन न विलक्षणधर्मज्ञानं हस्तिज्ञानसंततेरवान्तरव्यापारोऽपि हेतुत्वं व्याहन्ति, सर्वकारकाणामहेतुत्वप्रसङ्गात् ; तदुक्तम् —« स्वव्यापारव्यवायो हि सर्वस्मि नेव कारके ” इति । तस्मात् सर्वमनाकुलम् । अत्रैवोदाहरणान्तरमाह एवमिति ; एकत्वादिसंख्याबुद्धयः उपायाः यासामिति विग्रहः । विंशत्यादि- बुद्धीनां च बलवच्वमेकत्वादिसंख्यावुजीनामवच्छेदकत्वमभिभूय द्रव्यावच्छेद कत्वेन स्वव्यवहारप्रवतेरुत्वात् द्रष्टव्यम् । यद्यवच्छेदकत्वं नाम संख्यायाः स्वरूपं तदभावे महासंख्यायामवान्तरसंख्या स्वरूपविरहात मिथ्यैव ; तदुक्तम् –“ पूर्वं पूर्वं मिथ्या " इति । एवं स्थिते संप्रति प्रसङ्गात् चोद्यन्तरमपि निरस्यति--एवं चेति । एवमित्यनन्तरोक्तं हस्तिवनस्पत्यादिन्यायं परामृशति । यदेके वर्णयन्ति तद पास्तामिति वक्ष्यमाणेनान्वयः । यद्वर्णयन्ति तदाह--वयमेवेति । कथमि त्याह—नाभेद इति । कुत इत्याह-भेदोपाया इति ; न हि प्रमात्रावि भेदमन्तरेणाभेदस्य प्रतिपत्तिरस्तीत्यर्थः । तत्र को दोष इत्याह-तत्रेति । अद्वैतं स्वप्रतिपत्तये प्रमात्रादिद्वैतमाक्षिपति ; न च वैताद्वैते संभवतः ; अतः परस्परं व्याघात इत्यर्थः । कथं पुनरेतदपास्तमित्याह--यत इति । हेतु माह--मिथ्येति । अत्र च हस्तिज्ञानान्येवोदाहरणानि । कथमत्यन्तासवें भेद स्योपायत्वमिति चेदत आह-- व्यावहारिकमिति । एवं प्रत्यक्षादिविरोचे शब्दस्य बलवत्वमिति स्थितम् । इतः समाप्तौ । यदपरमुक्तं इष्टव्यभिचारित्वाच्छब्दस्येति तदूषयति---व्यभिचा- रेति । शब्दस्य वयमदुष्टस्यापि दुष्टतरोच्चार्यत्वमेव दोषःदोषाणां कार्य विपर्ययकारिणां वैचित्र्यादिति भावः । अथादुष्टहेतुजन्यस्य प्रत्यक्षस्या- व्यभिचारित्वमुच्यते, तच्छब्दस्यापि समानमित्याह--इतरयोरिति । 118 यच्च प्रत्यक्षादिबलवच्वेऽनवकाशत्वं कारणमुक्तं तदपि दूषयति- तथेति । शाब्दप्रत्यक्षयोः समानमित्यनुवर्तते । । समानत्वमाह यति वेदान्तार्थत्वेन प्रसिद्धोऽर्थस्तस्यावकशो वाच्यः नान्यो हिंसानिषेधविचे- रिवनवकाशयज्ञियहिंसाविधिबाध्यस्य बाह्यहिंसा । स च मुख्यो वा गौणो वा ; न तूभौ, वाक्यभेदप्रसङ्गात् तद्यदि मुख्यो वेदान्तार्थः प्रसिद्धः ततो गौणाविवक्षितार्थते न स्त एव ; कथमवकाशः ? अतोऽनवकाशत्व माम्नायस्यापि समानमित्यर्थः । अथ सत्येव द्वये जात्याद्यारमनौपचारिकमे. कत्वं वेदान्तानामर्थः स्यात्, अविवक्षितार्यतो वा जपोपयोगिनामित्युच्यते, ततो द्वये सति तद्विषयैः प्रत्यक्षादिभिः जात्याद्यात्मनौपचारिकैकत्ववाचिनां जपार्थानां वा वेदान्तानां विरोध एव नास्ति विभिन्नविषयत्वादविषयत्वाद्वा; तत्र बलाबलचिन्नैव नावतरति ; विरोधे हि सा भवति । तस्यां च सत्या मेकस्य सावकाशत्वेन दोर्बल्यं तदा भवेत् ; कुतस्तदित्याह-अथेति । पक्षद्वयेऽपि दूषणान्तरमाह--कथमिति । तुल्यकक्ष्योऽर्थोऽवकाश भवति । न च मुख्येन गौणस्य तुल्यकक्ष्यत्वम्, गौणमुख्यन्यायविरोधाचेति भावः । तया वाच्यमर्थं प्रति वचिकस्वेन शब्दस्य शेषभावः अङ्गत्वम् औत्पत्तिकं खाभाविकं "दृष्टो हि तस्यार्थः कर्मावबोधनम्_" + अविशिष्टस्तु वाक्यार्थः इति न्यायसिद्धम् ; । तत् कथमविवक्षितार्थता स्यादित्यर्थः अथोच्यते यत्र प्रमाणान्तराविरोधः, तत्र मुख्यमर्थमुछङ्कयोपचरितार्थत्वमविवक्षितार्थत्वं वा न स्यात् ; इह तु भेदश्राहिमेत्यक्षादिप्रमाणान्तरैरद्याम्नायस्य विरोध मुख्यार्थासंभवे झिगिति तयोरन्यतरन्न स्यात्; तदेतदाशङ्कयति - प्रमाणान्त रेति । तदूषयति--वार्तमिति ; वातागतमेतत् , असरं वेत्यर्थः । असार- त्वमाह-नेति । खतः प्रामाण्यस्य स्थितत्वादिति भावः । मुख्यार्थपरता खभावत्वं खरसम्। प्रमाणान्तरानपेक्षप्रामाण्यस्य स्वरसात्यागे हेतुमाह-तदिति । प्रमाणान्तरापेक्षत्वं प्रमाषान्तरनुगुणतया वृत्तौ हेतुः हि यत इत्यर्थः । व्यतिरेकमाइ --निरपेक्षस्येति । प्रमाणान्तरनिरपेक्षस्य तु प्रमाणस्य सार्थ. हातुमादातुं विरुद्धत्वाविरुद्धत्वाभ्यां प्रमाणान्तरानुसरणे क हेतुः ? न कश्चि वा दित्यर्थः । ननु लोके अनिर्माणवकः इत्यादौ प्रमाणन्तरानुगुणतया शब्दस्य ११ 11A प्रवृत्तिर्जुष्टा ; अतोऽत्रापि तयैव भवितुं युक्तमित्याशङ्क्य तवैषम्यमाह लैकिका इति । लौकिकास्तु शब्दाः प्रमाणान्तरदृष्टेऽर्थे प्रयुज्यन्ते । तेन ते प्रमाणान्तरापेक्षमर्थमभिदधतीति हेतोर्मुक्ता तेषां प्रमाणान्तरानुसारिणी वृत्ति रित्यर्थः । व्यतिरेकमाह--तुल्ये त्विति । प्रमाणान्तरा प्रत्यक्षास्नाययोः नपेक्षत्वे तुल्ये तद्विपर्ययः । किं न भवति ? प्रत्यक्षादीन्येवाम्नायानुगुणतथा किमिति न नीयन्त इत्यर्थः । विरुद्धव्यभिचारिहेतुद्वयवदन्योन्यव्याघाताद प्रामाण्यमेव चोभयोरपि । किमिति न स्यात् ? " पौर्वापर्यं पूर्वदौर्बल्यम् " इति न्यायेन रजतज्ञानस्येव शुक्तिज्ञानेन पूर्वस्य प्रत्यक्षादेराम्नायेन बाधः किमिति न स्यादित्यर्थः । अन्त्य एवात्र पक्षः सिद्धान्तोऽभिप्रेतः ; पूर्वी तु सर्वथा प्रत्यक्षद्यनुगुणतयाम्नायस्य वृजिनं प्राप्नोतीत्येवंपरौ प्रौढिवादि तयोक्ताविति मन्तव्यम् । दृष्टान्तमेव द्रढयति--न त्विविति । खलुशब्दः प्रसिद्धिद्योतनार्थः । प्रसिद्धमेव तद्रजतज्ञाने यत्पूर्वविरोधादुत्तरमविषयमन्य- विषयं वा न कल्प्यते, किंतु पूर्वस्यैव बाधेति, तथेहापि भवितुमर्हतीति भावः। अविषयमित्याम्नायस्याविवक्षितार्थत्वपक्षसाम्यार्यमुक्तम् । ननु प्रमाणान्तर विरोधेऽपि चेन्मुख्यमर्थ शब्दो न जहाति, कथं तर्हि ॐ आपो वै शान्ताः इत्यादिषु गुणवादः ! न अत्र प्रमाणान्तरविरोधादन्यत् गुणवादे निबन्धन- मस्ति ; तदेतदाशङ्कयति –कथमिति । सिद्धान्ती त्वाह--यत्रेति । यद्वाक्यं यावत्प्रमाणं तस्य तावतो यत्र शीतैरभिधेयभूतैर्मुख्यैरभैरन्योन्यमनन्वयात् अयं वाक्यार्थीभूतो विषयो न निष्पद्यते, तत्र द्वितीयस्या अपि वृत्तेर्लके शब्दांनी वृत्तिदर्शनात् तया शब्दस्य प्रमाणस्य विषयलाभ आश्रीयते ; यया

