पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियगळण्डः 249 विचैवाभिव्य ब्रह्मप्राप्तिः ; न तत्साध्येतीममर्थं श्रुत्या द्रढयति--तथा चेति । पूर्वभावि हि कारणं भवति ; तत्र यदि विद्यासध्या ब्रह्मप्राप्ति र्भवति, ततो विदित्वा ब्रह्मवं भवति’ इते विद्यघीभवयाःतथा 'विदित्वा न बिभेति ’ इति विद्याभयनिवृचोःतंपैकवदर्शनमोह- भावयोः पौर्वापर्यं भूयेतेति नैककालता । इह च ‘वद भवति ’ ‘विद्वान बिभेति ’ ” को मोहोऽनुपश्यतः’ इत्येकफलता भूयते ; तथाहि--वेद’ इति विदेर्लडन्तस्य "विदो लटो वा ” इति तपा णलादेशमथोगः; विद्वान् ’ इति च "विदेः शतुर्वसुः' इति शतुर्वरवादेशात् , अनुपश्यत इत व्यक्ता वर्तमानता । तदेवं वर्तमनैककालस्यान्न विद्याप्रायः सध्य साघन गवः । " तदारमानम् ’ इत्यत्र तु ‘अवेन्, अभवन्' इत्यनय भूतार्थत्वादनेककालता द्रष्टव्या ; तथाहेि. -‘अवन इति विदल इन्तत् " हलुङआब्भ्यः ” इति तिपो लोपात् भूतार्थप्रयोगः । ननु " तमेव विदित्वातिमृत्युमेति ” इति पौर्वापर्यं भूयत इत्याशङ्कयाह--यस्विनि । ननु, विद्याब्रह्मप्राप्येरेकवे तुल्यकालतापि न युक्ता; मिन्नयोर्हि स भवतीति चोदयति--नन्विति । उत्तरमाह--नेति । यथा कपालजन्मैव घटनशः, तथापि तयोर्भदेन व्यपदेशः ; तथेहापि वरवभेदेऽपि -पदेशमात्रभेद इत्यर्थः । यद्वा अत्रापि भावाभावरूपेणेव व्यपदेशभेदः । स हैं। ‘विद्व|न्न बिभेत,' ' १ । मlह एकत्वमनुपश्यतः' इति व्यक्त एव । • जलैव भवति " इत्यत्र स्ववधारणेन ब्रह्मवाभवोऽझिर्यत इति दृष्टान्त दार्थान्तिकयोः साम्यम् ।

  • +

ननु यदि विज्ञनरमनोऽद्वयमक्षरूपस्य तरस्वरूपाविर्भावरुपविद्योदय एव मोक्षः; ततो यत्रैव विधोदयरतत्रैव स मुच्येत : ततो गत्यभावात् f« तेऽर्चिरभिसंभवन्त्यर्चिषोऽहः " इत्याद्या मर्गभृतयः कथम् ? कथं च ‘‘लोके यथा मधुकृतः ” इति “ यथा सोभ्य नद्यः " इत्याद्याश्च जीव ब्रक्षणोरसति विभागे विमगरयाप्ययं लयं श्रावयन्त्यः श्रुतयः ? कथं चाद्वयात्मस्वरूपाविर्भावे “ स एकधा भवति, द्विधा” इत्याद्यः श्रुतयः ?- इति पृच्छति--कथमिति । । इस्य अत्रोत्तरमाह--तत्रत आचय ध्याहार्यमेव । तत्र पूजार्थमुक्तम् । न 'वामपन्दताय । विद्यामुगुण