पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

176 81. प्रक्षे दोषमांह- तत्रेति । तत्र तयोः पक्षयोर्मध्ये वस्तुनो वस्त्वन्तराननुगम- पक्षे तावत् वस्तुनो वस्त्वन्तरेऽननुगमादनुगच्छतः सामान्यांशस्य केवलस्य खयमवस्तुत्वात् प्रागुक्तन्यायेन कल्पनगोचरत्वात् भेदवादप्रसङ्ग इत्युक्तं ‘ तस्यानन्वयतः’ इत्यत्र । अथ विशेषव्यावृत्तौ सत्यामपि तद्वस्तु वस्त्व- न्तरेऽनुगतम्, तदुदाहरति -भवतीति । तत्र गवाश्वयोरभेद एंव, कुतोऽ यत्वसिद्धिरित्यर्थः । यदि मतम्—दिव्यत्वादिरूपेणाधो गोवस्तु ;’ अननु गतं च विशेषरूपेण, अतो नात्यन्तभेदस्याभेदस्य वा प्रसङ्ग इति ; • भवति चाश्वो गौः’ इत्यश्वस्य गोरूपत्वं वदता द्रव्यत्वादिनानुगतत्व मुक्तम् ; ° गौरैरेव ’ इति गोगरूपेणाश्वेऽननुगतत्वमुक्तम् । कथं पुन- गोंगपेणाश्श्वद्वघाठत्तत्वमित्यत आह-भवत्येवेति । यद्यश्वस्य गोभावे गोर्विशिष्टं त्वं गोरूपं न भवेत् , ततोऽश्वत्र व्यात्रर्तते ; यतस्तु भवस्येव, न भवति तत्र गवि गोवस्तुनस्तस्य स्वरूपाभाव इति यावत् , तदा तस्य खरूपेण व्यात्तत्वादन्यत्वसिद्धिरिति । ‘यदि मनम् ’ इत्यादिना परमत माशङ्क्य विकल्प्य दूषयतज्जयेति । अथेत्याक्षेपै ; यद्वस्तु खरूपे- णाश्वद्वयावृत्तं तत्कथं किंप्रकारमिति परेण वक्तव्यम् । किं यक़ौर्भवत्येवा श्वरूपेण ? न भवत्यपे ? एतदुक्तं भवति--किं गौरसाधारणगोरूप एव, उताश्वरूपोऽपि ! यदि गोगरूप एव, ततोऽधोऽप्यश्वरूप एवेति भेदवादः। अथ गौरश्वरूपोऽपि ततो गौवश्वरूपोऽपि, अथोऽपि गवाश्वरूप इयझेद वादः। नन्वेवमभेदे सत्यपि विशेषान्तरेणाश्वादन्यद् गवस्तु व्यवस्थापयिष्यामः; अतश्च भेदोऽप्यस्तीयशङ्कयं प्रछतं भेदाभेदवादप्रसङ्गं संक्षेपेणोपपादयति सर्वेयेति । एवं सामान्यविशेषात्मकमेकं वस्विति मतं दूषयित्वा द्रव्यपर्यायात्मक मेकं बस्त्विति मतेऽपि तदूषणमतिविशति-द्रव्येति । छोकं व्याचष्टे-- येऽपीति । खुद घटादयःसुवर्णस्य सूचकादयों विशेषाः । पर्यायेण जायमानाः पर्यायाः उच्यन्ते । अपायिन इत्यवसितमृदादिद्रव्यान्नेदमाह । अब्युतिरेको. इत्यभेदम् नास्ति व्यतिरेको येषां ते तथोक्ताः ; मिन्ना सिंज्ञा इत्युक्तं भवति । एतदेवोपपादयति -न चेति । यदि रुचद्वयः