  • वेतसशरवयावकाभिधानं विकर्षति ” इति वेतसशारखा वकं विधीयेते ;

८ आपो वै शान्तः ” इति चापः स्तूयन्ते ;। तत्र विधिस्तुत्योर्भिन्नविष- यत्वेन परस्परमनन्वयाद वाक्यार्थासिद्धौअसत्यपि प्रमाणान्तरविरोधे भूत- मपां स्तुतिमुच्चुंयामिनस्तुत्या अभिजातः स्तुतो भवतीति वेतसशारवा- वकास्तुतिपरत्वमेवाश्रीयते । एतदुकं भवति—न वेदे प्रमाणान्तरविरोधो गौण त्वहेतुः, किंतु मुख्यर्यत्वे प्रमाणविषयसिद्धवनुपपत्तिः । ननु विधिस्तुत्योरेक- विषयत्वमन्यत्र प्रतीतम्; अतस्तयोर्भिन्नविषयत्वेऽस्त्येवात्रापि प्रतीतिविरोधः। 192. ब्रक्षसिद्धिव्याख्या सत्यम्; वाक्यार्थानिष्पत्तौ तु स हेतुः, नापां श्रुतशान्ततापरत्वोत्सर्गे ; तदुत्सर्गस्तु वाक्यार्थामिष्पत्तिहेतुक एव । ननु ! आदित्यो यूपः इत्यादौ प्रमाणान्तरविरोधादेव गौणत्वम् ; विरुध्यते हि हे प्रमाणान्तरे- गानुपलब्ध्या यूपस्यादित्यता । न हि । तत्रापि प्रमाणान्तरविरोधो गौणतायां हेतुः, अपि तु प्रमाणथुनिष्पत्तिरेव । सा हि वेत- सशाखदौ इष्टशक्तिरव्यभिचारिणी च । यूपस्यादित्यतायाः पशुनियोजन वाक्यार्थेऽनन्वयात् प्रमाणार्थनिष्पत्तिरस्त्येव । व्यभिचारी तु प्रमाणान्तर- विरोधः, वेतसशारवादावसत्यपि तस्मिन् गैौणताश्रयणात् ; अव्यभिचारि च कारणमुचितम् । तस्माद्युपादावपि प्रमाणार्थनिष्पत्तिरेव गौणतानिमित्तमिति सितम् । द्वितीयस्या वृत्तेरिति पञ्चम्यौ । वेदान्ते तु तथा नस्तीति न गौणत्वमित्यभिप्रायेण व्यतिरेकमाह--यत्र त्विति । अपावतेन्ले ; खरसा- निवर्तन्त इत्यर्थः । अत्रैव प्रागुक्तां युक्ति स्मारयति-न हीति । अत्रैव मतान्तरमाशङ्कयति-- अथेति । एवमिति ; आम्नायस्य गौणत्व- मित्यर्थः । उभयानुग्रहं विवृणोति--एवं हीति । आम्नायस्य गौणत्वे जात्याद्यात्मना मावोनामभेदः स्खतश्च भेद इति भिन्नविषयत्वेनाविरोधादु भावप्यनुगृहीतौ स्याताम् ; नानायेन प्रत्यक्षादेरत्यन्तबाधेत्यर्थः । व्यतिरेक- माइ--अन्यथेति । यदि पुनराम्नायो मुख्यार्थः स्यात् तदनीमद्वैतस्य सत्यत्वात् दृतविषयं प्रत्यक्षाद्यत्यन्तमपबाधितं स्यात् , नोभयानुग्रहः; न चोमयानुग्रहे सत्येकस्यात्यन्तबश युक्तेति भावः । तदेतत दूषयति-नैत दिति । कुत इत्याह--प्रमाणते ; अयमर्थः--प्रमाणसामर्यस्यानुसारेण प्रमेये काचित् कल्पना भवति ; यथा—ीहियवनियमविधिद्वयसामथ्र्यानु सारेण त्रीहियवादौ प्रमेये विकरुपकरुपना ; यथा च–“ दर्शपूर्णमासा- भ्याम् ” इति द्विवचनसामथ्र्यानुसारेण समुच्चयकल्पना ; यथा च-उदिता नुदितहोमादौ शास्त्रान्तरसामथ्र्यानुसरेण चरणभेदेन व्यवस्थाकल्पना । प्रमाणखरूपे तु खरसतः खभावेनौत्पत्तिक्या शक्तय या मुख्यार्थ सिद्धिस्तां परित्यज्य नोमयानुग्रहाय गौणत्वकल्पनायां किंचित्कारणमस्तीति । उपसंहरति-। प्रमेय इत्यनुवर्तते । परोक्तं हेतुं निराह --तस्मादिति तर्ककाण्ड 121 नेति । इतर आह—ते एवेति । ये एव प्रत्यक्षाद्याम्नायाख्ये परस्पर विरुद्ध प्रमाणे ते एवोभयानुग्रहे प्रमाणम् , नापरं प्रमाणं तदर्थं प्रार्चत इत्यर्थः । एतदेव विवृणोति--यदीति । कुत इत्याह-- प्रमाणत्वादिति ; तस्यास्नायादः स्खयं यत्प्रमाणत्व तत एव, न व्रमाणान्तरबलान, तंना म्नायादिना दैतं प्रत्यक्षादेरर्थः गौणमद्वैतमाम्नायस्यार्थ इत्येवमर्था व्यवस्था प्यते यंत इत्यर्थः । एतदुक्तं भवति-एवमव्यवस्थाप्यमाने प्रत्यक्षाद्याम्नायौ प्रमाणमेव न स्याताम् , विरुद्धार्थत्वात्; प्रमाणं च तौ । अतः खतः प्रामाण्यवळेनैव विंषयव्यवस्था ; उभयनुग्राह्यत्वे ते एव प्रत्यक्षम्लाय प्रमाणे प्रमाणमिति । तयः ’ ‘ताभ्याम् ’ इति वक्तव्ये सामान्येन न्याय त्पादनार्थं : तस्य ‘तेन' इति चें सामन्याभिप्रायेणैकवचनं कृतम् । सिद्धान्ती त्वाह--यथेति । प्रमाणत्वेन चेत् तदर्थं व्यवस्थापयति, ततो यथाभूतस्यार्थस्य ततोऽवगम्यमानस्य , तंप्रमाणं तथाभूत एव व्यवस्थाप्यः ; एवं तदनुगृहीतं भवति ; अन्यथा तथाभूतार्थत्यागे तु अर्थविपर्ययात् _ बाषितमेव तस्यात् । एवं चाझ्याम्नायस्याद्वयरूपार्थव्यवस्थापने सति प्रत्यक्षादिगोचरस्य द्वयस्यासंभवात् कुत उभयानुग्रहतंभव इति भावः । यथाप्रतीयमानादन्यथा व्यवस्थापने दोषान्तरमाह--अप्रमाणिका चेति । कुत इत्यत आह--तत इति । अप्रतीयमानो ह्ययं व्यवस्याप्यमानो न ततः शब्दात् खरसेन प्रतीयते ; नाप्यन्यतः, प्रमाणान्तरस्याभावात्; अतोऽप्रमाणिकैव सार्थव्यवस्थेत्यर्थः । अत्रैव दोषमाह--इतरेतरेति । तमेन स्पष्टयति --प्रामाण्यादिति । रससिद्धार्थाश्रयणे तु नैष दोष इत्याह-वरसेति । यदा शीतयमानोऽर्थः कल्प्यते, तदा प्रामाण्य बलेन तप्रतीतिः क्षुरप्या ; तत्प्रतीत्या च तजनकत्वेन प्रामाण्यामिति इमेरेतराश्रयः स्यात् । खरससिडे तु मुख्येऽर्थे गृहीते खरससिडया तत्र तीया मामाण्यम्, मामाण्यात् तत्प्रतीतःतस्याः स्वरसत एव सिद्धत्वा दित्यर्थः । प्रकृतपुसंहरति--तस्मादीित ३ यस्मरोिधे नोमयानुग्रहो , तस्मात्पूर्वस्य प्रत्यक्षादेराभायेन माष एव प्रामाणिकःतथा प्रतीतेः पूवोपमर्देन प्रतीतेः, शुकिरजताक्षौ या तथा प्रतीतेःनोत्तरस्याम्नायस्येप 124 बससिद्धिव्याख्या प्रथमया मुख्यया दृश्या पूर्वपदैकवाक्यतां प्रतिपतुमशक्नुवन्ति द्वितीयया ण्या वृत्या पूर्वपदापेक्षितमर्थं समर्पयन्ति एकवाक्यतासामथ्र्योत् एक वाक्यताबलेन, अन्यथा अन्योन्यमनन्वितार्थानां पदानामेकवाक्यतैव न स्याल—इत्यनेन हेतुना तत्र मुख्यस्य