पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

175 वस्तुनोऽनुगम इत्यर्थः । एतदेव साधयति-तथा हीति । समाहारः १.8+ समुच्चयः । शेषं सुगमम् । , रौीयः ,’ एवं विशेषांशानुगः माझेदवादप्रसङ्गमापाद्य अधुना सामान्यांशानुगमा भ्युपगमे सत्यभेदवादं प्रसन्नयति - यदि वेति मान्यांशानुगमात्तस्य स्त्वव्यतिरेकाद्वस्त्वनुगमेऽभ्युपगम्यमाने सति, अद्वैतवादः प्रसज्येत ; तया हि-गौस्तावत् खयं गौः, सोऽश्वस्य द्रव्यत्वादिसामान्यांशनुगमात् मधवस्तुनोऽप्यनुगमादश्वोऽपि स्यात् ; ततश्च गौणैरश्वः गौश्च; ततश्च गोगत्वमश्वत्वं च, अश्वस्याप्यश्वत्वं गोवं चेति सोऽयं तद्वोऽन्यभावः ताभ्यां गवाश्श्वयोरभेदः । एवमन्येषामपि भावानाम् । अत वचनव्यक्त्यन्तरेणादृतमेवोक्तमित्यथे. तद्भवान्यभावाभ्यामिति तदतवतः इत्यस्य विवरणम् । एतावता च तदतद्यां प्रत्येकं त्वस्य संबन्धः, पञ्चम्यन्तात्तसिदित्युक्तम् तच्चतच्च तदतदी, तदतदोद्भव स्तदतवम् , तत इति व्युत्पचिः । ननु सत्यमद्वैतम् ३ किंतु भावा इति त्वयैवोक्तम् । अतश्च गौरश्वस्याभावश्चेत् तत हैमप्यस्ति; तेन हैताद्वैतात्मकं सर्वम्; तचेष्टमेवास्माकमित्यभिप्रायेण चोदयति–सयमिति । सिद्धान्ती वह--नैतदिति । लोक सिद्धमन्यत्व मभिप्रेत्य परप्रतिपादनार्यमन्याभाव इत्यस्माभिरुक्तम् । तच्वतस्तु गवाश्वयो. रन्योन्यमभेदे कुतोऽन्यत्वम् ? यतो हेतमपि स्यादित्यर्थः । ननु गवाश्वयोः रभेदे गौश्नधश्र ’ इति भेदेनाभिधानं न स्यात्; अतो मेदोऽप्यस्ती त्याशङ्क्याह--गौश्चेति । अभिधानभेदोऽपि लोकसिद्ध एव परप्रतिपाद नायेमुक्तः न तु गवाश्वयोः प्रत्येकं गवाश्वत्वेन तस्य कारणमस्तीत्यर्थः । नन् यद्यपि सामान्यांशानुगमादमेदः, तथापि विशेषांशस्य व्यावृत्तेर्मदोऽ प्यस्ति ; अतो द्वैताद्वैतात्मकं जगत् स्यात् ; तच्चेष्टमेवास्माकमिति चोदयति--नन्विति सिद्धान्ती तु दूषयितुमिदं विकल्पयति-अथेति । उभयरूपं वस्तु ; अतोऽस्य विशेषव्यावृत्तितो व्यावृत्तत्वात् विरे षान्तरेऽनु गमो नास्ति ; तदुदाहरति--अश्ववतु गोवस्तु न भवतीति । अयास्ति बस्तुनो वस्वन्तरेऽनुगम, तदुदाहरति-अधोऽपि गौर्भवतीति । तत्राचे