पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

286 बसिद्धिव्याख्या निरालम्बन्त्वं भवति । एवं च सति । हेतुमात्रस्यानालम्बनत्वात् चक्षुरा दिवदिति यदुक्तं तदपि प्रत्युक्तम् । न वयं । हेतुमात्रमालम्बनं ब्रूमः, 4-11 अपितु यत्तथा अन्यथा बा आलम्ब्यते । चक्षुस्त्वन्यथापि नेलम्ब्यत इति न भ्रान्तेरालम्बनम् । इतश्च शुक्तिरन्यथालम्ब्यते, यतो न यदाकारं यत् ज्ञानं तत्तस्यालम्बनम्, ज्ञानस्य निराकारत्वात् । अपितु यस्मिन् ने सति यत् यथा व्यवहारयोग्यं मवति, तस्य तदालम्बनम् । शुक्तिश्च रजतज्ञाने रजततया व्ययवहारयोग्या भवति, न शुक्तितया ; तथाच रजत बुधैव आन्तस्तया व्यवहरति, न शुक्तिबुध्द्या । तस्मान्न शुक्तिः स्वरूपेण रजतज्ञानस्य लम्बनम्, अपितु रजततयेति स्थितम् । वृत्तौ रजतरूपेण इत्यत्र आलम्बितेत्यनुवर्तते । आस्मा ज्ञातव्यः' इति विधौ ज्ञानक्रियानिष्टे सति आत्मस्वरूप परत्वाभावात् अपहतपाप्मानन्दादेरात्मखरूपस्यासिद्धिमशङ्कय तत्तिडये कश्चिदाह--अवघातेति । “ * त्रीहीनवहन्ति “ त्रीहीन्प्रोक्षति " इत्यादौ दृष्टादृष्टसंस्कारयोर्वार्थता यथा स्थिता, श्रीहीनिति द्वितीयया चेप्सित तर्मत्वेन प्राधान्यावगमात् , तथा ज्ञानं खभावेन ‘ आत्मा वारे द्रष्टव्यः” होत चात्मनः कर्मत्वेन निर्देशात् ज्ञेयभूतात्मद्रव्यार्थम् । अतो ज्ञान विषयोऽप्यात्मज्ञानविधिः आत्मस्वरूपमानन्दादि ‘पृशति ; न ज्ञानमात्रे पर्यवस्यति; यस्मादात्मखरूपैदमथ्येनैव ज्ञानस्य कर्तव्यता नियोगादव गम्यते । अतो । नियोगेनात्मस्वरूपमप्यानन्दाद्याक्षिप्तमिति तस्य सिद्धिरिति भावः । अत्र परः शङ्कयति—भवत्विति । भवतु ज्ञानस्यार्यता, तथाप्यपहृत पाप्मानन्दादिविशिष्टस्याभिप्रेतस्य सिद्धिः कुतः प्रमाणात् । न तावचत्र आत्मा ज्ञातव्यः ’ इति शब्दः प्रमाणम् । स हि ‘अपहतपाप्मादी- रूप आत्मा ज्ञातव्यः' इत्यात्मार्थतया ज्ञानस्य कार्यत्वे पर्यवतितः, एवं रूप अस्मा ज्ञातव्यः इति हि तवा चेद्यते, न एवंरूप आत्मा' इत्यमखरूपनिष्ठा; यस्परश्च शब्दः स शब्दार्थः । तस्माच्छब्दस्तावदप हतपाप्माद्यत्वरूपसिद्धौ न प्रमाणम् । न च तत्र प्रमाणान्तरं प्रक्रमते । तस्माद्देवमपि नामसरूपसिद्धिरित्याशयः । एवमाशङ्कयाह--ज्ञानेति ।