पूर्वस्य बलीयस्वमित्यर्थः । यथा ॐ प्रजापतिस्तपोऽतप्यत । ततस्तपस्तेपानात्रयो वेदा अजायन्त " इत्युप क्रम्य “ उच्चै झचा क्रियते, उच्चैः सान्ना, उपांशु यजुषा ” इत्यन्ते । भूयते । तत्र संशयः—किमृगादिशब्दा यथालक्षितऋगादिजातिवचनाः, किं वा ऋग्वेदादिवचनाः इते ; तत्र मुख्यत्वादृगादिजातिवचना इति प्राते सत्युपक्रमे वेदसंकीर्तनात् तरॅिमश्नानुपजातविरोधितया मुख्यार्थं व्यवस्थिते तदपेक्षितमर्थमृगादिशब्दा मुख्यया युच्या समर्पयितुमशक्नुवन्त द्वितीयया मृच्या वेदवचना इति सिद्धान्तितम् । यनूक्तम्—कूर्मविधयः साध्यसाधनेतिकर्तव्यतादिभेदपराः ; वेदान्ताश्रा भेदपराः ; तेनाम्नायः खयमेव परस्परव्याहतो दुर्लभप्रामाण्यः ; अतः प्रत्यक्षादिविरोधे सुतरां तस्याप्रामाण्यं सूचितमिति, तदनुभाषते--यच्विति । एवमनुभाष्य दूषयति--तत्रेति । यत्परः शब्दः, तत्र शब्दः प्रमाणम् ; न च कर्मविधयो भेदसद्भावप्रतिपादनपराः ; , किंतु व्यवहारसिद्धे मेद मुपाश्रित्य ‘इवं साध्यमनेन साधनेनेत्थमनयेतिकर्तव्यतया साधयेत् ' इत्यंशत्रयविशिष्टपुरुषहितभावार्थविधिप्रधानाः । तेन न ते भेदे प्रमाणमिति तैः सहामेदश्रमाणानां वेदान्तानां कुतो व्याकुलत्वमिति भावः । अत्र परश्चोदयति -स्यादेतदिति । यद्यपि शब्दों में भेदपः किंतु भावार्थ विधिपरः, तथापि भेदमर्थमाक्षिपति ; न वसति भेदे . सध्याचंशत्रयवि भागोऽस्ति । न च तस्मिन्नसतिं ताद्विशिष्टस्य भावार्थस्य विघिरुपपद्यत इत्यर्थः । तत्परिहरति--उच्यत इति । सत्यं हितानुशासनं भेदभत्तामा- क्षिपेत् यवंशत्रयमन्तरेण तन्न स्यात्; यया श्येनादिविधिषु ‘‘न हिंस्यात् इति प्रतिषेधात् साध्यांशभावेऽपि भवति, तथा सर्वत्र कर्मविषिष्वंशन्नया भावेऽपि भविष्यति ; असे न भेदमाक्षिपन्तीति भावों ननु स्पेनादिषु हिंसा साध्या; स च सा रवघुष्पवत नित्यं नास्त्येव, छतायाः सा । ११ तीझण्डः 15 न च न प्रीतिकरी, न च न काम्यते; अतः कथं तेषु साध्याभाव इत्याशङ्कयाह-तथा हीति । यो खनतिक्रान्तप्रतिषेघशास्त्रः, तस्य निषि इत्वेनानर्योदया हिंसा न प्रीतिकरी न काम्या; न च साधयशः अतस्तं प्रति साध्यांशभाव इत्यर्थः । अनर्थ उदीयते उद्च्छस्यस्या इति अनर्योदया । अथ तीव्रतघाक्रान्ताचित्ततया समुद्धतेन तमसा तिरोहितार्थ नर्थविवेकज्ञानस्यात एवानथमपि हिंसामर्थत्वेन पश्यतोऽतिक्रान्तप्रतिषेच- शतस्य कस्यचिदेवंभूतस्य पुंसो हिंसा साध्या भवति ; इत्यं श्येनादिषु साध्यांशसंभव उच्यते ; तया ज्योतिष्टोमादिविधिष्वप्यनाद्यविद्यावतामविद्या कल्पितास्त्रयोऽप्यंशाः संभवन्तीति तानविद्यासिडानेवाश्रित्य तेषामविद्यावता- मर्थेन हितानुशासनमुपपद्यत इति न तेनांशत्रयविभागसवाक्षेपः; तदे तदाह-अत्रेति । विधावतां तविद्याकार्पितांशत्रयासात् कथं कर्म विधय इत्याशङ्कयाह- प्रतिबुद्धस्त्वितेि । साक्षात्कृताद्वयात्मतत्त्वास्त्वंशत्रय मसत् आत्मानं वा अकर्तारं मन्वानाः कर्मविचिक्षिर्नानुशिष्यन्ते ; तेन तान् प्रति किमंशत्रयसवेनेत्यर्थः । अत्र दृष्टान्तमाह--यथेति r नानु शिष्यन्त इत्यनुवर्तते । क्रोध एवारातिः क्रोधारातिः, स निर्जितो यैस्ते तथेक्ताः । उपसंहरति--तदेवमिति ; तत् तस्माच् एवं पूवकेन प्रकारेण व्यवहारतः व्यावहारिकप्रमाणेभ्यः प्रत्यक्षादिभ्यः सिद्धो योंऽशत्रयभेदः स एवाश्रयो येषां कर्मविधीनां तेषु यद्यप्यंशत्रयभेदप्रतीतिरस्ति तथापि तेषां कर्मविधीनां भेदपरत्वाभावात् न तत्र क्षेत्रे प्रमाणमित्यर्थः । ननु प्रतीयते चेत् कथं न तत्र प्रामाण्यामित्याशङ्कय न प्रतीतिमात्रेण प्रामाण्यम् अपि तु तात्पुर्यत इति वर्धयितुं दृष्टान्तमाह--वृत्तान्तेष्विति । वपोवननादि- वृत्तान्तेषु “ प्रजापतिर्वपामुदक्रिवदत् " इत्यादीनमर्थवादानां प्रतीतिमात्रेण यथा न प्रामाण्यं तथा कर्मविधीनां नांशत्रयभेद इत्यर्थः । यदा चास्रायो न भेदे प्रमाणं न च मेदसत्तामक्षिपति, तथा सति नाम्नायस्य परस्पर व्याहतिरिति न तया तस्य दुर्बलवमित्यमिश्रायेणाह-तथा चेति। एवमान यपरस्परल्याहृतिं परिहृत्य प्रत्यक्षादीनामेव दुर्बलत्वसिद्धये तामापादयति अपि चेति । कुत इत्याह-बाध्येति । कुत्रेत्याह-रजतेति । 126 बसिडिव्याख्या ऐन्द्रियकमात्रशनाभिप्रायेणात्र परस्परव्याहतिरुक्ता; न तु रजतज्ञानं पस्यक्षम् , अपितु तदाभासः । संप्रति भेदाभेदवादिनं प्रति प्रत्यक्षाक्षि मतयोरन्योन्यव्याहतावुदाहरणान्तरमाह-भेदाभेदेति । सर्वत्र जातिगुण- दिषु भेदाभेदौ प्रत्यक्षाविष्टौ ;} तो च परस्परविरुड ; अतस्तद्विषयत्वेन प्रत्यक्षस्यैव व्याहतत्वात् दुर्बलवं युक्तमिति भावः । एवमनुमानादिष्व- प्यूषम् । तदेवमाम्नायबलवस्वे स्थिते प्रत्यक्षादिविरोधेऽप्याम्नाय एव प्रमाणमिति व्यर्थत्वात् तद्विरोधे परिहारलक्षणं नारम्भणीयमिति प्राप्तम् ; तथापि यथारभ्यते तदाह--तदेवमिति । आम्नायः प्रत्यक्षादिविरोधे सत्युपचरितार्यःशब्दत्वात् , लीफिकशब्दवदिति सामान्यतो दृष्टानुमाना भासेन भ्रान्तो यो नाम मन्दधीः प्रत्यक्षादिविरोधे आम्नायस्योपचरिता यत्वं मन्यते तत्प्रतिबोधनाय प्रत्यक्षादिविरोधो निरस्यत इति वक्ष्यमाणे नान्वयः; न तु विवेकिनं प्रति । कथं पुनरनुमानाभासः ? उच्यते औकिकं वचः प्रत्यक्षाद्यधीनप्रामाण्यमिति तद्विरोधे युक्तमुपचरितार्थत्वम् । आम्नायस्तु निरपेक्ष प्रामाण्यः सन् किमिति प्रत्यक्षादिविरोधेऽप्युपचारितो भवति । तेन प्रत्यक्षाद्यधीनवे सति प्रत्यक्षादिविशेषः शब्दस्योपचरिता यत्वे निमित्तम्, न केवल इत्यनुमानाभासत्वम्। प्रकारान्तरमाह यो वेति । सर्वेषामविद्यावतां सर्वद भावादहशमेवेदं निश्चितत्वेन रूढं निरूढत्वेन निबिडम् अत्यन्तं गाढम् , दुरुच्छेदामिति यावत् ; तद्भवस्तत्ता तया ; 'निरूढिनिबिडत्रया' इति पाठे तु निरूव्या निबिडमिति समासः निरूढिश्च निश्चितत्वेन रूढिरेव । कस्य निरूढनिबिडतयेत्यपेक्षायामाह मेददर्शनान्धकारस्येत। मेददर्शनमेवान्धकारःतच्चाप्रकाशसाम्यात्; तस्य निरूढिनिबिडतया लेकवचसां च प्रत्यक्षादिभिर्बाधदर्शनात् प्रत्यक्षादीनामेव बलवच्वं ये वा मन्यते तन्नतिबोधनाय प्रत्यक्षादिविरोधो निरस्यत इत्यर्थः । ननु मन्दधि भी भ्रान्तेन च वराकेण प्रत्यक्षादिविरोधदूषितस्यास्तेयस्य न काचित् क्षतिः ; अतः किमेति तन्निरासाय प्रयत्यत इत्याशङ्कयाह- न हीति । सर्वोपेक्षणमन्दविषेणं वृश्चिकेन दष्टो यो न म्रियते सोऽपि यथा चिकित्स्यते तथा मन्दर्धिया श्रान्तेन च केनचित् प्रत्यक्षादिविरोधः दूषितोऽप्याम्नायाश्चकित्सन्वैयः ; तस्यापि विरोधाख्यदोषनिरासः कार्य तर्ककाण्डः 127 इत्यर्थः । ‘प्रियते ’ इति पाठे तु मन्दधियोक्तत्वात् तदुक्को दोषोऽवि चिकित्स्य इत्याशङ्क्य मन्दविषेण वृश्चिकेन दष्टो यो देशविशेषे प्रियते स यथा चिकित्स्यते तथाम्नायोऽपि यो मन्दधिया दूषितो म्रियते बहुभिर्भन्दबुद्धिभिर्विश्रावितोऽप्रामाण्यमृत्युमश्नुते सोऽपि चिकित्सनीय इति योज्यम् । एवमविरोधलक्षणारम्भं प्रतिष्ठाप्य “ आहुर्विषालु ’ इति श्लोकं व्याचष्टे--तत्रेति । तानेव त्रीन् पक्षान् विवृणोति-वस्त्विति । प्रत्यक्ष किं ‘घठोऽयम्’ इति वस्तुस्वरूपमात्रं विधत्ते ? किं वा ‘पटोऽयं न भवति’ इति वस्त्वन्तरं व्यवच्छिनत्ति ? अथ गृहाति व्यवच्छिनत्ति च ? यदाप्युभयं करोति तदापि किं युगपत्ः विधिन्यवच्छेदौ करोति । अय विषये व्यवच्छिनत्ति ? उत तद्यवच्छिद्य विधत्ते ? इति । तत्र तेषु पक्षेषु मध्ये अन्यव्यवच्छेदे उभयस्मिन् वा प्रत्यक्षव्यापारे अभ्युपगम्यमाने भेदः प्रत्यक्षगोचर इति हेतोरास्नायस्य भवति तेन विरोषः । वस्तुखरूप विधिमात्रे कस्यचिद्वस्त्वन्तरस्य व्यवच्छेदेन रहिते प्रत्यक्षव्यापारे सति न मेदः प्रत्यक्षस्य गोचरेः । अस्मात्पुनर्यवच्छेदशून्ये विचैिमाने प्रत्यक्ष व्यापारे भेदः प्रत्यक्षगोचरो न भवतीत्याशङ्कयाह-न हीति । न हि पठमध्यवच्छिन्दत् प्रत्यक्षे घठस्य ततो भेदं गृहाति ; अते व्यवच्छेदं विना न मेदस्य सिद्धिः प्रसिद्धिः ज्ञानमित्यर्थः । यदि नामैवं ततः किमित्यत्राह--विधिमात्रेति । वस्तुवरूपमात्रग्राहकं च प्रत्यक्षम्, नान्यव्यव च्छेदकम् ; अतोऽस्य भेदविषयत्वाभावात् नानेन भेदाम्नायस्य विशेष 3 अत्र परः पृच्छति--कथमिति । कथं विघातुमात्रं प्रत्यक्षम् , न व्यवच्छेदकमित्यर्थः । अत्रोत्तरमाह--उच्यत इति । यदुच्यत इत्युक्तं तदाह--लब्येति । शोकं विवृणोति--न तावदिति । निराकरिष्यमाण विधिपूर्वकव्यवच्छेदपक्षपेक्षया तावच्छब्दः । न तावद्यवच्छेदमात्रं प्रत्यक्ष व्यापारः, नापि युगपद्यवच्छेद विधी, नापि व्यवच्छेदपूर्वं विधानम्; यतः प्रमाणान्तरनिडे विषये तसिद्धमेव निषिध्यते । निषेधवरूपमाह 18 बकसिद्धिव्याख्या नेवमिह नायमयमिति । ‘’ इति , ’ नेदमिहलेखयेिषः नायमयम् इति तादात्म्यनिषेघ इति भेदेनोपन्यासः । उभयत्राप्युदाहरणमाह--सिद्ध इति । प्रमाणान्तरसिद्ध भूतले तत्सिद्धो घटो निषिष्यत इति ‘नेदमिह' इत्यस्योदाहरणम् । गवि सिद्ध सिद्धोऽधो निषिध्यत इति “ नायमयम्’ इत्यस्योदाहरणम् । कुतः पुनः प्रतिषेधे विषयप्रतिषेध्ययोः प्रसिद्धिरपेक्ष्यत इत्यपेक्षायामाहनेति । न हि प्रतिषेधो नाम स्वतन्त्रः, किंतु कस्यापि - कुत्रचित् ; अतो यावत्प्रतिषेध्यप्रतिषेधविषयौ न ज्ञायेते तावत् प्रतिषेध एव न घटते यत इत्यर्थः । अत्र चोदयति--कथं तर्हति; यदि सिद्ध विषये सिई निषिध्यते, कथं ‘प्रधानं नास्ति’ ‘खपुष्पं नारित ’ इति च निषेध इत्यर्थः । कस्मात्पुनरत्र निषेधो नावकल्पत इत्यत आह- न हीति । देशविशेषे कालविशेषे हि सिद्धे सर्वे निषेधो दृष्टः ; न चेह तौ स्तः | तेन विषयस्तावदत्र सिहो नास्तीति भावः । कुत इत्याह--आत्यन्तिकत्वादिति ; यत्र कचित् सतोऽन्यत्र । निषेधः, तत्र देशकालविशेषविषयौ भवतः; अयं त्वात्यन्तिकः ‘सर्वत्र नास्ति’ इति निषेपःन पुनः ‘इह नास्ति' इति देशविशेषे कालविशेषे वा । अतस्तावदत्र विषयौ न संभवत इत्यर्थः । न केवलमत्र विषयो नास्ति, प्रतिषेध्योऽपि. सिद्धो नास्तीत्याह--नापीति । । नापि कुतश्चित् प्रमाणात प्रधानादेर्घटादिवत् काचित् सिद्धिरित्यर्थः । हेतुमाह--अत्यन्तासच्वादिति । स्वपुष्पस्य सर्वजनीनमत्यन्तासच्चम् । प्रधानं तु सांख्यानां सत्, न तु तैर्निषेध्यम् वाद्यन्तरस्य तु निषेध्यम् , तस्य च प्रतिषेध्यमसिद्धम् । अनेनैव च भेदेनोदाहरणद्वयमुक्तम् । तत्रैकयमतेन परिहारमाह--तत्रेति । यदाहुस्तदाह –वेति । प्रधानप्रतिषेधगतपरिहारापेक्षया तावच्छब्दः । प्रमाणान्तरसिद्धेषु खदिषु तद्विधाः प्रमाणान्तरसिद्धा एव पुष्पादयोऽत्र निषिध्यन्त इति नात्र प्रमाणान्तरसिद्धविषयप्रतिषेध्यासिद्धिरित्यर्थः । तथा • प्रधानं नास्ति ’ इत्यत्रापि न विषयप्रतिषेध्ययोरसिद्धिरित्याह-प्रधान मिति । जगतस्तावदुत्पत्तिमत्वात् कारणं सिद्धम् । प्रधानं च सवरज- तमोरूपम् सुवदुःखमोहास्मकं सांख्यैरिम्। कार्यकारणयोरभेदात् तर 129 पुनः प्रधानं नास्ति’ इत्युक्ते सिद्धे जगत्कारणे अन्यत्र सिद्धा सुख दुःश्वमोहात्मता निवार्यते । तया कार्यकारणयोरत्यन्तमभेदादविभक्तकार्यत्वं सत्कार्यत्वं च मृदटादौ ‘मृदयं घटः’ इत्यादिप्रमाणसिई प्रधाननिषेधेन वार्यत इति नात्रापि विषयप्रतिषेध्ययोरसिद्धिरिति भावः अविभक्तं संभिनं कार्यं यस्मात्तत् तथोक्तम् , तस्य भावस्तवम् । अत्रैव मतान्तर माह---अन्ये त्विति । सादृश्यवासनान्यायाभासवाक्याभासादेः कुतश्चि निमित्तात् बुद्धौ लब्धरूपाणां बुद्याकाराणां सतां स्खपुष्पादीनां बहिर्वदव भासमानानां बहिर्निषेधः क्रियत इत्यन्ये वर्णयन्तीत्यर्थः । इत्थमवर्यमाने दु प्रतिषेध एव न सिध्यतीत्याह--अन्यथेति । अन्यथा एवमवर्यमाने सर्वथा अप्राप्ते वपुष्पादौ दैवनिषिद्ध कः प्रतिषेधः ? न कोऽपीत्यर्थः; न ह्यप्राप्तं प्रतिषिध्यते ; प्राप्तं च नात्यन्तिको निषेचः स्यादित्यर्थः । तदेवं सिद्धे विषये सिद्धमेव निषिध्यत इति यदुकं तदुपपन्नम् । सिंड सिद्ध निषिध्यत इत्यत्रैवोपपच्यन्तरमाह--अपि चेति । यदि प्रतिषेधे विषयः प्रतिषेध्यैौ घठपठौ नापेक्ष्येते तते नास्ति’ इत्येवमविशेषेण निषेधः स्यात्; न ‘घठे पठो नास्ति ' इति । ततश्च सर्वत्र सर्वस्याविशेषेण निषेचात् सर्वशून्यता प्रमाणस्य विषयः स्यात् : न भेदः, नेदिडयामावा दिति भावः । नापेक्षितौ विषयनिषेध्यैौ येन स तथोकः । -दायत्तो ये. निषेधः स कीदृशो भवतीत्यपेक्षायामाह--यस्त्विति । ‘इदमतो भिन्नम् ’ इति हि भेदो गृह्यते ; स च तादृश भेदद्वयस्य प्रमाणतः सिद्धिमपेक्षत इत्यर्थः । ततः किमित्याह-न चेति । सा भेद्ययोः सिद्धिर्विधानात् तत्प्रमाणेन वस्तु खरूपग्रहणादृते न घटत इति व्यवच्छेदात् प्राग्विधान मेधितव्यमित्यर्थः । इतश्च प्राविधानमेषितव्यमित्याह --विधिपूर्वक इति ; सर्ववादिभिस्तथैवाङ्गीकरणादित्यर्थः । इतिईतौ, श्लोकार्थपरिसमाप्तीौ वा । डब्धरूपे प्रमाणतः मिडवरूपे कचित् भूतलादौ किंचित् घठदि ताडगेव प्रमाणतः सिद्ध स्वरूपमेव निचिध्यते यतःअतो निधानमन्तरेण निषेधस्य न संभव इति ऋकार्थः । अस्तु तर्हि विचिपूवों व्यवच्छेद इत्यत आह-- नापीति । कुत इत्यत आह--यत इति । एकमथक्षविज्ञानब्यापारभूतयोर्विधिव्यवच्छेदयोः 180 ब्रह्मसिद्धिव्याख्या पौर्वापर्यलक्षणः क्रमो युक्स्या न संगच्छते न युक्तिमान् ज्ञानस्य क्षणि कत्वादिति भावः । तच्च प्रत्यक्षु विज्ञानं संनिहितजं संनिहिते विषये जायते । तेन तदन्यामर्श न जायते; ततः संनिहितात् अन्यत् असं निहितं पराम्रष्टुं शीलं यस्य तत् तदन्यामर्श तथाभूतं न जायत इत्यर्थः । छोकं विवृणोति -- न खरित्रति । कुत इत्याह --क्षणिकत्वा दिति; ज्ञानस्येत्यध्याहार्यम् । कस्मात् पुनः क्षणिकस्य व्यापारयेः क्रमो न युज्यत । इत्यत आह -- क्रमवतोरिति ! यतः क्रमवतोर्यापरयोर्मध्ये यः पश्चातना व्यापारः स तस्य ज्ञानस्य व्यापार न स्यादित्यर्थः । कुत इत्याह --ठवधानादिति । पञ्चतनो व्यापारः पूर्वभाविना व्यापारेण व्यवहितो’ न क्षणिकस्य स्यात्, तस्य तदानीं नष्टत्वादिति भावः । इतश्च न वेधिपूर्वं । व्यवच्छेद इत्याह अपि चेति । अर्थपरिच्छेदरूपाया ब्ड़ेर्जन्मैव व्यापारो न काष्ठादीनामिव जन्मतिरेकेण व्यापारान्तरमस्ति । तदुक्तम् –“तेन जन्मैव विषये बुद्धेर्यापार इष्यते " इति । तथा “न हि तत्क्षणमप्यास्ते जायते व प्रमात्मकम्” इति च । अर्थावग्रहरूपाया इति विशेषणमन्तःकरणनिवृध्यर्थम् । ततः किमित्याह --सा चेदिति । सा बुढिरर्थविधानरूपोदया यदि तदा विधिरेवास्या बुद्धेर्यापारो न व्यवच्छेद इति कुतो व्यापारद्वयसंभवः, येन क्रमः स्यादिति भावः ? अर्थविधानरूप उदये जन्म यस्या इति विग्रहः । चेच्छब्दो ‘यदि वेदाः प्रमाणम्’ इतिवद्दष्टव्यः । ननु किमित्यर्थविधनरूषोदया सा भवति ? विचित्र्यवच्छेदः भयरूपोदयैव तावत् किं न स्यात् ? इत्याशङ्कयाह यौगपद्येति । नोभयरूपोदया सा, यौगपद्यस्यानन्तरमेव निषेधत् । अतो विधनरूपो दयैव सा बुद्धिरिति न ततो व्यवच्छेदः । तस्मान्न क्रम , द्वयोर्हि क्रमो भवतीति भावः ननु वै तर्हि बुदैः क्रमवती जन्मनी मविष्थतः ; तत्र विधानरूपम् , अपर व्यवच्छेदरूपमित्यस्ति क्रमसंभव इत्या क्याह--उत्पन्नाया इति । अमिश्च पक्षे बुढे जन्मद्वयेन विधिव्यव च्छेदयोरेकस्य विज्ञानस्य कर्मणोर्जन्मरूपयौवद्यापारयोर्वा क्रमः पौर्वा पर्य युक्त्या न संगच्छते, जातस्य पुनर्जन्मसंभवादिति लोकार्थं योज्यम् । लोकस्योत्तराधं व्याचष्टे --अपि चेति । ततः किमित्याह-न चेति; एँ प्रत्यक्षमित्यनुवर्तते । किमित्यनवभासमानं व्यवच्छतुं प्रत्यक्षमशक्तामित्यत आह—अनवभासमाने हीति तत्र प्रत्यक्षे घटादौ व्यवच्छेदोऽनवभास भाने “ अत्र भूतले नारित घटादि ’ इति व्यवच्छेद्यविशेषराहितं व्यव• च्छेदमात्रं स्यात्, न तु घटादेर्यवच्छेद्याविशेषस्य कस्याचियवच्छेदः स्यात् ? दृश्यते चासौ । अथ व्यवच्छेदृ विना व्यवच्छेदानुपपथा व्यव च्छेयं कल्प्यते, तत्रोतृह्यमाणविशेषत्वात् मूतले सर्वस्य प्रतिषेधः स्यात् न चैतदस्तीत्यर्थः । उपसंहरति--तस्मादिति । ततः किमित्याह---न चेति । अयं च दोषः पूर्वादिष्टेषु चतुष्वपि पक्षेषु समानः । किमर्थं तर्हहोप न्यस्तः सर्वार्थ उक्तः सर्वैः समन्तस्यत इति । अत्र पुनश्लोदयति- कथमिति । यदि न निषेधपुरःसरो विधिरेकज्ञाने, यदि वा असंनिहित निषेध्यावभासः प्रत्यक्षे नास्तितदा ‘शुक्तिकेयम्’ इति बाधकं प्रत्यक्ष नोपपद्यत इत्यर्थः । कुत इत्याह--तत्रेति । तत्र बाधके प्रत्यक्षे पूर्व रजतार्घनिषेधपुरःसरोऽन्यस्याः शुक्तर्विचिरेकज्ञानेऽभ्युपगम्यते । न ह्यनिषिध्य रजतं शुक्तिविधिरवकल्पते । तथा असंनिहितस्य रजतस्य निषेध्यस्यावमासः आभ्युपेयते, तदनवभासे तन्निषेधानुपपत्तेः । तस्मात् न पूवों निषेधः , न चैकज्ञानव्यापरे क्रमःन चासंनिहितावभासः प्रत्यक्षे इति योऽय मनन्तरोक्तो नियमः स नास्ति, व्यभिचारात्; यतो बाधके प्रत्यक्षे त्रितय भप्येतदस्तीत्यर्थः । तदेतत् सिद्धान्ती दूषयति--नैतदिति । असारत्व माह--तत्रापीति । तत्रापि बाधकप्रत्यक्षे ‘रजतमिदम्’ इति पूर्वज्ञान विहिते रजतादौ प्रतिषेध्ये, तदीयेनैव इदम् ’ इत्यंशेनानिर्धारितविशेषं संनिहितार्थसामान्ये विषये विहिते निषेधो विधिपूर्वक एवेत्यर्थः । एत दुक्तं भवति--अत्रापि विषयप्रतिषेध्यविधिपूर्वक एव प्रतिषेध इति ‘न पूर्वो निषेधः ’ इत्यस्य तावन्न व्यभिचार इति । ननु ‘नेवं रजतम्_ शुक्तिरियम्’ इति निषेघपूर्व एव विधिरवगम्यते ; तत्कथमुच्यते जून निषेधपूर्वको विधिः' इतीत्याशङ्कयाह-शुक्तिवेति । विरोधिनो रजतस्य निषेधः पूर्वो यस्मादिति विग्रहः । तथा सत्यपि च नास्मदभिमतनियम नाश इत्याह--विधीति । ‘न पूर्वो निषेघः' इत्यनेन विषयनिषेध्य, विधिपूर्वता। निषेधस्य नियमेनोच्यते ; न च तंद्विषिपूर्वत्वाभावो निषेधस्य 9A 182 ब्रह्मसिद्धिव्याख्या निवर्यते । यद्यपि शुक्तिविधेर्निषेधपूर्वता, तथापि रजतनिषेघस्य रजते इमंशप्तमान्यविधिपूर्वत्व। व्यभिचार इति भावः । एतच्च परमतेनोक्तम् । सिद्धान्ते तु न रजतनिषेधशुक्तिविध्योः क्रमोऽस्ति, ‘क्रमः संगच्छते युक्त्या’ इत्यनेन विचारितत्वात् ; वक्ष्यति च –‘न च तत्रैकज्ञानस्य क्रमवयपारता’ इति । एवं विधिपूर्वक एव निषेध इत्यस्याव्यभिचारमुक्त्वा अधुना नैकज्ञानव्यापारे क्रम इत्यस्य बाधकप्रत्यक्षेण यो व्यभिचार उक्तस्तं परिहरति --न चेति । तत्रेति बाधकज्ञानं परामृशति । कुत इत्याह- उमयेति । शुक्तिविधिरजतनिषेधरूपं चित्रमेव बाधकज्ञानं जायते ; जन्म न तस्य व्यापार इत्युक्तम् । न चैकम्, उत्पन्नस्य पुनरनुत्पत्तेः; अनेकत्र च क्रमो भवति ; नैकत्र । तेन न युगपदेव विधिनिषेधौ तत्करोति । अतो नैकत्र ज्ञाने क्रमवब्यापारतेत्यर्थः । न च पूर्वसिद्धविषयनिषेध्या भावादुभयरूपोत्पत्यसंभव इति वाच्यम् , ‘इदं रजतम्’ इति पूर्वज्ञाने तयोर्दर्शितत्वादित्याह--पूर्वज्ञानेति । यथा चैतत्तथोक्तम् । इदनमत्यसै नासंनिहितावभास इत्युक्तंव्यभिचारार्थं बाधकप्रत्यक्षेणासंनिहितावमास इति . यदुक्तं तत्परिहरति –-पूर्वज्ञानेति ; ‘इदं रजतम्’ इति ज्ञानेनावभासेते व्यवच्छेधे रजतव्यवच्छेदस्य प्रवृत्तेर्नासंनिहितरजतावभासप्रसङ्गः प्रत्यक्ष इत्यर्थः । कथमन्यप्रापितमन्यो निषेधतीति चेत् , यथा षोडशिविधिनापितं तान्निषेधविधिः । एवं तर्हि श्रुतिप्राषितप्रतियोगिव्यवच्छेतृत्वात् प्रत्यक्षस्या संनिहितार्थावभासित्वेऽपि न दोषः । नैवम्; , अभिनं चेत् स्मृत्या प्रापितं न प्रतियोगि; भिनं चेत् इतरेतराश्रयम् । ननु प्रत्यक्षप्रापितेऽपि प्रति योगिन्येतदूषणमस्त्येव । अस्तु ; का नो हानिः? किमर्थं तर्हि नोक्तम्! दूषणान्तरविमवात्; प्रत्यक्षमेव वा प्रापकं व्यवच्छेदकं चेति यो मन्यते ते प्रत्यसंनिहितानवभासकस्वं दोष उक्त इति । ननु ज्ञानानामन्योन्य- निरपेक्षाणामुत्पन्तेः कथं पूर्वेणावभासितं व्यवच्छेद्यमनन्तरेण यवच्छिद्यत इत्याशङ्क्याह-पूर्वापेक्षयेति । स्यादेवं यदि पूवपरयोर्जुनयोरत्रानपेक्षता। स्यात् ; सैवातिशI ; माधकं हि बाध्यंमपेक्ष्यैवोपपद्यते, अन्यथा बाधकत्वा योगादिति भावः । पूर्वमपेक्षत होते पूर्वापेति । अत एव तद् द्वि चते; अन्यथेतरतानबवेकरूपमेवविणावित्याह-पूर्वेति । द्विरूपं विद्धि तर्ककाण्डः 133 निषेधरूपम् । एकरूपं विचिमात्ररूपमित्यर्थः । किंच येन वादिना । 46-4 . सर्वव्यवच्छेदा निराकृताः, तेन रजतादिव्यवच्छेदोऽपि पक्षीकृतः; न च पक्षेणैव व्यभिचारो युक्त इत्याह अपि ‘चेति । अथ रजतादिव्यवच्छेदो लोके सिद्ध इति तेन व्यभिचार उच्यते, ततो गवाश्वादीनामन्योन्य- व्यवच्छेद य नेिराकार्यत्वेन पक्षीकृतः स किं न लोकसिद्धः? अतरते- नैव व्यभिचारः र्क नोच्यते ? स चेद्विचर्यमाणो न घटते, तथा रजतादिव्यवच्छेदोऽपीति लोकसिद्धिरकिंचित्करैवेत्यभिप्रायेणाह –सिद्धः स इति । मतान्तरमाह- -यस्विति । एकस्य नीलस्य विचिनलेकसत्तादर्शनमेवा- न्यस्य पीतादेर्यवच्छेदः; न तु प्रत्यक्षे व्यापारद्वयमस्ति, येन कम यौगपद्य वा स्यात् । अतस्तयोरसंभवेऽपि तिष्ठं प्रत्यक्षस्य निषङ्गत्वमिति कथमुच्यते न निषेद्’ इति ? सिद्धं च निषेतृत्वेन भेदविषयत्वात् प्रत्यक्षस्याम्नायविरोद्धत्वमिति भावः । एतदेव विवृणते - तथा हीति । नीलनिर्विकल्पकदर्शनं हि पीतादिविविक्तानियतनील/कारमुत्पन्नम्; न पुनः पीताद्यविविक्तनीलाकारम् । अतस्तद्यथैव नीलं रूप विदधाति, तथैव नीलाककप्रतिनियमात् ततोऽन्यत् व्यवच्छिनत्ति । तेन विधिरेवनीलव्यव च्छेद इति भावः । ननु “ इदं नीलम् ’ इत्यन्यदेव नीलज्ञानम् ; अन्यच्च 'नेदमनीलश्’ इति प्रसिद्धम् ; अतः कथं नीलज्ञानमेवालव्यवच्छेद इत्याशङ्कयाह--तदिति । तस्य निर्विकल्पकदर्शनस्य यत्सामयै नियतैका- कारत्वं तेनानादिवासनावशात् प्रतिभावितीौ जनितैौ इदम्, नेदम्’ इति । विकल्प भावाभावव्यवहारं प्रवर्तयत - इत्यर्थः । एतदुक्तं भवति--सत्यं ज्ञानद्वयमिदम ; सविकल्पकं तु तत् । यतु निर्विकल्पकं तयोर्मुलभूतं तत्प्रत्यक्षम् । तत्र च बयमेकविधिरेवान्यव्यवच्छेद इति ब्रूम इति । कस्मात्पुनरेवं विकल्प्यत इत्यत आह--न हीति । अन्यसंसर्गेऽस्यास्ती त्यन्यसंसर्प, अन्यसंखरि न भवतीत्यनन्यसंसर्गि; एतञ्च . एकारप्रति निययात्’ कस्य स्विLतथा च वक्ष्यति- ‘नत्प्रतिनियमो हि ततो- ऽन्वयः ” इति । 1B! बससिदुिव्याख्या एवं बौद्धमतमुपन्यस्यातिव्याप्यव्याप्तिभ्यां दूषयति –अत्रोच्यत इति । एकस्य विधानमवन्यस्य गाच राऽन्यस्य प्रतोषधो न भवांतें । कुत इत्याह—मा स्म भूदविशेषेणेति । यद्येकविधेरेव ततोऽन्यस्य प्रातिषेघः, ततो दृश्यादृश्ययोरविशेषेण प्रतिषेधः स्यात्; स मा भूदित्यर्थः । स्मेति पादपूरणार्थम् । एवमतिव्याप्तिदोषमुक्वा अव्याप्तिदोषमाह—मा नेति । एकवुद्धिसेविनामेकबुद्धिगोचराणां चित्रे नीलपीतदीनां मिथो भिन्ननां प्रत्येकमेकबुद्धभावान्मा न भूदन्योन्यव्यवच्छेद इत्यर्थः । श्लोकार्थं विवृणोति--नैकेति । कुत इत्याह--तत्प्रतिनियमो हीति । तस्य नीलादे- नीलादिबुद्धावेष प्रतिनियमो यः , ततो नीलादेरन्यस्य पीतादेस्तत्रासंसगs. ननुप्रवेशः । तथा सति चासंसर्गात् पीतादिव्यवच्छेदेऽभ्युपगम्यमाने तस्यासंसर्गस्य दृश्यादृश्ययोरुपलब्धियोग्यानुपलब्धियोग्थयोरविशेषात् तयो- रुभयोरपि व्यवच्छेदः स्यात्; न च । सोऽस्तीति भावः । अत्रेदानीष्टि एव दृश्यादृश्ययोर्यवच्छेदः ; तेन नेयमनिष्टापत्तिः; अनिष्टापत्तिश्च दोष । इति मन्यमनस्तस्य मतमाशङ्कयति--अथेति । उभयोर्यवच्छेद इत्यनु वर्तते । एतदुपपादयति--तथा हीति । तथा हि नीलदर्शनं नीलंकाकारतया नीलस्मकमेवेदम्’ इति नियच्छत् यावन्तो भावा अस्य नीलस्यानास्मानोs. स्वरूपभूता दृश्याश्चादृश्याश्च तान् सर्वानविशेषेणैवापाकरोति व्यवच्छिनती त्यर्थः। एतदेव द्रढयति- तथा चेति। दृश्याः पीतादथोऽदृश्याः परमाण्वाः दयो यावन्तो नीलादन्ये, ते सर्वेऽस्य नीलस्यानात्मानो भवेयुःएकस्या नेकामविरोधात् । तेन तान् सर्वानेवातदात्मनस्तदात्मनियमात् दर्शनमपा- करोतीति भावः । यद्यन्येऽन्यस्यात्मानो न भवेयुः कीदृशास्तर्हि भवेयुः रित्यपेक्षायामाह--तदेशेति ; तस्य देशकालौ येषां ते तथोक्ताः ; अन्ये अन्यस्य देशकाला भवन्ति, न तु तदात्मान इत्यर्थः । अत्र दृष्टान्तमाह रूपविवदिति । यथा रूपेण सहैकदेशकाला रसादयः, तद्वदित्यर्थः । अत्र हेतुमाह- अविरोधादिति । रूपस्य हि रसात्मकत्वं विरुध्यते, न त्वेक देशकालत्वमित्यर्थः । यदि दृश्यादृश्यवविशेषेण दर्शनमपाकरोति, किमर्षे तर्फकाण्डः 1B5 तर्जुषलब्धिलक्षणप्राप्तिर्नाम विशेषो व्यवच्छेच प्रत्याश्रीयत इत्याशङ्क्याह -- तत्रेति । तत्र तस्मिन्नन्येषां तद्देशकालवे सत्युपलब्धिलक्षणप्राप्तिर्नाम ये । विशेषः स यस्यैव तद्देशकालस्योपलब्धिलक्षणप्राप्तिरस्ति तस्यैव वेश कालस्य व्यवच्छेदो नेतरस्येत्यवधारणार्थःन पुनरात्मव्यवच्छेदावधार णार्थः, स पुनरनुपलब्धिलक्षणप्राप्तस्यापि भवतीति भावः । अत्र हेतु- माह -संभवतीति । तद्देशकालोऽनात्मा अवरूपभूतोऽनुपलभ्यो य भावः सऽत एवान्योपलब्घावनुपलम्यमानोऽपि संभवति ; अतो } न तस्य व्यव- च्छेदःअकतु उपलब्धियोग्यस्यैवेति युक्तं तत्रोपलब्धिलक्षणप्राप्तेर्विशेषस्या- श्रयणमिति भवः । अत्र दृष्टान्तमाह--रूपेति । यथा रूपोपलब्ध्या नुपलभ्यस्तद्देशकालो रूपस्थानमा रस रूपपृकब्धवनुपलभ्यमान। ऽपि संभवतीति न रूपप्रतिनियमापपलडeथा रसव्यवच्छेदस्तथेत्यर्थः । यस्तु तदात्मा स तेन सह तुल्योपलम्भयग्यतो न तदुपलब्धावनुपलभ्य मानः संभवति । तेनानुपलब्धिलक्षणप्राप्तोऽपि स व्यवच्छेद्य इति न तदर्थमुपलब्धिलक्षणप्राप्तिर्विशेष आश्रयणीय इत्यभिप्रायेणाह--न चेति । अनुपलभ्यमानः संभवतीत्यनुषज्यत । तुल्या उपलम्भयोग्यता यस्य स तथोक्तः । कस्मान्न संभवतीत्यत आह-नियमेनेति । तुयोपलम्भ योग्य तश्चेदस्ति ततो .येन सह । तुल्योपलम्भयोग्धततदुपलब्धौ नियमेनोपलभ्यते, इतरवत उपलभ्यमानवत्; अन्यथा तुल्योपलम्भयोग्यत एव स न स्यात् , न चेदुपलभ्यते ततो न संभवत्येवेति भावः । तदेवं तद्देशकालव्यवच्छेदे दृश्ययं विशेषः; तदस्मव्यवच्छेदे तु दृश्यमदृश्यं चाविशेषेण दर्शनमपाकरोतीति बौद्धेन वमते प्रतिष्ठापित सिद्धान्तबाद्याह—सत्यमिति । तद्देशकालव्यवच्छेदे दृश्यं व्यवच्छिद्यते नादृश्यमिति, तथा तद्देशकालव्यवच्छेदावधारणाय दृश्यत्वं विशेषः न तदात्मव्यवच्छेद इत्ययं विभागः सत्यंमस्ति ; नेदानीं यो दर्शनस्यैककार प्रतिनियमःतस्यान्यव्यवच्छेदे सामथ्र्यं स्यादित्यर्थः । ननु भूतलप्रति नियमस्य दृश्यघटादिव्यच्छेदे सामर्यमस्ति ; । अतः कथमुच्यते नेदानीं दनप्रतिनियमस्य सामर्यमितीत्याशङ्कयाह- तथा हीति । रूप रूप विषये यदर्शनं तद्यथा रूपविधिमात्रोपक्षयात् तत्रैव पर्यवसितं यत्र देशे 1B8 मआसिद्धिव्याख्या काळे रूपं तत्र न रसं व्यवच्छिनत्ति, तथा भूभागदनप्रतिनियमोंऽपि न . दृश्य स्यवच्छिन्द्यादित्यर्थः । वर्शनप्रतिनियमस्य चेदन्येव्यवच्छेदे सामर्थमरित, रूपदर्श नस्यापि स्यात् । अथ तत्र रूपविधिमात्र एव प्रमाणवृत्तेः पर्यवसानादपध्यवच्छेदपर्यन्तं सामथ्र्यं नास्ति, ततो भूतलेऽपि। दर्शनप्रतिनियमस्य तत्र चात्र च न कश्चिद्विशेषोऽस्तीति भावः । अथ विधिमात्रपर्यवसायिन्यपि प्रमणछयापारे स्वाच्छन्नान्यव्यवच्छेद इष्यते, ततो यस्यादृश्यस्य च सर्वस्यैव व्यवच्छेदः स्यादिस्याह--व्यवच्छेद इति । उपसंहरति--तस्माविति । दर्शनप्रतिनियमस्यासामर्थमुपपाद्य घटः पटो न भवति इत्यादी तदात्मव्यवच्छेदेऽपि योजयन्नाह- तथा चेति । तत्र चेहेत्वन्तरमुपास्यामिहापि तत एवं व्यवच्छेदः सेत्स्यति; न दर्शनप्रतिनियमादिति भावः । । तत इति; दर्शनप्रतिनियमादित्यर्थः । यदि त्वेकविधिरन्यं व्यवच्छिन्द्यादपि, ततः स्वविधेयामावव्यवच्छेदरूपत्वात् सविधेयाभावं व्यवच्छिन्द्यात् न तु ‘नॐ पीतं न भवति’ इति नीलामनः पीतमात्मान्तरं यस्य सत्तां व्यवच्छिन्द्यादित्याह-काममिति । विधिर्नालादिदर्शनम्; विधेयो नीलादिविषयः । यद्यपि विधिर्विधेयसत्तामव- भासयति न तु विधेयासर्वव्यवच्छेदम्, तथापि विधेयमेव व्यवच्छेदमन्त" रेण सत्तां नावकल्पत इति नान्तरीयकत्वाद्विधेयासत्वव्यवच्छेदरूपत्वमुकम्। भावस्याभावाभावरूपत्वाद्वा विधेयमेव विधेयासस्वव्यवच्छेदो नान्ये विशेष कारस्य विधिरिति मन्वानेन तदुकमितेि द्रष्टव्यम् । अत्र दृष्टान्तमाह तथेति । यथा नीलदर्शनमनुपलभ्यस्य परमाण्वादेर्गालस्य देशे काले न न सत्तां व्यवच्छिनति तद्वदित्यर्थः । ननु यदि दर्शनं दृश्थासर्वं बवग्छिनति, भ्रातुं तर्हि दृश्यस्य जगतः सस्यम् । अतः प्रत्यक्षे भेद मगृइत्वापि भेदमात्रं न स्यात् दृश्यं तु जगत् प्रमाणसिद्धत्वात् फेने वार्यते? अतो नाद्वैतसिद्धिः । उच्यते –केदासवे जगदेकं तत्त्वं स्यात्; तदपि न दृश्यम्, तस्य जडत्वेन सतो भेदाभावेन वान्यतोsसिद्धः । अतः सतः पिद आन्, वदेकं तमिति सिखात्यादैनन्; अभ्युप गमवादमात्रं वा तत्। न हि विविधक्षेत्रं भवति, अनि विश्व वर्षांचे विधेर्वनात । विशः स इति. हे देश = 137 यथा चास्य विभ्रमत्वं तयोक्तमनायबलवधप्रदर्शनदेश इत्युपरम्पते । अथोच्यते --.नैकस्य बहव आत्मानः संभवन्ति ; अत एकाकारनियमं दर्शनमनेकात्मानं व्यवच्छिनत्तीति, तदाह -- नैफस्येति । अत्रांतरमाह- अन्यत इति । एकविधिरेवान्यव्यवच्छेद इति ते पक्षः ; स विरोषात् -व्यवच्छेदे सति न त सिध्येदिति भावः । नन् चानात्मव्यवच्छेदेन नः कार्यम् स चेद्विरोधाद्भवति, भवतु ; तवता भेदः सिध्यत्येव; किं नो दर्शननियमव्यवच्छेतृत्वग्रहणेयाशङ्कय विरोधादपि न व्यवच्छेद इत्याह असतीति । अन्योन्यव्यवच्छिन्नानां हि बहुत्वं भवति ; व्यवच्छेदक्ष विम- त्यधिकरणभावापनं नाद्यापि सिध्यति । अतोऽसति व्यवच्छेदे कुतो बहु त्वम् ? सत्यपि बहुत्वे बहुत्वैकत्वयोरसति व्यवच्छेदे द्वितीयस्य विरोधिनो- ऽमावात् कुतो विरोधः ! अथ व्यवच्छेदात् विरोधो विरोधाच्च व्यवच्छेद इत्युच्यते, तथा सति इतरेतराश्रयत्वं स्यात् । अतो विरोधादपि व्यवच्छेदो नास्तीति भावः i अथवा असति व्यवच्छेदे कुतो बहुत्वं तदभावाच कुतो विरोध इति योज्यम्; तदा च वाशब्दार्थे । उपसंहरति तस्मादिति । इदानीं “मा न भूत्’ इति ळोकपादं याचष्टे--अपि चेति । एकदर्शनभाजामिति ; एकेन चित्रज्ञानेन गृह्यमाणानामित्यर्थः । कुत इत्याह-एकेति । नीलादीनामेकत्र चित्रज्ञाने प्रमेयत्वेन संबन्धा देकत्र नीले पीते वा चित्रज्ञानस्यानियमात् तन्नियताकज्ञानसामथ्र्योल मेदसिद्धिरित्यर्थः तत्र चेदन्यद् भेदे प्रमाणम्, तदेव सर्वत्र स्यादित्य करणं दर्शनप्रतिनियम इति भावः । एवमेकविधिरेवान्यव्यवच्छेद इति मते निरस्ते भावव्यतिरिक्तमेदवादी चोदयति--नन्विति । प्रकृत्यैवेति; स्वभावेनेत्यर्थः । तद्विधानिति; भिन्न स्वभावानित्यर्थः । ननु व्यानृत्तिव्यवृत्तिमतोऽन्याः तेन व्यावृत्तिमद्रहणेऽपि न गृधत इत्याशङ्कयाह-न हीति । व्यावृत्तितदृतोरन्यत्वेऽनवस्था स्यात् ; अतो व्याडत्तिस्वभाव एव भाव इति भावः । किमेवं सीति स्यादित्यत्राह तत्रेति । कुत इत्याह--यदितेि । व्यतिरेकमाह--अन्यथेति ; यो यत्वरूपः स चेत् तेन स्वरूपेण न प्रतीयते, ततः स्वरूपप्रतीत्या प्रतीत पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४७२ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४७३ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४७४ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४७५ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४७६ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४७७ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४७८ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४७९ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४८० पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४८१ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४८२ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४८३ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४८४ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४८५ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४८६ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४८७ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४८८ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४८९ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४९० पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४९१ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४९२ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४९३ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४९४ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४९५ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४९६ पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६४३

  1. See Ramakrishna Kavi's Article on 'The identity of Surekana' in Vol. V of the Journal of the Andhra Historical Research society, Rajahmundry.
  2. A paper copy in Devanagari script is available in the G.O. Mss. Library transcribed from the original in palm•leaf preserved in the Tanjore Palace Library.
  3. Adv. S. This is referred to on p. 5 of Nyayakandali (V.S.S. IV. 1895), by Sridhara. It is also referred to by Helaraja, as one of his works, in his commentary on the Dravyasamuddesa and the Samkhyasamuddesa of the Vakyapadiya (Vak. Pad. B.S.S., III kinda, p. 93 and T.S.S. No. 116, p. 117). It seems to be a treatise elucidating Bhartrhari's monistic doctrine of Sabdidvaits. Manuscripts of the work are not known to be available anywhere. The learned editor of the Kandali in the V.S.S. attributes this work to Sridhars, though Sridhara himself, who refers to it, does not say that it is one of his works.
  4. Sid. Tr. Ch.S.S. No. 10-1900.
  5. ग्रहात्-C.
  6. करणेन - A.
  7. त्मत्वे - C
  8. विगतरागः-C.
  9. शीतनिमग्ना - B.