पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति । न शब्दगोचर इति ; न पदार्थ इत्यर्थ: । अविदितसंगतिस्वे ब्रह्मणो वाच्यस्य प्रमाणान्तरेणावगमो हेतुः । तत्र तिङन्त्याह-एवमिति । पदार्थसिद्धिरितिब्रह्मपदार्थाभिप्रेतः । कश्चिदर्थ इत्यर्थशब्दः प्रयोजनार्थः

सा चास्यादिक्रियेत्यन्वयः । अत्र हेतुमाह--अतिरित्यनेन । यत्रान्य अरमत्रयायादि क्रियापदं न दृश्यत इति न्यायो दर्शितः । इतिहेतौ ; त्यर्थः । भवन्ती वर्तमानर्थी विभक्तिः । तदेवमस्तिक्रियालभे तन्निबन्धन एव वेदान्तेषु पदार्थसंसर्गे न दोष इत्याह-तत्रेति ; असक्रियालाभे ? सतीत्यर्थः । नन्वरत्यर्थनिष्ठं चेद्वाक्यम् , कथ खरूपप्रतिपत्तिपरम् न अतोऽन्यथेनिष्ठत्व के वक्त्रमुभयपरं युज्यते, वाक्यभेदप्रसङ्गात् । वेदान्तानां न ततः सत्यानन्तादिरूपस्य विशिष्टस्य बलवतनः सिद्धि- रित्याशङ्कयाह-सत्ताया इति । ’देवदत्तः पचनि' इति कत क्रिया रोषःक्रियेव तु साध्यतया प्रधानम् । सत्यज्ञानानन्तरूपं यदस्तीति तु चक्षप्रधान एवास्यर्थःन पाकवश्रधानतया प्रतीयते । नन्वत्र द्वितीया एष । नास्ति ; कथं कारकप्रधानतेत्यत आह-प्रश्वेति । स्वभाव ‘ सत्तायाः सत्प्रधानता । किंच “ ब्रह्मासि' इति सत्तविशिष्टं बलं प्रती यते ; अतो विशेष्यत्वादपि स्वततस्य प्रधानतेत्यर्थः । अत्र सत्तासामन्यापह्नववादिन आहुः—प्रमाणावगम्यतैव सत्त, न तथाहीति ततोऽन्यत ; तदाह--अत्रेति । तत्र हेतुमाह-। विपर्यय - इति ; प्रमाणानवगम्य इत्यर्थः । नन्वय सदसद्विभागहेतुः किं न स्यादित्यत आह--न खल्वति । ननु किमित्यन्ये हेतुन लक्ष्यते ? याव तार्थक्रियामावाभावावेव हेतू भविष्यत; तथाहि--यदर्थक्रियाकारि तत्सत् , - अन्यत्तु नृशृङ्गाद्यस दियुच्यत इत्याशङ्कयति--अथेति । तदूषयति-नेति । अर्थक्रियाभानाभावावप्यर्थक्रियाग्राहिणः प्रमाणस्य स्वभावाभ्याम् , नान्यतः। एवं चेद्वस्तुसदसवमपि ताभ्यमेवस्तु ; किमर्थक्रियाभावाभावाभ्याम् ? इति भावः । ननु अर्थक्रियाभावभवावप्यर्थक्रियमावभावनिबन्धनौ भविष्यतः; न प्रमाणभावाभावनिबन्धनावित्याशङ्कयाह--तथाहीति । तद्विपर्ययादिति । प्रमाणाभावादित्यर्थः । एव प्रमाणविषयत सतां प्रसाध्य प्रकृत योजयति प्रमण। तथाचेति । तथाच वेदान्तानामस्त्यर्थनिष्ठत्वे न्तरसापेक्षवेना