पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीकण्डः 17B २ ९२ मित्याह--औत्सर्गिक इति । बीजाभावेऽब्रुस प्रागभावः सिदो हेतु P.8% निरपेक्षोऽनादित्वात् । तस्याग्रप्रागभावस्य गीजभावेऽदूरभावोऽपवादः ; तेन हि व्यावर्यत इत्यर्थः । सामान्येनोक्त्वा एवं प्रकृते योजयति तत्रेति । तत्र सामान्यविशेषयोरभेदेऽधिगमहेतोः सद्भावादेकयैव बुढचा तयोरधिगमस्य फलस्यापवादभूतस्य भावो युक्तः, नौत्सर्गिझस्योभयाधिः गमाख्यफलाभावस्य । एकत्वे हि तयोरें एकाधिगमहेतुः, अस्ति स एवेतरस्यापीति नैकत्वेऽन्यतराधिगमहेतुर्नास्तीति शक्यं वक्तुम् । अत उभयाधिगमाभावमैौर्मंगकमपोद्योभयाधिगमेनापवादभूतेन । याज्यमित्यर्थः अय मेदोऽप्यस्तीत्येवाभावादन्यतराधिगमस्य फलस्य हेतुर्नास्ति, तेन हेत्वभावादौत्सीर्गक उभयाधिगमफलाभाव इत्युच्यते ; तथाप्यस्ति ताव दुभयाधिगमहेतुःतयोरेकरवादेकस्यापि विद्यमानत्वादित्यर्थः । ततः किमित्यत आह--तत्रेति । उभयाधिगमहेतोरेकत्वे सति आवादमयधिगम फलंस्य भाव इत्यर्थः । कुत इत्याह-तस्येति ; तस्य हेतुभावस्य कारणत्वादित्यर्थः । ननु तयोर्मेदादन्यतराधिगमहेतोरभावोऽप्यस्तीति ततः किमिति यथोक्तफलभावो न स्यादित्याशङ्क्याह-न त्विति । न तु हेत्वमावः ! कारणम् , अभावयोहंतुफलभावादीनादिति फलप्रागभावस्य भावः । कथं नाईसौ स्यादित्यत आह--खभावेति । ख मावसिड हि फळप्रागभाव औत्सर्गिकः; नासौ . हेतुमपेक्षत इत्यर्थः । तस्यापवादमाह- तस्येते । ततः किमित्यत आह-स चेति । स च सामान्यविशेषयो रेकत्वाडेतुरुभयोरधिगमायास्ति । तेनैकवुद्यतरस्यापि बुद्धत्वात् तयो उद्यान्तरवैयर्थं सिद्धमित्यर्थः । यद्यपि तयेवेंदे हेतुर्नास्ति, तथाप्यमेव तावदस्तीति तावच्छब्दः । ननु भेदो नास्त्यपि ; अतो हेत्वप्रावात फलाभावः किं न स्यादित्यत आह--असच्वमिति । अभाबस्याकारणत्वा दित्यर्थः । इतः समाप्तौ । आत्मकमेकं वस्त्विति पक्षे दूषणान्तरमाह- आपि चेति । न सामान्यमात्रं इवात्मकस्य वस्तुनः आत्मा स्वरूपम् न विशेषमात्रम् वजयप्रसङ्गात् । किं चित्रः शबलः सामान्यविशेषेभयंकूपः स ब्रस्तुन