पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियोगकाण्डः 235 संसाऽपूर्वतस्य प्रमेयःयतो लौकिके शब्दे ‘ बाह्मण, पुत्रस्त जातः इत्यादौ अविधौ विधिरहितेऽपि श्रोतुः अपूर्वः पदार्थसंसर्गेऽस्ति प्रतीयते श्रोत्रेति यावत् । अतो न घिघिप्रमाणकोऽसाविति भावः । अथ स्वर्गादिकामिनो नियोगःकासं प्रत्यनुपये वाणद विषये । नांवकल्पते । कर्तव्ये हि विषये काभिनो नियोगः; “ कामपायश्च कर्तव्यो नान्यः । तत्राकामोपायो यागदेने कामिना कृतः स्यादिनि कमोपायः । न चाशक्तोऽसौ कामोपायो भवतीत्येवं यागादेः फलसाधन शक्तौ नियोगः प्रमEणमिति चेत्तत्राह –शब्दस्तत्र फलसाधनशक्तौ न दुष्यति । ‘योगेन वर्णं सघयेत्’ इति शब्देऽपि यागस्य फलसाधन- शक्तिमवगमयितुमलम् । अतः कस्तस्य दोषः? येन तमविलङच विधि राष्ट्रीयते । न च-—शब्दः प्रमाणान्तरापेक्षः, तेन नपूवैफलसाधनशक्ति मवगमयितुमलमिति वाच्यम्, यतः प्रमणान्तरापेक्षां वैदिकस्य शब्दस्या- पौरुषेयत्वेन पूर्वमेव “ अपौरुषेयता तेन पौरुषेयत्वमेव च ' इत्यत्र प्रत्युक्ता । न च शब्दगम्ये फलसाधनवे अनन्तरं फलादर्शनात् अनुप लब्ध्या विरोध इति वाच्यम्; नियोगगम्येऽप्यस्य विरोधस्य तुरुषत्वान् । अथानन्तर्यस्याचोदितत्वात् तत्र विरोधभावः , स शब्दोऽपि प्रमाणं तुर्य इत्यदोषः । अन्योऽर्थः-शब्दः तत्र फलसाधनशक्तौ न दुष्यति । नियोगाफलसाधनतावगमो न संभवति । तच्चेदं विधिविवेकभावनाविवेका- भ्यामवगन्तव्यम् तत्र हि--नयगां विषयनयज्यमापस न फल- साधनापेक्षः । अधिकारी चं नियोजयः । न चविशिष्टोऽधिकारी भवतीति तत्र स्वगेकामपदमञ्चकविपणन । स्वर्गकमन-श्र जीवन भेदादिंवत् निमित्तत्वेनाप्यधिकरिबिषणवषयः न नियोगस्वर्गस्य सध्यत्वं यागस्य तत्साधनत्वमवगन्तुं शक्यत इत्याद्युतम्i कच फ़लसधनशक्ति भेन्नियोगस्य प्रमेयः , नित्येषु तदभावत् प्रमेयानुपपत्तिः । तदेव यश्मा न्नियोगस्य प्रमाणत्वेन विशेषे नास्ति , तस्मात् पदार्थान्तरेः संबन्धज्ञाना पेक्षप्रतीतिभिरनूद्यमानत्येनापूर्वकंसर्गमाझे तुमशक्तेर्नियोगस्य तुल्यत्वात् न नियोगस्यैव विषयाप्तिद्यथै या संसर्गाकाड़क्षा तन्निबन्धनः पदार्थानां संसर्गः, किंतु सर्व एव पदार्थाः स्वशब्दैरन्योन्यसंबन्धं प्रति यद्योग्यं क्रियाकारकादिरूपं तेन प्रकाशिताः सन्तः संसगभगिनः । यतो विशिष्टो