पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीकाण्डः 19 चक्षुरादिकारणव्यापाराणां भिन्न विषयस्तेनैवोक्तः; तस्मान्न तत्रापि कार्याभेद इत्याह- अपि चेति । कार्यसाम्यस्य कारणाभेदानपेक्षत्वे दोषान्तरमाह यदि चेति । तर्हि द्वीट्झरान्क्षुरप्रच्छन्नस्य श्रीहेरनुमानं न स्यादित्यर्थः । कुत इत्याह-भिनेति ; यवक्षणादपि द्वीपङ्करस्योत्पत्तिसंभवादित्यर्थः । एतदेवोपपादयति--हेत्विति । कार्यसाम्ये हेतुसाभ्यं चेलोपयुज्यते, ततो ययैफ़स्मीहिक्षणादत्यन्तभिन्नाद्रीहिक्षणान्तरात् त्रीषङ्करो भवति तथा यवक्षणादपि स्यात्, अभेदकल्पनां विना तयोरविशेषादिति भावः । तत्रा वश्यं कार्यसाम्याय हेत्वभेदकल्पना त्वयाप्यास्थेयेति तुल्यत्वमावयोरित्युकं प्रतिष्ठापयति--तत्रेति । अत्र परश्नोदयति-स्यादिति । यदर्थक्रियाका;ि तत् सत्; नेतरच शशशृङ्गादि । भेदोऽपि चेदर्थक्रियाहेतुः,न तर्हि कल्पितः; किंतु सन्नेवेत्यर्थः । सिद्धान्ती त्वाह-तुल्यमिति । अभेदोऽपि तव कार्यतुल्यत्वहेतुर्न कल्पितः स्यादित्यर्थः । अथ मतं नार्थक्रियाभेदमात्राद्वस्तुमेदं बूमः; किंतु विरुधक्रियाभेदात् न धसावेकत्र संभवति ; तदाह-—येऽपीति । एतदेव प्रपञ्चयति-तथा हीति । तस्योत्तरमाह-तस्यापीति । ननु विरुद्धार्थक्रियाभेदालाब मेव उक्तः; न च दाहपाकौ विरुद्ध ; अतः कथमिदमुत्तरमित्यभिप्रायेण पृच्छति--कथमिति । सिद्धान्ती त्वस्येवत्वमुपपादयति--इदमिति । यदि तावदेकत्र जननमरणदीनामसे भवो विरोघशब्दस्यार्थःसोऽहैतिना मस्माकमसिद्धः ; अस्माकं हि विरुदं च सर्वमेकत्रास्मनि समवेतम् । अथ मिथो व्यवच्छिन्नता विरोधः, जननमरणादयश्च तयेत्युच्यते, ततोऽन्यते । वस्तुमेंदसिद्धिः । एकस्यापि वहेर्भियो। व्यवच्छिन्नोदाहपाकयोर्दर्शनादि त्यर्थः । न च तयोर्भियो व्यवच्छिन्नस्वमसिद्धम्, नानात्वेन तत्सिद्धेः । अतस्तथाभूताद्वस्तुभेदःततोऽनेकरूपरसादिधर्मकपृथिव्याद्यपि नैकं स्या दित्यर्थः । अय हर्षः शोकाभावात्मकः , शोककै हषभावात्मक इत्यय- मनयोर्विरोधः ; तत्र ते चेदेकत्र युगपत् स्याताम् उ ततः शोकस्य भावः तदभावात्मकस्य हर्पस्य मवाचाभावः; तथा हर्षस्यापि भावः, इषभावा स्मकस्य शोफस्य भावाथाभावःन चैकत्रैकस्यैवदा भावाभावौ संभवत: