पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

S K ग्रहणदध्यर्थेनैव शब्दस्य वाच्यवाचकयोग्यतालक्षणः संबन्धः, न ज्ञानेन । स चाप्रमिते सेबन्धिन्यर्थं ज्ञातुमशक्य . इत्यापनं विध्यर्थस्य प्रमाणान्तर गोचरत्वम् । न च वच्यम्--स्यादेवं यदि प्रमिते विध्यर्थे ज्ञानादेः संबन्धो गृतकिंतु प्रतीतिमात्र इति ; यतः स प्रतीतिर्न तावत्संशथः उभयकोटिस्पशेविरहात् । तत्र यद्यर्थवती, ततः स्मृनिः प्रमाणं वा स्यात्। P 108-1; तत्र च विध्यर्यस्य प्रमाणान्तरगोचरत्वमुक्तम् । अथ विपर्ययविकल्परूपा नार्यवती; तते. विध्यर्थो नास्त्येव ; केन लिडादेः संबन्धः? किंच यदि शब्दप्रतीतेरन्ययाप्यश्रामाणिकया प्रतीया विध्यर्थः प्रतीयेत, ततशब्दैकन गम्यत्वातिक्रमात् प्रमाणान्तरगम्यत्वमप्याशङ्कयेत । यदप्युक्तम्-लौकिक- श्रेयःसाधनता प्रमाणान्तरगोचरत ; ततः सा यदि लिडथेः स्यात् , ततः प्रमाणान्तरगोचरतापि शब्दार्थानुप्रवेशिनी स्यादिति ; तदप्ययुक्तम् ; यतः तस्मिन् सति शब्दः प्रयुज्यते, यद्वा तस्मिन्नसति न प्रयुज्यते , इत्येताव- न्मात्रेण न शब्दार्थों भवति; अन्यया वृक्षत्वे सति शिंशपाशब्दः प्रयुज्यते, तस्मिन्न सति घटादौ न प्रयुज्यते इति तदपि शब्दार्यः स्यात् । क्व नाम द्वितीयोऽपि शब्दथो भवति ? तथा सत्सु क्षितिपवनादिषु बीजाभावे नाडुरोत्पत्तिरिति बीजमपि हेतुर्गम्यते । यथैकस्मिन्प्रयोजके एवं शब्दप्रयोगनिमित्ते सत्यपि द्वितीयस्याभावान्न शब्दस्य प्रयोगःतत्र सोऽपि प्रयो जकः प्रयोगनिमित्तं गम्यते, यथा गौ(शो)णशब्दे ; तत्र हि सयप्यरुणत्वे गवादावप्रयोगादश्वत्वमपि प्रयोजकमित्येषा तावदन्यत्र स्थितिः । इह च लिङाद श्रेयोहेनौ लिङदिदर्शriत् तदभावे चाश्रेयोहेतोः प्रमाणान्तरगोचरत्वे सत्यप्यदर्शनात् श्रेयोहेतुत्वं तावच्छब्दार्थः । यद्यपि श्रेयहेतों प्रमा णान्तरगम्ये लिङादेर्दर्शनम्, प्रमन्यःगम्ये नृशृङ्गवाद प्रमाणान्तरगम्यत्वा भावेनदर्शनम्तथाथि यदि हेतुत्वे , १५ सति प्रमणन्तरगम्यत्वाभावा ददर्शनं स्यात् तनः शोणग्ययेन प्रमाणान्तरगम्यमभि शब्दार्थः स्यात्; । किंतु यत्र प्रमाणान्तरगम्यस्वं नृध्दौ नास्ति, न त्वेवदत तत्र श्रेयहेतुत्वमपि नस्ति । तेन उभयाभावे लिङ्गदेरप्रयोग किं श्रेयोहेतुवस्य व्यतिरेकादुपयोगःप्रमाणान्तरगम्यत्वतिं उत संदिग्ध व्यतिरेकः । श्रेयःसाधनमः ।वधर्तित्वात् पत्रे योजकत्वस्य तत्र तदभावे तदभावनिबधन एधाश्रयंग, से श्रम , तरगयवभावनिबन्धन