पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आमा खरूपम् । तस्य च तादृशवस्त्वन्तरेऽनन्वयादनुगमाभावात् इयामकमेकं वस्त्विति शब्दान्तरेणात्यन्तभेदवाद एवाश्रित इत्यर्थः । शब्दान्तरादिति ल्यब्लोपे हेतौ वा पञ्चमीति व्याख्यातम् । P.68-1B , ननु सामान्यांशस्य व्यक्त्यन्तरेऽनुष्ठत्तेनात्यन्तभेदवादप्रसङ्ग इत्या शङ्कयाह-अनुगन्तुरिति । व्यक्तिष्वनुगन्तुः सामान्यमात्रस्य इयात्मवस्तु पक्षे न वस्तुखभावत्वम्; अतश्चावस्वेतत् कतिपतरूपमिति न तदनुगमे वस्तुनोऽनुगम इति भेदप्रसङ्ग इत्यर्थः । अत्र चोदयति--स्यादिति । यद्यपि न वतु वस्त्वंशत्यं तु न सामान्यस्य वार्यते, अन्यथा इचास्म तैव न स्यात्; अतो न तत्कल्पनाविधेयमिति न भेदवादप्रसङ्ग इति भावः । यदि तु तन्नेष्यते ततो निर्वाजवकल्पनापि न स्यादित्याह अन्यथति । सिद्धान्ती वाह–क इति । भेदप्रसङ्ग इति । सामान्य निदोषी है वस्तुनी स्यातामित्यर्थः । नाप्यंशो वस्तुनोऽन्यत् सर्षे वस्त्वित्याह--नापाति । अथ न वरुत्वेवांश्, नापि वस्तुनोऽन्यः, स्वयं बस्वित्युच्यते, ततः परिशेषात् कश्पनाविषय एव स्यात् तच्वान्यस्वाभ्यां वस्तुनो भिन्नाभिन्नस्वादनिर्वाच्यो यत इत्यर्थः । अत्र परश्चोदयति--नन्विति । नांशः अंशिनोऽत्यन्तभिन्नो नाप्यमित्र इत्यर्थः । अत्र हेतुमाह--उभयथेति । भेदेऽप्यंशो न भवति, यथा घटस्य न पटः ; नाझेदेऽपि, यथा घटस्य घटः । अतो नांशः अंशिनो भिन्नो नाप्यभिन्न इत्यर्थः । ननु तत्स्वातच्वाभ्यामनिर्वाच्यत्वादवस्तु तर्हत्याशङ्कचहनापीति । अत एवेति अंशत्वादेव न वस्तुनः अंशत्वं दृष्टम्_;" न हि वपुष्पाद्यवस्तु कस्यचिदर्थो भवतीत्यर्थः । ततः किमित्यत आह--तत्रेति । तस्य तदन्यतिरेकादित्यभेदाभिप्रायम् । तहष- यति--नैतदिति । यदि सामान्यांशस्य विशेषान्तरेऽनुगमाद्वस्तुनोऽनुगम उच्यते, ततो विशेषांशाननुगमादननुगमः कस्मान्न स्यादित्यर्थः । ननु सामान्यांशेन वस्तुनोऽनुगमोऽप्यस्तीति नात्यन्तभेदवादप्रसङ्ग इत्याशङ्कच वस्तुनोऽननुगममाह अपि चेति । वस्तुनः सामान्याविशेषद्वयरूपत्वादेकस्य विशेषांशस्य व्यक्त्वन्तरेष्वभावे वस्तुनस्तेष्वभावात् सामान्यानुगमेऽपि न -